@i ##BIBLIOTHECA BUDDHICA. SADDHARMAPUNDARIKA 1912. =12 Mrk. 50 Pf. @ii BIBLIOTHECA BUDDHICA. X. SADDHARMAPUNDARIKA. EDITED BY Prof. H. Kern and Prof. Bunyiu Nanjio. With 1 plate. ST.-PETERSBOURG, 1912. IMPRIMERIE DE L’ACADEMIE IMPERIALE DES SCIENCES. Vass.-Ostr., 9e ligne, No.12. = 12 Mrk. 50 Pf. @iii Imprime par ordre de l’Academie Imperiale des Sciences. Novembre, 1912. S. d’Oldenbourg,-Secretaire Perpetuel. Imprimerie de l’Academie Imperiale des Sciences. Vass.-Ostr., 9 ligne, No. 12. @i Preface. Nearly thirty years have passed since I made a complete copy of the text of the Saddharmapundarika-sutra, while I was studying Sanskrit under the instruction of Professor Max Muller at Oxford. The manuscript then used was in the posses- sion of the Royal Asiatic Society in London. It was a modern MS., consisting of 174 leaves, each leaf being 17 inches by 3 inches, six lines in a page, as described in Cowell and Egge- ling’s Catalogue, p. 7. At that time my friend Mr. Kenjiu Ka- sawara was with me, who was in fact always a partaker of my work. Accordingly as soon as my copy was completed, we went to Cambridge, where we collated it with two MSS. of the Uni- versity Library of that place. After that I alone went to London, where I did the same with a rather old palm-leaf MS. of the British Museum. It was in July 1882, when Kasawara’s illness became evident, and he determined to start from England for Japan. Next year I met Mr. Watters in London, who was then the British Consul at Formosa. He possessed a Nepalese MS. of the same Sutra, and lent it me for collation. Beside these five MSS., I also saw the lithographic text of the 4th chapter, pub- lished by Ph. Ed. Foucaux, and a wood-cut one of the 24th chapter in a collection of several texts, edited in China or Tibet. The latter book was given to Mr. Wylie by a gentleman in Pe- king. A specimen would be seen in the last page of the Anecdota @ii Oxoniensia, Aryan Series, Vol. 1, Part 1{1 Another copy of it is to be found in the Library of the St. Petersburg University cf. Minajev Introduction to his “SADDHARMA” vol. I, 2.}. Though I knew well that there were two MSS. in Paris, and one each in the Library of the College of Fort William, and that of the Asiatic Society of Bengal, yet I was unable to see them. A few years ago, Rev. Ekai Kawaguchi brought with him MSS. of 43 different texts from Nepal, one of which was that of this Sutra. I at once bor- rowed it from him and collated my old copy with it. But after all, all the MSS., I ever used, belonged to the same family of texts, except the Chinese or Tibetan text of the 24th chapter above mentioned. From such sources I have carefully copied the whole text for publication, adding various readings in foot-notes, and sent it to Professor Kern. It is he, who has made the final judg- ment for the most part of many obscure passages, adding differ- ent readings of some fragments of MSS. from Kashgar. Now I shall add a few words about the Chinese translations and commentaries of this Sutra. First of all this Sutra is said to have been rendered into Chinese six times, but three of these translations were already lost in A. D. 730, when a Catalogue was compiled by Ch’-shang (Chi-sho in Jap., No 1485 of my Catalogue of the Chinese Tripitaka). The dates of these six versions are about A. D. 255, 270, 286, 335, 400 and 601 respectively. Those of A. D. 255, 270 and 335 are the lost ones. The remaining there are Nos. 138, 134 and 139 of my Catalogue, being the versions of Dharmaraksa, Kumarajiva, and Jnanagupta and Dhar- magupta respectively. The details of these versions will be seen in my Catalogue, col. 44-46. No. 139 is the latest Chinese trans- lation and agrees for the most part with the Sanskrit text. Beside these, two incomplete versions are mentioned in Ch’-shang’s Ca- talogue, the dates being about A. D. 223 and 335, but they were also lost already in 730. As to the commentaries of this Sutra, there are two versions of a similar text, entitled the Saddharmapundarika-sutra-castra, @iii compiled by the Bodhisattva Vasubandhu. In the Chinese title, the word of upadeca is given in transliteration instead of c’astra. One of them was translated by Bodhiruci (No. 1232), and the other by Ratnamati (No. 1233), the dates being the same as A. D. 508, or the latter being somewhat later. In China and Japan, Kumarajiva’s version is most popular, and it is almost worshipped by the followers of Tendai in both countries, and Nichiren in the latter. They are used to repeat the seven characters Na-mu- myo-ho-ren-ge-kyo, i. e. Namah Saddharmapundarikaya sutraya, as their formula. So there are several works on the version, among which the following are found in the sacred canon: Nos. 1542, 1543, 1547 (the author Heoui-sz’ (E-shi in Japanese) died A. D. 577), 1510, 1534, 1536, 1538, 1540, 1555, 1557 (the author Ch’-i (Chi-gai) d. 597) 1511, 1535, 1537, 1539, 1541, 1578 (the author Tsan-zhan (Tan-nen) d. 782), 1518, 1556, 1558 (the author Ch’-li (Chi-rai) about 1010) of my Catalogue. According to a Catalogue of the Books of several Sects (Sho-shiu- sho-sho-roku) compiled in Japan (A. D. 1790), there are 2 or 4 works of the Kegon sect, 60 of the Tendai, 15 of the Sanron, 38 of the Hosso, and 14 of the Shingon. Some of these works are of course not only commentaries of older commentaries of the folder commentaries, but also treatises and extracts. Among the 60 works of the Tendai sect, Hokke-gi-sho (Commentary of the Saddharmapundarika) is mentioned. The name of the author is Umayado, better known by his posthumous name Shi-toku-tai-shi, the Prince Impe- rial of his aunt, the 36-th reigning Empress Sui-ko (A. D. 593-628). He wrote a commentary each on three Sutras, namely, Crimaladevisimhanada (No. 59), Vimalakirttinirdeca (No. 146) and Saddharmapundarika (No. 134), from A. D. 609 till 615. He composed his works in pure Chinese, so that even a Chinese priest named Ming-khung (Myo-ku) of the Tang (To) dynasty made a commentary on his first work. The Prince died in his 49th year (A. D. 622), and he was the first promulgator of Buddhism and Confucianism in Japan. @iv So far for the Chinese translations and commentaries. Now in conclusion, I wish to express my grateful feelings for the poss- essors of the MSS. already alluded to, who have so freely allowed me that I could have used them for some time, and equally for my partaker Professor Kern, through whose perseverance only this text has been published for the first time. Moreover I do not wish to omit to thank for the editor, whose agreement has very much encouraged me to forward my own copy for the press. Bunyiu Nanjio. Tokyo, 30th June 1910. @v Additional note. To supplement the foregoing Preface I have to add an account of the use of material at my disposal, which, owing to the extreme liberality of the lamented Mr. N. Th. Petrovskij, I have been in the occasion to examine. That material consisted of remnants of a text of the Saddharmapundarika discovered in Kashgar, namely an incomplete manuscript containing about 2/5 of the whole text, and further various fragments from different MSS. of the same work. Unfortunately these fragments added but very little to the missing parts of the incomplete great manuscript, yet they were valuable in so far as they appeared to represent an identical text barring some insignificant differences, partly clerical errors. I know from Prof. Luders in Berlin and Prof. Leumann in Strasburg that a certain number of other fragments of the Sad- dharmapundarika, found in Kashgar, are in other hands, espe- cially of Prof. Hoernle in Oxford. One specimen shown to me appeared to be a leaf wanting in one of the fragments in the col- lection of Petrovskij; other specimens, however, showed other readings, so that it is quite possible that in Kashgar there was more than one version. Whatever may be brought to light by further investigations, the matter at my disposal I can not consider but to represent one class of MSS., the readings of which I de- note by O. @vi The Kashgar text known to me is highly remarkable. It stands wholly apart from the texts in the Nepalese MSS. and so far as a superficial knowledge of some parts of the Chinese ver- sions permits me to judge, likewise from the latter. It is much more prolix, and in the metrical parts the verses often follow in a different order, but the most striking difference is the language of the prose parts of the text. In that language, in general much resembling that of the Mahavastu, but without the corruptness of the latter, the number of Prakrtisms and wrongly sanskritized expressions, is incomparably greater than in the Nepalese MSS. In order to give an idea of that peculiarity I here subjoin a list of terms in the first column with the corresponding of the Nepalese texts in the second. O. N.## akilasI aklAnta: akSubhya akSobhya acintika (##in## GAthA) acintiya atiriva atIva adAsit (##Perf.##) adhardik adhodik anukampAya anukampAyai Anuruddha (var. r. Aniruddha) Aniruddha antamaca: antaca: antardhita antarhita abhyantarakalpa antarakalpa amitAyu(s) amitAbha argaTa argaDa artha (##n. g.##) artha (##m. g.##) avarupta avaropita avalokayiMsu avalokayAmAsa avocu: avocan @vii azraddadhAnIya azraddheya azvagarbha azmagarbha asthAsIt (asthAt ##or Perf.##) AkaDDhana AkarSana AkaNDeyu: ##(r.## AkaDDeyu%) AkarSeyu% Adapana AdApana Aptamana: Attamana: idam artham imam (etam) artham upanizrAya upanizritya uparimA (dik) UrdhvA (dik) ettaka iyant -ebhi: (##Instr. pl.##) –ai: kArapayi(M)su (kArayAmAsu:) kATa, kADa kAla (kRSNa) -kRtvA –kRtva: kevacirotpanna kiyaccirotpanna khaTTayati ghaTTayati Gaja-KAzyapa GayA-KAzyapa gameSamAna gaveSamAna gilAna glAna gailAnya glAnya jAnIte jAnAti tATanA tADanA tuSme (##also## yuSmAkam) yuSmAkam tebhi: tai:(##but in## GAthA tehi) nirdhApeti nirdhAveti niryAdayati niryAtayati niSIditvA niSadya pattIyiSyanti {pratIyiSyanti ##and## pattIyiSyanti} parAjinitvA parAjayitvA parAhaniMsu parAhananti sma parimImAMsayAmi parimImaMse pariyApuniSyanti paryavApsyanti @viii parivaMbhita parivaJcita pariSad parSada paryaGkaM baddhA paryaGkam Abhujya parvatarAjan parvatarAja pazyitvA dRSTvA pAramI pAramitA pusta pustaka praNAmayitvA praNamya (##read## praNAmya) BaDi Bali babhUva (##Perf.##) abhUt (##Aor.##) balasA balAtkAreNa buddhyApaka pratibodhaka buddhyApana pratibodhana bodhisatvotpAda bodhisattvAvavAda bhadanta ##often for## bhagavan bhASati {bhASate bhASati} bhASayinsu bhASante sma bhIkSma bhISma bhuyaso mAtrayA bhUyasyA mAtrayA {bhUyiSThataram bhUyiSTham} bhUyiSThena mandagailAnya mandaglAna {manujJa, manojJa (##less common##) manojJa mahAdvIpAni (mahA)dvIpA: mahArAjebhi: mahArAjai: mAriSa mArSa maitrA maitrI ^yAnika ^yAnIya (##more usual##) yuSme yUyam laya lava {leDu leStu} ##both in## gAthA loSTa @ix vATa vADa vipratyanIya vipratyanIka viyUha vyUha vedayitavyam veditavyam vaitulya (##along with vaipulyA#) vaipulya zaradvatIputra zAriputra (##in Ch. I-IV##) zraddaddhAsyanti zraddhAsyanti (##but in## GAthA zrAddadhiSyanti) (##but in gAthA= O.) zrAddahanA zraddadhAnatA sAntikAt antikAt sAntike antike stUpAni stUpA: ##As to the orthography of the Kashgar text it will suffice to remark that in the correct use of b and v, as well as of the three sibilants, it excels the Nepalese MSS. In general the distinc- tion of those sounds is the same as in the Bombay editions of Sanskrit texts. A notable exception is Baranasi for Varanasi, like in Pali. Worth mentioning is the regular use of the Jihva- muliya in duhkha and similar cases. Barring in the instance of Baranasi we have not scrupled to follow the spelling of the Kashgar text in respect to the aforenamed sounds, without paying regard to the other MSS. The characteristics, such as described, warrant, in my opi- nion, the conclusion that, in formal respect, the Kashgar version is more original than the Nepalese texts, and that the more regular Sanskrit of the latter is the outcome of subsequent innov- ations due to continued revision. It is a quite different question whether the Kashgar version is materially a more faithful copy of the original composition of the Saddharmapundarika than the other texts we know of. An attempt at solving this question will only be possible after a comparison of the existing Chinese trans- @x lations with the texts of the Nepalese MSS. and with the Kash- gar text or maybe texts, a complete edition of which is much to be desired. Whatever may be the results of further investigations, it can not be doubted that the Kashgar writings precede some cent- uries the date of the oldest MSS. from Nepal, though we are unable to define the time of those writings with something like precision. Thus much may be observed that the kind of Brahmi of our Kashgar text exactly resembles the writing of the two pages containing a fragment of the Sanskrit Dharmapada with the translation into the language I B., which have been published by Mr. N. D. Mironov in Bulletin de l’ Acade’mie Imperiale des Sciences de St. Petersbourg, VI serie, pp. 547, ff., in his paper on “Fragments de manuscrits, rapportes par M. M. Berezuvskij de Kuca{1 The Russian title is: M. M.}”. It is a matter of course that the fragments even if we knew their date, do not afford a clue to determining the time when the text embodied in them was framed. On account of the profound difference between the Kashgar version and the other text, chiefly in consequence of its greater prolixity, its various readings have been adduced only at passages where the wording of the phrase was not too different. As to the peculiar forms of words, several of them recurring more than once, the reader is referred to the list given above. In the metrical parts of the work the reader will repeatedly have occassion to light on inconsistencies which the editors felt obliged to leave untouched. One of those consists in the irregular use of the Visarga. It is sufficiently clear that in the dialect underlying the Gathas there is no place for the Visarga. This is proved by the fact that instead of the Sanskrit pluralending## A:, pali a, ##we here and there find a. Now such a shortening can not be explained if the original Prakrtic idiom had not lost Visarga, @xi which is wanting already in Pali, and the dialect in question shows the traces of a somewhat later language, for instead of Pali o (Skr. ah) in the Nominative case of masculine words a very common ending is a or u; likewise for Pali am, Skr. am; for Skr. and Pali e, in the Locative case singular, and in the Nomin- ative plural masculine of Pronouns, we often find i; a form ahu for aham points in the same direction. The dialect is not only younger than Pali, but also different in other respects, though it has many traits in common. Whether the original of the prose in the Kashgar text was identical to the idiom of the Gathas, both being overlaid with a Sanskrit varnish, much more thoroughly in prose, than in the Gathas, can no more be ascertained. For obvious reasons the verses could not be sanskritized to such an extent as the prose. When reading the verses, especially those in Tristubh and Jagati, no one will fail to observe that the sanskritized words spoil the metre, since prosodically short vowels remain so throughout before consonant-combinations like## jJ, st, sth, etc. ##It can not be admitted for a moment that in any language, in verses regulated by quantity, short syllables are unaffected by such combinations. We have, of course, no right to change texts, which, though formally not original, have been fixed by authoritative revisers of a sacred book, but we may apply the required correction mentally. It is perhaps not super- fluous to add that, with few exceptions, the versification is good, and that the Tristubh and Jagati stanzas are of a more ancient type than is found in mediaeval Sanskrit works. Regularly there is a secondary pause after the fourth or fifth foot, just as in Vaidic prosody; before the pause a short syllable has the value of a long one, in which case we find in the MSS. the quantity often marked by writing e. g. co or ca for ca, but not always. This rule is unknown to Pingala{1 ##See A. Weber, Indische Studien. VIII, p. 371,ff.}, a sufficient proof, in my opi- nion, that the manual under his name is not old. @xii The Saddharmapundarika is a composition bearing the traces of having been compiled from more than one source. This circumstance, combined with the work of revisers qualified to modify the text agreeably to the particular tenets, or maybe crotchets of their school or sect prevents us to go back to what may be called the very first text of the book. The editors of the present book could do no more but try to give a readable, not decidedly faultive text, leaving it to every reader to consult the copious various readings and choose for himself what he would prefer. Before finishing this note, it behoves me to pay my hearty thanks to Professor S. d’Oldenburg, for his unwearied efforts to further in every respect my work and for the many marks of kindness I have received from him in the course of years. H. Kern. @xiii Preliminary Notice. The text of the Saddharmapundarika, now published for the first time, is based upon the following MSS.: A.: MS. of the Royal Asiatic Society, London. B.: MS. of the British Museum, London. Ca.: Add. MS. 1682 of University Library, Cambridge. Cb.: Add. MS. 1683 of University Library, Cambridge. K.: MS. in the possession of Mr. Ekai Kawaguchi, ac- quired in Nepal. W.: MS. in the possession of Mr. Watters, formerly Bri- tish Consul in Formosa. O.: Indicates readings found in sundry fragments of MSS., all from Kashgar, now in possession of Mr. N. F. Petrovskij, and deposed by him in the Asiatic Mu- seum of the Imperial Academy of Sciences in St. Pe- tersburg. The fragments, though belonging to different MSS., show all of them the same peculiarities and evidently belong to the same family of texts. P.: The lithographic text in Nagari published by Ph. Ed. Foucaux in his work Parabole de l’ Enfant egarc (Paris, 1854). A more detailed account will be given in the Preface after the completion of the whole work. The Editors. @001 ||saddharmapuNDarIkasUtram || ##I.## oM{1 oM ##left out in B.##} nama: {2 zrI ##added in W.##}sarvabuddhabodhisattvebhya: | nama: sarvatathAgatapratyekabuddhAryazrAvakebhyo ‘to- tAnAgatapratyutpannebhyazca bodhisattvebhya:{3 ##In B. only.##} || vaipulya{4 lyaM ##K.##}sUtrarAjaM paramArthanayAvatA{5 raM ##K. W.##}ranirdezam | saddharmapuNDarIkaM sattvAya mahApathaM vakSye{6 ##The whole verse in left out in B.##} || evaM mayA zrutam | ekasminsamaye bhagavAnrAjagRhe viharati sma gRdhrakUTe parvate mahatA bhikSusaMghena sArdhaM dvAdazabhirbhikSuzatai: sarvairarhadbhi: kSINAsravairni:klezairvazIbhUtai: suvi- muktacittai: suvimuktaprajJairAjAneyairmahAnAgai: kRtakRtyai: kRtakaraNIyairapahRtabhArairanuprApta- svakArthai: parikSINabhavasaMyojanai: samyagA{7 jJAnA ##K.##}jJAsuvimuktacittai: sarvacetovazitAparamapAramitA- prAptairabhijJAnAbhijJA{8 jJAbhijJAtai ##A. Ca. Cb.## jJAtAbhijJAtai ##B. O.## jJAnAbhijJAnai ##K.## jJAnAbhijJAtai ##W.##}tairmahAzrAvakai: | tadyathA | AyuSmatA cAjJAtakauNDinyena (1) AyuSmatA cAzvajitA 2 AyuSmatA ca bASpeNa 3 AyuSmatA ca mahAnAmnA 4 AyuSmatA ca bhadrikeNa 5 @002 AyuSmatA ca mahAkAzyapena 6 AyuSmatA coruvilvAkAzyapena 7 AyuSmatA ca nadIkA- zyapena 8 {1 ##Left out in A. B. Cb. K. W.##}AyuSmatA ca gayAkAzyapena 9 AyuSmatA ca zAriputreNa 10 AyuSmatA ca mahA- maudgalyAyanena 11 AyuSmatA ca mahAkAtyAyanena 12 AyuSmatA cAniruddhena 13 AyuSmatA ca revatena 14 AmuSmatA ca kapphi{2 kapphi ##and## kaMphi ##O.## kaphi ##the others.##}nena{3 lle ##A.## ne ##Ca. O.## NDe ##K. Cp. Burnouf Introd. 132, note 7.##} 15 AyuSmatA ca gavAMpatinA 16 AyuSmatA ca pilindavatsena 17 AyuSmatA ca ba{4 ku ##K.##}kkulena 18 AyuSmatA ca mahAkauSThilena 19 AyuSmatA ca bharadvAjena 20 AyuSmatA ca mahA{5 mahA ##left out in B. O.##}nandena 21 AyuSmatA copanandena 22 AyuSmatA ca sunda{6 ndara ##left out in K.##}ranandena 23 AyuSmatA ca pU{7 pUrNena ##A. K.## pauNa ##B.##}rNamaitrAyaNIputreNa 24 AyuSmatA ca subhUtinA 25 AyuSma- tA ca rAhulena 26 | ebhizcAnyaizca mahAzrAvakai: | AyuSmatA cAnandena 27 zaikSeNa | anyA- bhyAM ca dvAbh{8 ca dvAbhyAM ##left out in A. K.##}yAM bhikSusahasrAbhyAM zaikSAzaikSAbhyAm | mahAprajApatIpra{9 pati ##A. K.## patIrgautamI ##Cb.##}mukhaizca SaDbhirbhi{10 rbhi ##in B. only.##}kSuNI- sahasrai: | yazodharayA ca bhikSuNyA rAhulamAtrA saparivArayA | azItyA ca bodhisattvasa- hasrai: sArdhaM sarvairavaivartikairekajAtiprati{11 ti left out in K.##}baddhairyadutAnuttarAyAM{12 yA: dher ##B. K.##} samyaksaMbodhau{12 yA: dher ##B. K.##}dhAraNIprati- labdhairmahApratibhAnapratiSThitairavai{13 rtti ##W.##}vartyadharmacakra{14 kraM ##K.##}pravartakairbahubuddhazatasahasra{15 srai ##K.##}paryupAsitairbahubu- @003 ddhazatasahasrAvaropitakuzalamUlairbahubuddhaza{1 tai ##K.##}tasahasrasaMstutairmetrIparibhAvitakAyacittaistathAga- tajJAnAvatAraNakuzalairmahAprajJai: prajJApAramitAgatiMgatairbahulokadhAtuzatasahasravizrutairba- huprANikoTIna{2 Ti ##K. O.##}yutazatasahasra{3 srai ##K.##}saMtArakai: | tadyathA | maJjuzriyA 1 ca kumArabhUtena bodhisattvena mahAsattvenAvalokitezvareNa 2 {4 ##B. adds## bodhisattvena mahAsattvena.}ca mahAsthA{5 na ##B.##}maprAptena 3 ca sarvArthanAmnA 4 ca nityodyuktena 5 cAnikSiptadhureNa 6 ca ratnapANinA 7 ca bhaiSajyarAjena 8 ca bhaiSajyasamudgatena 9 ca vyUha- rAjena 10 ca pradAnazUreNa{6 sUryeNa ##B.##} 11 ca ratnacandreNa 12 ca ratnaprabheNa{7 ##Left out in A. K. W.##} 13 ca pUrNacandreNa 14 ca mahAvikrA{8 kra ##K.## kramatinA ##A.## krameNa ##O.##}miNA 15 cAnantavikrA{9 kra ##K.## krameNa ##O.##}miNA 16 ca trailokyavikrA{10 kra ##K.##}miNA 17 ca mahAprati- bhAnena 18 ca satatasamitAbhiyuktena 19 ca dhara{11 Ni ##B.## NiM ##Cb. O.##}NIMdhareNa{12 ##Left out in K.##} 20 cAkSayamatinA 21 ca padmazriyA 22 ca nakSatrarAjena 23 ca maitreyeNa 24 ca bodhisattvena mahAsattvena siMhena 25 ca bodhisa- ttvena mahAsattvena | bhadrapAlapUrvaMgamaizca SoDazabhi: satpuruSai: sArdham | tadyathA | bhadrapAlena 1 ca ratnAkareNa 2 ca susArthavAhena 3 ca naradatte{13 ##O.## nAla^.}na 4 ca guhyaguptena 5 ca varuNadattena 6 cendradattena 7 cottaramatinA 8 ca vizeSamatinA 9 ca vardhamAnamatinA 10 cAmoghadarzinA 11 ca susaMpra-{14 pra ##left out in Ca.## prati ##K. W.##}- @004 sthitena 12 ca suvikrA{1 kra ##K.## ^krAntamatinA ##B.## ^krAntavikrameNa ##O.##}ntavikrAmiNA 13 cAnupamamatinA 14 ca sUryagarbheNa 15 ca dhara{2 Ni ##B.## NIM ##Ca. K.## NIzcararAjena ##O.##}rNIM- dhareNa 16 ca | evaMpramukhairazItyA ca bodhisattvasahasrai: sArdham | zakreNa ca devAnAmindreNa sArdhaM viMzatidevaputrasahasraparivAreNa | tadyathA | candreNa 1 ca devaputreNa sUryeNa 2 ca devapu- treNa samantagandhena 3 ca devaputreNa ratnaprabheNa 4 ca devaputreNAvabhAsaprabheNa 5 ca devaputreNa | evaM pramukhairviMzatyA ca devaputrasahasrai: | caturbhizca mahArAjai: sArdhaM triMzaddevaputrasahasrapa- rivArai: | tadyathA{3 ##Left out in K. in which## dhRtarASTra ##is given first, so too in O.##} | virUDhakena 1 ca mahArAjena virUpAkSeNa 2 ca mahArAjena dhRtarASTreNa 3 ca mahArAjena vaizra{4 ##O.## vaizrama^.}vaNena 4 ca mahArAjena | IzvareNa 1 ca devaputreNa mahezvareNa 2 ca devaputreNa triMzaddevaputrasahasra{5 sahasra ##left out in K.##}parivArAbhyAm | brahmaNA ca sahAMpatinA sArdhaM dvAdazabrahmakAyikadeva- putrasahasraparivAreNa | tadyathA | zikhinA 1 ca brahmaNA jyotiSprabheNa 2 ca brahmaNA | evaM- pramukhairdvAdazabhizca brahmakAyikadevaputrasahasrai: | aSTAbhizca nAgarAjai: sArdhaM bahunAgakoTI- zatasahasraparivArai: | tadyathA | nandena 1 ca nAgarAjenopanandena 2 ca nAgarAjena sAgareNa 3 ca vAsukinA 4 ca takSakeNa 5 ca manasvi{6 zvi ##Cb.##}nA 6 cAnava{7 va ##left out in K.##}taptena{8 ##Cb. adds## nAgarAjena.} 7 cotpalakena 8 ca nAga- rAjena | caturbhizca kiMnararAjai: sArdhaM bahukiMnarakoTIza{9 ##Cb. adds## niyuta, ##O.## nayuta, ##the latter omitting## koTI.}tasahasraparivArai: | tadyathA | drumeNa 1 ca kiMnararAjena mahAdharmeNa 2 ca kiMnararAjena sudharmeNa 3 ca kiMnararAjena dharmadhareNa{10 ##Left out in B. W.##} 4 ca kiMnararAjena{10 ##Left out in B. W.##} | caturbhizca gandharvakAyika {11 kai: ##K. A. B. Ca. Cb. K.##}devaputrai: sArdhaM bahugandharvazatasahasra{12 srai: ##A.##}parivArai: | @005 tadyathA | manojJena 1 ca gandharveNa manojJasvareNa 2 ca madhureNa 3 ca madhurasvareNa 4 ca gandha- rveNa | caturbhizcAsurendrai: sArdhaM bahvasurakoTi{1 ##Cb. adds## niyuta. ##O.## nayuta.}zatasahasraparivArai: | tadyathA | balinA 1 cA- surendreNa {2 su ##A. K. W.##}svaraskandhena 2 cAsurendreNa vemacitriNA{3 treNa ##A. K. W.##} 3 cAsurendreNa rAhuNA 4 cAsurendreNa{4 ##K. adds## ca.} | caturbhizca garuDendrai: sArdhaM bahugaruDakoTIza{5 ##A. adds## niyuta, ##O.## nayuta.}tasahasraparivArai: | tadyathA | mahAtejasA 1 ca garuDendreNa mahAkAyena 2 ca mahApUrNena{6 ##Left out in K.##} 3 ca maharddhiprAptena 4 ca garuDendreNa | rajJA cA- jAtazatruNA mAgadhena vaidehIputreNa sArdham || tena khalu puna: samayena bhagavAMzcatasRbhi: parSadbhi:{7 ##O.## caturNo pariSadAM.} parivRta: puraskRta: satkR{8 saMskR ##K.##}to guru- kRto mAnita: pUjito ‘rcito ‘pacAyito{9 ‘pacito ##A. Cb. O.##} mahAnirdezaM nAma dharmaparyAyaM sUtrAntaM mahAvaipulyaM bodhisattvAvavAdaM sarvabuddhaparigrahaM bhASitvA tasminneva mahAdharmAsane paryaGkamAbhujyA{10 ##O.## ^GkaM baddhvA.}nantani- rdezapratiSThAnaM nAma samAdhiM samApanno ‘bhUdaniJja{11 niJjya ##O. Grammatically correct would be## sthita AniJjyaprAptena, = ##Pali anejjapattena.##}mAnena kAyena sthito ‘niJjaprA{11 niJjya ##O. Grammatically correct would be## sthita AniJjyaprAptena, = ##Pali anejjapattena.##}ptena ca ci- ttena{12 ##O. adds## aspandamAnena cetasA.} | samanantarasamApannasya khalu punarbhagavato {13 mandA ##A. K.##}mAndAravamahAmAndA {13 mandA ##A. K.##}ravANAM maJjUSakamahAma- JjUSakANAM divyAnAM puSpANAM maha{14 mahantaM ##Cb. prakrtic;## mahat ##A. K.##}tpuSpavarSat{15 tena ##for## taM ##in Ca. Cb. W., left out in K. A., added by us.##} bhagavantaM tAzca{16 ca ##left out in K.##} catasra: parSado @006 ‘bhyavakiratsarvAva{1 sarvAvantaM ##Cb. O.; prakrtic.##}cca buddhakSetraM SaDvikAraM prakampitamabhUccalitaM saMpracalitaM vedhitaM saMprave- dhitaM kSubhitaM saMprakSubhitam || tena khalu puna: samayena tasyAM parSadi bhikSubhikSuNyupAsakopA- sikAdevanAgayakSagandharvAsuragaruDakiMnaramahoragamanuSyAmanuSyA: saMnipatitA abhUvansaMni- SaNNa rAjAnazca maNDalino balacakravartinazcaturdvIpakacakravartinazca te sarve saparivArA bhagavantaM vyavalokayanti smAzcaryaprAptA adbhutaprAptA{2 ##In B. Cb. only.##} audbil{3 u ##K. W. O.##}yaprAptA:{4 ##All but O.## ^cittA:.}|| atha khalu tasyAM velAyAM bhagavato bhrUvivarAntarAdUrNAkoza{5 kauzA ##K.##}dikA razmirnizcaritA | sA pUrvasyAM dizyaSTAdazabuddhakSetrasahasrANi prasRtA | tAni ca sarvANi buddhakSetrANi tasyA razme:{6 tasya razmye ##A.## tasyA razme: ##B.## tasya rasmayo ##K. W.## tasyA razmyA: ##Cb.##} prabhayA {7 su ##in Cb. only.##}suparisphuTAni saMdRzyante{8 saMdRzyanti ##K.##}sma yAvadavIcirmahAnirayo yAvacca bhavAgram | ye ca teSu buddhakSetreSu SaTsu gatiSu sattvA: saMvidyante {9 ##In Cb. only.##}sma te sarve ‘zeSeNa saMdRzyante sma | ye ca teSu buddhakSetreSu buddhA bhagavantastiSThanti dhriyante yApayanti {9 ##In Cb. only.##}ca te ‘pi sarve saMdRzyante sma | yaM ca te buddhA bhagavanto dharmaM dezayanti{10 bhASante ##B. K. W.##}sa ca {11 dharmo ##B.## sarvAnya ##K. W.##}sarvo nikhilena zrUyate sma | ye ca teSu buddhakSetreSu bhikSu- bhikSuNyupAsakopAsikA yogino yogAcArA:{12 rasaMpannA: ##Cb.##} prAptaphalAzcAprAptaphalAzca{13 aprAptaphalAzca ##left out in K. W.##} te ‘pi sarve saMdR- zyante sma | ye ca teSu buddhakSetreSu bodhisattvA mahAsattvA anekavividhAzravaNArambaNA{14 ArambaNa ##left out in B. Cb.##}dhimu- @007 ktihetukAraNairupAyakauzalyairbodhisattva{1 sattva ##left out in K. W.##}caryAM caranti te ‘pi sarve saMdRzyante sma | ye ca teSu buddhakSetreSu buddhA bhagavanta: parinirvRtA{2 ##All but Cb.## parinirvAnti.}ste ‘pi sarve saMdRzyante sma | ye ca teSu buddhakSetreSu parinirvRtAnAM buddhAnAM bhagavatAM dhAtustUpA ratnamayAste ‘pi sarve saMdRzyante sma || atha khalu maitreyasya bodhisattvasya mahAsattva{3 mahAsattvasya ##left out in A. K. W.##}syaitadabhU{4 abhavat ##A. Cb.##}t | mahAnimittaM{5 tta ##A. K.##} prAtihAryaM batedaM tathAgatena kRtam | ko nvatra hetu{6 ##K. W. O. add## ka: pratyaya:}rbhaviSyati kiMkAraNaM yadbhagavatedamevaMrUpaM mahAni- mittaM {7 prA ##cp. Pali.##}prAtihAryaM kRtam | bhagavAMzca samAdhiM samApanna: | imAni caivaMrUpANi mahAzcaryAdbhutA- cintyAni maharddhiprAtihAryANi saMdRzyante sma | kiM nu khalvahametamarthaM{8 da ##A. K. W.##} paripraSTavyaM{9 ##left out in Cb.##}pari- pRccheyam | ko nvatra samartha: syAdetamarthaM{8 da ##A. K. W.##} visarjayitum | tasyaitadabhUt | ayaM maJjuzrI: kumA- rabhUta: pUrvajinakRtAdhikAro ‘varopitakuzalamUlo{9 ##left out in Cb.##} bahubuddhaparyupAsita: | dRSTa{10 dRSTa: ##K. W.##}pUrvANi cA- nena maJjuzriyA kumArabhUtena pUrvakANAM tathAgatAnAmarhatAM samyaksaMbuddhAnAmevaMrUpANi ni- mittAni bhaviSyanti | anubhUtapUrvANi ca{11 ##MSS.## ^bhUtAni pU^.}mahAdharmasAMkathyAni | yannvahaM maJjuzriyaM{12 ##B. O. add## maJjuzriyA kumArabhUtena.} kumAra- bhUtametamarthaM paripRccheyaM || tAsAM catasRNAM paSadAM bhikSubhikSuNyupAsakopAsikA {13 ##A. K. add## ca.}nAM bahUnAM ca devanAgayakSagandha- rvAsuragaruDakiMnaramahoragamanuSyAmanuSyANAmimamevaMrUpaM bhagavato mahAnimittaM{14 ##Read## maharddhiprA^.}prAtihA- @008 ryAvabhAsaM dRSTvAzcaryaprAptAnAmadbhutaprAptAnAM kautUhalaprAptAnAmetadabhavat | kiM nu khalu vapa- mimamevaMrUpaM bhagavato maharddhiprAtihAryAvabhAsaM kR{1 saMskRtaM ##K.##}taM paripRcchema || atha khalu maitreyo bodhisattvo mahAsattvastasminneva kSaNalavamuhUrtena tAsAM catasRNAM parSadAM cetasaiva ceta:parivitarkamAjJAyAtmanA ca dharmasaMzaya{2 ##All but C.## saMzraya^.}prAptastasyAM velAyAM maJjuzriyaM kumArabhUtametadavocat | ko nvatra maJju{3 zrI ##A. Ca. Cb. K. W.## zrA: ##B. O.##}zrI: hetu: ka: pratyayo padayamevaMrUpa AzcaryAdbhuto bhaga- vata{4 ##Left out in K. W.##}rdvyavabhAsa: kR{5 tA RddhyA ##A.## tA R ##K.## to R ##W.##}ta imAni cASTAdazabuddhakSetrasahasrANi vicitrANi darzanIyAni{6 sa: kRta ##A.## sa: kRta: ##K.## saM kRtaM ##W.##} paramadarza- nIyAni{7 ##Left out in A. K.##} tathAgatapUrvaMgamAni tathAgatapariNAyakAni saMdRzyante{8 ##All but O. add## sma.} || atha khalu maitreyo bodhisattvo mahAsattvo maJjuzriyaM kumArabhUtamAbhirgAthAbhiradhya- bhASata || kiMkAraNaM maJjuziro{9 ziri ##O.; the others## zrI.}iyaM hi razmi: pramuktA naranAyakena | prabhAsayantI {10 SayantI ##Ca.## SayantA ##O.## Sayanti ##Cb. The others## Sayante.##}bhramukAntarAtu{11 ##All have a nonsensical## bhrUmukhA^ ##or## bhrumukhA^; cp.## bhramU ##Mahavastu II, 44, and Pali bhamuka.- All but O.## ^rAta.} UrNAya kozAdiyamekarazmi: ||1|| mAndAravANAM ca mahantavarSaM{12 ##MSS.## mahAnta^.}puSpANi muJcanti surA: suhRSTA:{13 prahRSTA: ##O.##} | maJjUSakAMzcandanacUrNamizrAndivyAnsu{14 srAM divyAM ##in all MSS., except O., where## ^rNameva di^.}gandhAMzca manoramAMzca ||2|| @009 yehI{1 hi ##K.##}mahI zobhatiyaM samantAtparSAzca{2 parSadAMzca ##A.## parSAzca ##B. K. W.## parSazca ##Ca. Cb.## pariSAzca ##O.##} catvAra{3 riM ##Ca.## ri ##Cb. K.##} mulabdhaharSA: | sarvaM ca kSetraM imu{4 imu ##A. Ca. Cb. K. W.## iyu ##B.## idaM ##O.##} saMprakampitaM SaDbhirvikArehi subhISmarUpam ||3|| sA caiva razmI purimAdizAya aSTAdazakSetrasahasrapUrNA: | avabhAsayI ekakSaNena sarve suvarNavarNA iva bhonti{5 varNAni bhavanti ##A. K.## bhAnti ##O.##} kSetrA: ||4|| yAvAnavIcI paramaM bhavAgraM kSetreSu yAvanti ca teSu sattvA: | SaTsU gatISU tahi{6 ##All but O.## tarhi.} vidyAmAnA: {7 cyu ##A. K.## cya ##B. Ca. W.##}cyavanti ye cApyupapadya tatra ||5|| karmANi citrA{8 ##MSS.## citrANi.} vividhAni teSAM gatISu dRzyanti sukhA dukhA{9 zubhAzubhAsu ##O.## sukhAdu:khAzca ##the othera.##} ca | hInA:{10 ##O.## hInAzca. ##the rest## hInA.} praNItA tatha madhyamAzca iha sthito addazi{11 ##O.## pazyami tatra sarve; ##the rest## addarzi.} sarvametat ||6|| buddhAMzca pazyAmi narendrasiMhAnprakAzayanto vicaranti{12 ##MSS.## vicaranti.} dharmam{13 dharmAn ##A. K.## dharmatAM ##B. Ca.## dharmaM ##Cb. W.##} | prazAsa{14 prakAza ##B. Ca. Cb. A. W.## prazvAsa.}mAnAnbahusattvakoTI: udAharanto madhurasvarAM giram ||7|| gambhIrAnarghoSamudAramadbhutaM muJcanti kSetreSu svakasvakeSu | dRSTAntahetUnayutAna koTibhi: prakAzayantAnimu{15 ma ##A. C. Ca. Cb. K.## mu ##W.##} buddhadharmam{16 dharmAM ##A. K.## dharmAn ##Ca. Cb.## dharmaM ##B. W.##} ||8|| @010 du:khena saMpIDita ye ca sattvA jAtIjarAkhinnamanA ajJAnakA:{1 ##This presupposes an original prakritic## ajAnakA; ##O. has## ajAnakA:.} | teSAM prakAzenti{2 ##MSS. but O.## ^kAzanti.##} prazAntanirvRtiM du:khasya anto ayu bhikSaveti ||9|| udArasthAmAbhi{3 dhiga ##O.##}gatAzca ye narA: puNyairupetAstatha buddhadarzanai: | pratyekayAnaM ca vadanti teSAM saMva{4 varNa ##O. Ca. Cb. K. W.## pUrNa ##A. B.##}rNAyanto ima{5 vara ##Ca. Cb. Probable to r.## yanti imi, ##as O. has it.##} dharmanetrIm ||10|| ye cApi anye sugatasya putrA anuttarAM jJAna gaveSamANA: | vividhAM kriyAM kurviSu sarvakAlaM teSAM pi bodhIya{6 ##All## bodhAya.} vadanti varNAm ||11|| zRNomi pazyAmi ca maJjughoSa iha sthito IdRzakAni tatra | {7 ##K. W. add## pi.}anye vizeSeNa{8 vizeSe ##A.## vizeSaNa ##K. W.## vizeSANa ##Ca. Cb.## vizeSata anye (##r.## anya) ##O.##} sahasrakoTya: pradezamAtraM tu hi varNayiSye ||12|| pazyAmi kSetreSu bahUSu cApi ye bodhisattvA yatha gaGgavAlikA: | koTIsahasrANi analpakAni vividhena vIryeNa janenti bodhim ||13|| dadanti dAnAni tathaiva kecidvanaM hiraNyaM rajataM suvarNam{9 ##B. reads## suvarNaM rajataM hiraNyaM.} | muktAmaNiM{10 Ni ##A. K.## NI ##B. Ca.## NIM ##Cb.## NiM ##W.##} zaGkhazilApravADaM{11 DAM ##A. K.## lAM ##W.##} dAsAMzca dAsIratha azva eDakAn ||14|| zivikA{12 ##MSS.## zivikAMsta^ ##and## ^SitAMzca.}stathA ratnavibhUSitAzca dadanti dAnAni prahRSTa{13 parituSTa ##K.##}mAnasA: | pariNAmayanto iha agrabodhau vayaM hi yAnasya bhavema lAbhina: ||15|| @011 traidhAtuke zreSThaviziSTayAnaM yadbuddhayAnaM sugatehi varNitam | ahaM pi{1 ahamapi ##W.##}tasyo bhavi kSipra lAbhI dadanti dAnAni imIdRzAni ||16|| caturhayairyuktarathAMzca kecitsavedikA{2 kaM ##A. K. W.## kA ##B.## kAM ##Ca. Cb.##}npuSpadhvajairalaGkRtAn{3 tA ##K.##} | savaijayantAn{4 ##All but O.## ^yantA.} ratanA{5 ratna ##A. K.## ratnA ##W.## ratanA ##B. Ca. Cb.##}mayAni dadanti dAnAni tathaiva kecit ||17|| dadanti putrAMzca tathaiva putrI:{6 putrAstatha bhAryaduhitarA ##A. K.## putrAndadanti tatha bhAryA kecit ##O.##} priyANi priyANi mAMsAni dadanti kecit | hastAMzca pAdAMzca dadanti yAcitA: paryeSamANA imamagrabodhim ||18|| zirAMsi kecinnayanAni keciddadanti kecitpravarAtmabhAvAn{7 vAM ##A. Ca.## vaM ##B. K. W.## vAn ##Cb.##} | dattvA ca dAnAni prasannacittA: prArthenti jJAnaM hi tathAgatAnAm ||19|| pazyAmyahaM maJjuzirI{8 pazyAmi maJjuzrIrahaM ##A. K.##} kahiMcitsphItAni rAjyAni visarjayitvA | anta:purAndvIpa tathaiva sarvAnamAtyajJAtIMzca vihAya{9 praNAmayitvA ##O, having given them their leave. Pali panameti occurs in the same meaning.##} sarvAn ||20|| upasaMkramo lokavinAyakeSu{10 kendra ##Cb.##} pRcchanti dharmaM pravaraM zivAya | kASAyavastrANi ca prAvaranti kezAMzca zmazrUNyavatArayanti ||21|| kAMzcicca pazyAmyahu bodhisattvAnbhikSU samAnA: pavane vasanti{11 samAnA: pavane vasanti ##O.; the rest## samAnAyavane vasantAn; pavana. = ##Pali pavana.##} | zUnyoNyaraNyAni niSevamANAnuddezasvAdhyAyaratAMzca kAMzcit ||22|| @012 kAMzcicca pazyAmyahu bodhisattvAngirikandareSu pravizanti dhIrA: | vibhA{1 Sa ##Cb.##}vayanto imu buddhajJA{2 yAnaM ##O.##}naM paricintayanto hyupalakSayanti ||23|| utsRjya kAmAMzca azeSato’nye paribhAvitAtmAna vizuddhagocarA: | abhijJapaJceha ca sparzayitvA vasantyaraNye sugatasya putrA: ||24|| pAdai: samai: sthitviha keci dhIrA: kRtAJjalI asiMmu{3 saMmu ##O; the rest## abhimu.}kha nAyakAnAm | abhistavantIha harSaM janitvA{4 ##By reading## janitva harSaM ##the verse would be metrically correct. O. has## ^stavI harSa janitva agrAM.} gAthAsahasrehi jinendrarAjam ||25|| smRtimanta dAntAzca vizAradAzca sUkSmAM{5 sUkSmAM ##K.## sUkSmA ##O,; the rest## sUkSmaM.}cariM keci prajJAnamAnA: | pRcchanti dharmaM dvipadottamAnAM zrutvA ca te dharmadharA bhavanti ||26|| paribhAvitAtmAna jinendraputrAnkAMzcicca pazyAmyahu tatra tatra | dharmaM vadanto bahuprANakoTi{6 TI ##A. K.##}nAM dRSTAntahetUnayutairanekai: ||27|| prAmodyajAtA: pravadanti dharmaM samAdapento{7 dapenti ##O.; the others## dayanto.} bahubodhisattvAn | nihatya mAraM sabalaM savAhanaM parAhananti{8 ##All but O.## nantI, ##but there is a pause after it.##} imu dharmadundubhim ||28|| pazyAmi kAMzcitsugatasya zAsane saMpUjitAnnarama{9 naramaru ##A. Cb. K.## naraka ##B.## naravarU ##Ca.## namenu ##W.##}ruyakSarAkSasai: | suvismayantAnsugatasya putrAnanunnatAJzAntaprazAntacArIn ||29|| vanaSaNDa nizrAya tathAnyarUpA avabhAsu kAyAtu{10 ##All but O.## kAyAttu.} pramuJcamAnA: | abhyuddharanto narakeSu sattvAMstAMzcaiva bodhAya samAdapetti{11 ##All but O.## dayanti.} ||30|| @013 vIrye sthitA: keci jinasya putrA middhaM jahitvA ca azeSato ‘nye | caGkramyayuktA: pavane{1 ##All but O.## hivane.} vasanti vIryeNa te prasthita agrabodhim ||31|| ye cAtra rakSanti sadA vizuddhaM zIlaM akhaNDaM maNiratnasAdRzam | paripUrNacArI ca bhavanti tatra zIlena te prasthita agrabodhim ||32|| kSAnti{2 tim ##B.##}balA keci jinasya putrA adhimAnaprAptAna kSamanti bhikSuNAm | Akroza{3 ##K. adds## mAna.}paribhASa tathaiva tarjanAM kSAntyA hi te prasthita agrabodhim ||33|| kAMzcicca pazyAmyahu bodhisattvAnkrIDAratiM sarva viva{4 vimuJca ##A.##}rjayitvA | bAlA{5 ##All but O.## bAlAsa^.}nsahAyAn parirvajayitvA AryeSu saMsargaratA{6 gatAM ##A. W.## ratA ##B.## ratAM ##Ca. K. W.##}nsamAhitAn{7 tAM ##A. B. Ca. K. W.## tA ##Cb.##} ||34|| vikSepacittaM ca vivarjayantAnekAgracittAnvanakandareSu | dhyAyanta varSANa sahasrakoTyA{8 TyA: ##K. W. The original r. probably## ^Tyo, ##sanskritized to## ^rTIdhyA^ ##in O.##} dhyAnena te prasthita agrabodhim ||35|| dadanti dAnAni tathaiva kecitsaziSyasaMgheSu jineSu saMmukham | khAdyaM ca bhojyaM ca tathAnnapAnaM gilAnabhaiSajya bahU analpakam ||36|| vastrANa koTIzata te dadanti sahasrakoTIzatamUlya kecit | anarghamUlyAMzca dadanti vastrAnsaziSyasaMghAna jinAna saMmukham ||37|| vihArakoTozata kArayitvA ratnAmayAMzco tatha candanamayAn{9 yA ##A. B. K.## yAM ##Ca.## ya ##W.## yAn ##Cb. K. R.## candanAmayAn ##or with O.## candanasya.} | prabhUtazayyAsanamaNDitAMzca niryAtayanto sugatAna saMmukham ||38|| ArAma cokSAMzca manoramAMzca phalairupetAnkusumaizca citrai: | divAvihArArtha dadanti kecitsazrAvakANAM puruSarSabhANAm ||39|| @014 dadatti dAnAnimamevarUpA{1 pAM ##A. B. Ca. K.## pA: ##Cb.## pA ##W.##} vividhAni citrANi ca harSajAtA:{2 tAM ##A.## tA: ##Cb. K. W.## satA: ##B.##} | dattvA ca bodhAya janenti vIryaM dAnena te prasthita agrabodhim ||40|| dharmaM ca kecitpravadanti zAntaM dRSTAntahetUnayutairanekai: | dezenti te{3 ##Left out in K. W.##}prANa{4 Ni ##K. W.##}sahasrakoTi{5 TI ##K. W.##}nAM jJAnena te prasthita agrabodhim ||41|| nirIhakA{6 kA ##O. A. Ca. W.## kAM ##B. Cb. K.##} dharma prajAnamAnA{7 nAM ##in all MSS. but O.##} dvayaM pravRttA:{8 ttAM ##A. B. Ca. Cb.## ttA ##K.## ttAsa ##W. Perhaps to r.## viyaM ##(Skr.## viyat) pra.} khagatulyasAdRzA:{9 zAM ##A. B. Ca. Cb.## zA: ##A. W. O.##} | anopaliptA:{10 ptAM ##A. Cb. W.## ptA: ##B. K.## ptA ##Ca.##} sugatasya putrA:{11 trAM ##W.##} prajJAya te prasthita agrabodhim ||42|| bhUyazca pazyAmyahu maJjughoSa parinirvRtAnAM sugatAna zAsane | utpannadhIrA{12 vIrA ##A. K. O.##} bahubodhisattvA: kurvanti satkA{13 ra ##O. B. Ca W.##}ru jinA{14 nAya ##A.## nAna ##B.## nAna ##K.##}nA dhAtuSu ||43|| stUpAna pazyAmi sahasrakoTyo{15 Tyo ##A. Ca. K. W.## Tya ##Cb.## TyA ##B.##} analpakA yathariva{16 kAM yatha ##A. W.## kA yathavi ##B. Ca. Cb.## kAni yatha ##K. O.##} gaGgavAlikA: | yebhi: sadA maNDita kSetrakoTiyo{17 yo: ##Cb.##} ye kAritA tehi jinAtmajehi ||44|| ratnAna saptAna viziSTa ucchritA: sahasra paJco paripUrNayojanA{18 nAM ##A. K. W.## nA ##Ca. Cb.## nA: ##B.##} | dve co sahasre pariNAhavanta: chatradhva{19 ta: cchatra ##A. B. W.## ta: chatra ##K.## tazcha ##C, a. C, b.##}jAsteSu sahasrakoTya: ||45|| @015 savaijayantA: sada zobhamAnA ghaNTAsamUhai raNamAna nityam | puSpaizca gandhaizca tathaiva vAdyai: saMpUjitA naramaru{1 manu ##B.## nRmaru ##K.##}yakSarAkSasai: ||46|| kArApayanti sugatasya putrA ji{2 ##All but O.## ntI.}nAna dhAtuSviha pUjamIdRzIm | yebhirdizAyo daza zobhitAya: supuSpitairvA yatha pArijAtai: ||47|| ahaM vimAzca{3 ahaM ime ca ##O.## vimAMvo ##A. B.## vimAsco ##Ca.## viscA ##Cb.## vimAco ##K.## vimoco ##W.##} bahuprANakoTya iha sthitA:{4 ##All but O.## sthito; ##O.## tthitA.} pazyiSu{5 pazyati ##A. K.##} sarvametat | prapuSpitaM lokamimaM sadevakaM jinena muktA iyamekarazmi: ||48|| aho prabhAva:{6 vaM ##K. W.##} puruSarSabhasya aho ‘sya jJAnaM vipulaM anAsravam | yasyaikarazmi: prasRtAdya loke darzeti kSetrANa bahU{7 hUM ##K.##}sahasrAn{8 srAM ##Ca. K.##} ||49|| AzcaryaprAptA sma nimitta dRSTvA imamIdazaM cAdbhutamaprameyam | vadasva maJjusvara eta{9 da ##A. K. W.##}marthaM kautUhalaM hyapanaya{10 ##A. W. add## sama ##K. reads## haraprApta mama.} buddhaputra ||50|| catvArimA parSa{11 ##O.## me parisa u^ ##the rest## mA pariSadu.} udagracittA:{12 ntA: ##A. B. Cb. K. W.## ttA ##Ca.## ttAs ##O.##} tvAM cAbhivIkSanti hi mAM ca vIra | janehi harSaM vyapanehi kAGkSAM tvaM vyAkarohi{13 ##All but O.## ^rohI.}sugatasya putra ||51|| kimarthameSa: sugatena adya prabhAsa etAdRzako vimukta: | aho prabhAva:{14 vaM ##A. K.##} puruSarSabhasya aho ’sya jJAnaM vipulaM vizuddham ||52|| @016 yasyaikarazmI prasRtAdya loke darzeti kSetrANa bahUnsa{1 hUn ##A.## hU ##K.##}hasrAn | etAdRzo artha ayaM bhaviS{2 tI ##A. B.##}yati yenaiSa{3 meneha ##A. K. W.##} razmI vipulA pramuktA ||53|| ye agradharmA sugatena spRSTAstada{4 ##All but O.## tatha.} bodhimaNDe puruSottamena | kiM teha{5 ##Thus O; the others## tveha.} nirdekSyati lokanAtho atha vyAkariSyatyayu bodhisattvAn ||54|| analpakaM kAraNeva{6 ##I. e.## kAraNamiha; ##O.## ^Nameta, ##the rest## ^Ne va.} bheSyati{7 bhaviSyatI ##K. W.##} yaddarzitA:{8 ##MSS.## ^tA ##and## taM.} kSetrasahasraneke | sucitracitrA ratanopa{9 ratno ##K. W.##}zobhitA buddhAzca dR{10 pazya ##Ca. Cb. W.##}zyanti anantacakSuSa: ||55|| pRccheti{11 pRcchavanti ##O.##}maitreya jinasya putra spRhenti te narama{11 pRcchavanti ##O.##}ruyakSarAkSasA: | catvArimA parSa udIkSa{12 nRmaru ##A. K. W.##}mANA maJjusvara: kiM nviha vyAkariSya{13 ##O.## ca pariSa u^, ##the rest## sA parSadu^.}ti ||56|| atha khalu{14 ##All## SyatIti.} maJjuzrI: kumArabhUto maitreyaM bodhisattvaM mahAsattvaM taM{15 ##Left out in K. W.##} ca sarvAvantaM bodhisa- ttvagaNamAmantrayate sma | mahAdharmazravaNasAMkathyamidaM kulaputrAstathAgatasya kartumabhiprAyo mahAdharmavRSTyabhipravarSaNaM ca mahAdharmadundubhisaMpravAdanaM ca mahAdharmadhvajasamucchrayaNaM ca mahA- dharmolkAsaMprajvAlanaM ca mahArdhamazaGkhAbhiprapUraNaM ca mahAdharmabherIparAhaNanaM {16 parAhanaJca ##A. K. W.## praharaNaM ##Ca. Cb. Comp. Mahavastu I, 42##}ca | mahAdharma- @017 nirdezaM cAdya kulaputrAstathAgatasya kartumabhiprAya: | yathA mama kulaputrA: pratibhAti yathA ca mayA pUrvakANAM tathAgatAnAmarhatAM samyaksaMbuddhAnAmidamevaMrUpaM pU{1 budhva ##K. W.##}rvanimittaM dRSTamabhUt | teSAmapi pUrvakANAM tathAgatAnAmarhatAM samyaksaMbuddhAnAmevaM razmipramoca{2 muJca ##A. K. W. O.##}nAvabhAso ‘bhUt | tenaivaM prajAnAmi mahAdharmazravaNasAMkathyaM tathAgata: kartukAmo mahAdharmazravaNaM{3 Na ##Cb.## NA ##A.## NAM ##K. W.##} zrAvayitu- kAmo{4 ma: ##A. Ca. K. W.##} yathedamevaMrUpaM pUrvanimittaM prAduSkRtavAn | tatkasya heto: | sarvalokavipratyanIya-{5 ##Cp. Pali vipaccanika and Sacred Books of the East, Vol. XX, p. 17, foot-note 2; and Mahavastu III, 314.##} kadharmaparyAyaM zrAvayitukAmastathAgato ‘rhansamyaksaMbuddho {6 ma ##Cb.##}yathedamevaMrUpaM mahAprAtihAryaM razmipramocanAvabhAsaM ca pUrvanimittamupadarzayati{7 ##A. Ca. K. W. add## sma.} || anusmarAmyahaM kulaputrA atIte ‘dhvanyasaMkhyeyai: kalpairasaMkhyeyatarairvipulairapramepaira- cintyaira{8 acintya ##left out in K. W.##}parimitairapramANaistata: pareNa parataraM yadAsIttena kAlena tena samayena candrasUryapra- dIpo nAma tathAgato ‘rhansamyaksaMbuddho loka udapAdi vidyAcaraNasaMpanna: sugato loka- vidanuttara: puruSadamyasArathi: zAstA devAnAM ca manuSyANAM ca buddho bhagavAn | sa {9 saddharme ##A. Ca. K. W.## sa dharmaM ##B. Cb.##}dharmaM deza- yati smAdau kalyANaM madhye kalyANaM paryavasAne kalyANaM svarthaM suvyaJjanaM kevalaM paripUrNaM parizuddhaM paryavadAtaM brahmacaryaM saMprakAzayati sma | yaduta zrAvakANAM caturAryasatyasaMprayuktaM pratItyasamutpAdapravRttaM dharmaM dezayati sma jAtijarAvyAdhimaraNazokaparidevadu:khadaurmanasyo- pAyAsAnAM samatikramAya{10 ##B. adds## pari.} nirvANaparyavasAnaM{11 ##B. Cb. K. W. add## dharmaM dezayati sma.} | bodhisattvAnAM ca{12 ##Ca. Cb. leave out## ca.} mahAsattvAnAM ca {13 ##A. Ca. W. add## ca.} SaTpArami- @018 tApratisaMyu{1 ktAnAma ##A. B.## ktA ##K.##}ktamanuttarAM samyaksaMbodhimArabhya sarvajJajJAnaparyavasAnaM dharmaM dezayati sma || tasya khalu puna: kulaputrAzcandrasUryapradIpasya tathAgatasyArhata: samyaksaMbuddhasya pareNa parataraM candrasUryapradIpa eva{2 evaM ##K. W.##} nAmnA tathAgato ‘rhansamyaksuMbaddho loka udapAdi{3 ##A. adds## vidyAcaraNa^ ##till## manuSyANAM ca; ##K.## vidyAcaraNasampanna.} | iti hyajitaitena paraMparodAhAreNa candrasUryapradIpanAmakAnAM tathAgatAnAmarhatAM samyaksaMbuddhAnA- mekanAmadheyAnAmekakulagotrANAM yadidaM{4 ##Left out in A.## bhAra ##B.##} bharadvAjasagotrANAM{4 ##Left out in A.## bhAra ##B.##} viMzatita{5 tistathA ##B. K.##}thAgata{6 tAnAM ##B. K. W.##}sahasrANyabhU- van | tatrAjita teSAM viMzatitathA{7 tistathA ##K. W.## tInAM ##B.##}gatasahasrANAM pUrvakaM tathAgatamupAdAya yAvatpazcimaka- stathAgata: so ‘pi candrasUryapradIpanAmadheya eva{8 yaM evaM ##A.##} tathAgato ‘bhUdarhansamyaksaMbuddho vidyAca- raNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devAnAM ca manuSyANAM ca buddho bhagavAn{9 ##From## so’pi ##till## bhagavAn ##in A. W. O. only.##} | so ‘pi dharmaM dezitavAnAdau kalyANaM madhye kalyANa paryavasAne kalyANaM svarthaM suvyaJjanaM kevalaM paripUrNaM parizuddhaM paryavadAtaM brahmacaryaM saMprakAzitavAn{10 saMprakAzayati sma ##A. Ca.##} | yaduta zrAvakANAM caturAryasatyasaMyuktaM pratItyasamutpAdapravRttaM dharmaM dezitavAJjAtijarAvyAdhimaraNazokaparide- vadu:khadaurmanasyopAyAsAnAM samatikramAya nirvANaparyavasAnaM | {11 ##B. adds## dharmaM dezayati sma ##K. W.## dezitavAn.} bodhisattvAnAM ca{12 ##K. W. add## ca.} mahAsattvAnAM (ca) SaTpAramitApratisaMyukta{13 ktAnAma ##A. B. K.##}manuttarAM samyaksaMbodhimArabhya sarvajJajJAnaparyavasAnaM dharmaM dezi- tavAn || @019 tasya khalu punarajita bhagavatazcandrasUryapradIpasya tathAgatasyArhata: samyaksaMbuddhasya pUrvaM{1 pUrva ##O. B. K.## pUrvaM ##A. Ca. Cb. W.##}kumArabhUtasyAnabhiniSkrAntagRhAvAsasyASTau putrA {2 trAzcA ##A. Ca.##}abhUvan | tadyathA | 1 matizca nAma rAjakumAro{3 rAjaputro ##A.##} ‘bhUt | 2 sumatizca nAma rAjakumAro{4 ##Left out in A.##} 'bhUt{4 ##Left out in A.##} | 3 anantamatizca nAma{5 ##A. adds## rAjakumAro ‘bhUt.} 4 ratnamatizca nAma 5 vizeSamatizca nAma 6 vimatisamudghATI ca nAma 7 ghoSamatizca nAma 8 dharmamatizca nAma rAjakumAro ‘bhUt | teSAM khalu punarajitASTAnAM rAjakumArANAM tasya bhagavatazcandrasUrya- pradIpasya tathAgatasya putrANAM vipularddhirabhUt | ekaikasya catvAro mahAdvIpA: paribhogo ‘bhUt{6 bhUvan ##K. W.##} | teSveva ca rAjyaM kArayAmAsu: | te taM bhagavantamabhiniSkrAntagRhAvAsaM viditvAnuttarAM ca samyaksaMbodhimabhisaMbuddhaM zrutvA sarvarAjyaparibhogAnutsRjya taM bhagavantamanupravrajitA: | sarve cAnuttarAM samyaksaMbodhimabhisaMprasthitA dharmabhANakAzcAbhUvan | sadA ca brahmacAriNo bahu- buddhazatasahasrAvaropitakuzalamUlAzca te rAjakumArA abhUvan || tena khalu punarajita samayena {7 ##Left out in Cb. K. W.##}sa bhagavAMzcandrasUryapradIpastathAgato ‘rhansamyaksaMbuddho mahAnirdezaM nAma {8 ##Cb. adds## mahA.}dharmaparyAyaM {9 ##K. W. add## mahA.}sUtrAntaM maha{10 mahA ##left out in K. W.##}vaipulyaM bodhisattvAvavAdaM sarvabuddhaparigraha bhASitvA tasminneva kSaNalavamuhUrte tasminneva parSatsaMnipAte tasminneva mahA{11 mahA ##in Cb. only.##}dharmAsane paryaGkamAbhujyA- nantanirdezapratiSThAnaM nAma samAdhiM samApanno ‘bhUdaniJjamAnena kAyena sthitenA{12 ##All but O.## sthito ‘ni^.}niJjamAnena{13 ##All## ^niJjaprAptena.} @020 cittena | samanantarasamApannasya khalu punastasya bhagavato mAndAravamahAmAndAravANAM{1 ##Ca. Cb. K. W. add## puSpANAM.} maJjUSa- kamahAmaJjUSakANAM ca divyAnAM puSpANAM mahatpu{2 mahAMtaM ##B. Cb.##}SpavarSamabhiprAvarSat | taM bhagavantaM saparSa- damabhyavakiratsarvAvacca{3 sarvAvaMtaM ##Cb.## sarvAzca ##A.##} tadbuddhakSetraM SaDvikAraM prakampitamabhUccalitaM saMpracalitaM vedhitaM saMpra- vedhitaM kSubhitaM saMprakSubhitam || tena khalu punarajita samayena tena{4 ##In K. W. only.##} kAlena{4 ##In K. W. only.##} ye{4 ##In K. W. only.##} tasyAM parSadi bhikSubhikSuNyupAsakopAsikA{5 kA: ##K. W.##}devanAgayakSagandharvAsuragaruDakiMnaramahoragamanuSyAmanuSyA: saM- nipatitA abhUvansaMniSaNNa rAjAnazca maNDalino balacakravartinazcaturdvIpakacakravartinazca te sarve saparivArAstaM bhagavantaM vyavalokayanti smAzcaryaprAptA adbhutaprAptA audbilyaprAptA: || atha khalu tasyAM velAyAM tasya bhagavatazcandrasUryapradIpasya tathAgatasya bhrUvivarAntarAdUrNA- kozAdekA razmirnizcaritA | sA pUrvasyAM dizyaSTAdaza buddhakSetrasahasrANi prasRtA | tAni ca buddhakSetrANi sarvANi tasyA{6 tasya ##K. W.##} razme: prabhayA suparisphuTAni saMdRzyante sma | tadyathApi nA- mAjitaitarhyetAni buddhakSetrANi saMdRzyante{7 ##All but A. O. add## sma.} || tena khalu punarajita samayena tasya bhagavato viMzati{8 tirbo ##K.##}bodhisattvakoTya: samanubaddhA abhUvan | ye tasyAM parSadi dhArmazravaNikAsta AzcaryaprAptA abhUvannadbhutaprAptA audbilya- prAptA{9 ##In B. Cb. only.##} kautUhalasamutpannA etena{10 tena ##A. K. W.##} mahArazmyavabhAsenAvabhAsitaM lokaM dRSTvA || tena khalu punarajita samayena tasya bhagavata: zAsane varaprabho nAma bodhisattvo ‘bhUt | tasyASTau zatAnyantevAsinAmabhUvan | sa ca bhagavAMstata: samAdhervyutthAya taM varaprabhaM bodhi- @021 sattvamArabhya saddharmapuNDarIkaM nAma dharmaparyAyaM saMprakAzayAmAsa | yAvat{1 yAvat ##left out in B. Cb. O.##}paripUrNAnSaSThyantaraka- lpAnbhASitavAnekAsane niSaNNo ‘saMpravedhamAnena kAyenAniJjamAnena cittena | sA ca sarvA- vatI parSadekAsane niSaNNA tAnSaSTyantarakalpAMstasya bhagavato ‘ntikAddha{2 ‘ntikAT ##in A. only.##}rmaM zRNoti sma | na ca tasyAM parSadyekasattvasyApi kAyaktlamatho ‘bhUnna ca cittaktlamatha: || atha sa{3 ##Left out in B.##} bhagavAMzcandrasUryapradIpastathAgato ‘rhansamyaksaMbuddha: SaSTya{4 SaSTInAm ##A.##}ntarakalpAnAmatya- yAttaM saddharmapuNDarIkaM dharmaparyAyaM sUtrAntaM mahAvaipulyaM bodhisattvAvavAdaM sarvabuddhaparigrahaM nirdizya tasminneva kSaNalavamuhUrte parinirvANamArocitavAnsadevakasya lokasya samAra- kasya sabrahmakasya sazramaNabrAhmaNikAyA: prajJAyA: sadevamAnuSAsurAyA: purastAt | adya bhikSavo ‘syAmeva rAtryAM madhyame yAme tathAgato ‘nupadhizeSe nirvANadhAtau parinirvAsya- tIti || atha khalvajita sa bhagavAMzcandrasUryapradIpastathAgato ‘rhansamyaksaMbaddha: zrIgarbhaM nAma bodhisattvaM mahAsattvamanuttarAyAM samyaksaMbodhau {5 ##A. adds## vyAkArSIt.##}vyAkRtya tAM sarvAvatIM parSadamAmantrayate sma | ayaM bhikSava: zrIgarbho bodhisattvo mamAnantaramanuttarAM samyaksaMbodhimabhisaMbhotsyate vimala- netro nAma tathAgato ‘rhansamyaksaMbuddho bhaviSyati || atha khalvajita sa bhagavAMzcandrasUryapradIpastathAgato ‘rhansamyaksaMbuddhastasyAmeva rAtryAM madhyame yAme ‘nupadhizeSe nirvANadhAtau parinirvRta: | taM ca saddharmapuNDarIkaM dharmaparyAya sa varaprabho bodhisattvo mahAsattvo dhAritavAnazItiM cAntarakalpAMstasya bhagavata: parini- rvRtasya zAsanaM sa varaprabho bodhisattvo mahAsattvo dhArita{6 dhArayita ##B.##}vAnsaMprakAzitavAn | tatrAjita ye tasya bhagavato ‘STau putrA abhUvanmatipramukhAste tasyaiva varaprabhasya bodhisattvasyAntevAsi- @022 no’{1 kA abhUvan ##A. B.##}bhUvan | te tanaiva paripAcitA abhUvannanuttarAyAM samyaksaMbodhau taizca tata: pazcAdbahUni buddhakoTIna{2 na ##O. Ca. K. W.## ni ##A. B.##}yutazatasahasrANi dRSTAni satkRtAni ca | sarve ca te ‘nuttarAM samyaksaMbodhima- bhisaMbuddhA: pazcimakazca teSAM dIpaMkaro ‘bhUttathAgato ‘rhansamyaksaMbuddha: || teSAM cASTAnAmantevAsizatA{3 zata ##left out in B. Cb.##}nAmeko bodhisattvo ‘dhimAtraM lAbhaguruko ‘bhUtsatkA- raguruko jJAta{4 tra ##A.## ta ##B.## ti ##Cb. K. W. The whole word left out in O., but cp st. 90.##}guruko yazaskAmastasyoddiSToddiSTAni padavyaJjanAnyantardhIyante na saMtiSThante sma | tasya yazaskAma ityeva saMjJAbhUt | tenApi tena kuzalamUlena bahUni{5 bahu ##K. W.##} buddhakoTInayuta-{6 ##All but O.## niyuta.} zatasahasrANyArAgitA{7 ArAdhitA^ ##O.##}nyabhUvan | ArAgayitvA{8 ArAgya ##Cb. K. W.## ArAdhya ##O.##} ca satkRtAni gurukRtAni mAnitAni pUji- tArnyArcatAnyapacAyitAni | syAtkhalu punaste ‘jita kAGkSA vA vimatirvA vicikitsA vA | anya: sa tena kAlena tena samayena varaprabho nAma bodhisattvo mahAsattvo ‘bhUddharmabhANaka: | na khalu punarevaM draSTavyaM | tatkasya heto: | ahaM sa tena kAlena tena samayena varaprabho nAma bodhisattvo mahAsattvo ‘bhUddharmabhANaka: | yazcAsau yazaskAmo nAma bodhisattvo ‘bhUtkausIdya- prApta: | tvamevAjita {9 ##Left out in Ca. K.##}sa tena kAlena tena samayena yazaskAmo nAma bodhisattvo ‘bhUtkausI- dyaprApta: || iti hyajitAhamanena paryAyeNedaM bhagavata: pUrvanimittaM dRSTvaivaMrUpAM razmimutsRSTAmeva parimImAMse yathA bhagavAnapi taM{10 idaM ##B.##}saddharmapuNDarIkaM dharmaparyAyaM sUtrAntaM mahAvaipulyaM bodhisattvA- vavAdaM{11 ##Left out in Ca. K. W.## satvotpAdaM ##O.##}sarvabuddhaparigrahaM{11 ##Left out in Ca. K. W.## satvotpAdaM ##O.##}bhASitukAma: || @023 atha khalu maJjuzrI: kumArabhUta etamevArthaM bhUyasyA mAtrayA pradarzayamANastasyAM velA- yAmimA gAthA abhASata || atItamadhvAnamanusmarAmi acintiye{1 acintike ##O.## acintaye ##the rest.##} aparimitasmi{2 tasmiM ##Ca.##} kalpe | yadA jino Asi{3 AsIt ##A.##} prajAna uttamazcandrasya sUryasya pradIpa nAma ||57|| saddharma dezeti prajAna nAyako vineti sattvAna anantakoTya: | samAdapeti{4 ##All## petI.} bahubodhisattvAnacintiyA{1 acintike ##O.## acintaye ##the rest.##}nuttami buddhajJAne ||58|| ye cASTa putrAstada tasya AsankumArabhUtasya vinAyakasya | dRSTvA ca taM pravrajitaM mahAmuniM jahitva kAmAM^llaghu{5 kAmAM laghu ##A. K. W.## kAma ##B.##} sarvi prAvrajan ||59|| dharmaM ca so bhASati lokanAtho anantanirdezavaraM ti sUtram | nAmena vaipulyamidaM pravucyati{6 ##MSS.## prabudhyati ##and## prabudhyate.}prakAzayI prANisahasrakoTinAm{7 koTya: ##B.##} ||60|| samanantaraM bhASiya so vinAyaka: paryaGka bandhitva kSaNasmi{8 smiM ##A. Cb.##} tasmin | anantanirdezavaraM samAdhiM dharmAsanastho munizreSTha dhyApI ||61|| divyaM ca mAndAravavarSamAsIdaghaTTitA dundubhayazca nedu: | devAzca yakSAzca sthitAntarIkSe kurvanti pUjAM dvipadottamasya ||62|| sarvaM ca kSetraM{9 sarve ca kSetrA: ##B. Ca. K. W.##} pracacAla tatkSaNamAzcaryamabhyadbhutamAsi tacca | razmiM ca ekAM pramumoca nAyako bhruvAntarAttAmatidarzanIyAM ||63|| @024 pUrvAM ca gatvA diza sA hi razmiraSTAdazakSetrasahasrapUrNA: | prabhAsa{1 prakAzayaM ##B.## prabhAsayo ##O.##}yaM bhrAjati sarvalokaM darzeti sattvAna cyutopapAdaM ||64|| ratnAmayA kSetra tathAtra kecidvaiDUryanirbhAsa tathaiva kecit | dRzyanti citrA atidarzanIyA razmiprabhAsena{2 ve ##A.##} vinAyakasya ||65|| devA manuSyAstatha nAgayakSA gandharva tatrApsarakiMnarAzca | ye cAbhiyuktA: sugatasya pUjayA dRzyatti pUjenti ca lokadhAtuSu ||66|| buddhAzca dRzyanti svayaM svayaMbhuva: suvarNayUpA iva darzanIyA: | vaiDUryamadhye va{3 ca ##Cb. K. W.## va ##A. B.##} suvarNabimbaM parSAya madhye pravadanti dharmam ||67|| {4 ta ##B. Ca. K. W. O.## te ##A. Cb.##}tahi zrAvakANAM gaNanA na vidyate te cApramANA: sugatasya zrAvakA: | ekaikakSetrasmi{5 smiM ##K. W.##} vinAyakAnAM razmiprabhA darzayate hi sarvAn ||68|| vIryairupetAzca akhaNDazIlA acchidrazIlA maNiratnasAdRzA: | dRzyanti putrA naranAyakAnAM viharanti ye parvatakandareSu ||69|| sarvasvadAnAni parityajanta: kSAntIbalA dhyAnaratAzca dhIrA: | bahubodhisattvA yatha gaGgavAlikA: sarve ‘pi {6 hi ##B. Cb. K. W.## pi ##A.##}dRzyanti tayA hi razmyA ||70|| aniJjamAnAzca avedha{7 kSa ##A.##}mAnA: kSAntau sthitA dhyAnaratA: samAhitA: | dRzyanti putrA: sugatasya aurasA dhyAnena te prasthita agrabodhim ||71|| bhUtaM padaM zAntamanAsravaM ca prajJAnamAnAzca prakAzayanti | dezenti dharmaM bahulokadhAtuSu sugatAnubhAvAdiyamodRzI kriyA ||72|| @025 dRSTvA ca tA parSa catasra tAyanazcandrArkadIpasya imaM prabhAvam | harSasthitA: sarvi bhavitva tatkSaNamanyonya pRcchanti kathaM nu etat ||73|| acirAcca so naramaruyakSapUjita: samAdhito vyutthita lokanAyaka: | varaprabhaM putra tadAdhyabhASata yo bodhisattvo vidu dharmabhANaka: ||74|| lokasya cakSuzca gatizca tvaM vidurvaizvAsiko dharmadharazca mahyam | tvaM hyatra sAkSI mama dharmakoze yathAhu bhASiSyi{1 Sye ##A.## Syi ##Ca. K. W. In O. left out## yathAhu; ##further it has## bhASiSyahaM ya hita sarvaprA^.} hitAya prANinAm ||75|| saMsthApayitvA bahubodhisattvAnharSitva saMvarNiya saMstavitvA | prabhASate tajjina{2 prakAzayI so jina ##O.##} agradharmAnparipUrNa so antarakalpaSaSTim ||76|| yaM caiva so bhASati lokanAtho{3 tha ##Ca.## tha: ##A.## tho ##B. Cb. K. W.## nAyaka ##O.##} ekAsanastha: pravarAgradharmam | taM sarvamAdhA{4 dhAra ##A. B.## rAdha ##Ca. Cb. K. W.##}rayi so jinAtmajo varaprabho yo abhu dharmabhANaka: ||77|| sA co {5 socca ##Ca. Cb.## so ca ##A. B. W.## so cajjino ##K.## sa ca ##O.##}jano bhASiya agradharmaM praharSayitvA janatAmanekAm | tasmiMzca divase vadate san Ayaka: purato hi lokasya sadevakasya ||78|| prakAzitA me iya dharmanetrI AcakSito dharmasvabhAva{6 va ##left out in A.##} yAdRza: | nirvANakAlo mama adya bhikSavo rAtrIya yA{7 ma ##left out in A.## smi ha madhyama ##left out in K. W.##}masmi ha madhyamasmin ||79|| bhavathApramattA adhimuktisArA abhiyujyathA mahya imasmi zAsane | sudurlabhA bhonti jinA maharSaya: kalpAna koTInayutAna at{8 abhya ##B. K.## atyaye ##O.##}yayAt ||80|| @026 saMtApajAtA bahubuddhaputrA du:khena cogreNa samarpitAbhavan | zrutvA na{1 ##O.## hi; ##the rest## ca ##for## na.} ghoSaM dvipadottamasya nirvANazabdaM atikSiprametat ||81|| AzvAsayitvA ca narendrarAjA yA{2 ye ##Ca. Cb; the rest## tA.} prANakoTyo bahavo acintiyAma:{3 ##All but O.## ntiyAm.} | mA bhAyatha{4 ##All but O.## thA.} bhikSava nirvRte mayi bhaviSyatha{5 ##O.## thA, ##the rest## te.} buddha mamAntareNa ||82|| zrIgarbha eSo vidu bodhisattvo gatiMgato jJAni{6 na ##A. Cb. K. W.## ti ##B.## ni ##Ca.##} anAsravasmin{7 ##All but et## zrave ‘smin.} | spRziSyate uttamamagrabodhiM vimalAgranetro ti jino bhaviSyati{8 ##O.## jinunAma bheSyati.} ||83|| tAmeva rAtriM tada yAmi madhyame parinirvRto hetukSaye va dIpa: | zarIra{9 rU ##B.##} vaistAriku{10 ka ##B. O.##} tasya cAbhUtstUpAna koTInayutA anantakA{11 ##All but O.## kA:.} ||84|| bhikSU bahU{12 bhikSUzca tatra ##A. K.##} tatha pi ca bhikSuNIyo ye prasthitA uttamamagrabodhim | analpakAste yatha gaGgavAlikA abhiyukta tasya{13 pi ca ##in Cb. only.##} sugatasya zAsane ||85|| yazcApi bhikSustada dharmabhANako varaprabho yena sa dharma{14 saddharma ##A. K.##} dhArita: | azIti so antarakalpapUrNAM tahi{15 stahi ##A.## na hi ##B.## tada ##Cb.## tahi ##K. O.## tadi ##W.##} zAsane bhASati agradharmAn ||86|| aSTAzataM tasya abhUSi ziSyA: paripAcitA ye tada tena sarve{16 ##O.## sarvi tena; ##the others## nena ##for## tena.} | @027 dRSTA{1 ##All## dRSTvA.} ca tebhirbahubuddhakoTya: satkAru{2 ##O.## ra.} teSAM ca kRto maharSiNAm ||87|| caryAM caritvA tada AnulomikIM buddhA abhUvanbahulokadhAtuSu | parasparaM te ca anantareNa anyonya vyAkarSu tadAgrabodhaye ||88|| teSAM ca buddhAna paraMpareNa dIpaMkara: pazcimako abhUSi | devAtidevo RSisaMghapUjito vinItavAnprANisa{3 ##O.## prANa, ##preferable.##}hasrakoTya: ||89|| yazcAsi tasya sugatAtmajasya varaprabhasya tada dharma bhASata: | ziSya: kusIdazca sa lolupAtmA lAbhaM ca {4 ##O.## jJAtraM.}jJAtaM ca gaveSamANa: ||90|| yazo’rthikazcApyatimAtra AsItkulAkulaM ca pratipanna{5 ##O.## ^cIrNamAsi.}mAsIt | uddezasvAdhyAyu tathAsya sarvo na tiSThate bhASitu tasmi{6 tasmiM ##A. K. W.##} kAle ||91|| nAmaM ca tasya imamevamAsIdyazakAmanAmnA dizatAsu vizruta: | sa cApi tenA{7 teno ##A.## tena ##B. Ca. O.## tenA ##Cb. K. W.##} kuzalena karmaNA kalmASa{8 karmAya ##B.##} bhUtenabhisaMskRtena ||92|| ArAgayI{9 dhayI ##O.##} buddhasahasrakoTya: pUjAM ca teSAM vipulAbhakArSIt | cIrNA ca caryA vara Anulomiko {10 kiM ##A.## kI ##B. Ca. Cb.## kAM ##K. W.## kA ##O.##}dRSTazca{11 STaM ca ##B.## STAzca ##A. W.## STo ca ##O.##} buddho ayu zAkyasiMha: ||93|| ayaM ca so pazcimako bhaviSyati anuttarAM lapsyati cAgrabodhim | maitreyagotro bhagavAnbhaviSyati vineSyati{12 ##O.## te, ##the others## tI.} prANasahasrakoTya: ||94|| @028 kausIdyaprAptastada yo babhUva pAMranirvRtasya sugatasya zAsane | tvameva so tAdRzako babhUva ahaM ca AsIttada dharmabhANaka: ||95|| imena{1 tarhi ##A. left out in K. W.##}haM kAraNahetunAdya dRSTvA nimittaM idamevarUpam | jJAnasya tasya prathitaM nimittaM prathamaM mayA tatra vadAmi dRSTa{2 dRSTan ##K. W.##}m ||96|| dhruvaM jinendro 'pi samantacakSu: zAkyAdhirAja: paramArthadarzI | tameva yaM{3 ##O.## ca.}icchati bhASaNAya paryAya{4 parSAryA ##A.##}magraM tada yaM mayA zrutam ||97|| tadeva{5 me ##A. Cb. K.## de ##B. Ca. W.##} paripUrNanimittamadya upAyakauzalya vinAyakAnAm | saMsthApanaM kurvati zAkyasiMho bhASiSyate dharmasvabhAvamudrAm ||98|| prayatA sucittA bhavathA kRtAJjalI bhASiSyate{6 Syati ##O.##} lokahitAnukampI | varSiSyate dharmamanantavarSaM tarpiSyate ye sthita bodhiheto: ||99|| yeSAM ca saMdehagatIha kAcidye saMzayA{7 ##All but O.## saMzayAkA.} yA vicikitsa kAcit | vyapaneSyate tA vidurAtmajAnAM ye bodhisattvA iha bodhiprasthitA:{8 ##Thus O.; the rest## tAM.} ||100|| ityAryasa{9 ##B. adds## iti.}ddharmapuNDarIke dharmaparyAye nidAnaparivarto nAma prathama: || {10 iti ##in A. K. W.## Arya ##in B. Cb. The title in O. is## saddharmapuNDarIke varapra- varamahAratnavaitulyasUtre.} @029 ##II.## atha khalu bhagavAnsmRtimAnsaMprajJAnastata:{1 saMprajAnastata: ##A. B. Ca. Cb. O. K.## saMprajJAtavAn tata: ##W.##} samAdhervyutthito vyutthAyAyuSmattaM zA- riputramAmantrayate sma{2 yAmAsa ##A. K. W. O.##} | gambhIraM zAriputra durdRzaM duranubodhaM buddhajJAnaM tathAgatairarhadbhi: samya- ksaMbuddhai: pratibuddhaM durvijJeyaM sarvazrAvakapratyekabuddhai: | tatkasya heto: | bahubuddhakoTIna-{3 ni ##A. Ca. Cb. W.##} yutazatasahasraparyupAsitAvino hi zAriputra tathAgatA arhatta: samyaksaMbuddhA bahubuddhako- TIna{4 ##All but B. O.## ti.}yutazatasakasracIrNacaritAvino ‘nuttarAyAM samyaksaMbodhau dUrAnugatA: kRtavIryA A- zcaryAdbhutadharmasamanvAgatA durvijJeyadharmasamanvAgatA durvijJeyadharmA{5 nu ##left out in B. Ca. Cb.##}nujJAtAvina: || durvijJeyaM zAriputra saMdhAbhASyaM tathAgatAnAmarhatAM samyaksaMbuddhAnAm | tatkasya heto: | svapratyayAndharmAnprakAzayanti vividhopAyakauzalyajJAnadarzanahetukAraNanirdezanA-{6 nirdezana ##left out in B. Ca. Cb.##} rambaNaniruktipra{7 vi ##Cb. K.##}jJaptibhistaistairupAyakauzalyaistasmiMstasmiMllagnAnsattvAnpramocayitum | mahopAya{8 ##K. W. add.## jJAna ##before## kauzalya.}kauzalyajJAnadarzanaparamapAramitAprAptA: zAriputra tathAgatA arhanta: samyaksaMbuddhA: | asaGgApratihatajJAnadarzanabalavaizAradyAveNikendriyabalabodhyaGgadhyAnavimokSasamAdhisa{9 samAdhi ##left out in K. O.##}mApa- ttyadbhutadharmasamanvAgatA vividhadharmasaMprakAzakA:{10 zayakA ##B.##} | mahAzcaryAdbhutaprAptA: zAriputra {11 ##Cb. adds.## te.}tathAgatA @030 arhanta: samyaksaMbuddhA: | alaM zAriputra etAvadeva bhASitaM bhavatu paramAzcaryaprAptA: zAriputra tathAgatA arhatta: samyaksaMbuddhA: | tathAgata eva zAriputra tathAgatasya dharmaM dezayedyAndharmAM- stathAgato{1 ##O.## ta eva jAnIte.} jAnAti | sarvadharmAnapi zAriputra tathAgata eva dezayati | sarvadharmAnapi tathAgata eva{2 evaM ##K. W.##} jAnAti | ye ca te dharmA yathA ca te dharmA yAdRzAzca te dharmA yallakSaNAzca te dharmA yatsva- bhAvAzca te dharmA: | ye ca yathA ca yAdRzAzca yallakSaNAzca yatsvabhAvAzca te dharmA iti | teSu dharmeSu tathAgata eva pratyakSo ‘parokSa:{3 ##From## teSu ##till## ^rokSa: ##in O. K. W. only.##} || atha khalu bhagavAnetamevArthaM bhUyasyA mAtrayA saMdarzayamAnastasyAM velAyAmimA gAthA abhASata || aprameyA{4 ya ##Ca.##} mahAvIrA loke samerumAnuSe | na zakyaM sarvazo jJAtuM sarvasattvairvinAyakA: ||1|| balA vimokSAzca ye{5 ye ##left out in A.##} teSAM vaizAradyAzca yAdRzA: | yAdRzA buddhadharmAzca na zakyaM jJAtu{6 jJAtuM ##A.##} kenacit ||2|| {7 pUrve ##O. K.## pUrva ##B. Ca. Cb.##}pUrve niSevitA caryA buddhakoTIna{8 ma^ ##Cb. K. W.## sA^ ##O., preferable.##} antike | gambhIrA{9 raM ##A.##} caiva sUkSmA ca durvijJeyA sudurdRzA ||3|| tasyAM cIrNAya caryAyAM kalpakoTyo acintiyA | phalaM me bodhimaNDasmi{10 ##All but O.## NDe’smi.}ndRSTaM yAdRzakaM hi tat ||4|| @031 ahaM ca tatprajAnAmi ye cAnye lokanAyakA: | yathA yadyAdRzaM cApi lakSaNaM cAsya yAdRzam ||5|| na taddarzayituM zakyaM vyAhAro ‘sya na vidyate | nApyasau tAdRza: kazcitsattvo{1 sarvo ##A. B. Ca. W.## sarve ##Cb.## sattvo ##K.##} loke ‘smi{2 smiM ##A. K. W.## smi ##B.## ‘smi ##Cb. Probably to r.## lokasmi.} vidyate ||6|| yasya{3 ##All but K. W.## yasya.} taM dezayeddharmaM dezitaM {4 vA ##B. Ca.##}cApi jAniyAt | anyatra bodhisattvebhyo adhimuktI{5 muktau hi ##in all but O.##}ya ye sthitA: ||7|| ye cApi te lokaviduSya zrAvakA: kRtAdhikArA: sugatAnuvarNitA: | kSINAsravA antimadehadhAriNo na teSa viSayo ‘sti jinAna jJAne ||8|| sacaiva sarvA iya lokadhAtu{6 dhAtuM ##O., the rest## dhAtuSu.} pUrNA{7 pUrNaM ##B.## pUrNo ##O.##} bhavecchArimutopamAnAm | ekobhavitvAnuvicintayeyu: sugatasya jJAnaM na hi{8 tu ##A.## te ##O.##}zakya jAnitum ||9|| sace ha tvaMsAdRzakehi paNDitai: pUrNA bhaveyurdaza piddizAyo{9 dizaaseSA: ##K. W.##} | ye cApi mahyaM imi zrAvakA ‘nye teSAM pi pUrNA bhavi evameva ||10|| ekIbhavitvAna ca te ‘dya sarve vicintayeyu: sugatasya jJAnam | na zakta{10 ##All but O.## zakya.}sarve sahitA pi jJAtuM yaccAprameyaM mama buddhajJAnam ||11|| @032 pratyekabuddhAna anAsravANAM tIkSNendriyANAntimadehadhAriNAm | dizo daza{1 ##MSS.## daza:.} sarva bhaveyu pUrNA yathA naDAnAM vanaveNunAM vA ||12|| ekIbhavitvAna vicintayeyurmamAgradharmANa pradezamAtram | kalpAna koTInayutAnanantAnna tasya bhUtaM parijAni artham ||13|| navayAnasaMprasthita bodhisattvA: kRtAdhikArA bahubuddhakoTiSu | suvinizcitArthA bahudharmabhANakAsteSAM pi pUrNA dazimA dizo bhavet ||14|| naDAna veNUna ca nityakAlam acchridrapUrNo bhavi sarvaloka: | ekIbhavitvAna vicintayeyuryo dharma sAkSAtsugatena dRSTa: ||15|| anucintayitvA bahukalpakoTyo gaGgA yathA vAlika aprameyA: | ananyacittA:{2 ttA: ##K. W.## ttA ##A. B. Ca. Cb.##} sukhamAya prajJayA teSAM pi cAsminvi{3 cAtra ##A. B. Ca. Cb. W. O.## cAsmiM ##K.##}Sayo na vidyate ||16|| avivartikA ye bhavi bodhisattvA{4 ##This quarter is left out in B.##} analpakA yathariva gaGgavAlikA:{5 kA: ##K. W.## kA ##A. B. Ca. Cb.##} | ananyacittAzca vicintayeyusteSAM pi cAsminvi{6 cAsmiM ##A. K.##}Sayo na vidyate ||17|| gambhIradharmA sukharmA pi buddhA atarkikA: sarvi anAsravAzca | ahaM ca jAnAmi {7 ha ##A.## hi ##K. W.##}ha yAdRzA hi te ye vA jinA loki dazaddizAsu ||18|| yaM zAriputra sugata: prabhASate adhimuktisaMpanna bhavAhi{8 nnu bhavAhi ##O., the others## ^nna gavesi (##a misread## bhavehi).} tatra | ananyathAvAdi jino maharSI cireNa pi{9 ##All but O.## pI.}bhASati uttamArtham ||19|| @033 AmantrayAmi imi{1 imi ##A. O.## ima ##B. Cb. K. W.## imu ##Ca.##}sarvazrAvakAnpratyekabodhAya ca ye ’bhiprasthitA: | saMsthApitA{2 saMprasthitA ##A.##} ye mama{3 mayi ##Ca. K.## maya ##O.##} nirvRtIya{4 ##All but O.## nirvRtau hi.} saMmokSitA du:khaparaMparA{5 parAMparAMta: ##A.## paraMparAta: ##B. Cb.## paraMparAt ##K.## paraMparAMta: ##W.## paraMparAya ##O.##}ta: ||20|| upAyakauzalya mametadagraM bhASAmi dharmaM bahu yena loke | tahiM tahiM lagna pramocayAmi trINI{6 trINi ##Cb.## trayazca ##O.##} ca yAnAnyupadarzayAmi ||21|| atha khalu ye tatra parSatsaMnipAte{7 tatra parSadi ye te ##A.## ^pAte ##Cb. K. W.## tasyAM pariSadi ye te ##O.##} mahAzrAvakA AjJAtakauNDinyapramukhA arhanta: kSINAsravA dvAdazavazIbhUtazatAni ye cAnye zrAvakayAnikA bhikSubhikSuNyupAsakopAsikA ye ca pratyekabuddhayAnasaMprasthitA: teSAM sarveSAmetadabhavat | ko nu hetu: kiM kAraNaM yadbhaga- vAnadhimAtramupAyakauzalyaM tathAgatAnAM saMvarNayati | gambhIrazcApaM mayA{8 ##In A. only,## me ##in O.; Cp. p. 34, 1. 4.##} dharmo ‘bhisaM{9 abhi ##left out in K. W.##}buddha iti saMvarNayati | durvijJeyazca sarvazrAvakapratyekabuddhairiti saMvarNayati | yathA{10 yadA ##B. Ca. Cb. K. W.## yathA ##A.## yadidAnIM ##O.##} tAvadbhagavatA ekaiva vimuktirAkhyAtA vayamapi buddhadharmANAM lAbhino nirvANaprAptA: | asya ca{11 ##Left out in K. W. O. has## ato vayamasya.} vaMya bhagava- to bhASitasyArthaM na jAnIma: || atha khalvAyuSmAJzAriputrastAsAM catasRNAM parSadAM vicikitsAkathaMkathAM viditvA etasaiva ceta:parivitarkamAjJAyA{12 jJAya tA A ##A.##}tmanA ca dharmasaMzayaprAptasta{13 ptA ##in all MSS.##}syAM velAyAM bhagavantametadavo- @034 cat | ko bhagavanhetu: ka: pratyayo yadbhagavAnadhimAtraM puna: punastathAgatAnAmupAyakauzalya- jJAnadarzana{1 darzana ##in Cb.## darzanaM ##in O.; omitted in the rest.##}dharmadezanAM saMvarNayati | gambhIrazca me dharmo ‘bhisaMbuddha iti | durvijJeyaM ca saMdhAbhA- Syamiti puna: puna: saMvarNayati | na ca me bhagavato ‘ntikAdevaMrUpo dharmaparyAya: zrutapUrva: | imAzca{2 imAM ##A. B. Ca. Cb.## imAzca ##K. W.##} bhagavaMzcatasra: parSado vicikitsAkathaMkathAprAptAstatsAdhu bhagavAnnirdizatu yatsaMdhAya{3 yatsattvA ##A. Ca. K. W.## yatsaMdhAya ##B. O.## yatsaMdhyAbhASa ##Cb.##} tathAgato gambhIrasya tathAgatadharmasya puna: puna: saMvarNanAM karoti || atha khalvAyuSmAJzAriputrastasyAM velAyAmimA gAthA abhASata || cirasyAdya narAditya{4 ##O.## dityo.} IdRzIM kurute kathAm | balA vimokSA dhyAnAzca aprameyA mi sparzitA: ||22|| bodhimaNDaM ca kIrtesi pRcchakaste na vidyate | saMdhAbhASyaM ca kIrtesi na ca tvAM kazci{5 kazcit ##B. Cb. K. W.##} pRcchati ||23|| apRcchito vyAha{6 ra ##O. A. B. K. W.## re ##Cb.##}rasi caryAM{7 ##All but O.## caryA.}varNesi cAtmana: | jJAnAdhigama{8 maM ##A. K. W.## ma ##B. Cb.## mA ##Ca.##} kIrtesi gambhIraM ca prabhASase ||24|| adyeme{9 ##All## adya me.} saMzayaprAptA vazIbhUtA {10 ma ##K. W.## hya ##O. The m and hi to avoid hiatus.##}anAsravA: | nirvANaM prasthitA ye ca kimetadbhASate jina: ||25|| @035 pratyekabodhi{1 dhiM ##A. K.##} prArthetti{2 ##All but O.## prArtheti.} bhikSuNyo bhikSavastathA | devA nAgAzca yakSAzca gandharvAzca mahoragA: ||26|| samAlapanto anyonyaM prekSante dvipa{3 ##O.## prekSanti, ##the rest## prekSyante.}dottamam | kathaM{4 thA ##B. Cb. K. W.##}kathI vi{5 ca ##for## vi ##A. K. W.##}cinte{6 ti ##O.## tAM ##Cb.## tA ##the rest.##}ntA vyAkuruSva mahAmune ||27|| yAvanta: zrAvakA: santi sugatasyeha sarvaza: | ahamatra pAramI{7 ##All but O.## mitA.}prApto nirdiSTa: paramarSiNA ||28|| mamApi saMzayo hyatra svake sthAne narottama | kiM niSThA mama nirvANe atha caryA mi darzitA{8 tA: ##A. B. Ca. Cb.## tA ##K. W. O.##} ||29|| pramuJca ghoSaM varadundubhisvarA{9 rA ##A. K. W.## rA: ##B.## ro ##Cb.## ra ##O.##} udAharasva yatha eSa{10 eka ##A. K. W.##} dharma: | ime sthitA putra jinasya aurasA vyavalokayantazca kRtAJjalI jinam ||30|| devAzca nAgAzca sayakSarAMkSasA: koTIsahasrA yatha gaGgavAlikA: | ye cApi prArthenti samagrabodhiM sahasrazIti: paripUrNa ye sthitA: ||31|| rAjAna ye mahi{11 hI ##W.##}pati cakravartino ye AgatA: kSetrasahasrakoTibhi: | kRtAJjalI sarvi sagauravA: sthitA: kathaM nu caryAM paripUrayema{12 iti ##added in A. K. W.## yet ##B.##} ||32|| @036 evamukte bhagavAnAyuSmantaM zAriputrametadavocat | alaM zAriputra | kimanenArthena bhA- Sitena | tatkasya heto: | uttrasiSyati{1 uttraMsyati ##A. K. W.## saMtrAsamApatsyatIha ##O.##} zAriputrAyaM sadevako loko ‘sminnarthe vyAkri- yamANe || dvaitI{2 dvi ##for## dvai ##B. Ca.## dvirapya ##O.##}yakamapyAyuSmAJzAriputro bhagavantamadhyeSate sma | bhASatAM bhagavAnbhASa{3 SaMtu ##B.## Satu ##O.##}tAM suga- ta{4 ##All## gataina ##or## gataita. – eva ##om. in O.##} etamevArtham | tatkasya heto: | santi bhagavaMstasyAM parSadi bahUni prANiza{5 ##O.## prANa.}tAni bahUni prANisahasrANi bahUni prANizatasahasrANi bahUni prANikoTina{6 ni ##in all but Cb. O.##}yutazatasahasrANi pUrva- buddhadarzAvIni{7 vaMti ##B.## vina: ##A. K. W. O.## vIni ##Cb.##} prajJAvanti{8 vanta: ##A. K. W.##} yAni{9 ye ca ##A. K. W.##} bhagavato bhASitaM zraddhAsyanti pratIyiSyant{10 pratIyiSyanti ##left out in B.## pattIyiSya^ ##O.##}yudgrahISyanti || atha khalvAyuSmAJzAriputro bhagavantamanayA gAthayAdhya{11 vya ##A. K.## pya ##B.## a ##Cb.## nya ##W.## yA bhA^ ##O.##}bhASata || vispaSTu bhASasva jinAna uttamA{12 narendrarAjA ##K. W.## jinendrarAjA ##O.##} santIha parSAya sahasra prANinAm | zrAddhA:{13 ##Mss.## zraddhA ##and## zraddhA:.} prasannA: sugate sagauravA jJAsyanti ye dharmamudAhRtaM te ||33|| atha khalu bhagavAndvaitIya{14 dvi ##for## dvai ##B.## dvirapya ##O.##}kamapyAyuSmantaM zAriputrametadavocat | alaM zAriputrAnenA @037 rthena prakAzitenottrasiSyati zAriputrAyaM sadevako{1 ko ##in Cb. O. only.##} loko ‘sminnarthe vyAkriyamANe {2 ‘bhi ##B. Ca. Cb.## ‘dhi ##A. K. W. O.##} ‘bhi- mAnaprAptAzca bhikSavo mahAprapAtaM prapatiSyanti || atha khalu bhagavAMstasyAM velAyAmimAM gAthAmabhASata || alaM hi dharmeNiha bhASitena sUkSmaM idaM jJAnamatarkikaM ca | abhimA{3 ‘bhi ##B. Ca. Cb. K. W.## ‘dhi ##A.##}naprAptA bahu santi bAlA nirdiSTadha{4 rme ##A. Cb. K. W.##}rmasmi{5 smiM ##A. K. W.##} kSipe{6 pet ##Ca.## pantya ##O.##} ajAnakA: ||34|| traitIya{7 tRtI ##B. K.##}kamapyAyuSmAJzAriputro bhagavantamadh{8 ##A. K. W. add## bhA.}yeSate sma | bhASatAM{9 tu ##B. K. K. O.##} bhagavAnbhASatAM{9 tu ##B. K. K. O.##} sugata eta{10 ##All## gatai. eva ##om. in O.##}mevArtham | {11 matsadR ##O.## yAdR ##B. Cb. K.##}mAdRzAnAM bhagavanniha parSadi bahUni prANizatAni saMvidyate ‘nyAni ca bhagavanbahUni prANiza{12 prANa ##O. throughout.##}tAni bahUni prANisahasrANi bahUni prANizatasahasrANi bahU- ni prANikoTInayu{13 ##All but Cb.## niyata, ##which is om. in O.##}tazatasahasrANi yAni bhagavatA pUrvabhaveSu paripAcitAni tAni bhaga- vato bhASitaM zraddhAsyanti pratIyiSya{14 pattIyi ##O.##}ntyudgrahISyanti | teSAM tadbhaviSyati dIrgharAtramarthAya hitAya sukhAyeti || @038 atha khalvAyuSmAJzAriputrastasyAM velAyAmimA gAthA abhASata || bhASasva dharmaM dvipadAnamuttamA{1 maM ##A.##} ahaM tvamadhyeSami jyeSThaputra: | santIha prANIna{2 bho: prANa^ ##O.##} sahasrakoTyo ye zraddadhAsyanti te{3 su ##A. B.## te ##O. Cb.## Su ##K. W.##} dharma bhASitaM ||35|| ye ca tvayA pUrvabhaveSu nityaM paripAcitA sattva sudIrgharAtram | kRtAJjalI te pi sthitAtra sarve ye zraddadhAsyanti tavaita dharmam{4 te dharmametat ##Cb. O.##} ||36|| asmAdRzA dvAdazime{5 yezcatAzca ##A.## te ye zAtAzca ##B.## me zAtAzca ##Cb. K.## ye ca tAzca ##W.## me sahasrA ##O.##}zatAzca ye cApi te{6 me ##A.## sa ##K.##}prasthita agrabodhaye | tAnyazyamAna: sugata: prabhASa{7 tu ##B. K. O. W.##}tAM teSAM ca harSaM paramaM janetu ||37|| atha khalu bhagavAMstraitIya{8 trirapya ##O.##}kamapyAyuSmata: zAriputrasyAdhyeSa{9 ##All but O.##}NAM viditvAyuSmantaM zA- riputrametadavocat | yadidAnIM tvaM zAriputra yAvattraitIyakamapi tathAgatamadhyeSase | evama- dhyeSamANaM tvAM zAriputra kiM vakSyAmi | tena hi zAriputra zRNu sAdhu ca suSThu ca manasi- kuru || bhASiSye ‘haM te || samanantarabhASitA ceyaM bhagavatA vAgatha khalu tata: parSada AbhimA{10 dhi ##A.## adhi ##O.##}nikAnAM bhikSUNAM bhikSuNInAmupAsakAnAmupAsikAnAM paJcamAtrANi sahasrANyutthAyAsanebhyo bhagavata: pAdau zirasAbhivanditvA tata: parSado {11 ##A. B. W. add## saM.}pakrAmanti sma | yathApIdamabhimA{12 dhi ##A. W. O.## pi ##B.##}nAku{13 mAnikA aku ##O.## mAnaku ##the rest.##}zalamUlenAprApte prA- @039 ptasaMjJino ‘nadhigate 'dhigatasaMjJina: | ta{1 tata ##Cb.## te ##O.##} AtmAnaM savraNaM {2 saMvarNe ##O.## sabrahmaNaM ##Ca. Cb. A.## sabraNaM ##K.## sabrahmaNaM ##in W., left out in B.##} jJAtvA tata: parSado ‘pakrAntA: | bhagavAMzca tUSNI{3 tUSNIM ##K.##}bhAvenAdhivAsayati sma || atha khalu bhagavAnAyuSmantaM zAriputramAmantrayate sma{4 yAmAsa ##A. K. W.## yati sma ##O.##} | niSpalAvA{5 niSpuMgalAvA me ##A.## niSpalAye ##B.## niSpudgalAvA me ##Cb. K.## niSpuMga- lAka me ##W.## niSpalApA ##O. Cp. Pali palapa.##} me zAriputra parSa- dapagataphalgu: zraddhA{6 nu ##A.##added in A. For## ^sAre ##one would expect## ^sArA.}sAre pratiSThitA | sAdhu zAriputraiteSAmAbhimA{7 dhi ##A. O.##}nikAnAmato ‘pakrama- Nam | tena hi zAriputra bhASiSya etamartham | sAdhu bhagavannityAyuSyAJzAriputro bhagavata: pratyazrauSIt || bhagavAnetadavocat | kadAcitka{8 karha ##B. Cb.## kathaM ##O.##}rhicicchAriputra tathAgata evaMrUpAM{9 pAn ##A. K.##} dharmadezanAM katha- yati | tadyathApi nAma zAriputrodumbarapuSpaM kadAcitkarhicitsaM(10 kathaM ##O.##}dRzyate evameva zAriputra tathAgato ‘pi kadAcit{10 kathaM ##O.##}karhicidevaMrUpAM dharmadezanAM kathayati | zraddadha{11 tha ##A. O.##}ta me zAriputra bhUta- vAdyahamasmi tathAvAdyahamasmyananyathAvAdyahamasmi | durbodhyaM zAriputra tathAgatasya saMdhAbhASyam | tatkasya heto: | nAnAniruktinirdezezAbhilApanirdezanairmayA zAriputra vivi- dhairupAyakauzalyazatasahasrairdharma:{12 rmaM ##A. K. W.##} saMprakAzita: | atarko ‘tarkAvacarastathAgatavijJeya: zAri- putra saddharma: | tatkasya heto: | ekakRtyena zAriputraikakaraNIyena tathAgato ‘rhansamyaksaM- @040 buddho loka utpadyate mahAkRtyena mahAkaraNIyena | katamacca zAriputra tathAgatasyaikakR- tyamekakaraNIyaM mahAkRtyaM{1 ##Left out in A.##} mahAkaraNIyaM{1 ##Left out in A.##} yena kRtyena tathAgato ‘rhansamyaksaMbuddho loka utpadyate{2 utpAdyate ##K.## utpAdi ##W.##} | yadidaM tathAgatajJAnadarzanasamAdApanahetunimittaM sattvAnAM tathAgato ‘rhansamya- ksaMbuddho loka utpadyate | tathAgatajJAnadarzanasaMdarzanahe{3 saMdarzana ##left out in B. K. W.##}tunimittaM sattvAnAM tathAgato ’rhansa- myaksaMbuddho loka utpadyate | tathAgatajJAnadarzanAvatAraNahetunimittaM sattvAnAM tathAgato ‘rhansamyaksaMbuddho loka utpadyate | tathAgatajJAnapra{4 ##A. adds## vi.}tibodhanahetunimittaM sattvAnAM tathAgato ‘rhansamyaksaMbuddho loka utpadyate | tathAgatajJAnadarzanamArgAvatAraNahetunimittaM sattvAnAM tathAgato ‘rhansamyaksaMbuddho loka utpadyate | idaM tacchAriputra tathAgatasyaikakRtyamekakara- NIyaM mahAkRtyaM mahAkaraNIyamekaprayojanaM loke prAdurbhAvAya | iti hi zAriputra{5 trAyaM ##B.## yaM ##for## yat ##the others.##} yattathA- gatasyaikakRtyamekakaraNIyaM mahAkRtyaM mahAkaraNIyaM {6 taM ##for## tat ##in all but B., where it is left out.##}tattathAgata: karoti | tatkasya heto: | tathAgatajJAnadarzanasamAdApaka evAhaM zAriputra tathAgatajJAnadarzanasaMdarzaka evAhaM zAriputra ta{7 ##From here till## mArgAvatAraka ##left out in A. Cb.##}thAgatajJAnadarzanAvatArakaM evAhaM zAriputra tathAgatajJAnadarzanapratibodhaka evAhaM zAri- putra tathAgatajJAnadarzanamArgAvatAraka evAhaM zAriputra | ekamevAhaM zAriputra yAnamArabhya sattvAnAM dharmaM dezayAmi yadidaM buddhayAnaM | na kiMcicchAriputra dvitIyaM vA tRtIyaM vA yAnaM saMvidyate | sarvatraiSA zAriputra dharmatA dazadig{8 dizi ##A. B.## dazasu dikSu ##O.##}loke | tatkasya heto: | ye’pi te zAripu- trAtIte ‘dhvanyabhUvandazamu dikSvaprameyeSvasaMkhyeyeSu{9 yeSvasaMkhyeyeSu ##B. Ca. Cb.## yAsvasaMkhyeyAsu ##A. K. W. which seems prefer- able,## dhAtu ##being usually of fem. g. in S. P.##} lokadhAtuSu tathAgatA arhanta: samyaksaM- @041 buddhA bahujanahitAya bahujanasukhAya lokAnukampAyai mahato janakAyasyArthAya hitAya sukhAya devAnAM ca manuSyANAM ca | ye nAnAbhinirhAranirdezavividhahetukAraNanidarzanAramba- {1 ##A reads## avatAraNa ##for## ArambaNa.}NaniruktyupAyakauzalyairnAnAdhimuktAnAM sattvAnAM nAnAdhAtvAzayAnAmAzayaM viditvA dharmaM dezitavanta: | te ‘pi sarve zAriputra buddhA bhagavanta ekameva yAnamArabhya sattvAnAM dharmaM dezi- tavanto yadidaM buddhayAnaM sarvajJatAparyavasAnaM yadidaM tathAgatajJAnadarzanasamAdApanameva sattvAnAM tathAgatajJAnadarzanasaM{2 saMdarzana ##in K. W. only.##}darzanameva tathAgatajJAnadarzanAvatAraNameva tathAgatajJAnadarzanapratibodhana- meva tathAgatajJAnadarzanamArgAvatAraNameva sattvAnAM dharmaM dezitavanta: | yairapi zAriputra sattvai- steSAmatItAnAM tathAgatAnAmarhatAM samyaksaMbuddhAnAmantikAtsaddharma: zrutaste ‘pi sarve ‘nu- ttarAyA: samyaksaMbodherlAbhino ‘bhUvan || ye ‘pi te zAriputrAnAgate ‘dhvani bhaviSyanti dazasu dikSvaprameyeSvasaMkhyeyeSu{3 yAsvasaMkhyeyAsu ##A. See above.##} loka- dhAtuSu tathAgatA arhanta: samyaksaMbuddhA bahujanahitAya bahujanasukhAya lokAnukampAyai mahato janakAyasyArthAya hitAya sukhAya devAnAM ca manuSmANAM ca | ye ca nAnAbhinirhAra- nirdezavividhahetukAraNanidarzanArambaNaniruktyupAyakauzalyairnAnAdhimuktAnAM sattvAnAM nA- nAdhAtvAzayAnAmAzayaM viditvA dharmaM dezayiSyanti | te ‘pi sarve zAriputra buddhA bhagavanta ekameva yAnamArabhya sattvAnAM dharmaM dezayiSyanti yadidaM buddhayAnaM sarvajJatAparyavasAnaM yadidaM tathAgatajJAnadarzanasamAdApanameva sattvAnAM tathAgatajJAnadarzanasaMdarzanameva tathAgatajJAnadarzanA- vatAraNameva tathAgatajJAnadarzanapratibodhanameva tathAgatajJAnadarzanamArgAvatAraNameva sattvAnAM dharmaM dezayiSyanti | ye ‘pi te zAriputra sattvAsteSAmanAgatAnAM tathAgatAnAmarhatAM samya- ksaMbuddhAnAmantikAttaM dharmaM zroSyanti te ‘pi sarve ‘nuttarAyA: samyaksaMbodherlAbhino bhavi- Syatni || @042 ye ‘pi te zAriputraitarhi pratyutpanne ‘dhvani dazasu dikSvaprameyeSvasaMkhyeyeSu{1 yAsvasaMkhyeyAsu ##A.##} lokadhA- tuSu tathAgatA arhanta: samyaksaMbuddhAstiSThanti dhriyante yApayanti dharmaM ca dezayanti bahujana- hitAya bahujanasukhAya lokAnukampAyai mahato janakAyasyArthAya hitAya sukhAya devAnAM ca manuSyANAM ca | ye nAnAbhinirhAranirdezavividhahetukAraNanidarzanArambaNaniruktyupAyakau- zalyairnAnAdhimuktAnAM sattvAnAM nAnAdhAtvAzayAnAmAzayaM viditvA dharmaM dezayanti | te ‘pi sarve zAriputra buddhA bhagavanta ekameva yAnamArabhya sattvAnAM dharmaM dezayanti yadidaM buddhayAnaM sarvajJatAparyavasAnaM yadidaM tathAgatajJAnadarzanasamAdApanameva sattvAnAM tathAgatajJAnadarzanasaMdarza- nameva tathAgatajJAnadarzanAvatAraNameva tathAgatajJAnadarzanapratibodhanameva tathAgatajJAnadarzana- mArgAvatAraNameva sattvAnAM dharmaM dezayanti | ye ‘pi te zAriputra sattvAsteSAM pratyutpannAnAM tathAgatAnAmarhatAM samyaksaMbuddhAnAmantikAttaM dharmaM zRN{2 zRNonti ##K.##}vanti te ‘pi{3 ##A. adds## zAriputra.}sarve ‘nuttarAyA: samya- ksaMbodherlAbhino bhaviSyanti || ahamapi{4 ye pi te ##A.##} zAriputraitarhi tathAgato ‘rhansamyaksaMbuddho bahujanahitAya bahujananu- khAya lokAnukampAyai mahato janakAyasyArthAya hitAya sukhAya devAnAM ca manuSyANAM ca nAnAbhinirhAranirdezavividhahetukAraNanidarzanA{5 nirdezanA ##A. B.##}rambaNaniruktyupAyakauzalyairnAnAdhimuktA- nAM sattvAnAM nAnAdhAtvAzayAnAmAzayaM viditvA dharmaM dezayAmi | ahamapi zAriputraikameva yAnamArabhya sattvAnAM dharmaM dezayAmi yadidaM buddhayAnaM sarvajJatAparyavasAnaM yadidaM tathAgatajJAna- darzanasamAdApanameva sattvA{6 ##In A. only.##}nAM tathAgatajJanadarzanasaMdarzanameva tathAgatajJAnadarzanAvatAraNameva tathAgatajJAnadarzanapratibodhanameva tathAgatajJAnadarzanamArgAvatAraNameva sattvAnAM dharmaM dezayA- @043 mi | ye ‘pi te zAriputra sattvA etarhi mamemaM{1 ##All but O.## daM.}dharmaM zRNvanti te ‘pi sarve ‘nuttarAyA: samya- ksaMbodherlAbhino bhaviSyanti | tadanenApi zAriputra paryAyeNaivaM{2 ne idaM ##Ca.##} veditavyaM yathA nAsti dvitIyasyasya yAnasya kvaciddazasu dikSu loke prajJapti: kuta: punastRtIyasya || api tu khalu puna: zAriputra yadA tathAgatA arhanta: samyaksaMbuddhA: kalpakaSA{3 yeSu ##A.## paJcasu kaSAyeSu lokeSu ##O.##}ye votpadyante sattvakaSAye vA klezakaSAye vA dRSTikaSAye vAyuSkaSAye votpadyante | evaMrUpeSu zAriputra kalpasaMkSobhakaSAyeSu bahu{4 ##A. B. add## mUleSu, ##but the true reading will be## bahumaleSu; ##sic O.##}sattveSu lubdheSvalpakuzalamUleSu tadA zAriputra tathA- gatA arhanta: samyaksaMbuddhA upAyakauzalyena tadevaikaM buddhayAnaM triyAnanirdezena nirdiza- nti | tatra zAriputra ye zrAvakA arhanta: pratyekabuddhA vemAM kriyAM tathAgatasya buddhayAnasa- mAdapa{5 naM ##A. K.## na ##W.## nAM ##Ca. Cb. O.##}nAM na zRNvanti nAvataranti nAvabudhyanti na te zAriputra tathAgatasya zrAvakA vedi- tavyA nApyarhanto nApi pratyekabuddhA veditavyA: || api tu khalu puna: zAriputra ya: kazcidbhikSurvA bhikSuNI vArhattvaM pratijJAnIyA{6 me prAptaM jAnIyAt ##O.##}danutta- rAyAM samyaksaMbodhau praNidhAnamaparigRhyocchinno{7 ucchinno nizcchando ##A.## nicchaMdo ##B.## ucchinno ##K. W.## nistIrNA sma iti vAcaM bhASeyA zchandikA smeti ##O. probably to r.## nizchando ‘smi buddhayAna ##(Loc. c.)## iti.}’smi buddhayAnAditi vadedetAvanme samu- cchrayasya pazcimakaM parinirvANaM vadedAbhimAnikaM taM zAriputra prajJAnIyA:{8 tha ##A. B. Ca. K. W.## yA: ##Cb.## saMjAneyAsi ##O.##} | tatkasya heto: | asthAnametacchAriputrAnavakAzo yadbhikSurarhankSINAsrava: saMmukhIbhUte tathAgata imaM dharmaM zrutvA na zraddadhyAtsthApayitvA parinirvRtasya tathAgatasya | tatkasya heto: | na hi te zAriputra @044 zrAvakAstasminkAle tasminsamaye parinirvRte tathAgata eteSAmevaMrUpANAM sUtrAntAnAM dhA- rakA vA dezakA vA bhaviSyanti | anyeSu puna: zAriputra tathAgateSvarhatsu samyaksaMbuddheSu ni:saMzayA bhaviSyanti | imeSu buddhadharmeSu zraddadhAdhvaM me zAriputra pattIyatAvakalpayata | na hi zAriputra tathAgatAnAM mRSAvA{1 danAM ##K.## danA ##W.##}da: saMvidyate | ekamevedaM zAriputra yAnaM yadidaM buddhayAnam || atha khalu bhagavAnetamevA{2 nima ##Cb.## nida ##O.##}rthaM bhUyasyA mAtrayA saMdarzayamAnastasyAM velAyAmimA gAthA abhASata || athA{3 atha ##added conjecturally.##}bhimA{4 dhi ##B. O.##}naprAptA{5 ##A. adds## tha ##or## thA.} ye bhikSubhikSuNyupAsakA: | upAsikAzca azrAddhA: sahasrA: paJcanUnakA: ||38|| saMpazyanta imaM doSaM chidrazikSAsa{6 zIlA ##O.##}manvitA: | vraNAMzca parirakSanta: prakrAntA bAlabuddhaya: ||39|| parSatkaSaTu tAJjJAtvA{7 kAM jJAtvA ##A.## tAM jJAtvA ##B.## tAM jJAnA ##K. W.##} lokanAtho ‘smi dhvaMsi tAn{8 smi dhvaMsi tAM ##A.## smi zaMsayi ##B.## mudrAvravIt ##K. W.## dhaMsanti jinabhA- Sitam ##O.##} | tatteSAM kuzalaM nAsti zRNuyurdharma ye imam ||40|| zu{9 zra ##A. Ca. K. W.## zu ##B. Cb. O.##}ddhA ca niSpalAvA{10 lApA ##O.##} ca susthitA pariSa{11 parSaM saMgho mi susthitam ##O.## saMprasthitA parSanmama ##the others.##}nmama | phalgu vyapagatA sarvA sA{12 ##All## sAre.}rA ceyaM pratiSThitA ||41|| @045 zRNohi me zArisu{1 putra ##A.## putrA ##B. Ca.##}tA yathaiSa saMbuddha dharma: puruSottamehi | yathA ca buddhA kathayanti nAyakA upAyakauzalyazatairanekai: ||42|| yathAzayaM jAniya te cariM ca nAnAdhimuktAniha prANikoTinAm | citrANi karmANi viditva teSAM purAkRtaM yatkuzalaM ca tehi ||43|| nAnAniruktIhi ca kAraNehi saMprApayAmi ima teSa{2 ime teSu ##A.## ima teSa ##B. Cb.## imudeSa ##K.## imudaSa ##W.## iti teSa ##O.##} prANinAm | hetUhi dRSTAntazatehi cAhaM tathA tathA toSayi sarvasattvAn ||44|| sUtrANi{3 ##sic O.## sUtrAMzca ##Cb.## sUtrAnta ##the others.##} bhASAmi tathaiva gAthA{4 gAthAM ##A.## thA: ##K. W.##} itivRttakaM jAtakamadbhutaM ca | nidAna aupamyazataizca citrairgeyaM ca bhASAmi tathopadezAn ||45|| ye bhonti hInAbhiratA avidvasU acIrNacaryA bahubuddha{5 kalpa ##B. K.##}koTiSu | saMsAralagnAzca sudu:khitAzca nirvANa teSAmupadarzayAmi ||46|| upAyametaM kurute svayaMbhUrbau{6 baudha ##A. K. W.## boda ##B.## bauddha Cb. O.##}ddhasya jJAnasya prabodhanArtham | na cApi teSAM pravade kadAcidyuSme{7 yuSmA ##A. Ca. Cb.##} pi buddhA iha loke bheSyatha{8 Sic O;## buddhoha bhaviSyatheti ##the rest.##} ||47|| kiMkAraNaM kAlamavekSya{9 mupekSya ##Cb.##} tAyI kSaNaM ca dRSTvA na tu pazca{10 pazcadbhA ##K.##} bhASate | so’yaM kSaNo adya kathaMci labdho vadAmi yeneha ca bhUtanizcayam ||48|| @046 navAGgametanmama zAsanaM ca prakAzitaM sattvabalAbalena | upAya eSo varadasya jJAne pravezanArthAya nidarzito me ||49|| bhavanti me ceha sadA vizuddhA {1 ##From## vyaktA ##till the end of the first half of the next verse, left out in A.##}vyaktA zucI sUrata buddhaputrA: | kRtAdhikArA bahubuddhakoTiSu vaipulyasUtrANi vadAmi teSAm ||50|| tathA hi te AzayasaMpadAya{2 zuddhavIrA ##K. W.##} vizuddharUpAya sa{3 rUpAkaruNA ##K. W.##}manvitA ‘bhUt | vadAmi {4 te ##B.##}tAnbuddha bhaviSyatheti anAgate ‘dhvAni hitAnukampakA: ||51|| zrutvA ca prItisphuTa bhonti sarve buddhA bhaviSyAma jagatpradhAnA: | punazca haM jAniya teSa caryAM vaipulyasUtrANi prakAzayAmi ||52|| ime ca te zrAvaka nAyakasya yehi zrutaM zAsanametamagryam | ekApi gAthA zruta dhAritA vA sarveSa{5 ##Sic O.## sarveSu ##A. B. Ca.## sarve pi ##K. W. All## bodhAya.} bodhIya{5 ##Sic O.## sarveSu ##A. B. Ca.## sarve pi ##K. W. All## bodhAya.} na saMzayo ‘sti ||53|| ekaM hi yAnaM dviti{6 tI ##A. B. K.## ti ##Cb.##}yaM na vidyate tRti{7 ##MSS.## tRtIyaM.}yaM{8 ##All but O.## ya:.} hi naivAsti kadAci loke | anyatrupAyA puruSottamAnAM yadyAnanAnAtvu{9 tvu ##A. K. W.## nu ##Cb.## nvu ##O.##} padarzayanti ||54|| bauddhasya jJAnasya{10 yAnasya ##O, better.##} prakAzanArthaM loke samutpadyati lokanAtha: | ekaM hi kAryaM dviti{11 tI ##A. B. K. W. O.## ti ##Cb.##}yaM na vidyate na hInayAnena nayanti buddhA: ||55|| @047 pratiSThito yatra svayaM svayaMbhUryaccaiva buddhaM yatha yAdRzaM ca | balAzca ye dhyAnavimokSa indriyAstatraiva{1 tatrApi ##B.##} sattvA pi pratiSThayeti{2 pemi ##O.## yanti ##the others.##} ||56|| mAtsaryadoSo hi bhaveta mahyaM spRzitva bodhiM virajAM viziSTAm | yadi hInayAnasmi pratiSThapeyamekaM pi sattvaM na mametu{3 sametu ##A.## mayeti ##B.## samaiti ##Ca.## sameti ##Cb.## mamatu ##K.## mameSa ##O.##} sAdhu ||57|| mAtsarya mahyaM na kahiMci vidya{4 dvi ##Cb.##}te IrSyA na me nApi ca chandarAga: | ucchinnapApA mama sarvadharmA{5 ^nna sarve mama pApadharmA^ ##O., preferable.##}stenAsmi buddho jagatAnubodhAt ||58|| yathA hyahaM citritu lakSaNehi prabhAsayanto imu sarvalokam | puraskRta: prANizatairanekairdezemimAM dharmasvabhAvamudrAm ||59|| evaM ca cintebhyahu zAriputra{6 trA ##K. W.##} kathaM nu evaM bhavi sarvasattvA: | dvAtriMzatIlakSaNarUpadhAriNa: svayaMprabhA lokavidU svayaMbhU:{7 bhU ##A. K. W.## yadvadahaM ##O. for## lokavidU.} ||60|| yathA ca pazyAmi yathA ca cintaye yathA ca saMkalpa mamAsi{8 pi ##for## si ##in all but O.##} pUrvam | paripUrNametatpraNidhAna mahyaM buddhA ca bodhiM ca{9 buddhA vimAnodhi ##B. the second## ca ##in K. W. only. Have we to r.## buddhvAna bo^ ? ##or## buddhAtha bo^ ?} prakAzayAmi ||61|| sacedahaM zArisutA{10 putrA ##K. W.##} vadeyaM sattvAna bodhAya janetha chandam | ajAnakA: sarva bhrameyuratra na jAtu gRhNIyu subhASitaM me ||62|| @048 tAMzcaiva haM jAniya evarUpAnna cIrNacaryA: purimAsu jAtiSu | adhyoSitA:{1 buddhositA ##O.,## adhyeSitA: ##the others.##} kAmaguNeSu saktA{2 satvA^ ##O.,## zaktA^ ##the rest.##}stRSNAya saMmUrcchita mohacittA: ||63|| te kAmaheto: prapatanti dugItaM SaTsU gatISU parikhidyamAnA: | kaTasI ca{3 kaTasI ca ##O.,## kaTAMsi ##the rest.##} vardhenti{4 gatiJca vidhyenti ##K. W.##} puna: punaste {5 kAM ##A.## tAM ##B. Ca. Cb. W.## te ##O.##}du:khena saMpIDita alpapuNyA: ||64|| vilagna dRSTIgahaneSu nityamastIti nAstIti tathAsti nAsti | dvASaSTidRSTIkRta nizcayitvA{6 asatyabhyitvA ##O.##} asantabhAvaM parigRhya te sthitA: ||65|| du:zodhakA mAni ca dambhinazca vaGkA: zaThA alpazrutAzca bAlA: | te naiva zRNvanti subuddhaghoSaM kadAci pi {7 no jA^ ##O.,## pijjA^ ##the others.##}jAtisahasrakoTiSu ||66|| neSAmahaM zArisutA upAyaM vadAmi du:khasya karotha antam | du:khena saMpIDita dRSTva sattvAnnirvANa tatrApyupadarzayAmi ||67|| evaM ca bhASAmyahu nityanirvRtA Adi prazAntA imi sarvadharmA: | caryAM ca yo{8 ##All## so.}pUrayi buddhaputro anAgate ‘dhvAni jino bhaviSyati ||68|| upAyakauzalya mamaivarUpaM yattrINi yAnAnyupadarzayAmi | ekaM tu{9 hi tu ##A. K. W.## tu hi ##B. Cb.##} yAnaM hi{9 hi tu ##A. K. W.## tu hi ##B. Cb.##} nayazca{10 nayaJca ##A. Cb. K. W.##} eka ekA ciyaM dezana nAyakAnAm ||69|| @049 vyapanehi kAGkSAM tatha saMzayaM ca yeSAM ca keSAM ciha kAGkSa vidyate | ananyathAvAdina lokanAyakA ekaM idaM pAna dvitIya{1 yu ##Ca.##} nAsti ||70|| ye cApyabhUvanpurimAstathAgatA: parinirvRtA buddhasahasraneke | atItamadhvAnamasaMkhyakalpe{2 lye: ##Cb.##} teSAM{3 ye ##Ca.##} pramANaM na kadAci vidyate ||71|| sarvehi tehi{4 hi ##Cb. K.## bhi: ##O., the rest## hI.} puruSottamehi{4 hi ##Cb. K.## bhi: ##O., the rest## hI.} prakAzitA dharma bahU vizuddhA: | dRSTAntakai: kAraNahetubhizca upAyakauzalyazatairanekai: ||72|| sarve ca te darzayi ekayAnamekaM ca yAnaM avatArayanti | ekasmi{5 smin ##A.## smiM ##K. W.##} yAne paripAcayanti acintiyA prANisahasrakoTya: ||73|| anye {6 anyatra u ##Ca.##}upAyA vividhA jinAnAM yehI prakAzenti mamAgradharmam | jJAtvAdhimuktiM tatha AzayaM ca tathAgato loki sadevakasmin{7 ke smiM ##B.##} ||74|| ye cApi sattvAstahi teSa saMmukhaM zRNvanti dharmaM atha vA zrutAvina: | dAnaM ca dattaM caritaM ca{8 caritAzca ##all but O.##} zIlaM kSA{9 la ##A.## lo ##B.## le ##Ca. K. W.## laM ##O. Equally good would be## caritA ca zIlA, ##Nom. pl. n.##}ntyA ca saMpAdita sarvacaryA: ||75|| vIrye ca{10 na ##B.##} dhyAne {10 na ##B.##}ca kRtAdhikArA: prajJAya vA cintita eti dharmA: | vividhAni puNyAni kRtAni yehi{11 hI ##B.##} te sarvi bodhIya{12 ##All## dhAya.} abhUSi lAbhina: ||76|| @050 parinirvRtAnAM ca jinAna teSAM ye zAsane kecidabhUSi sattvA: | kSAntA ca dAntA ca vinIta tatra te sarvi bodhIya{1 ##All## dhAya.} abhUSi lAbhina: ||77|| ye cApi dhAtUna karonti{2 ##Here and in the sequel## karinsu ##O.##} pUjAM jinAna teSAM parinirvRtAnAm | ratnAmayAnstUpasahasranekAnsuvarNarUpyasya ca sphATikasya ||78|| ye cAzmagarbhasya karonti stUpAnkarketana{3 naM ##O.## nA ##the rest.##}muktamayAMzca kecit | vaiDUryazreSThasya tathaindranIle te{4 ##All but O.## tathendranIlaiste.} sarvi bodhIya {1 ##All## dhAya.} abhUSi lAbhina: ||79|| ye cApi zaileSu karonti stUpAnye candanAnAmagurusya{5 marUkasya ##A.## marukasya ##B.## magarusya ##Cb.## magurusya ##K.## matugurusya ##W.## agurusya ##O.##}kecit | ye devadArusya karonti stUpAnye dArusaMghAtamayAMzca kecit ||80|| iSTAmayAnmR{6 mayA ##Mss.##}ttikasaMcitAnvA prItAzca kurvanti jinAna stUpAn | uddizya ye pAMsukarAzayo ‘pi aTavISu durgeSu ca kArayanti ||81|| sikatAmayAnvA puna kUTa{7 stUpaM ##A.## stUpa ##K. W.##} kRtvA ye keciduddizya jinAna stUpAn | kumArakA: krIDiSu tatra tatra te sarvi bodhIya{8 dhAya ##Mss.##} abhUSi lAbhina: ||82|| ratnAmayAnbimba tathaiva keciddvAtriMzatIlakSaNarUpadhAriNa: | uddizya kArApita yehi cApi te sarvi bodhIya{8 dhAya ##Mss.##} abhUSi lAbhina: ||83|| ye saptaratnAmaya tatra kecidye tAmrikA{9 tA ##A.## kA ##B. Cb. K. W.##} vA tatha kAMsikA vA | kArApayISU sugatAna bimbA{10 biMbAn ##Cb.## nimbA ##Ca. B.## baMbaM ##A. K. W.##} te sarvi bodhIya{8 dhAya ##Mss.##} abhUSi lAbhina: ||84|| @051 sIsasya lohasya ca mRttikAya vA kArApayISU{1 yinsu ##O. The lengthening of the last syllable not nccessary.##} sugatAna vigrahAn | ye pustakarmAmaya darzanIyAMste sarvi bodhIya{2 dhAya ##Mss.##} abhUSi lAbhina: ||85|| ye citrabhitISu karonti vigrahAnyaparipUrNagAtrAJzatapuNyalakSaNAn | likhetsvayaM cApi likhApayedvA te sarvi bodhIya{2 dhAya ##Mss.##} abhUSi lAbhina: ||86|| ye cApi kecittahi zikSamANA: krIDAratiM cApi vinodayanta: | nakhena kASThena kRtAsi{3 ##One would expect## akAsi ##or## akAsu; ##O. has## ca Alikhinsu.} vigrahAMste sarvi bodhIya{2 dhAya ##Mss.##} abhUSi lAbhina: ||87|| bhittISu puruSA ca kumArakA vA sarve ca te kAruNikA abhUvan | sarve ‘pi te tA{4 ##All but O.## sarve 'pi cottA: sarve ca te tA ##O.##}rapi prANikoTya: samAdayentA{5 pinsu ##O.## yantA ##or## pantA ##the others.##} bahubodhisattvAn ||88|| dhAtUSu ye cApi tathAgatAnAM stUpeSu vA mRttikavigraheSu vA | Alekhya{6 Alekha ##O.##} bhittISvapi pAMsustUpe puSpA ca gandhA ca pradatta AsIt ||89|| vAd{7 vAdyApi ##K. W.## vAdyaM ca ##O.##}yA ca vAdApita yehi{8 yebhi ##O.## thaiva ##the rest.##} tatra bheryo ‘tha zaGkhA: paTahA: sughoSakA: | nirnAditA dundubhayazca yehi pUjAvidhAnAya varAgrabodhinAm ||90|| vINAzca{9 va ##A. B. Ca. Cb.## ca ##K. W.##} tADA paNavAzca{10 zca ##A. K. W.##} yehi{11 hI ##B.##} mRdaGgavaMzA{12 zaGkha ##B. Cb.##} praNadA{13 tuNavA ##O.##} manojJA: | ekotsavA{14 ekotsavA ##A. K. W.## ekonnaDA ##B. Cb.## ekAvacArA ##O.##} vA suku{15 kusu ##A. Cb.##}mArakA vA te sarvi bodhIya abhUSi lAbhina: ||91|| @052 vAdApitA kallariyo{1 jarjarikAzca ##O.##}'pi yehi jalamaNDakA{2 maMdakA ##A.## maddukA ##B.## mattakA ##K.## mantakA ##W.## maNDukA ##O.##} vApyatha maNDakA{3 maDakA ##A.## madukA ##B.## suttra ##K.## satra ##W.## probably to r.## maDDukA.} vA | sugatAna uddizya tha pUjanArthaM gItaM su{4 ca ##A. B. K. W.## su ##Cb.##}gItaM madhuraM manojJam ||92|| sarve ca te buddha abhUSi loke kRtvAna tAM bahuvidhadhAtupUjAm | kimalpakaM pi{5 ##All but O.## pI. alpAlpakAdi ##O.##} sugatAna dhAtuSu ekaM pi vAdApiya vAdyabhANDam ||93|| puSpeNa caikena pi pUjayitvA Alekhya bhittau sugatAna bimbam | vikSiptacittA pi ca pUjayitvA anupUrva drakSyanti ca{6 te ##A. B. Ca. cb.## ca ##K. W.## dRSTA bahu ##O.##} buddhakoTya: ||94|| yaizcAJjali tatra kRto ‘pi{7 dhi ##A.## mi ##K.## pi ##B. W.## kRtAsi ##O.##} stUpe paripUrNa ekA talazaktikA vA | unnAmitaM zIrSamabhUnmuhUrtamavanAmitaM kAyu tathaikavAram ||95|| namo ‘stu buddhAya{8 bodhAya ##K. W.##} kRtaikavAraM yehI tadA dhAtudhareSu teSu | vikSiptacittairapi ekavAraM te sarvi prAptA imamagrabodhim ||96|| sugatAna teSAM tada tasmi{9 tasmiM ##A. B. Ca. K. W.## tasmi ##Cb.##} kAle{10 ##Thus O; the others## loke.} parinirvRtAnAmatha tiSThatAM vA | ye dharmanAmApi zruNensu sattvAste sarvi bodhIya{11 ##All## bodhAya.} abhUSi lAbhina: ||97|| anAgatA pi{12 ##All## pI.} bahubuddhakoTyo acintiyA yeSu pramANu nAsti | te pI jinA uttamalokanAthA: prakAzayiSyanti upAyametam ||98|| @053 upAyakauzalyamanantu teSAM bhaviSyati{1 Syate ##O.## Syato ##the rest.##} lokavinAyakAnAm | yenA vineSyantiha prANakoTyo bauddhasmi jJAnasmi anAsravasmin{2 bodhesmiM jJAnesmi anAzravesmin ##A.## buddhasmi jJAnesmi ##B.## boddhasmi ##Cb.## bauddhasmi ##K.## bodhesmi ##W.## bauddhasmi yAnasmi ##O.##} ||99|| eko ‘pi sattvo na kadAci teSAM zrutvAna dharmaM na bhaveya buddha: | praNidhAnametaddhi tathAgatAnAM caritva bodhAya carApayeyam ||100|| dharmAmukhA koTisahasraneke{3 ##Thus Mss.##} prakAzayiSyanti anAgate ‘dhveM{4 dhve ##A. K. W. O.## dhvani ##B. Cb.##} | upadarzayanto imamekayAnaM vakSyanti dharmaM hi tathAgatatve ||101|| sthitikA hi eSA sada dharmanetrI prakRtizca dharmANa sadA prabhAsvarA | viditva buddhA dvipadAnamuttamA prakAzayiSyanti mamekayAnam ||102|| dharmasthitiM dharmaniyAmatAM ca nityasthitAM loki imAmakampyAm | buddhAzca bodhiM pRthivIya maNDe prakAzayiSyanti upAyakauzala{5 ##All## kauzalyam, ##in O, however,## kauzalya prakAzayanti} ||103|| dazasU dizAsU naradevapUjitAstiSThanti buddhA yatha gaGgavAlikA: | sukhApanArthaM iha sarvaprANinAM te cApi bhASantimamagrabodhim{6 grayAnaM ##B. Cb. K. O.##} ||104|| upAyakauzalya prakAzayanti vividhAni yAnAnyupadarzayanti{7 yanti ##Cb.## yAti ##O.## yanta: ##the rest.##} | ekaM ca yAnaM paridoSayanti buddhA imAmuttamazAntabhUmim ||105|| caritaM ca te jAniya sarvadehinAM yathAzayaM yacca purA niSevitam{8 rUpANisevitaM ##A.##} | vIryaM ca sthAmaM ca viditva teSAM jJAtvAdhimuktiM ca prakAzayanti ||106|| @054 dRSTAntahetUnbahu darzayanti bahukAraNAJjJAnabalena nAyakA: | nAnAdhimuktAMzca viditva sattvAnnAnAbhinirhArupa{1 ra upa ##A. K. W.## ra pra ##O.##}darzayanti ||107|| ahaM pi caitarhi jinendranAyako{2 ko ##A.## kA: ##B.## ko ##K. W.## rAjA ##for## nAyako ##O.##} utpanna sattvAna sukhApanArtham | saMdarzayAmi{3 ##All## mI.} ima buddhabodhiM nAnAbhinirhArasahasrakoTibhi: ||108|| dezemi dharmaM ca bahUprakAraM adhimuktimadhyAzaya jJAtva prANinAm | saMharSayAmi{3 ##All## mI.} vividhairupAyai: pratyAtmikaM jJAnabalaM mamaitat ||109|| ahaM pi pazyAmi daridrasattvAnprajJAya puNyehi ca viprahINAn | praskanda{4 ##One would expect## praskanna.} saMsAri niruddha durge{5 mArge ##Cb. The three nominatives in this verse ungrammatical.##} magnA: puna: du:khaparaMparAsu ||110|| tRSNAvilagnAMzcamarova vAle kAmairihAndhIkRtasarvakAlam | na buddhameSanti mahAnubhAvaM na dharma mArganti {6 du: ##A. W.##}dukhAntagAminam{7 nAm ##B.##} ||111|| gatISu SaTsu{8 ##All## ^sU followed by## parizuddha, 'parizuddha, ##but## palizuddha ##O. Our reading conjectural. Cp.## pali palibuddha.} pariruddhadhacittA: kudRSTidRSTISu sthitA akampyA:{9 mpyAn ##W.##}| du:khena du:khAnu{10 du:khena du:khAtu pradhAvamAna: ##O.## du:khAnudu:khaM prativedhamAna: ##the others.## du:khAnu^ ##is for## du:khamanu^.}praghAvamAnA: kAruNya mahyaM balavantu teSu{11 ##All but O.## SAm.} ||112|| so’haM viditvA tahi bodhimaNDe saptAha trINi paripUrNa saMsthita: | arthaM{12 arthe ##A. K. W.## kathaM ##B.## arthaM ##Cb. O.##} hi cintemimamevarUpaM{13 vicintemi kathaM karomi ##O.##} ulloka{14 Aloka ##B.##}yanyAdapameva tatra ||113|| @055 prekSAmi taM cAnimiSaM drumendraM tasyaiva heSTe anucaGkamAmi | AzcaryajJAnaM ca idaM{1 imAM ##A. K. W.## imaM ##B.## idaM ##Ca.## mimaM ##Cb.##} viziSTaM sattvAzca mohAndha avidvasU ime{2 avidvalAzca ##O.##} ||114|| brahmA ca mAM yAcati tasmi kAle zakrazca catvAri ca lokapAlA: | mahezvaro Izvara eva cApi marudraNAnAM ca sahasrakoTya: ||115|| kRtAJjalI sarvi sthitA: sagauravA arthaM ca cintemi kathaM karomi | ahaM ca bodhIya vadAmi varNAn ime ca du:khairabhibhUta sattvA: ||116|| te mahya dharmaM kSipi bAla bhASitaM kSipitva gaccheyurapAyabhUmim | zreyo mama{3 ##All but O.## mamA.} naiva kadAci bhASituM adyaiva me nirvRtirastu zAntA ||117|| purimAMzca buddhAnsamanusmaranto{4 rAmi ##Ca. O.##} upAyakauzalya{5 lyu ##Cb.##} yathA ca teSAm | yaMnUna haM pi{6 ##All## pI.} ima buddhabodhiM tridhA vibhASyeha prakAzayeyam ||118|| evaM ca me cintitu{7 ta ##B. Cb.##} eSa{8 eva ##K.##} dharmo{9 rma ##A.##} ye cAnye buddhA dazasuddizAsu | darzinsu{10 rze ##B. Ca.## rza ##Cb. K. W.## rzi ##O.##} te mahya tadAtmabhAvaM sA{11 ##Rather## sAdhU.}dhuM ti ghoSaM samudIrayanti ||119|| sAdhU mune lokavinAyakAgra{12 grA ##A. O.## ga ##B. Ca.## gaM ##Cb.## graM ##K.## grAM ##W.##} anuttaraM jJAnamihAdhigamya | upAyakauzalya vicintayanto anuzikSase lokavinAyakAnAm ||120|| @056 vayaM pi buddhAya{1 buddhAya ##O,## buddhA hi ##the others;## buddhAya ##for## buddhvAya.} paraM{2 hi yanaM ##B.## hi varaM ##B. K.## hi paraM ##Ca. W.## viharaM ##Cb.## uttamaM padaM ##O.##} tadA padaM tRdhA ca kRtvAna{3 tRvidhaM karitvAna ##O.## tRdhA ca kRtvA hi ##the rest.##} prakAzayAma: | hInAdhimuktvA hi avidvasU narA bhaviSyathA buddha na zraddadheyu: ||121|| tato vayaM kAraNasaMgraheNa upAyakauzalya niSevamANA: | phalAbhilASaM parikIrtayanta: samAdapemo bahubodhisattvAn ||122|| ahaM cudagra{4 capyudagraM ##A.## mudagra ##B.## cUdagra ##Ca.## codagra ##Cb. K. W.## hyudagra ##O.##}stada Asi zrutvA ghoSaM manojJaM puruSarSabhANAm | udagracitto bhaNi teSa tAyinAM na mohavAdI pravarA maharSI ||123|| ahaM pi evaM samudAcariSye yathA vadanti{5 ##All but O.## ntI.} vidu lokanAyakA: | ahaM pi saMkSobhi imasmi dAruNe utpanna sattvAna kaSAyama{6 kazatva ##O. Cp.## Pali kasata.}dhye ||124|| tato {7 pya ##A. K. W.##}hyahaM zArisutA viditvA vArANasIM prasthitu tasmi kAle | tahi paJcakAnAM pravadAmi bhikSuNAM dharmaM upAyena prazAntabhUmim ||125|| tata: pravRttaM mama dharmacakraM nirvANazabdazca{8 bdaMca ##A. O.## Jca ##K. W.##} abhUSi loke | arhantazabdastatha{9 zabdaM tatha ##A. O.##} dharmazabda:{10 zabdaM ##A. O.##} saMghasya{11 zca ##K. W.##} zabdazca abhUSi tatra ||126|| bhASAmi varSANi analpakAniM nirvANabhUmiM{12 mimu ##B. O.##} cupadarzayAmi | saMsAradu:khasya ca eSa anto evaM vadAmi{13 vademi ##O., a form also used in pali. other Mss.## vadAmI} ahu nityakAlam ||127|| @057 yasmiMzca kAle ahu zAripatra pazyAmi putrAndvipadottamAnAm | ye prasthitA uttamamagrabodhiM koTIsahasrANi analpa{1 ananta ##A. K. W. O.## analpa ##B. Cb.##}kAni ||128|| upasaMkramitvA ca mamaiva antike kRtAJjalI: sarvi sthitA: sagauravA: | yehI zruto dharma jinAna AsIt{2 AzIM ##A.## AzI ##B. Cb.## AsAMta ##K.## AsIt ##W.## Asi ##O.##} upAyakauzalya bahuprakAram ||129|| tato mama{3 ##All but O.## mayA.} etadabhUSi tatkSaNaM samayo mama{4 mamA ##A. K. W.## mayA ##B.## mama ##O.##} bhASitumagradharmam | yasyAhamarthaM ihaM loki jAta: prakAzayAmi{5 ##All but O.## mI.} tamihAgrabodhim ||130|| du:zraddadhaM etu bhaviSyate 'dya nimittasaMjJIniha bAlabuddhinAm | adhimAnaprAptAna{6 ptAmavi ##A.## ptAn a ##B. Cb.## ptAna a ##Ca. O.## ptA a ##K,## pto vi ##W.##} avidvasUnAM ime tu zroSyanti hi bodhisattvA: ||131|| vizAradazcAhu tadA prahRSTa: saMlIyanAM sarva{7 naM sarvi ##B. Ca.##} vivarjayitvA | bhASAmi madhye sugatAtmajAnAM tAMzcaiva bodhAya samAdayemi ||132|| saMdRzya caitAdRzabuddhaputrAMstavApi kAGkSA vyapanIta bheSyati | ye cA zatA dvAdazime anAsravA buddhA bhaviSyantimi loki sarve ||133|| yathaiva teSAM puri{8 ##All## pari.}mANa tAyinAm anAgatAnAM ca jinAna dharmatA | mamApi eSaiva vikalpavarjitA tathaiva haM dezayi adya tubhyam ||134|| kadAci kahiMci{9 kahiMci ##A.## kiMcicca ##B.## kaMcicca ##Ca.## kazcicca ##Cb.## kahiMcicca ##K.## kehiM cicca ##W. The metre in A. K., W. faultive.##} kathaMci koke utpAdu bhoti puruSarSabhANAm | utpadya cA loki anantacakSuSa: kadAcidetAdRzu dharma dezayu:{10 dezaka: ##A. K. W.## ^yu: ##B. Ca.## ^su: ##Cb.## yikhu! ##O. (a misread## piSu).} ||135|| @058 sudurlabho IdRzu agradharma: kalyAna koTInayutairapi syAt | sudurlabhA IdRzakAzca sattvA: zrutvAna{1 ca ##A. K. W.## na ##B. Cb.##} ye zraddadhi agradharmam ||136|| audumbaraM puSpa yathaiva durlabhaM kadAci kahiMci{2 kahiMcicca ##A. K. W.## kiMcicca ##B. Ca. O.## kazcicca ##Cb. The same remark as above.##} kathaMci dRzyate | manojJarUpaM ca janasya tadbhavedAzcarya{3 ryu ##Ca.##} lokasya sadevakasya ||137|| atazca AzcaryataraM vadAmi zrutvAna{4 ca so ##A.## ca yo ##B. K. W.## na yo ##Cb.##} yo dharmamimaM subhASitam | anumodi ekaM pi bhaNeya{5 yya ##A.## rya ##K. W.## pi ##B. Cb.## vAca bhASi ##O.##} vAcaM kRta sarvabuddhAna bhaveya pUjA{6 bhaveta pUjA ##O.## bhaveyu pUjAm ##the rest.##} ||138|| vyapanehi kAGkSAmiha saMzayaM ca ArocayAmi{7 ##All but O.## mI.} ahu dharmarAjA | samAdapemi{7 ##All but O.## mI.} ahamagra{8 ahu agra ##A. K. W.## ahu buddha ##B.## ahamagra ##Ca.## ahamadya ##Cb.##}bodhau na zrAvakA: kecidihAsti mahyam ||139|| tava zAriputrai{9 tra ##K. W.##}tu rahasyu bhotu ye cApime zrAvaka mahya sarve | ye bodhisattvAzca ime pradhAnA rahasyametanmama dhArayantu ||140|| kiMkAraNaM paJcakaSAyakAle kSudrAzca duSTAzca bhavanti sattvA: | kAmairihAndhIkRta bAlabuddhayo na teSa bodhAya kadAci cittam ||141|| zrutvA ca yAnaM mama etadekaM prakAzitaM tena jinena{10 tehi jinehi ##A. K. W.## tane hi jinehi ##B.## tebhi jinehi ##Ca.## tena ji- nena ##Cb. O.##} AsIt{11 Asi ##O.##}| anAgate ‘dhvAni bhrameyu sattvA: sUtraM kSipitvA narakaM vrajeyu: ||142|| @059 lajjI zucI ye ca bhaveyu sattvA: saMprasthitA uttamamagrabodhim | vizArado bhUtva vademi teSAmekasya yAnasya anantavarNAn{1 rNA ##A. K. W.## rNAn ##B.## rNAM ##Cb.##} ||143|| etAdRzI dezana nAyakAnAmupAyakauzalyamidaM variSTham | bahUni saMdhAvacanehi coktaM durbodhyametaM hi azikSitehi ||144|| tasmAddhi saMdhAvacanaM vijAniyA buddhAna lokAcariyANa tAyinAm | jahitva kAGkSAM vijahitva saMzayaM bhaviSyathA buddha janetha harSam{2 ##Mss. add.## iti.} ||145|| ityAryasa{3 iti ##in ##A. K. W.## Arya ##in B.## zrI ##is added in A. instead of## Arya. ##The same in similar cases hereafter. O has## saddharmapuNDarIke mahAvaitulyasUtraratne.}ddharmapuNDarIke dharmaparyAya upAyakauzalyaparivarto nAma dvitIya: || @060 ##III.## atha khalvAyuSmAJzAriputrastasyAM velAyAM tuSTa udagra AttamanA: pramudita: prIti- saumanasyajAto yena bhagavAMstenAJjaliM praNAmya{1 ##Mss.## praNamya ##Equally good would be## praNamayya ##and## praNAmayitvA.} bhagavato {2 bhagavato ‘bhimukho eva ##left out in A. K. W.##}’bhimukho {2 bhagavato ‘bhimukho eva ##left out in A. K. W.##} bhagavantameva{2 bhagavato ‘bhimukho eva ##left out in A. K. W.##} vyavalokaya- mAno bhagavantametadavocat | AzcaryAdbhutaprApto ‘smi bhagavannaudbilyaprApta idamevaMrUpaM bhagavato 'ntikAdghoSaM zrutvA | tatkasya heto: | azrutvaiva tAvadahaM bhagavannidamevaMrUpaM {3 rUpaM ##left out in K. W.##}bhagavato ‘nti- kAddharmaM tadanyAnbodhisattvAndRSTvA bodhisattvAnAM cAnAgate ‘dhvani buddhanAma zrutvAtIva zocA- myatIva saMtapye bhraSTo ‘smyevaMrUpAttathAgatajJAna[gocarAjjJAna]{4 ##The syllables in brackets wanting in O.##}darzanAt | yadA cAhaM bhagavanna- bhIkSaNaM gaccAmi parvatagirikandarANi vanaSaNDAnyArAmanadovRkSamUlAnyekAntAni divA- vihArAya tadApyahaM bhagavanyadbhUyastvenAnenaiva vihAreNa vihArAmi | tulya{5 tulya ##A. Ca. Cb. K. W.## tulyo ##B.## tulye ##O. Cp. Kern’s version, p. 60, note 2, and st.8.##}nAmadharmadhAtupra- veze vayaM bhagavatA hInena yAnena niryAtitA: | evaM ca me bhagavaMstasminsamaye bhavatyasmAka- mevaiSo ‘parAdho naiva bhagavato 'parAdha: | tatkasya heto: | sacedbhagavAnasmAbhi: pratIkSita: syAtsAmutkarSikIM dharmadezanAM kathayamAno yadidamanuttarAM samyaksaMbodhimArabhya teSveva vayaM bhagavandharmeSu{6 ##K. adds## a.} niryAtA: syAma | yatpunarbhagavannasmAbhiranupasthiteSa bodhisattveSu saMdhA- bhASyaM bhagavato ‘jAnamAnaistvaramANai: prathamabhASitaiva tathAgatasya dharmadezanA zrutvodgRhItA dhAritA bhAvitA cintitA manasikRtA so ‘haM bhagavannAtmaparibhASaNayaiva{7 yA eva ##A. B.## yA evaM ##K. W.## Sayaiva ##Ca.## SaivayA ##Cb.## SAya evaM ##O.##} bhUyiSThena rAtriM- @061 divA{1 divAM ##K.## divAM pariNAmayAmi ##W.## rAtridivasAnya^ ##O.##}nyatinAmayAmi | adyAsmi{2 smi ##A. Ca. Cb.## smin ##B.## smiM ##K. W.##} bhagavanparinirvRta: | adya me bhagavannarhatvaM prAptaM | adyAhaM bhagavan{3 bhagavan ##left out in A.K. W.##}bhagavata: putro jyeSTha auraso sukhato jAto dharmajo dharma- nirmito dharmadAyAdo dharmanirvRtta:{4 nirvRta: ##O.##} | apagataparidAho ‘smyadya bhagavannimamevaMrUpamadbhutadharmama- zrutapUrvaM bhagavato 'ntikAdghoSaM zrutvA{5 sAntikAcchrutvA ##O.##} || atha khalvAyuSmAJzAriputrastasyAM velAyAM bhagavantamAbhirgAthAbhiradhyabhASata || AzcaryaprApto ‘smi mahAvinAyaka {6 u ##K. W.##}audbilyajAto imu ghoSa{7 SaM ##B. Ca. Cb.## Sa ##K. W.##} zrutvA | kathaMkathA mahya na bhUpa kAcitparipAcito ‘haM iha{8 imu ##A.##} agrayAne ||1|| AzcaryabhUta: sugatAna ghoSa: kAGkSAM ca zokaM ca jahAti prANinAm | kSINAsravasya mama yazca zoko vigato mi{9 ma ##A.## mi ##B. Ca. Cb.## smiM ##K. W.## pi ##O.##} sarva zruNiyAna ghoSam ||2|| divAvihAraM anu{10 hAraM cAnu ##A.## hAramanu ##B.## hArAmanu ##Cb.## hAraM ca nu ##Ca.## hAnaM canu ##K.## hAnaM cAnu ##W.##}caGkramanto vanaSANDa ArAmatha vRkSamUlam{11 ##Thus O.;## mUlAn ##the rest.##} | girikandarAMzcApyupasevamAno anucintayAmi{12 ##All but O.## mI.} imamevacintAm ||3|| aho ‘smi parivaJcitu pApacittaistulyeSu dharmeSu anAsraveSu | yannAma traidhAtuki agradharmaM na dezayiSyAmi anAgate ‘dhe ||4|| @062 dvAtriMzatIlakSaNa mahya bhraSTA{1 bhraSTa ##O.,## bhraSTA: ##and## bhrASTA: ##the others.##} suvarNavarNacchavitA{2 ##All but O.## vinA.} ca bhraSTA | balA vimokSAzcimi sarvi riJcitA tulyeSu dharmeSu aho ‘smi mUDha: ||5|| anuvyaJcanA ye ca mahAmunInAmazItipUrNA: pravarA viziSTA: | aSTAdazAveNika ye ca dharmAste cApi bhraSTA ahu vaJcito ‘smi ||6|| dRSTvA ca tvAM lokahitAnukampI{3 ##I. e. Skr.## ^kampin. ##O. has## ^kampakA.} divAvihAraM parigamya caika: | hA vaJcito ‘smIti vicintayAmi asaGgajJAnAtu acintiyAta: ||7|| rAtriMdivAni {4 kSi ##Cb. K. W.##}kSapayAmi nAtha bhUyiSTha so eva vicintayanta: | pRcchAmi tAvadbhagavantameva{5 vA ##K. W.##} bhraSTo ‘hamasmItyatha vA na veti ||8|| evaM ca me cintayato jinendra gacchanti rAtriMdiva nityakAlam | dRSTvA ca anyAnbahu bodhisattvAnsaMvarNitAM^llokavinAyakena ||9|| zrutvA ca so ‘haM imu buddhadharmaM saMdhAya etatkila bhASitaM ti | atarkikaM sUkSmamanAsravaM ca jJAnaM praNeti{6 ##All but O.## tI.} jina bodhimaNDe ||10|| dRSTIvilagno hyahamAsi pUrvaM parivrAjakastIrthikasaMmatazca | tato mama Azayu jJAtva nAtho dRSTIvimokSAya bravIti nirvRtim ||11|| vimucya tA dRSTikRtAni sarvaza: zUnyAMzca dharmAnahu sparzayitvA | tato vijAnAmyahu nirvRto ‘smi na cApi nirvANAmidaM prabudhyati{7 prakatthyate ##O. Undoubtedly an older reading had ## pravucyati, ##a Sanskritised## pavuccati.} ||12|| @063 yadA tu buddho bhavate ‘yasattva: puraskRto naramarupakSarAkSasai: | dvAtriMzatIlakSaNarUpadhAro azeSato nirvRtu bhoti tatra{1 nirvRti tatra bhoti ##O.##} ||13|| vyapanIta{2 ya ##A. K. W.## ta ##B. Ca. Cb.##} sarvANi{3 ni ##A.## sarve mama ##O.##} mi manyitAni zrutvA ca ghoSaM ahamadya nirvRta: | yadApi vyAkurvasi agrabodhau purato hi lokasya sadevakasya ||14|| balavacca AsInmama chambhitatvaM{4 cchetsitatvaM ##A.## saMcitatvaM ##B.## cchabhitatvaM ##Ca. O.## cchaMtitatvAM ##Cb.## chambhatitvaM ##K. W.##} prathamaM giraM zrutva vinAyakasya | mA haiva mAro sa bhavedviheThako abhinirbhinitvA bhuvi buddhaveSam ||15|| yadA tu hetUhi ca kAraNaizca dRSTAntakoTInayutaizca darzitA | suparisthitA sA varabuddhavodhista{5 dhi ##A. B. Ca. K. W.## dhiM ##Cb. O.## The Skr. Sandhi, of course, not original.##}tato ‘smi niSkAGkSu zruNitva dharmam ||16|| yadA ca me buddhasahasrakoTya: kIrteS{6 kIrte, ##O.## kIrti ##the others.##}yatI tAnyaparinirvRtAJjinAn | yathA ca tairdezitu eSa dharma upAyakauzalya pratiSThihitvA ||17|| anAgatAzco{7 ca ##for## co ##O., rightly.##} bahubuddha loke tiSThanti ye co{7 ca ##for## co ##O., rightly.##} paramArthadarzina: | upAyakauzalyazataizca dharmaM nidarzayisyantyatha dezayanti{8 darzayaMti ##A. B. Ca. Cb.## dezayanti ##K. W.##} ca ||18|| yadA ca te Atmana yAdRzI carI abhiniSkramitvA prabhRtIya{9 abhiniSkramaNAtpravRtto ##A. Cb.## a^ prabhUtau ##B## a^ prabhRto ##Ca.## a^ prabhUto ##K. W. Our r.=O.## } saMstutA{10 ##All but O.## ta:.} | @064 buddhaM ca{1 buddhazca ##B.##} te yAdRzu dharmacakraM yathA ca te ‘vasthita dharmadezanA ||19|| tatazca jAnAmi na eSa mAro bhUtAM cariM darzayi lokanAtha: | na hyatra mArANa gatIha vidyate mamaiva cittaM vicikitsaprAptam ||20|| yadA tu madhureNa gabhIra{2 ##MSS.## gambhIra.}valgunA saMharSito buddhasvareNa cAham | tadA mi vidhvaMsita sa{3 sarvi ##B.##}rvasaMzayA vicikitsa naSTA ca sthito ‘smi{4 smiM ##K. W.##} jJAne ||21|| ni:saMzayaM bheSyi tathAgato ‘haM puraskRto loki sadevakesmin{5 kasmiM ##K.## kasmi ##O.## kesmin ##the rest.##} | saMdhAya vakSye imu buddhabodhiM samAMdapento{6 piSye ##O.##} bahubodhisattvAn ||22|| evamukte bhagavAnAyuSmantaM zAriputrametadavocat | ArocayAmi te zAriputra prativeda- yAmi te ‘sya sadevakasya lokasya purata: samArakasya sabrahmakasya sazramaNabrAhmaNikAyA: prajAyA: {6 piSye ##O.##} purato mayA tvaM zAriputra viMzatInAM buddhakoTInayu{7 ##left out in K. W.##}tazatasahasrANAmantike {8 na ##Ab. O.## ni ##in other MSS.##}paripA- cito ‘nuttarAyAM samyaksaMbodhau | mama ca tvaM{9 satvaM ##A.## mama ca tvaM ##B. Cb.## sa ca tvaM ##K. W.## mayA ca tvaM ##O.##} zAriputra dIrgharAtramanuzikSito ‘bhUt | sa tvaM zAriputra bodhisattva{10 sa ##A. B. Ca. K. W. and it is left out in Cb. But see below.##}saMmantritena bodhisattvarahasyeneha mama pravacana upapanna: | sa tvaM zAriputra bodhisattvAdhiSThAnena tatpaurvakaM caryApraNidhAnaM bodhisattvasaMmantritaM bodhisattvarahasyaM na sama- nusmarasi | nirvRto{11 anirvRto nirvRto ##O. All but O.## stIti.} ’smIti manyase | so ‘haM tvAM{11 anirvRto nirvRto ##O. All but O.## stIti.} zAriputra pUrvacaryApraNidhAnajJAnAnubo- @065 dhamanusmArayitukAma imaM saddharmapuNDarIkaM dharmaparyAyaM sUtrAntaM mahAvaipulyaM bodhisattvAvvAdaM{1 ##The title in O. is constantly## sUtraM mahAvaitulyaM bodhisattvotpAdaM} sarvabuddhaparigrahaM zrAvakANAM saMprakAzayAmi || api khalu puna: zAriputra bhaviSyasi tvamanAgate ‘dvanyaprameyai: kalpairacintyaraipra- mA{2 apramANair ##left out in K. W.##}NairbahUnAM tathAgatakoTIna{3 na ##Cb. O. The others have## ni}yutazatasahasrANAM saddharmaM dhArayitvA vividhAM ca pUjAM kRtvemA- meva bodhisattvacaryAM paripUrya{4 paripUrayitvA ##A. K. W. O.## paripUrya ##B. Ca. Cb.##} padmaprabho nAma tathAgato ‘rhansamyaksaMbuddho loke bhaviSyasi vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devAnAM ca manuSyANAM ca{5 ##O. has regularly## devamanuSyANAM, ##agreeing with pali devamanussanam.##} buddho bhagavAn || tena khalu puna: zAriputra samayena tasya bhagavata: padmaprabhasya tathAgatasya virajaM nAma buddhakSetraM bhaviSyati samaM ramaNIyaM prAsAdikaM paramasuda{6 pradarza ##A. K. W.## darza ##B. O.## sudarza ##Ca.## paramadarza ##Cb.##}rzanIyaM parizuddhaM ca sphItaM ca dharmaM ca kSemaM ca subhikSaM ca bahujananArIgaNAkIrNaM{7 bahujanamanuSyAkIrNaM ##Cb.## bahunaradevaparipUrNaM ca ##O., with omission of## maru- prakIrNaM ca. ##one MS. has## bahujanamaruprakIrNaM.}ca maruprakIrNaM ca vaiDUryamayaM suvarNasUtrASTApadanibaddham | teSu cASTApadeSu{8 ^padIkRtaM sarvatra cASTApade ##O. Have we to r.## tatra cASTApade?} ratnavRkSA bhaviSyanti saptAnAM ratnAnAM puSpaphalai: satatasamitaM samarpitA: || so ‘pi zAriputra padmaprabhastathAgato ‘rhansamyaksaMbuddhastrINyeva yAnAnyArabhya dharmaM dezayiSyati | kiMcApi zAriputra sa tathAgato na kalpakaSAya{9 ##B. adds## kAle.} utpatsyate | api tu praNidhAnavazena dharmaM dezayiSyati || @066 mahAratnapratimaNDitazca nAma zAriputra sa kalpo bhaviSyati | tatkiM manyase zA- riputra kena kAraNena sa kalpo mahAratnapratimaNDita ityucyate | ratnANi{1 ratnaM ##A. B. Ca. Cb. W., left out in K.## ratnAni ##O.##}zAriputra buddhakSetre bodhisattvA ucyante | te tasminkAle{2 ##B. adds## tasminsamaye, ##then reads## tasmi virajAsi. ##O has## kalpe ##for## kAle.} tasyAM virajAyAM lokadhAtau bahavo bo- dhisattvA bhaviSyantyaprameyAsaMkhyeyAcintyAtulyAmApyA gaNanAM {3 ##MSS.## nA.}samatikrAntA{4 vItivRttA ##O. Cp.## pali vitivatta.} anyatra tathAga- tagaNanayA | tena kAraNena sa kalpo mahAratnapratimaNDita ityucyate || tena khalu puna: zAriputra{5 zAriputra ##is put in after## samayena ##in A. K. W.##} samayena bodhisattvAstasminbuddhakSetre yadbhUyasA{6 bhUyaso ##O.##} ratnapadmavi- krAmiNo bhaviSyanti | anAdikarmikAzca te bodhisattvA bhaviSyanti ciracaritakuzalamUlA bahubuddhazatasahasracIrNa{7 rNA: ##A. W.## rNa ##Cb.## rNa: ##K.## carita ##B.##}brahmacaryAstathAgataparisaMstutA buddhajJAnAbhiyuktA mahAbhijJA{8 bhiyuktA mahAbhijJA ##left out in A.## yAna ##for## jJAna ##O.## jJAnA ##W.##}parika- rma{9 kArya ##B.##}nirjAtA: sarvadharmanayakuzalA{10 kuzalamUlA ##B.##} mArdavA: smRtimanta: | bhUSiSThena{11 bhUyastvena ##B.## bhUyiSThaM ##O.##} zAriputraivaMrUpANAM bodhisa- ttvAnAM paripUrNaM tadbuddhakSetraM bhaviSyati || tasya khalu puna: zAriputra padmaprabhasya tathAgatasya dvAdazAntarakalpA Ayu{12 kalpamAyu ##A. K. W.## kalpA Ayu ##B. Cb.## kalpanAyu ##O.##}SpramANaM bhaviSyati sthApayitvA kumArabhUtatvam | teSAM ca sattvAnAmaSTAntarakalpA AyuSpramANaM bhavi- @067 Syati{1 ##From## sthApayitvA ##till## bhaviSyati ##left out in B.## kalpAnA ##O.##} | sa ca zAriputra padmaprabhastathAgato dvAdazAnAmantara{2 dazAntara ##Cb.##}kalpAnAmatyayena dhRtiparipUrNaM nAma bodhisattvaM mahAsattvaM vyAkRtyA{3 tvA ##A. Ca. Cb. K. W.## tyA ##B.##}nuttarAyAM samyaksaMbodhau parinirvAsyati | ayaM bhikSavo dhRtiparipUrNo bodhisattvo mahAsattvo mamAtantara{4 ##MSS.## mamAntaram^ ##and## mamAntarAda^.}manuttarAM samyaksaMbodhimabhisaMbhotsyate | padmavRSabhavikrAmI{5 kramo ##O. So too in the sequel.##} nAma tathAgato ‘rhansamyaksaMbuddho loke bhaviSyati vidyAcaraNAsaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devAnAM ca manuSyANAM ca buddho bhagavAn | tasyApi zAriputra padmavRSabhavikrAmiNastathAgatasyaivaMrUpameva buddhakSetraM bhaviSyati || tasya khalu puna: zAriputra padmaprabhasya tathAgatasya parinirvRtasya dvAtriMzadantaraka- lpAnsaddharma: {6 ##A. K. W. add## prati.}sthAsyati | tatastasya tasminsaddharmakSINe dvAtriMzadantarakalpAnsaddharmapratirU- paka: sthAsyati || atha khalu bhagavAMstasyAM velAyAmimA gAthA abhASata || bhaviSyase zArisutA tuhaM pi{7 sutAnukampI ##Cb. Cp. Kern's English version, p. 68 note 2.##} anAgate ‘dhAni jinastathAgata: | padmaprabho nAma samantacakSu{8 cakSu: ##in all MSS.##}rvineSyase prANisahasrakoTya: ||23|| bahubuddhakoTISu karitva satkriyAM{9 yAM ##A.## yAm ##K. W.## yAn ##Cb.## pUjAM ##B.##} caryAbalaM tatra upArjayitvA | utpAdayitvA ca dazo {10 dazabba ##Cb.##}balAni spRziSyase uttamamagrabodhim ||24|| @068 acintiye aparimitasmi{1 smiM ##A. K. W.##} kalpe prabhUtaratnastada kalpu{2 lpa ##A. B.##} bheSyati | virajA{3 jA ##A. B. Ca. Cb. O.## jo ##K. W.##} ca nAmnA{4 nAmA ##O.## nAmnasta^ ##the others.##} tada lokadhAtu: kSetraM vizuddhaM dvipadottamasya ||25|| vaiDUryasaMstIrNa{5 ##All but O.## saMtIrNa.} tathaiva bhUmi: suvarNasUtrapratimaNDitA ca | ratnAmayairvRkSazatairupetA sudarzanIyai: phalapuSpamaNDitai: ||26|| smRtimanta tasminba{6 tatra ##A. B. K. W. O.##}hubodhisattvA: caryAbhinirhArasukovidAzca | ye zikSitA buddhazateSu caryAM te tatra kSetre upapadya santi ||27|| so cajjina:{7 sacejjina: ##A. K. W.## sacajjina: ##B## so pijjina: ##Ca.## so jina: ##Cb.## sa ca jina: ##O.##} pazcimake samucchraye kumArabhUmImatinAmayitvA | jahitva kAmAnabhiniSkramitvA spRziSyate uttamamagrabodhim ||28|| sama dvAdazA {8 zAda ##B.## zAbhya ##O.##}antarakalpa tasya bhaviSyate Ayu ta{9 sa ##A. K. W.## ta ##Cb. left out in B.## tatra ##O.##}dA jinasya | manujAnamabhyanta{10 ##Thus O.; the others## jAnayI anta^.}rakalpa aSTa AyuSpramANaM tahi teSa bheSyati ||29|| parinirvRtasyApi jinasya{11 tathAga ##Cb.##} tasya dvAtriMzatIM{12 dvAviza ##O.## to in all##} antarakalyapUrNAm | saddharma saMsthAsyati tasmi{13 smiM ##A. K. W.## smi ##B. O.## tatra ##Cb.##} kAle hitAya lokasya sadevakasya ||30|| @069 saddharmi {1 ##Thus O.; the others## dharma.}kSINe pratirUpako sya{2 ##All but O.## kasya} dvAtriMzatI antarakalpa sthAsyati | zarIravaistArika tasya tAyina: susatkRto naramarutaizcanityam ||31|| etAdRza: so bhagavAnbhaviSyati prahRSTa tvaM zArisutA bhavasva | tvameva so tAdRzako bhaviSyasi anAbhibhUto dvipadAnamu{3 u ##B. O.##}ttama: ||32|| atha khalu tAzcatasra: parSado bhikSubhikSuNyupAsakopAsikAdevanAgapakSagandharvAsuraga- ruDakiMnaramahoragamanuSyAmanuSyA{4 Syazatazca ##A. K.## Syazca zatazca ##W.## SyazatasahasrANi ##O.##} AyuSmata: zAriputrasyedaM vyAkaraNamanuttarAyAM samyaksaM- bodhau bhagavato ‘ntikAtsaMmukhaM zrutvA tuSTA udgrA Attamanasa:{5 manaskA ##A. K. W.##} pramuditA: prItisaumanasya- jAtA: svakasvakaizcIvarairbhagavantamabhicchAdayAmAsu: | zakrazca devAnAmindro brahmA ca sahAM- patiranyAzca devaputrazatasahasrakoTyo bhagavantaM divyairvastrairabhicchAdayAmAsu: | divyaizca mA- ndAravairmahA{6 ravamahA ##B. Cb.##}mAndAravaizca puSpairabhyavakiranti sma | divyAni ca vastrANyuparyantarIkSe bhrAmaya- nti sma | divyAni ca tUryazatasahasrANi dundubhayazcoparyantarIkSe parAhananti{7 parAghnaMti ##A. B. Ca. Cb.## parAhananti ##K. W.## parAhanitsu ##O.##} sma | mahantaM ca puSpavarSamabhipravarSayitvaivaM ca vAcaM bhASante sma | pUrvaM bhagavatA vArANasyAmRSipatane mRga- dAve dharmacakraM pravartitamidaM punarbhagavatAdyAnuttaraM dvitIyaM dharmacakraM pravartitam || te ca devaputrAstasyAM velAyAmimA gAthA abhASanta || dharmacakraM pravartesi loke apratipudgala{8 la: ##A. K. W.##} | vArANasyAM mahAvIra skandhAnAmudayaM vyayam ||33|| @070 prathamaM pravartitaM tatra dvitIyamiha nAyaka | du:zraddadheya yasteSAM{1 du:zraddadheyo yadanyeSAM ##A.## duzraddayo yamanyeSyan ##B.## du:zraddeyo yasteSAM ##Cb.## du:zraddadheyaM | yadanyaSAM ##K.## du:zraddhadheyaM yadanyeSAM ##W.## du:zrAddheyamidaM dharmaM ##O.##} dezito ‘dya vinAyaka{2 dezitaM adya zAstRNAM (##r.## zAstRNA) ##O. perhaps the whole to r.## du:zraddheyaM yadanyeSAM dezitAdya (##i. e.## dezitamadya) vinAyakA#} ||34|| bahudharma: zruto ‘smAbhirloka{3 smAkaM lo ##K. W.##}nAthasya saMmukham | na cAyamIdRzo dharma: zrutapUrva: kadAcana ||35|| anumodAma mahAvIra saMdhAbhASyaM maharSiNAm | yathAryo{4 yathA yo ##A. B. K. W.##} vyAkRto hyeSa zAriputro vizArada: ||36|| vayamapyedRzA: syAmo buddhA loke anuttarA: | saMdhA{5 saMdhAya ##K. W.##}bhASyeNa dezento buddhabodhimanuttarAm ||37|| yacchrutaM kRtamasmAbhirasmiM^lloke{6 smiM loke ##A. Ca. Cb. K. W.## sminloke ##B.##} paratra vA | ArAgi{7 ArAdhita ##O.##}tazca yadbu{8 ##All but O.## saMbuddha:}ddha: prArthanA bhotu bodhaye ||38|| atha khalvAyuSmAJzAriputro bhagavantametadavocat | niSkAGkSo ‘smi bhagavanvigata- kathaMkatho bhagavato ‘ntikAtsaMmukhamidamAtmano vyAkaraNaM zrutvAnuttarAyAM samyaksaMbodhau | yAni cemAni bhagavandvAdaza vazIbhUtazatAni bhagavatA pUrvaM zaikSabhUmau sthApitAnyevamava{9 ##All but O.## eva.}vadi- tAnyevamanuziSTAnyabhUvan | etatparyavasAno me bhikSavo dharmavinayo yadidaM jAtijarAvyA- @071 dhima{1 vyAdhi ##in Cb. O. only.##}raNazokasamatikramo nirvANasamavasaraNa: | ime ca bhagavandve bhikSusahasre zaikSA{2 zaikSA ##left out in B. K. W.##}zaikSANAM bhagavata: zrAvakANAM sarveSAmAtmadRSTivibhavadRSTi{3 vibhavadRSTi ##left out in K. W.##}sarvadR{4 satva ##B.##}STivivarjitAnAM nirvANabhUmisthitA sma ityAtmAna saMjJAnatAM te bhagavato ‘ntikAdima{5 ##All## da.}mevaMrUpamazrutaMpUrvaM dharmaM zrutvA kathaMkathAmA- pannA: | tatsAdhu bhagavAnbhASatAmeSAM{6 bhASa tvameSAM ##A.## bhASatAmevaM eSAM ##B.## bhASatAmeSAM ##Cb.## bhASasva tvameSa: ##K. W.##} bhikSUNAM kaukRtyavinodanArthaM yathA{7 ##Left out in K. W.##} bhagavannetA{8 vAnnimAMzca ##A.## vanimAM ca ##K. W.##}zcatasra: parSado niSkANkSA nirvicikitsA bhaveyu:{9 vihareyu: ##A. K. W.##} || evamukte bhagavAnAyuSmantaM zAriputrametadavocat | nanu te mayA zAriputra pUrvamevA- khyAtaM yathA nAnAbhinirhAranirdezavividhahetukAraNanidarzanA{10 nirdeza ##A. K. W.##}rambaNaniruktyupAyakauzalyai- rnAnAdhimuktAnAM sattvAnAM nAnAdhAtvAzayAnAmAzayaM viditvA tathAgato ‘rhansamyaksaMbuddho dharmaM dezayati | imAmevAnuttarAM samyaksaMbodhimArabhya sarvadharmadezanAbhirbodhisattvayAnameva samAdApayati{11 tIti ##B.##} | api tu khalu puna: zAriputraupamyaM te kariSyAmi asyaivArthasya bhUyasyA{12 bhUyaso ##O.; Cp. Pali bhayoso.##} mAtrayA saMdarzanArtham | tatkasya heto: | upamayehaikatyA{13 ##All but O.## ekayA.} vijJapuruSA bhASitasyArthamAjA- nanti || @072 tadyathApi nAma zAriputreha syAtkasmiMzcideva grAme vAnagare vA nigame vA jana- pade{1 ##Left out in K. W.##} vA{1 ##Left out in K. W.##} janapadapradeze vA rASTre vA rAjadhAnyAM vA gRhapatirjIrNo vRddho mahallako ‘bhyato- tavayo’nuprApta AThyo{2 mahAntaM cAsya ##A. B. K. W.## mahantaM cAsya ##O.##} mahAdhano mahAbhoga: | mahaccA{2 mahAntaM cAsya ##A. B. K. W.## mahantaM cAsya ##O.##} sya nivezanaM bhaveducchritaM ca vi- stIrNaM ca cirakRtaM ca jIrNaM ca dvayorvA trayANAM vA caturNAM vA paJcAnAM vA prANi{3 ##K. W. add## ka.} zatAnA- mAvAsa: | ekadvAraM ca tannivezanaM{4 ##In Cb. only.##} bhavet | tRNasaMchannaJca bhavet | vigaDitaprAsAdaM ca bhavet | pUtistambhamUlaM ca bhavet | saMzIrNaku{5 sajIrNa ##A.## saMsIrNa ##B.## saMkIrNa ##Cb.## saMzIrNa ##K. O.## saMjIrNa ##W.##}DyakaTalepanaM ca bhavet | tacca sahasaiva mahatAgniskandhena sarvapArzveSu sarvAvantaM{6 ##Left out in B. O.##} nivezanaM{6 ##Left out in B. O.##} pradIptaM bhavet | tasya ca puruSasya bahava: kumArakA: syu: paJca vA daza vA viMzatirvA sa ca pu{7 sacetpu ##A. K. W.## sa ca pu ##B. Ca. Cb.##}ruSastasmAnnivezanAdvahirnirgata: syAt || atha khalu zAriputra sa puruSastaM svakaM nivezanaM mahatAgniskandhena samantAtsaMprajva- litaM dRSTvA bhItastrasta udvigracitto bhavedevaM cAnuvicintayetpratibalo ‘hamanena mahatAgni- skandhenAsaMspRSTo ‘paridagdha: kSiprameva svastinAsmAdgRhAdAdIptAddvAreNa nirgantuM nirdhAvi- tum | api tu{8 ##B. adds## khalu punar ##O.## khalu.} ya ime mamaiva putrA bAlakA: kumArakA asminnaiva nivezana AdIpte taistai: krIDanakai: krIDanti ramanti{9 ##Better would be## ramante, ##the reading later on.##} paricArayanti{10 ##Left out in K. W.##} | imaM cAgAramAdIptaM na jAnanti na budhyante na vidanti na cetayanti nodvegamApadyante | saMtapyamAnA apyanena mahatAgniskandhena mahatA ca du:khaskandhena spRSTA: samAnA na du:khaM manasi kurvanti | nApi nirgamanamanasikAramutpAda- yanti || @073 sa ca zAriputra puruSo balavAnbhavedbAhubalika: | sa evamanuvicintayedahamasmi balavAnvAhubalikazca | yannvahaM sarvAnimAn{1 sarvANImAni ##O.## sarvANimAM ##the rest.##}kumArakA{2 ##All## kAnye.}nekapiNDayitvotsaGgenAdAyAsmAdgR- hAnnirgamayeyam | sa punarevamanuvicintayet | idaM khalu nivezanamekapravezaM saMvRtadvArameva ku- mArakAzcapalAzcaJcalA bAlajAtIyAzca mA haiva paribhrameyu: | te ‘nena mahatAgniskandhenAna- yavyasanamApadyeran | yannUnamahametAnsaMcodayeyamiti pratisaMkhyAya tAnkumArakAnAmantrayate sma | Agacchata{3 tha ##A. O.##} bhavanta:{4 bhagavanta: kumArakAho ##O.##} kumArakA nirgacchata{5 tha ##A. K. W. O.## ta ##Cb.##} | AdIptamidaM gRhaM mahatAgniskandhena | mA haivAtraiva sarve ‘nena mahatAgniskandhena dhakSyathAnayavyasanamApatsyatha{6 ##A. K. W. add## ye khalu puna: vyasanamApatsyadhvaM. ##O. has## vAha ##(r.## dAha)mA- sAdyAnayAdyasanamApatsyatheti. ##The correct Skr. form is## ^dhve.} || atha khalu te kumA- rakA evaM tasya hitakAmasya puruSasya tadvApitaM nAvabudhyate nodvijanti nAttrasanti na saMtrasanti{7 ##Left out in K. W.##} na satrAsamApadyante na vicintayanti na nirdhAvanti nApi jAnanti{8 na tulayanti ##O.##} na vijA- nanti kimetadAdIptaM nAmeti | anyatra tena tenaiva dhAvanti vidhAvanti puna: punazca taM pita- ramavalokayanti | tatkasya heto: | yathApIdaM bAlabhAvatvAt || atha khalu sa puruSa evamanuvicintayet | AdIptamidaM nivezanaM mahatAgniskandhena saMpradIptaM mA haivAhaM ceme ca kumArakA ihaivAnena mahatAgniskandhenAnayav{9 nayA vyasanA vya ##O.##}yasanamApatsyA- mahe | yannvahamupAyakauzalyenemAnkumArakAnasmAdgRhAnniSkrAmayeyam{10 niSkAsayeyaM ##O. Cp. p. 76, 1. 10##} | sa ca puruSasteSAM kumArakANAmAzayajJo bhavedadhimuktiM ca vijAnIyAt | teSAM ca kumArakANAmanekavidhAnya- @074 nekAni krIDana{1 DApana ##Ca. O.##}kAni bhaveyu{2 ##From## bhaveyu ##till## kAni ##left out in A. K. W.## ka ##left out in Ca.## ramaNIya- kAni ##left out in A. K. W.##}rvividhAni ca ramaNIyakAnISTAni{3 ##From## kAntAni ##till## bhavatAmiSTAni ##left out in A.##} kAntAni priyANi manAA- pAni{4 manApAni ##B. Cb. O. K. W.## manaApAni ##Ca.##} tAni ca durlabhAni bhaveyu: | atha khalu sa puruSasteSAM kumArakANAmAzayaM jAnaMstA- nkumArakAnetadavocat | yAni tAni kumArakA yuSmAkaM krIDanakAni ramaNIyakAnyAzca- ryAdbhutAni yeSAmalAbhAtsaMtapyatha{5 dhve ##K. W.## saMtApamApadyatha ##O.##} nAnAvarNAni bahuprakArANi | tadyathA gora{6 gona ##B.##}thakAnya{7 ni ##left out in B. Cb.##}jaratha- kAni{7 ni ##left out in B. Cb.##} mRgarathakAni{7 ni ##left out in B. Cb.##} | yAni bhavatAmiSTAni kAntAni priyANi manaApAni tAni ca mayA sarvANi bahirnivezanadvAre sthApitAni yuSmAkaM krIDanaheto: | Agacchantu bhavanto nirdhA- vantvasmAnnivezanAdahaM vo yasya yasya yenArtho yena prayojanaM bhaviSyati tasmai tasmai tatpra- dAsyAmi | Agacchata{8 cchatha ##A. K. W. O.## cchanta ##B.## cchata ##Cb.##} zIghraM teSAM kAraNaM nirdhAvata{9 tha ##Cb. O.##} | atha khalu te kumArakAsteSAM krIDana- kAnAM ramaNIyakAnAmarthAya{10 arthAya ##left out in K. W.##} yathepsitAnAM yathAsaMkalpitAnAmiSTAnAM kAntAnAM priyANAM manaApAnAM nAmadheyAni zrutvA tasmAdAdIptAdagArAtkSipramevArabdhavIryA{11 ##All but O.## ^labdha} balavatA javenA- nyonyamapratIkSamANA: ka: prathamaM ka: prathamataramityanyonyaM saMghaTTitakAyAsta{12 yA ta ##A. K. W.## yosta ##B.## yAM ta ##Cb.##}smAdAdIptA- dagArAtkSiprameva nirdhAvitA: || @075 atha sa puruSa: kSemasvastinA tAnkumArakAnnirgatA{1 nirgatAn ##left out in B.## parimuktA ##O.##}ndRSTvAbhayaprAptAniti viditvA{2 vA ##B.##}- kAze grAmacatvara upaviSTa: prItiprAmodyajAto nirupAdAno vigataniva{3 nI ##O.; the form constantly used in mahavastu, agrccing with pali nirvarana.##}ra%o ‘bhayaprApto bhavet | atha khalu te kumArakA yena sa pitA tenopasaMkrAmannu{4 upasaMkrAman ##in B. Cb. only.## upasaMkrameyurupasaMkramitvA ##O.##}pasaMkramyuvaiM vadeyu: | dehi nastAta tAni vividhAni krIDanakAni ramaNIyAni{5 ##O. has better## yakAni; ##cp. above p. 74.##} | tadyathA gora{6 gona ##B.##}thakAnyajarathakAni mRgarathakA- ni | atha khalu zAriputra sa puruSasteSAM svakAnAM putrANAM vAtajavasaMpannAngorathakAnevAnu- prayacchetsaptaratnamayAnsavedikAnsakiGkRNIjAlAbhipralambitAnuccAn{7 ccAtpra ##A.## ccA pra ##B. K. W.## ccAnpra ##Cb.## }pragRhItAnAzcaryAdbhu- taratnAlaMkRtAnnatnadAmakRtazobhAnpuSpamAlyAlaMkRtAMstUlikAgoNikAstaraNAndUSyapaTapra- tyA{8 pratyAtI ##A. K. W.## vastrAstI ##B.## pratyAstI ##Cb. O.##}stIrNAnubhayato lohitopa{9 hitakRto ##A. K. W.##}dhAnAJzcetai: prapANDarai: zIghrajavairgoNairyojitA{10 yojitAM ##A. B.## yojayitvA ##Cb. O.## yojayitAM ##K. W.##}nbahupuruSapa- rigRhItAnsavaijayantAn | goratha{11 goNa ##Cb.##}kAneva vAtabalajavasaMpannAnekavarNAnekavidhAnekaikasya dAra- kasya dadyAt | tatkasya heto: | tathA hi{12 ##Left out in K. W.##} zAriputra sa puruSa Adyazca bhavenmahAdhanazca prabhUtakozakoSThAgArazca | {13 In K. W. only.##}sa evaM pazyet{14 manyeda^ ##O. B.##} | alaM ma eSAM kumArakANAmanyairyA{15 naidattai ##A. Cb. K. W.## naidAte ##B.## nairdattaista ##O.##}nairdattairiti | @076 tatkasya heto: | sarva evaite kumArakA mamaiva putrA: sarve ca me priyA manaApA:{1 manApA: ##in all MSS. for## manaApA:} | saMvidyante ca ma{2 me ##in all MSS.##} imAnyevaMrUpANi mahAyAnAni samaM ca mayaite kumArakA: sarve cintayitavyA na viSamam | ahamapi bahukozakoSThAgAra: sarvasattvAnAma{3 sattvebhyo ##B.##}pyahamimAnyevaMrUpANi mahAyAnAni dadyAm | kimaGga puna: svakAnAM putrANAm | te ca dArakAstasminsamaye teSu mahAyAneSvabhiruhyAzca- ryAdbhutaprAptA bhaveyu: | tatkiM manyase zAriputra mA haiva tasya puruSasya mRSAvAda: syAdyena teSAM dArakANAM pUrvaM trINi yAnAnyupadarzayitvA pazcAtsarveSAM{4 sarvebhyo ##B.##} mahAyAnAnyeva dattAnyudArayA- nAnyeva dattAni || zAriputra{5 ##Left out in Cb.##} Aha{5 ##Left out in Cb.##} | na hyetadbhagavanna{6 ##Left out in K. W.##} hyetatsugata | anenaiva tAvadbhagavankAraNena sa puruSo na mRSAvAdI bhavedyattena puruSeNopAyakauzalyena te dAra{7 kumArakA ##B. Cb.## bAladArakA ##O.##}kAstasmAdAdIptAdgRhAnni- SkAsitA{8 niSkrAmitA ##O. Cp. P. 73, 1. 14##} jIvitena cAbhicchAditA: | tatkasya heto: | AtmabhAvapratilambhenaiva bhagavansa- rvakrIDanakAni labdhAni bhavanti | yadyapi{9 ##All but O.## yadyadi.} tAvadbhagavansa puruSasteSAM kumArakANAmekaratha- mapi na dadyAttathApi tAvadbhagavansa puruSo na{10 ##In B. K. only.## naM ##A.##} mRSAvAdI bhavet | tatkasya heto: | tathA hi bhagavaMstena puruSeNa pUrvamevaiva{11 eva ##in K. W. only.##}manuvicintitamupAyakauzalyenAhamimAnkumArakAMsta{12 ##MSS.## kAnta.}smAnmahato du:khaskandhAtparimocayiSyAmIti | anenApi bhagavanparyAyeNa tasya puruSasya na mRSAvAdo @077 bhavet | ka: punarvAdo yattena puruSeNa prabhUtakozakoSThAgAramastIti kRtvA putrapriyatAmeva manyamAnena zlAghamAnenaikavarNAnyekayAnAni dattAni yaduta{1 yadidaM ##Cb. O.##} mahAyAnAni | nAsti bhagavaMsta- sya puruSasya mRSAvAda: || evamukte bhagavAnAyuSmantaM zAriputrametadavocat | sAdhu sAdhu zAriputra | evametacchA- riputra | evametadyathA vadasi | evameva{2 evaM ##A. K. W.## evameva ##B. Cb.##} zAriputra tathAgato {3 ##A. K. W. add.## pya.}’rhansamyaksaMbuddha: sarvabhayavi- nivRtta: sarvopadravopAyAsopasargadu:khadaurmanasyAvidyAndhakAratamastimirapaTalaparyavanAhebhya: sarveNa sa{4 ##Left out in K. W.##}rvaM sarvathA vipramukta: | tathAgato jJAnabalavaizAradyAveNikabuddhadharmasamanvAgata Rddhi- balenAtibalavAM^llokapitA mahopAyakauzalyajJAna{5 jJAna ##left out in Cb. K.## zalyena ##K.## jJAnadarzana ##O.##}paramapAramitAprApto mahAkAruNiko ‘parikhinnamAnaso hitaiSyanukampaka: | sa{6 sarva ##A. W.##} traidhAtuke mahatA{7 ta ##left out in A. K. W.##} du:khadaurmanasyaskandhenAdIpta{8 ptena ##A. K. W.## pta ##B.## pto ##Cb.##}jI- rNapaTalazaraNanivezanasadRza utpadyate sattvAnAM jAtijarAvyAdhimaraNazokaparidevadu:khadaurma- nasyopAyAsAvidyAndhakAratamastimirapaTalaparyavanAhapratiSThAnAM rAgadveSamohaparimocanahe- toranuttarAyAM samyaksaMbodhau samAdApanaheto: | sa utpa{9 samutpa ##A. K. W.## sa upa ##B.## sadunya ##Cb.##}nna samAna: pazyati sattvAndahyata: pacyamAnAMstapyamAnAnyaparitapyamAnAJjAtijarAvyAdhiramaraNazokaparidevadu:khadaurmanasyopA- yAsai: paribhoganimittaM ca kAmahetunidAnaM cAnekavidhAni du:khAni pratyanubhavanti | dRSTadhA- rmikaM ca paryeSTinidA{10 paryASTa ##K. W.##}naM parigrahanidAnaM ca sAMparAyikaM narakatiryagyoniyamalokeSvaneka- @078 vidhAni du:khAni pratyanubhaviSyanti{1 bhavanti ##A. Ca. Cb. K. W.## bhaviSyanti ##B.##} | devamanuSyadAridyamaniSTasaMyogamiSTavinAbhAvikAni ca du:khAni pratyanubhavanti | tatraiva ca du:khaskandhe parivartamAnA: krIDanti ramante paricA- rayanti nottrasanti na saMtrasanti na saMtrAsamApadyante na budhyante na cetayanti{2 cintayanti ##O.##} nodvijanti na ni:sa{3 niza ##A. K.## nisa ##B.## ni:za ##Cb. W.## nissa ##O.##}raNaM paryeSante tatraiva cAdIptAgArasadRze traidhAtuke ‘bhiramanti tena tenaiva vidhAvanti | tena ca mahatA du:khaskandhenAbhyAhatA na du:khamanasikArasaMjJAmutpAdayanti || tatra zAriputra tathAgata evaM pazyati | ahaM khalveSAM sattvAnAM pitA | mayA hyete sattvA asmAdevaMrUpAnmahato du:khaskandhAtparimocayitavyA mayA caiSAM sattvAnAma{4 cebhya: satvebhya apra ##B.##}prameyamacittyaM buddhajJAnasukhaM dAtavyaM yenaite sattvA: krIDiSyanti ramiSyanti paricArayiSyanti vikrIDitA- ni ca{5 ##In Cb. K. only.##} kariSyanti || tatra zAriputra tathAgata evaM pazyati | sacedahaM jJAnabalo ‘smIti kRtvardvibalo ‘smIti kRtvAnupAyenaiSAM sattvAnAM tathAgatajJAna{6 jJAna ##left out in K. W.## jJAnadarzana ##O.##}balavaizAradyAni saMzrAvayeyaM naite sattvA ebhi- rdharmairniryAyeyu: | tatkasya heto: | adhyavasitA hyamI sattvA: paJcasu kAmaguNoSu{7 ##A. K. W. add## adhyavasitA hyamI sattvAs.} traidhAtuka{8 ke ##K. W. Cb.##} ratyAmaparimuktA jAtijarAvyAdhimaraNazokaparidevadu:khadaurmanasyopAyAsebhyo dahyante pa- cyante tapyante paritapyante{9 ##Left out in W.##} | anirdhAvitAstraidhAtukAdAdIptajIrNapaTalazaraNa{10 ##Thus O., agreeing with p. 79, 1. 9-10 The others have## dIptazaraNa- paTalani^}nivezanasadRzA- tkathamete buddhajJAnaM paribhotsyante{11 buddhyeyustatra ##O.##} || @079 tatra zAriputra tathAgato {1 ##In O.## tadyathA.}yadyathApi nAma sa puruSo bAhubalika: sthApayitvA bA- hubalamupAyakauzalyena tAnkumArakAMstasmAdAdIptAdagArAnniSkAmayenniS{2 SkAsitAni ni ##A.## SkAmaye ni ##B.## SkAsaye ni ##Cb.## SkrasitAni ni ##K.## SkramitAni ni ##W.## SkrAmayati ##O.##}kAsayitvA{3 SkrAmya cetebhya: kumArakebhya pazcA ##B.## SkrAmayitvA ##O.##} ca teSAM pazcAdudArANi mahAyAnAni{4 dArAnmahAyAnAnaiva ##B.##} dadyAt {5 ^de ##A. Ca. Cb. W.## t | e ##B.##}evameva zAriputra tathAgato ‘pyarhansamyaksaMbuddha: tathAgatajJAnabalavaizAradyasamanvAgata: sthApayitvA tathAgatajJAna{6 jJAna ##left out in B. Cb.## jJAnadarzana ##O.##}balavaizAradyamupAyakauzalya- jJAnenAdIptajIrNapaTalazaraNanivezanasadRzAttraidhAtukAtsattvAnAM niSkAsanahetostrINi yAnA- nyupadarzayati yaduta{7 yadidaM ##B. Cb. O.##} zrAvakayAnaM pratyekabuddhayAnaM bodhisattvayAnamiti | tribhizca yAnai: sattvAM^llobhayatyevaM caiSAM vadati | mA bhavanto ‘sminnAdIptAgArasadRze traidhAtuke ‘bhira{8 bhi ##in A. O. only.## ^tha ##O.##}madhvaM hI- neSu rUpazabdagandharasasparzeSu | atra hi yUyaM traidhAtuke ‘bhiratA: paJcakAmaguNAsahagatayA tRSNayA dahyatha tapyatha paritapyatha{9 ##In B. O. only.##} | nirdhAvadhva{10 dham ##A.## ta ##B. K. W.## tha ##Cb.## nirdhApatha ##O.##}masmAttraidhAtukAttrINi yAnAnyanuprApsyatha{11 ##Thus O.## ^prApnuvanti ##the others.##} yadidaM zrAvakayAnaM pratyekabuddhayAnaM bodhisattvayAnamiti | ahaM vo ‘tra sthAne pratibhUrahaM vo{12 ##Left out in K. W.##} dAsyAmyetAni trINi yAnAnyabhiyu{13 tha ##Cb. O. Correct would be## dhaM}jyadhve traidhAtukAnni:saraNaheto: | evaM caitAM^llobha- yAmi | etAni bho: sattvA yAnyAryANi cAryaprazastAni {14 ##Left out in A. Cb.##}ca mahAramaNIyakasamanvAgatAni cA- @080 kRpaNametairbhavanta: krIDiSyatha ramiSyatha paricArayiSyatha | indriyabalabodhyaGgadhyAnavimokSa- samAdhisamApattibhizca mahatIM ratiM pratyanubhaviSyatha | mahatA ca sukhasaumanasyena samanvA- gatA bhaviSyatha || tatra zAriputra ye sattvA: paNDitajAtIyA bha{1 bhaviSyaMti ##B. Cb.##}vanti te tathAgatasya lokayitu{2 tum ##A. K. W.## turbhASitam ##O.##}rabhizradda- dha{3 zraddhAsyanti ##B. Cb. O.##}nti | abhizraddadhitvA{4 zraddhAya ##B. too correct.##} ca tathAgatazAsane ‘bhiyujyanta{5 ruhyaMta ##A.## yujyante ##K. W. left out in B, Cb.## ^yogamArapsyanti ##O.##} udyogamApadyante{6 udyo ##left out in Cb.## patsyaMte ##B. Cb.##} | tatra kecitsattvA: paraghoSazcavAnugamanamA{7 nuyAmA ##K.##}kAGkSamANA Atma{8 ##A. Ca. add## parityAga ##between## Atma ##and## pa^}parinirvANahetozcaturAryasatyAnubodhAya tathAgata- zAsane ‘bhiyujyante{9 ruhyaMte ##A.## ti Cb. O.##} | ta ucyante zrAvakayAnamAkAGkSamANAstraidhAtukAnnirdhAvanti tadyathApi nAma tasmAdAdIptAdagArAdanyatare{10 ra ##K.##} dArakA mRgaratha{11 ##B. adds## ka.}mAkAGkSamANA nirdhAvitA: | anye sattvA anAcAryakaM jJAnaM damazamathamAkAGkSamANA AtmaparinirvANahetorhetupratyayAnubodhAya tathA- gatazAsane ‘bhiyujyante{12 ti ##Cb. O.##} | ta ucyante pratyekabuddhayAnamAkAGkSamANAstraidhAtukAnnirdhAvanti tadya- vApi nAma tasmAdAdIptAdagArA{13 agArAd ##left out in K.## niSkrAntA iti ##O.##}danyatare dArakA ajaratha{14 ##K. W. add.## ka.}mAkAGkSamANA nirdhAvitA:{15 rdhAvaMti ##A. K. W.##} | apare @081 puna: sattvA: sarvajJajJAnaM buddhajJAnaM{1 ##Left out in B. Cb.##} svayaMbhujJAnamanAcA{2 svayaMbhuvasthAnaMmAcA ##A.## svayaMbhujJAnamanAcA ##B. Cb.## svayaMbhuva: jJAnaMmAcA ##K. W.##}ryakaM{3 kaM ##left out in Cb.##} jJAnamAkAGkSamANA bahujanahitAya bahujanasukhAya lokAnukampAyai mahato janakAyasyArthAya hitAya sukhAya devAnAM ca manuSyA- NAM ca sarvasattvaparinirvANahetostathAgatajJAnabalavaizAradyAnubodhAya tathAgatazAsane ‘bhi- yujyante | ta ucyante mahAyAnamAkAGkSamANAstraidhAtukAnnirdhAvanti | tena kAraNenocyante bo- dhisattvA mahAsattvA iti | tadyathApi nAma tasmAdAdIptAdagArAdanyatare dArakA gora{4 ##Cb. adds## ka.}thamA- kAGkSamANA nirdhAvitA:{5 tA syu: ##A. K. W.## niSkrAntAmiti ##O.##} || tadyathApi nAma zAriputra sa puruSastAnkumArakAMstasmAdAdIptAdagArAnnirdhAvitA- ndRSTvA kSemasvastibhyAM{6 tvAM ##W.## kSemeNa svastinA ##O.##} parimuktAnabhayaprAptAniti viditvAtmAnaM ca mahAdhanaM viditvA{7 ##From## AtmAnaM ##till## viditvA ##left out in Cb.## Atmanazca ##W.##} teSAM dArakANAmekameva{8 tebhyo dArakebhya: eka ##B.##} yAnamudAramanuprayacchet {9 pradattaM | e ##A. W.## pradatte | e ##K.## prayacchet | e ##B.## prayacchede ##Cb.## prayacchati ##O.##}evemeva zAriputra tathAgato ‘pyarhansamyaksaMbuddho yadA pazyatyanekA: sattvakoTIstrai{10 ka satvakoTI: ##A. K. W.## kA satvakoTI ##B.## ^koTis ##O.## kA: satvakoTyAs ##Cb.##}dhAtukAtparimuktA du:khabhayabhairavopadravaparimuktA{11 pUrNAM ##Cb.##}stathAgata- zAsane dvAreNa nirdhAvitA: parimuktA: sarvabhayopadravakAntArebhyo nirvRtisukhaprAptA: | tAne- tAJzA{12 tAnemAMcchA ##A.## tAnenAMcchA ##K. W.## etA zA ##B.## tamenAcchA ##Cb.##}riputra tasminsamaye tathAgato ‘rhansamyaksaMbuddha: prabhUto mahAjJAnabalavaizAradyakoza iti viditvA sarve caite mamaiva putrA iti jJAtvA buddhayAnenaiva tAnsattvAnparinirvApayati | na ca kasyacitsattvasya pratyAtmikaM parinirvANaM vadati{13 vadati ##B. O.## vadAmi ##A. Cb. K. W.##} | sarvAMzca tAnsattvAMstathAgataparini- @082 rvANena mahAparinirvANe{1 ##Left out in B.##}na parinirvApayati{2 payAmi ##Cb.##} | ye cApi te zAriputra sattvAstraidhAtukAtpari- muktA bhavanti teSAM{3 tebhyasta ##B.##} tathAgato dhyAnavimokSasamAdhisamApattI{4 ttirA ##A. K. W.## ttI A ##B.## ttaya A ##Cb.## ttaya: A ##O.##}rAryANi paramasukhAni krIDa- nakAni ra{5 rA ##A. K. W.##}maNIyakAni dadAti sarvANyetAnyeka{6 etAni ##in B. only.##}varNAni | tadyathApi nAma zAriputra tasya puruSasya na mRSAvAdo bhavedyena{7 bhavati | yena ##Cb. O,.##} trINi yAnAnyupadarzayitvA teSAM kumArakANA{8 tebhya: kumArakAbhya: ##B.##}mekameva mahA- yAnaM sarveSAM{9 sarvebhyo ##B.##} dattaM{10 dattaM ##A. B. Ca. Cb. O.## dadyAtattaM ##K.## dadyAta ##W.##} saptaratnamayaM sarvAlaMkAravibhUSitamekavarNamevodArayAnameva sarveSA{9 sarvebhyo ##B.##}magrayA- nameva dattaM bhavet{11 ##Left out in O. B. Cb.##} evameva zAriputra tathAgato ‘pyarhansamyaksaMbuddho na mRSAvAdI bhavati yena pUrvamupAyakauzalyena trINi yAnAnyupadarzayitvA pazcAnmahAyAnenaiva sattvAnparinirvApayati | tatkasya heto: | tathAgato hi zAriputra prabhUtajJAnabalavaizAradyakozakoSThAgArasamanvAgata: pratibala: sarvasattvAnAM sarvajJajJAnasahagataM dharmamupadarzayitum | anenApi zAriputra paryAyeNaivaM veditavyam | yathopAyakozalyajJAnAbhinirhAraistathAgata ekameva mahAyAnaM dezayati || atha khalu bhagavAMstasyAM velAyAmimA gAthA abhASata || yathA{12 yathA ##K. O.## tathA ##A. B. Ca. Cb. W.##} hi puruSasya bhavedagAraM jIrNaM mahantaM{13 ##All but O.## mahAntaM} ca sudu{14 sudurllabhaM ca ##A. B. Cb.## sudurbalaM ca ##K. O.## sudurbalazca ##W.##}rbalaM ca | vizIrNa prAsAdu tathA bhaveta stambhAzca mUleSu bhaveyu pUtikA: ||39|| @083 gavAkSaharmyA gaDitaikadezA{1 ##MSS.## zAM, ##but O. quite different.##} vizIrNa kuDyaM kaTalepanaM ca | jIrNapravRddhaM dhuta{2 pravRddhoddhRta ##O.##}vedikaM ca tRNacchadaM sarvata opatantam ||40|| zatAna paJcAna anUnakAnAM AvAsu so tatra bhaveta prANinAm{3 ##All but O.## teSAm.} | bahUni ca{4 ##All but O.## cA.} niSkuTasaMkaTA{5 ##O.## saMkuTAni.}ni uccArapUrNAni jugupsitAni ||41|| gopAnasI vigaDita tatra sarvA kuDyAzca bhittIzca tathaiva srastA: | gRghrANa koTyo nivasanti tatra pArAvatolUka tathAnyapakSiNa: ||42|| A{6 AsI ##B. Ca. Cb. K. W.## AzI ##A. O.##}zIviSA dAruNa tatra santi deze pradezeSu mahAviSogrA: | vicitrikA vRzcika mUSikAzca etA{7 ne ##K.## vividhAna ##O.##}na AvAsu suduSTaprANinAm ||43|| deze ca deze amanuSya {8 rUpo amanujJA (##i. e.## nojJA) bhUmaya: ##O. To read## amanujJabhUmyo ?}bhUyo uccAraprasrAvavinAzitaM ca | kRmikITakhadyotakapUtikaM ca abhi: zRgAlaizca{9 ##All but O.## ^raizca.} ninA{10 ninaditaM ##A.## vinAsitaM ##B. Cb.## ninAditaM ##Ca. K. O.## ninAdiJca ##W.##}ditaM ca ||44|| bheruNDakA dAruNa tatra santi manuSyakuNapAni vibhakSayanta:{11 ye bhakSayanti ##O.##} | teSAM ca niryANu pratIkSamANA: zvA{12 zvAnA: ##A. O.## zvAnA ##B. Cb. K. W.##}nA: zRgAlA{9 ##All but O.## ^raizca.}zca vasantyaneke ||45|| te durbalA nitya kSudhAbhibhUtA dezeSu dezeSu vikhAdamAnA:{13 viSAdamANA: ##A.##} | kalahaM karontAzca ninAdayanti subhairavaM tadgRhamevarUpam ||46|| @084 suraudracittA pi vasanti yakSA manuSyakuNapAni vikaDDhamAnA: | dezeSu dezeSu vasanti tatra zatApa{1 zatapAdikA ##O.##}dI gonasa{2 ##All## goNa.}kAzca vyADA: ||47|| dezeSu dezeSu ca ni{3 pari ##B. Ca. Cb.## pani ##O.##}kSipanti te potakAnyAlayanA{4 nA ##A. B.## kA ##Cb. O.; left out in K. W.##}ni kRtvA | nyastAni nyastAni ca tAni teSAM te yakSa bhUyo paribhakSayanti ||48|| yadA ca te yakSa bhavanti tRptA: parasattva khAditva suraudracittA: | parasattvamAMsai: paritRptagAtrA: kalahaM tadA tatra karonti tIvram ||49|| vidhvastaleneSu{5 ##MSS.## layaneSu; ##but O.## Urdhvasthale tatra} vasanti tatra kumbhANDakAM dAruNaraudracittA: | vitastimAtrAstatha hastamAtrA dvihastamAtrAzcanucaGkramanti{6 ^trAmanu^ ##O., the m being a means to avoid hiatus.##} ||50|| te cApi zvAnAnparigRhya pAdairuttAnakA{7 kAM ##A. Cb. K. W.## kaM ##B.## kAni ##O.##}n kRtva tathaiva bhUmau | grIvAsu cotpIDya vitaMsayanto{8 thabhatsayanto ##A. K.## ca bhaMsamanta ##B.## vibhartsanta ##Ca.## ca bhartsanta ##Cb.## tha tatsa- manto ##W. Our r. conjectural.##} vyAyAsayantazca{9 vyazvAvayaMtazca ##A.## vasyAyasaMtazca ##B.## vyasAyayaMtAsca ##Ca.## vyasAyaMtazca ##Cb.## vya- svAvayantazca ##K. W.## vavyApayantizca ##O. Our r. conjectural.##} ramanti tatra ||51|| nAnAzca kRSNAzca tathaiva durbalA uccA mahantAzca{10 ##All but O.## mahA^.} vasanti pretA: | jighatsitA bhojana mArgamANA ArtasvaraM krandiSu tatra tatra ||52|| sUcImukhA goNamukhAzca kecit manuSya{11 t | ama ##A. K. W.## t | a ##B.## t | ma ##Cb.## nma ##Ca. O.## vaktra ##for## mAtra ##in O.##}mAtrAstatha zvAnamAtrA: | prakIrNakezAzca karonti zabdamAhAratRSNAparidahyamAnA: ||53|| @085 caturdizaM cAtra vilokayanti gavAkSa{1 kSe ##Cb.##} ullokanakehi nityam | te yakSapretAzca pizAcakAzca gRdhrAzca AhAra gaveSamANA: ||54|| etAdRzaM bhairavu{2 vu ##K. W.## va ##A. B. Cb. O.##} tadgRhaM bhavet mahantamuccaM ca sudurbalaM ca | vijarjaraM durbala{3 bhitvaru ##A. K. W.## durbala ##B. Cb.##}mitvaraM{4 ##All but O.## bhairavaM. bhijjati ##O.##} ca puruSasya ekasya parigrahaM bhavet ||55|| sa{5 ##Left out in W.##} ca{6 ##Left out in B. K.##} bAhyata: syAtpuruSo gRhasya nivezanaM tacca bhavetpradIptam | sahasA samantena caturdizaM ca jvAlAsahasrai: paridIpyamAnam{7 nAM ##in all MSS. but O.##} ||56|| vaMzAzca dArUNi ca agnitApitA: karonti zabdaM gurukaM subhairavam | pradIpta stambhAzca tathaiva bhittayo yakSAzca pretAzca mucanti nAdam ||57|| saMlU{8 jalUSitA ##O.(Skr.## jvalopitA). ##The others but K.## tU.}SitA gRdhrazatAzca bhUya:{9 bhUtaM ##A.## bhUvan ##B. Cb. W.## bhUvam ##K.## bhUya: ##O.##} kumbhANDakA: ploSTa{10 cASTa ##A.## proSTa ##B.## sroSTa ##Cb.## pANDa ##K. W.## tatra bahU ##O.##}mukhA bhramanti | samantato vyADazatAzca tatra nadanti krozanti ca dahyamAnA: ||58|| pizAcakAstatra bahU bhramanti saMtApitA agnina{11 nA ##K. W.##} mandapuNyA:{12 namalyapuNyA: ##O., r.## ^na a^ ##with shortening of a before a vowel.##} | dantehi pATitva te{13 te ##A. Ca. Cb. K. W.## na ##B.##} anyamanyaM rudhireNa siJcanti ca dahyamAnA: ||59|| bheruNDakA kAlagatAzca tatra khAdanti sattvAzca te anyamanyam | uccAra dahyatyamanojJagandha: pravAyate{14 pradAyatI ##O.##} loki caturdizAsu ||60|| @086 zatApadIyo prapalAyamAnA: kumbhANDakAstA:{1 ##MSS.## tAnya} paribhakSayanti | pradIptakezAzca bhramanti{2 bhavanti ##A. K. W.## bhramanti ##B. Cb. O.##} pretA: kSudhAya dAhena{3 dAhena ##A. K. W.## dAhyena ##B. Cb.##} ca dahyamAnA: ||61|| etAdRzaM bhairava tannivezanaM jvAlAsahasrairhi vinizcaradbhi:{4 zcaraMti ##A.## ^srANi ^zcaranti ##O.##} | puruSazca so tasya gRhasya svAmI dvArasmi asthAsi vipazyamAna:{5 nA ##A. B. W.## nA: ##Cb. K.## na: ##O.##} ||62|| zRNoti cAsau svake {6 ##MSS.## svakamatra, ##the e short before vowel. The r. in O. quite different.##}atra putrAnkrIDApanai: krIDana{7 za ##A.## ra ##B. Cb.## sa ##K. W.##}saktabuddhIn | ramanti te krIDanakapramattA{8 ##MSS.## tAn ##and## ttAn. ##O. different.##} yathApi bAlA avijAnamAnA: ||63|| zrutvA ca so{9 so ##B.## sa ##O. The others## sau.} tatra praviSTu kSipraM pramocanArthAya tadAtmajAnAm | mA mahya bAlA imi sarvadArakA dahyeyu nazyeyu ca kSiprameva ||64|| sa bhASate teSamagAradoSAndu:khaM idaM bho: kulaputra dAruNam | vividhAzca sattveha ayaM ca agni{10 agni ##A. K. W.## agnI ##B. Cb.## agnir ##Ca. O.##}mahantikA {11 ##All but O.## mahA^.}du:khaparaMparAtra{12 rAtu ##Cb.##} ||65|| AzIviSA yakSa suraudracittA: kumbhANDapretA bahavo vasanti | bheruNDakA zvAnazRgAla{13 ##All but O.## ra.}saMghA gRdhrAzca AhAra gaveSamANA: ||66|| etAdRzAtra{14 zAsmiM ##A. K. W.## zAstatra ##B.## zAtatra ##Cb.## zAtra ##O.##} bahavo vasanti vinApi cAgne:{15 ##All but O.## cAgnyA.} paramaM subhairavam | du:khaM idaM kevalamevarUpaM samantatazcAgnirayaM pradIpta: ||67|| @087 te codyamAnAstatha bAlabuddhaya: kumArakA: krIDanake pramantA: | na cintayante pitaraM bhaNantaM na cApi teSAM manasIkaronti ||68|| puruSazca so tatra tadA vicintayetsudu:khito ‘smi{1 ##All but O.## smI.} iha putracintayA | kiM mahya putrehi aputrakasya mA nAma dahyeyurihAgninA ime ||69|| upAya{2 ##All but O.## upAyi.} so cintayi tasmi{3 smiM ##A. Cb. W.##} kAle lubdhA{4 yathA ##Cb.##} ime krIDanakeSu bAlA: | na cAtra krIDA ca ratI{5 ##All but O.## caratIva.} ca kAcidbAlAna ho yAdRzu mUDhabhAva: ||70|| sa tAnavocacchRNuthA{6 thA ##B. Cb. O. The rest## tA.} kumArakA nAnAvidhA yAnaka yA{7 yo ##A. W.## ye ##B. Cb.## yA ##K.##} mamAsti | mRgairajairgoNavaraizca yuktA uccA mahantA{8 ##All but O.## hAntA:} samalaMkRtA{9 yuktA ##O.## tAzca ##the rest.##} ca ||71|| tA{10 ##All## te} bAhyato asya nivezanasya nirdhAvathA tehi karotha{11 kurudhva ##A. Cb. W.## kurudhvaM ##K.## kurutha ##B.## karotha ##O.##} kAryam | yuSmAkamarthe maya kAritAni niryAtha taistuSTamanA: sametya ||72|| te yAna etAdRzakA{12 ##MSS.## kAn.} nizAmya A{13 ##All but O.## labdha.}rabdhavIryAstvaritA hi bhUtvA | nirdhAvitAstatkSaNameva sarve{15 rvaM ##Cb.##} AkA{16 zA ##A. Cb. W.## sa ##K.## si ##B.##}zi tiSThanti{17 ##All but O. add## ca.} dukhena{18 ##All## du:} muktA:{19 na ##in B. only.## vipramu ##Cb. O.##} ||73|| @088 puruSazca so nirgati{1 ##O.## ta, ##the rest## tu. nirgatinirgate, ##skr.## nirgatAn.} dRSTva dArakAngrAmasya madhye sthitu catvarasmin{2 ##O.## care ##the others.## caresmin.} | upavizya siMhAsani tAnuvAca aho ahaM nirvRtu adya mArSA:{3 mArSA ##A. K. W.## sarvA: ##B.## sattvA: ##Cb.## mAriSA ##O.##} ||74|| ye du:khalabdhA mama{4 maya ##A.## mama ##O.## mayi ##the rest.##} te tapasvina: putrA: priyA orasa viMza bAlA: | te dAruNe durgagRhe abhUvanbahujantupUrNe ca subhairave ca ||75|| AdIptake jvAlasahasrapUrNe ratA ca te krIDaratISu Asan | mayA ca te mocita adyaM sarve yenAha nirvANu samA{5 NamupA ##B. Cb.## nirvRta adya mAriSA: ##O.##}gato ‘dya ||76|| sukhasthitaM taM{6 ca ##A. K. W.## taM ##B. left out in Cb.##} pitaraM viditvA upagamya te dAraka evamAhu: | dadAhi nastAta yathAbhibhASitaM trividhAni yAnAni manoramANi ||77|| sacettava satyaka tA{7 sacaiva taM satyaM karutA ca ##A. W.## sacaivakaM satyaka tAta ##B.## sadave te satyaka tAta ##Cb.## sacentava satya dadAhi tAta ##O.##}ta sarvaM yadbhASitaM tatra nivezane te{8 ti ##B.## nasmi ##O.##} | trividhAni yAnAni ha{9 ha ##A. K. W.## ca ##B.## co ##Cb.##} saMpradAsye dadasva kAlo ‘yamihAdya teSAm ||78|| puruSazca so kozabalI bhaveta{10 t ##Cb. K.## viditvA ##O.##} suvarNarUpyAmaNimukti{11 mukti ##Cb. O.## maukti ##K. W.## mukta ##Ca. A. B.##}kasya | hiraNya dAsAzca analpakA: syurupasthAyakA{12 upasthapesya ##O.## upasthAna ane ##the others. Our reading conjectural.##} nekavidhAnayAnA{13 ##MSS.## yAnAn ##and## yAnam.} ||79|| @089 ratnAmayA goNarathA viziSTA: savedikA: kiGkiNijAlanaddhA: | chatradhvajebhi: samalaMkRtAzca muktAmaNIjAlikachAditAzca{1 Instead of the Nominatives here and in the next following vs. the MSS. have Accusatives.##} ||80|| suvarNapuSpANa{2 ##Sic O.;## rUpyA ##the rest.## sahasra ##for## kRtaizca ##O.##} kRtaizca dAmairdezeSu dezeSu pralambamAnai: | vastrairudArai: parisaMvRtAzca pratyAstRtA duSyavaraizca zuklai: ||81|| mRdukAna paTTAna tathaiva tatra varatUlikAsaMstR{3 ##All but O.## saMskRta.}ta yehi te rathA: | pratyAstRtA: koTisahasramUlyairvaraizca koccai{4 koTTAm ##A.## koT ##B.## koTA ##Cb.## koDam ##K.## koTTa ##W.## koTyai ##O. our r. conjectural; cp.## kocca ##Divyavadana 553, 2; pali koccha, Skr.## kUrca.}rbakahaMsalakSaNai: ||82|| zcetA: supuSTA{5 ##Sic O.;## supuSyA ##the rest.##} balavanta goNA mahApramANA abhidarzanIyA: | ye yojitA ratnaratheSu teSu parigRhItA: puruSairanekai: ||83|| etAdRzAnso puruSo dadAti putrANa sarvANa varAnviziSTAn | te cApi tuSTAntamanAzca tehi dizAzca vidizAzca vrajanti krIDakA: ||84|| evameva{6 emevAhaM ##A. Ca. Cb. K. W.## evameva haM ##B.##} haM zArisutA maharSI sattvAna trANaJca pitA ca bhomi | putrAzca te{7 me ##A. B. K. W.## te ##Cb.##} prANina sarvi mahyaM traidhAtuke kAmavilagna bAlA: ||85|| traidhAtukaM ca{8 vA ##A.##} yatha tannivezanaM subhairavaM du:khazatAbhikIrNam | azeSata:{9 ##Sic O.;## azeSataM ##the rest.##} prajvalitaM samantAjjAtIjarAvyAdhizatairanekai: ||86|| @090 ahaM ca{1 ##From## trai^ ##till## vasAmi ##left out in K.##} traidhAtukamukta zAnto{2 to ##A. W. O.## ta: ##B.## tau ##Cb.##} ekAntasthAyI pavane{3 ##All but O.## ^ha vane. ##Cp. mahavastu II, 372, and pali pavana.##} vasAmi | traidhAtukaM ca mamida parigraho ye hyatra dahyanti{4 me ##A. B. Ca. Cb.## mai ##K. W.##}mamaiti putrA: ||87|| ahaM ca AdIna{5 vu ##A. K. W.##}va tatra darzyoM{6 yoM ##A. Cb.## yi ##B.## yI ##B. Ca.## darzI ##K. W.##} viditva trANaM ahameva caiSAm | na caiva me te zruNi sarvi bAlA yathApi kAmeSu vilagnabuddhaya: ||88|| upAyakauzalyamahaM prayojayI yAnAni trINi pravadAmi caiSAm | jJAtvA ca traidhAtuki neka{7 nai ##K. W.## nirdhApanArthAya ##O.##}doSAnnirdhAvanArthAya{8 siddhAvanAsthAya ##Cb. or.## nirdhAvanArthAya, ##see kern’s version, p. 88, note. The rest## nirvApanA^.} vadAmyupAyam ||89|| mAM caiva ye nizcita bhonti putrA: SaDabhijJatraividyamahAnubhAvA: | pratyekabuddhAzca bhavanti ye ’tra avivartikA{9 ##All but O.## avaiva^.} ye ciha{10 ye viha ##A.## ye ciha ##B.## ye hi ca ##Cb.## yo ciha ##K.## yA ciha ##W.##} bodhisattvA: ||90|| samAna putrANa hu{11 nAhu ##A. K. W.## Nahu ##Ca.## Naha ##B.## naha ##Cb. O.##} teSa tatkSaNamimena dRSTAntavareNa paNDita{12 tAM ##A. K. W.## tA ##B. Cb.## kolita ##O.##} | vadAmi ekaM imu{13 vara ##B. K. W.##} buddhayAnaM parigRhNathA sarvi jinA bhaviSyatha ||91|| taccA{14 taM ca ##A.## tathA ##B.## taM co ##Cb.## taM cA ##K. W.## taM caiva iSTaM ##O.##} variSThaM sumanoramaM ca viziSTarUpaM ciha{15 viha ##in all MSS. cp. verse 90 above.##} sarvaloke | buddhAna jJAnaM dvipadottamAnAmudArarUpaM tatha vandanIyam ||92|| @091 balAni dhyAnAni tathA vimokSA: samAdhinAM koTizatA canekA{1 zatAM ca naike ##A. K.## zatAzca neke ##B. Cb.## zatA ca naike ##W.## sahasranekA ##O.##} | ayaM ratho IdRzako varieSTho ramanti yena{2 ##A. Ca. K. W. have## yeneha.} sada buddhaputrA: ||93|| krIDanti etena kSapenti{3 ##Sic O.;## kSayanti ##the others.##} rAtrayo divasAMzca pakSAnRtavo 'tha mAsAn | saMvatsarAnantarakalpameva{4 ##All but O.## kalpa eva.} ca kSapenti{3 ##Sic O.;## kSayanti ##the others.##} kalpAna sahasrakoTya: ||94|| ratnAmayaM yAnamidaM variSThaM gacchanti yena iha bodhimaNDe | vikrIDamAnA ba{5 iha ##A. Cb. K.## bahu ##B. left out in W.##}hubodhisattvA ye ca zRNonti{6 ti ##A.B. Cb. O.## tI ##K. W. To r.## co ##or## cA ##for## ca.} sugatasya zrAvakA: ||95|| evaM prajAnAhi tvamadya tiSya nAstIha yAnaM dvitiyaM{7 tI ##A. B. K. W.## ti ##Cb.##} kahiMcit | dizo daza sarva gaveSayitvA sthApetvupA{8 sthApyetvupAyaM ##A.## sthAyitva cAyaM ##B.## sthAyeddutvupAyaM ##Cb.## sthAyettupAyaM ##K.## sthAyetvupAyaM ##W.## sthApya upAya^ ##O. Cp. Pali thapetva.}yaM puruSottamAnAm ||96|| putrA mama yUyamahaM pitA vo mayA ca niSkAsita yUya du:khAt | parida{9 gR ##A. Cb.##}hyamAnA bahukalpakoTyastraidhAtukAto bhayabhairavA{10 bharaivAtu ##O.; preferable.##}ta: ||97|| evaM ca haM tatra{11 atra ##K. W.##} vadAmi nirvRtimanirvRtA yUya tathaiva cAdya | saMsAradu:khAdiha yUya muktA bauddhaM{12 baudhaM ##A. W.## bauddhaM ##B. Cb.## baudha ##K.## bodhAya ##O.##} tu yAnaM ca gaveSitavyam ||98|| @092 ye bodhisattvAzca ihAsti kecicchRNvanti sarve mama buddhanetrIm{1 troM ##Cb.## trIn ##A. Ca. K. W.## dharmanetro: ##O.##} | upAyakauzalyamidaM jinasya yeno vineti{2 ye buddhanetrI ##W.## yathA vineti ##O.## yeno vinetrI ##the rest.##} bahubodhisattvAn ||99|| hIneSu kAmeSu jugupsiteSu ratA yadA bhontimi yatra{3 atra ##B. Cb.##} sattvA:{4 sarvA ##Cb.## ramanti ye tatra bahUni bAlA: ##O.##} | du:khaM tadA bhASati lokanAyako ananyathAvAdirihAryasatyam ||100|| ye cApi du:khasya ajAnamAnA mUlaM na pazyanti ha bAlabuddhaya: | mArgaM hi teSAmanudarzayAmi samudAgama{5 samudAgama ##seems here to be used as another name for## samudaya, ##or beginning, origin; cp. pali.##}stRSNa dukhasya{6 ##Sic B.## du:khasya ##the rest.##} saMbhava: ||101|| tRSNAnirodhArtha sadA anizritA nirodhasatyaM tRtiyaM {7 idaM ##A.## imaM ##B.## iyaM ##Cb. K. W.## mamedam ##O.##}idaM me | ananyathA yena ca mucyate naro mArgaM hi bhAvitva vimukta bhoti ||102|| kutazca te zArisutA vimuktA a{8 a ##in B. O. only;## yahebhirvi^ ##O.##}santagrAhAtu vimukta bhonti | na ca tAva te sarvata{9 ta ##A. Cb. O.## tra ##K. W.##} mukta bhonti anirvRtAMstAnvadatIha nAya{10 nAyakA: ##O.; the others## vinAyaka:}ka: ||103|| kiMkAraNaM nAsya vadAmi mokSamaprAptimAmuttamamagrabodhim | mamaiSa chando ahu dharmarAjA sukhApanArthayiha loki jAta: ||104|| iya zAriputra mama dharmamudrA yA pazcakAle{11 pazcimake kAli ##Cb.## pazcimakAli ##K.##} mama{12 ##All but O.## mayAdya.} adya bhASitA | hitAya lokasya sadevakasya dizAsu vidizAsu{13 prakAzayasva ##O.## kumArajiwa ##scems to read## na ##instcad of## ca a he translates} ca dezayasva ||105|| @093 yazcApi te bhASati kazci sattvo anu{1 sattva: | anu ##A. B. K. W. O.## sarva: | anu ##Cb.## satvo ‘nu ##Ca.##}modayAmIti vadeta vAcam | mUrdhrena cedaM pratigRhya sUtraM avivartikaM taM naru dhArayestvam{2 nara dhArayAhi ##O.##} ||106|| dRSTAzca{3 ##Sic O.;## dRSTvA ca ##the rest.##} tena{4 tena ##A. Cb. K. W. O.## teno ##B.##} purimAstathAgatA: satkAru teSAM ca kRto abhUSi{5 bhaviSyati ##A. B.## abhUvan ##Cb. K. W.## abhUSi ##O.##} | zrutazca dharmo ayamevarUpo ya eta sUtraM abhizcaddadheta ||107|| ahaM ca tvaM caiva bhaveta dRSTo ayaM ca sarvo mama bhikSusaMgha: | dRSTAzca sarve imi bodhisattvA ye zraddadhe bhASitamagra mahyam ||108|| sUtraM imaM bAlajanapramohana{6 haM | a ##A. K. W.## hanaM | a ##Cb. O.## bodhanaM | a ##B.##}mabhijJa jJAtvA na mamaita{7 ##Sic O.;## hi mi eva tu ##A.## hi mi eva ##Cb. W.## evaM ##K.## mamaiva ##Cb.##} bhASitam | viSayo hi naivAstiha zrAvakANAM pratyekabuddhAna gatirna cAtra ||109|| adhimuktisArastuva zAriputra kiM vA punarmahya ime ‘nyazrAvakA:{8 kA ##in all MSS.##} | ete ‘pi zraddhAya mamaiva yAnti pratyAtmikaM jJAnu na caiva vidyate ||110|| mA caiva tvaM stambhiSu mA ca mAniSu mAyuktayogIna vadesi eta{9 eva tat ##A.## etaM ##B.## eva ##Cb.## etat ##K.W. The r.in O. is## ^gISu bravIhi sUtram.}t | bAlA hi kAmeSu sadA pramattA ajAnakA dharmu kSipeyu bhASita{10 dharma pratikSipanti ##O.##}m ||111|| upAyakauzalya kSipitva mahyaM yA buddhanetrI sada loki saMsthitA | bhRkuTiM karitvAna kSipitva yAnaM vipAku{11 ka ##B. Cb. O.##} tasyeha zRNohi tIvram ||112|| @094 kSipitva sUtraM idamevarUpaM mayi tiSThamAne parinirvRte vA | bhikSUSu vA teSu khilAni kRtvA teSAM vipAkaM mamihaM{1 vipAkamamihaM ##A. W.## vipAkamamiha ##B.## vipAkaM mamiha ##Cb. O.## vipAka miha ##K. perhaps originally## idaM ##in the sense of now.##} zRNohi{2 tha ##A. K. W. O.##}||113|| cyutvA manuSyeSu avIci teSAM pratiSTha bhotI paripUrNakalpAn | tatazca bhUyo 'ntarakalpanekAM{3 ntaranekakalpAn ##B.## ^naikAMz ##A. K. W.##}zcyutAzca tatra prapatanti{4 vrajaMti ##Cb.## cyutAzcyutAstatra patanti ##O. preferable.##} bAlA: ||114|| yadA ca narakeSu{5 narakebhya ##O.##} cyutA bhavanti tatazca tiryakSu vrajanti bhUya:{6 tiryaggatau te punareva yAnti ##O.##} | sudurbalA: zvAnazRgAlabhUtA: paraSe{7 ##Sic O.;## pareSu ##the rest.##} krIDApanakA bhavanti ||115|| varNena te kAlaka tatra bhonti kalmASakA vrA{8 vra ##A. Cb. K. W.## vrA ##B.##}Nika kaNDu{9 NDa ##A. B. K. W.## NDu ##Cb.## khuDDalakA vraNotsatA ##O.##}lAzca | nirlomakA durbala bhonti bhUyo vidveSamANA mama agrabodhim ||116|| jugupsitA prANiSu nitya bhonti loSTaprahArAbhihatA rudanta: | daNDeSu{10 daNDena ##O.## daNDeSu ##perhaps a misread## daNDehi.} saMtrAsita tatra tatra kSudhApipAsAhata zruSkagAtrA: ||117|| uSTrAtha vA gardabha bhonti bhUyo bhAraM vahanta: kazadaNDatADitA: | AhAracintAmanucintayanto ye buddhanetrI{11 ##R.## ^netrIM ?} kSipi bAlabuddhaya: ||118|| punazca te kroSTuka bhonti{12 tu ##A. K. W.## bhotiM ##B.## zAMti ##Cb.##} tatra bIbhatsakA:{13 vibhatsa ##A.## bhIbhatsa ##B. K. W.## bhabhitsa ##Cb.##} kANaku kaNDakAzca | utpIDitA grAmakumArakehi loSTaprahArAbhihatAzca bAlA: ||119|| @095 tatazcyavitvAna ca bhUyu bAlA: paJcAzatInAM sama yojanAnAm | dIrghAtmabhAvA hi bhavanti prANino jaDAzca mUDhA: parivartamAnA: ||120|| apAdakA bhonti ca koDasakkino{1 kotrazaktiNo ##A.## kodhisaMkAna: ##B.## koDasakkinA ##Cb.## koDasaMktiNo ##K.## koDasaktiNo ##W.## koDasarpi ##O.##} vikhAdyamAnA bahuprANikoTibhi: | sudAruNAM te anubhonti vedanAM kSipitva sUtraM idamevarUpam ||121|| puruSAtmabhAvaM ca yadA labhante te kuNDakA{2 la ##A. Cb. K. W. O.## lA ##B. For## kuNDakA ##O. has## khuDDakA.}laGgaka bhonti tatra | kubjAtha kANA ca jaDA jaghanyA azraddadhantA{3 dhatvA ##Cb.## dhitvA ##O.##} ima sUtra mahyam ||122|| apratyanIyA{4 kA ##Cb.##}zca bhavanti loke pUtI mukhAtteSa{5 Su ##Cb.##} pravAti gandha:{6 nityaM ##Cb.##} | yakSagraho ukrami{7 ukrami ##A. Cb. K. O.## okrami ##B.## ugrami ##W.##} teSa{8 Su ##A. W.##} kAye azraddadhantAnima{9 tAni mama ##A.## tAnima ##B. K. W.## tAni maya ##Cb.##} buddhabodhim ||123|| daridrakA preSaNakArakAzca upasthAyakA nitya parasya durbalA:{10 lA ##in all MSS. The original Prakrit had, of course, no visarga. Cp.## kA- NA ca ##for Skr.## kANAzca 122. ##Likewise## daridrakA.} | AbAdha teSAM bahukAzca bhonti anAthabhUtA viharanti loke ||124|| yasyaiva te tatra karonti sevanAmadAtukAmo bhavatI{11 ti ##K. W.##} sa teSAm | dattaM pi co{12 co ##A. B. K. W.## cA ##Cb. The lengthening here not necessary. The reading in O. quite different.##} nazyati kSiprameva phalaM hi pApasya imevarUpam ||125|| @096 yaccApi{1 yatrApi ##A.## yaM cApi ##B. Cb.## yaccApi ##K. W.##} te tatra labhanti auSadhaM suyuktarUpaM kuzalehi dattam | tenApi teSAM ruju bhUya vardhate so vyAdhirantaM na kadAci gacchati ||126|| anyehi cauryANi kRtAni bhonti DamarAtha{2 DamaraM ca DimbaM kalahaM ca ##O.##} DimbAstatha vigrahAzca | dravyApahArAzca kRtAstathAnyairnipatanti tasyo{3 tasya ##Cb.## teSAM ##O.##}pari pApakarmaNa: ||127|| na jAtu so pazyati lokanAthaM narendrarAjaM mahi zAsamAnam | tasyAkSaNeSveva hi vAsu{4 dhAsu ##K. W.## bhavAti vAsaM ##O.##} bhoti imAM kSipitvA mama buddhanetrIm ||128|| na cApi so dharma zRNoti bAlo badhirazca so bhoti acetanazca | kSipitva bodhImimamevarUpAmupazAnti tasyA na kadAci bhoti ||129|| sahasranekA{5 ##All but O.## neke} nayutAMzca bhUya: kalpAna koTyo yatha gaGgavAMlikA: | jaDAtmabhAvo vikalazca bhoti kSipitva sUtraM imu pApakaM{6 imamIdRzaM ##A. B. K. W.## imu pApakaM ##Cb.## idaM pApakaM ##O.##} phalam ||130|| udyAnabhUmo narako ‘sya bhoti nivezanaM tasya apAyabhUmi: | kharasUkarA kroSTuka bhUmisUcakA:{7 sUcikA: ##O.##} pratiSThitasyeha bhavanti nityam ||131|| manuSyabhAvatvamupetya cApi andhatva badhiratva jaDatvameti | parapreSya{8 Sya ##A. Cb. K. W. O.## Syu ##B.##} so bhoti daridra nityaM tatkAli{9 tra ##Cb. K. W.## satkAlastasyA ##B.## tahi kAli ##O.##} tasyAbhara{10 ^varaNA bhavanti ##O.##}NAnimAni ||132|| vastrANi co vyAdhaya bhonti{11 bahUni tasyaiva bhavanti vyAdhayo ##O.##} tasya vraNAna koTInayutAzca kAye | vicarcikA kaNdu tathaiva pAmA kuSThaM kilAsaM tatha Amagandha: ||133|| @097 satkAyadRSTizca ghanAsya bhoti udIryate krodhabalaM ca tasya | saMrAgu tasyAtibhRzaM ca bhoti tiryANayonISu{1 hi ##A. B.##} ca so sadA ramI ||134|| sacedahaM zArisutAdya tasya paripUrNakalpaM pravadeya doSAn | yo hI mamA etu kSipe{2 kSipeta ##O. B. K.## kSipeya ##A. W.## kSipitva ##Cb.##}ya sUtraM paryantu doSANa na zakya gantum ||135|| saMpazyamAno idameva cArthaM tvAM saMdizAmI{3 saMdhitasyAmyahu ##Cb.## saMdizAmi ##O.## } ahu zAriputra || mA haiva tvaM{4 mArSo he kha tvaM ##A.## mA khe hu tvaM ##B.## mA ho khu taM ##Ca.## mA khA hu tvaM ##Cb.## sA kho hu tvaM ##K.## mA kho hu tvaM ##W.## mA tvamida ##O. Our reading conjectural.##} bAlajanasya agrato bhASiSyase sUtramimevarUpam ||136|| ye tU iha vyakta bahuzrutAzca smRtimanta ye paNDita jJAnavanta: | ye prasthitA uttamamagrabodhiM tAJzrAvayestvaM paramArthametat ||137|| dRSTAzca yehI bahubuddhakoTya: kuzalaM ca yai ropitamaprameyam | adhyAzayazcA dRDha yeSa{5 Sa ##K. O.## Su ##the others.##} ca syAttAJzrAvayestvaM paramArthametat ||138|| ye vIryavanta: sada maitracittA bhAventi{6 bhaventi ##Cb. K.## bhavanti ##B.## bhAventi ##O.## bhavitvA ##A. W.##} maitrImiha dIrgharAtram | utsRSTakAyA tatha jIvite ca teSAmidaM{7 maM ##B. K.##} sUtra bhaNe: samIkSam ||139|| anyonyasaMkalpa sagauravAzca yeSAM ca bAlehi{8 Su ##A. Ca. Cb. W.## na ##O.##} na saMstavo{9 sambhavo ##K.##} 'sti | ye cApi tuSTA girikandareSu tAJzrAvayestvaM{10 yasva ##O.##} ida{11 ma ##A. B. K. W.## da ##Cb. O.##} sUtra bhadrakam ||140|| @098 kalyANamitrAMzca niSevamANA:{1 nA ##A. B. Cb. W.## nAM ##K.## nA: ##O.##}pApAMzca mitrAnyaparivarjayantA: | yAnIdRzAnyazyasi buddhaputrAMsteSAmidaM sUtra{2 traM ##K.## teSAgrata: sUtramidaM bhaNasva ##O.##} prakAzayesi ||141|| acchidrazIlA{3 lA ##A. Cb. K. O. W.## lAtma ##B.##}maNiratnasAdRzA vaipulyasUtrANa parigrahe sthitA:| pazyesi yAnIdRzabuddhaputrAMsteSAgra{4 SAmagrata: ##W.## bhASAhi teSAgrata eta sUtram ##O. But## teSAgrata: sUtramidaM bhaNa- hi ##vs. 143##}ta: sUtramidaM vadesi ||142|| akrodhanA ye sada ArjavAzca kRpAsamanvAgata sarvaprANiSu | sagauravA ye sugatasya antike teSAgra{4 SAmagrata: ##W.## bhASAhi teSAgrata eta sUtram ##O. But## teSAgrata: sUtramidaM bhaNa- hi ##vs. 143##} sUtramidaM vadesi ||143|| yo dha{5 dharma ##A. B. Cb. W. O.## dharmu ##K.##}rmu bhASe pariSAya madhye asaGgaprApto va{6 vadi ##for## vade (vadet).}di yuktamAnasa: | dRSTAntakoTInayutairanekaistasyeda sUtraM upadarzayesi{7 darzayAsi ##O.##} ||144|| mUrdhnAJjaliM yazca karoti baddhvA{8 vadhvA ##in all MSS. except O., which has## karitva tiSThet.} sarvajJabhAvaM parimArgamANa: | dizo daza{9 dizodazo ##B. K. O. has## dizA ca vidizApi. dazo dizo ##the others.##} yo ‘pi ca caGkrameta{10 te ##A. W.## tat ##B.## taM ##Cb.## ta ##K.##} subhASitaM bhikSu gaveSamANa: ||145|| vaipulyasUtrANi ca dhAraye{11 yAni ##A.## yet ##B. K.## yena ##Cb.## yeta ##W.## yanto ##O.##}ta na cAsya rucya{12 rodaMti ##A. W.## rucyaMti ##B. Cb. K. O.##}nti kadAcidanye | e{13 ekA ##A. B. Cb. W.## ekAM ##K.##}kAM pi gAthAM na ca dhAraye ‘nyata:{14 yenyata: ##A.## yettat ##B.## yeta: ##Cb.## yettata: ##K.## yenyaMtaM ##W.## reta anyas ##O.##} saMzrAvayestvaM varasUtrametat ||146|| @099 tathAgatasya yatha dhAtu dhArayettathaiva yo mArgati koci taM nara:{1 kovite nara: ##A.## koviDaM nara: ##W.## kovidanya: ##B. Cb.## kecidanya: ##K.##} | emeva{2 ##K. adds## va.} yo mArgati sUtramIdRzaM labhitva{3 ##Sic O.;## labdhA ##the rest.##} ca mU{4 mUrdhnAriha ##A.## murdhneni ca ##B.## mUddheti ca ##Cb.## mUdhnerha ca ##K.## mUddhi iha ##W.## mUrddhani ##O.##}rdhani dhArayeta ||147|| anyeSu sUtreSu {5 anyebhi sUtrebhi na tasya ##O. Corrupt; perhaps to r.## anyehi sUtrehi na tasya.}na kadAci cintA lokAyatairanyataraizca zAstrai:{6 lokAyataM naiva kadAci cittayI ##O.##} | bAlAna etAdRza bhonti gocarAstAMs{7 rAn te tvaM ##A. W.## rA: tAstvaM ##B.## rA evaM ##Cb.## rAstAMstvaM ##K.##}tvaM vivarjitva prakAzayerida{8 ^zayedidam ##all but O., which has## ^zayesi.}m ||148|| pUrNaM pi{9 pUrNApi ##A. W.##} kalpaM ahu zAriputra vadeyamAkArasahasrakoTya: | ye prasthitA uttamamagrabodhiM teSAgrata: sUtramidaM vadesi{10 sIti ##A. Cb. K.## bhaNAhi ##O.##} ||149|| ityAryasaddharmapuNDarIke dharmaparyAya aupamyaparivarto nAma tRtIya: || @100 ##IV.## atha khalvAyuSmAnsubhUtirAyuSmAMzca mahAkAtyAyana AyuSmAMzca mahAkAzyapa Ayu- SmAMzca mahAmaudgalyAyana imamevaMrUpamazrutapUrvaM dharmaM zrutvA bhagavato ‘ntikAtsaMmukhamAyuSmatazca zAriputrasya vyAkaraNaM zrutvAnuttarAyAM samyaksaMbodhAvAzcaryaprAptA adbhutaprAptA audbilya- prAptAstasyAM velAyAmutthAyAsanebhyo yena bhagavAMstenopasaMkrAmannu{1 upasaMkrAman ##Left out in K.## upasaMkramI pasaMkramyaitA ##O.##}pasaMkramyaikAMsamuttarAsa{2 ^saGgAni^ dakSiNAni ^maNDalAni.##}GgaM kRtvA dakSi{2 ^saGgAni^ dakSiNAni ^maNDalAni.}NaM jAnumaNDa{2 ^saGgAni^ dakSiNAni ^maNDalAni.}laM pRthivyAM pratiSThApya yena bhagavAMstenAJjaliM praNAmayitvA{3 ##Sic O,;## praNamya ##the rest; correct would be## praNAmya praNamayya.} bhagava- ntamabhimukhamu—kayamAnA ava{4 abhi ##K.##}natakAyA abhina{5 vi ##K. O.##}takAyA: praNatakAyA{6 ##A. adds## praNaSTakAyA.}stasyAM velAyAM bhagava- nnametadavocan || ---bhagavaJjAryA vRddhA mahallakA asminbhikSusaMghe sthaviraMsamatA jarAjIrNIbhU{7 ##All but O.## jIrNAbhUtA.}tA nirvANaprAptA: sma iti bhagavannirudyamA{8 rutsukA ##A. B. W.## rudyamAnA ##Ca. Cb.## rudyAma: ##O.##} anuttarAyAM samyaksaMbodhAvapratibalA: smAprati- vIryArambhA: sma | yadApi bhagavAnyartha dezayati ciraM niSaSNazca bhagavAnbhavati vayaM ca tasyAM dharmadezanAyAM pratyupasthitA bhavAma: | tadApyasmAkaM bhagavan ciraM niSaSNAnAM bhagavantaM ciraM paryu- pAsitAnAmaGgapratyaGgAni du:khanti saMdhivisa—du:khanti{9 du:khyaMti ##A. Ca.##} | tato vayaM bhagavanbhagavato @101 dharmaM dezayamAnasya zUnyatAnimittApraNihitaM sarvamAviSku{1 Skaroma ##Cb.## SkrAma: ##K.## manasi karoma ##O.##}rmo nAsmAbhireSu buddhadharmeSu buddha- kSetravyUheSu vA bodhisattvavikrIDiteSu vA tathAgatavikrIDiteSu vA spRhotpA{2 ho pyu ##A. B.## hApyu ##Ca.## hAmu ##Cb.## hA u ##Ka.## hotpA ##W. O.##}ditA | tatka- sya heto: | yaccAsmAdbhagavaMstraidhAtukAnnirdhAvitA nirvANasaMjJino vayaM ca jarAjIrNA:{3 jarAvyAdhikIrNo ##A.## jarAbhibhUtA ##O.##} | tato bhagavannasmAbhirapyanye bodhisattvA avavaditA abhUvannanuttarAyAM samyaksaMbodhAvanuzi{4 zAstA ##Cb.##}STAzca na ca bhagavaMstatrAsmAbhirekamapi spRhAcittamutpAditamabhUt | te vayaM bhagavannetarhi bhagavato ‘ntikAcchrAvakANAmapi vyAkaraNamanuttarAyAM samyaksaMbodhau bhavatIti zrutvAzcaryAdbhutaprA- ptA mahAlAbhaprAptA: sma bhagavannadya sahasaivemamevaMrUpamazrutapUrvaM tathAgataghoSaM zrutvA mahAra- tnapratilabdhA{5 zcA ##A. B. Ca. Cb. W.## cA ##K.##}zca sma bhagavannaprameyaratnapratilabdhA{ 5 zcA ##A. B. Ca. Cb. W.## cA ##K.##}zca sma | bhagavannamArgitamaparyeSTa{6 paryanviSTa ##A. B. Ca. W.## paryeSTa Cb. K. paryeSita ##O., better.##}macinti- tamaprArthitaM cAsmAbhirbhagavannidamevaMrUpaM mahAratnaM pratilabdham | pratibhAti{7 pratilAbhino ^na: ##A.Ca. W.##}no bhagavanprati- bhAti na:{7 pratilAbhino ^na: ##A. Ca. W.##} sugata || tadyathApi nAma bhagavankazcideva puruSa: piturattikAdapakrA{8 krA ##Cb. K. W.## kra ##Cb. O.## kA prakA ##A.## sAntikAdapakra ##O##.}met so ‘pakramyAnyataraM janapadapradezaM gacchet | sa tatra bahUni varSANi vipravasedviMzatiM vA triMzadvA catvAriMzadvA paJcAzadvA | atha sa bhagavanmahAnpuruSo bhavetsa ca daridra: syAtsa ca{9 ca ##in Ca. only.##} vRttiM paryeSamANa AhA- racIvarahetordaza diza:{10 dizavidiza: ##A. B. W.## dizovidiza: ##Ca.## dizodiza: ##Cb.## dazodiza: ##K.##} prakrAmannanyataraM janapadapradezaM gacchet | tasya ca {11 ##In Ca. Cb. O. only.##}sa pitAnyatamaM{12 tama ##left out in Ca. Cb. O.##}jana- @102 padaM prakrAnta: syAdbahudhanadhAnya{1 dhAnya ##in K. only.##}hiraNyakozakoSThAgArazca bhavedbahusuvarNa{2 rUpya ##left out in A. W.##}rUpyamaNimuktAvai- DUryazaGkhazilApravADajAtarUparajata{3 rajata ##left out in K.##}samanvAgatazca bhavedbahudAsIdAsakarmakarapauruSeyazca bhavedva- huhastyazcarathagaveDakasamanvAgatazca bhavet | mahAparivArazca bhavenmahAjanapadeSu ca dhanika: syAdAyogaprayogakRSivaNijya{4 bANijya ##P.## vaNik ##O.##}prabhUtazca bhavet || atha khalu{5 khalu ##is left out in B. Ca. Cb. throughout this chapter.##} bhagavansa daridrapuruSa AhAracIvaraparyeSTihetorgrAmanagaranigamajanapadarA- STrarAjadhAnISu paryaTamAno{6 ##Sic P.## anuhiNDamAna: ##O.## paryeSamANo ##the rest.##}’nupUrveNa yatrAsau puruSo bahudhanahiraNyasuvarNakozakoSThAgAra- stasyaiva pitA vasati tannagaramanuprApto bhavet | atha khalu bhagavansa daridrapuruSasya pitA bahudhanahiraNyakozakoSThAgArastasminnagare vasamAnastaM paJcAzadvarSanaSTaM putraM satatasamita- manusmaretsamanusmaramANazca na kasyacidAcakSe{7 cakSeyAda^ ##O.; an instance of wrong Sanskritisation of an original## Acakkheya, ##Skr.## AcakSIta.}danyatraika evAtmanAdhyAtmaM saMtapyedevaM ca ci- ntayet | ahamasmi jIrNo vRddho mahallaka: prabhUtaM me hiraNyasuvarNadhanadhAnyakozakoSThAgAraM saMvidyate na ca me putra: kazcidasti | mA haiva mama kAlakriyA bhavetsarvamidamaparibhuktaM vi- nazyet | sa taM puna: puna: putramanusmaret | aho nAmAhaM nirvRtiprApto bhaveyaM{8 bhUyo ##Ca. Cb. K.## bhUyAM ##P.## bhaved ##O.## bhUyAM ##for## bhUyAsaM.} yadi me sa putra imaM dhanaskandhaM paribhuJjIta{9 t ##A. Cb.## ta ##Ca.## yAt ##K. P.##} || atha khalu bhagavansa daridrapuruSa AhAracIvaraM paryeSamANo ‘nupUrveNa yena tasya prabhUta- hiraNyasuvarNadhanadhAnyakozakoSThAgArasya samRddhasya{10 ##In Cb. only.##} puruSasya{11 ##In Cb. K. only.##} nivezanaM tenopasaMkrAmet | @103 atha khalu bhagavansa tasya daridrapuruSasya pitA svake nivezanadvAre mahatyA brAhmaNakSatri- yaviTchUdra{1 viTacchU ##A. K.## gRhapatiparSadA ##B. Cb.## gRhapatipariSadA ##O.##}pariSadA parivRta: puraskRto mahAsiMhAsane sapAdapIThe suvarNarUpyapratimaNDita upaviSTo hiraNyakoTIzata{2 zata ##in Ca. Cb. O. only.##}sahasrairvyavahAraM kurvanvAlavyajanena vIjyamAno vitatavitAne pRthivIpradeze muktakusumAbhikIrNe ratna{3 ratnavitAna ##A. B. K. W. P.##}dAmAbhipralambite mahatyardvyopaviSTa: syAt{4 syAt ##left out in K.##} | adrAkSItsa bhagavandaridrapuruSastaM svakaM pitaraM svake nivezanadvAra evaMrUpayardvyopaviSTaM mahatA janakAyena parivRtaM gRhapatikRtyaM kurvANam | dRSTvA ca punarbhItastrasta: saMvigna: saMhR- {5 saMhRSita ##Cb.## saMhRSTa ##O. The others## saMharSita.}STaromakUpajAta udvignamAnasa{6 ##Left out in Cb.##} evamuna{7anuvi ##left out in A. Cb. K. O. P.##}vicintayAmAsa | sahasaivAyaM mayA rAjA vA rAjamAtro vAsAdito nAstyasmAkamiha kiMcitkarma | gacchAmo vayam | yena daridravIthI tatrAsmA- kamAhAracIvaramalpakRcchreNaivotpatsyate | alaM me ciraM vilambitena | mA haivAhamiha vaiSTiko{8 viSTIkArako ##O.##} vA gRhyeyAnyataraM vA doSamanuprApnuyAm || atha khalu bhagavansa daridrapuruSo du:khaparaMparAmanasikArabhayabhItastvaramANa: prakrA- metpalAyenna tatra saMtiSThet | atha khalu bhagavansa Adya puruSa: svake nivezanadvAre siMhAsana upaviSTastaM svakaM putraM sahadarzanenaiva pratyabhijJAnIyAt | dRSTvA ca punastuSTa udagra Attama- naska:{9 manA: ##B. O.##} pramudita: prItisaumanasyajAto bhavedevaM ca cintayet | AzcaryaM yAvadyatra{10 yAvat yasya ##A.## yatra (##without## yAvat) ##Ca. Cb. O.##} hi{11 ##Left out in K.## nAmemasya ##for## nAmAsya ##O.##} nAmAsya{11##Left out in K.## nAmemasya ##for## nAmAsya ##O.##} ma{11 ##Left out in K.## nAmemasya ##for## nAmAsya ##O.##}hato hiraNyasuvarNadhanadhAnyakozakoSThAgArasya paribhoktopalabdha: | ahaM caitameva puna: puna: samanusmarAmi | ayaM ca tvayamevehAgata: | ahaM ca jIrNo vRddho mahallaka: || @104 atha khalu bhagavansa puruSa: putratRSNA{1 SNAyAM ##B.## SNAyA ##O.##}saMpIDitasta{ 2 ##Cb. O. add## tasminsamaye.}sminkSaNalavamu{ 3 ##B. Cb. read## kSaNe tasmiM lave tasmiM muhUrte. ##O. has## kSaNe layamuhUrte.}hUrte java{4 ##Sic O.;## javinAn ##the rest.##}nAnpuru- SAnsaMpreSayet{5 saMprayacchati ##K.##} | gacchata mArSA etaM puruSaM zIghramAnayadhvam | atha khalu bhagavaMste puruSA: sarva eva javena pradhAvitAstaM daridrapuruSamadhyAlambeyu: | atha khalu bhagavansa daridrapuruSastasyAM velAyAM bhitastrasta: saMvigna: saMhRSTa{6 ##MSS.## saMhRSita.}romakUpajAta udvignamA{7 ##From## so ##till## udvignamAna (##before## evaM ciMtayet) ##left out in Cb.## manA ##Ca. O.##}naso dAruNamArtasvaraM muJcedArave- dviravet | {8 ravennArha ##in all MSS.##}nAhaM yuSmAkaM kiMcidaparAdhyamiti vAcaM bhASeta | atha khalu te puruSA balA- tkAreNa taM daridrapuruSaM viravantamapyAkarSeyu: | atha khalu sa daridrapuruSo bhItastrasta: saMvigna{ 9 ##O. has## samudvignamanA evaM ca. ##After## saMvigna: ##MSS. except Cb. O. add## saMhRSitaromakUpajAta.} udvignamAnasa{ 10 manA ##A. Ca. K.##} evaM ca cittayet | mA tAvadahaM vadhyo daNDyo bhaveyaM nazyAmIti | sa mUrcchito dharaNyAM prapatet | visaMjJazca syA{11 visaJjJazca bhavedA ##O## viSarNNazca syA ##A. B. K. W.## viSaNNazca sA ##CA# niSaNasyA ##Cb.##}dAsanne cAsya sa pitA bhavet | sa tAn{12 sa ca tAvatpu ##Cb.##}puruSAnevaM vadet | mA bhavanta {13 evaM ##A. K. W.## ena ##Ca.## etaM ##Cb.##}etaM puruSamAnayantviti{14 nayistviti ##A.## nayatastamena ##B.## nayateti ##Ca.## nayaMtu ##Cb.## nayayuriti ##K.## nayeyuriti ##P.## nayastviti ##W.## nayatha ##A.## tha AdyapuruSasta ##O.##}tamenaM zItalena vAriNA parisiJcitvA na bhUya @105 Alapet | tatkasya heto: | jAnAti sag Rhapatistasya{1 ##A. K. add## ca.} daridrapuruSasya hInAdhimuktika- tAmAtmanazcodArasthAmatAM jAneti ca mamaiSa{2 va ##A. B.## Sa ##Ca. Cb. K.## svavazagatazca me eSa ##O##.} putra iti || atha khalu bhagavanma gRhapatirupAyakauzalyena na kasyacidAcakSenmamaiSa putra iti{3 ##This sentence is left out in Cb.##} | atha khalu bhagavansa gRhapatiranyataraM puruSamAmantrayet | gaccha tvaM bho: puruSa | enaM daridrapuruSamevaM vadasva | gaccha tvaM bho: puruSa yenAkAGkSasi mukto ‘si | evaM vadati sa puruSastasmai prati- zrutya yena sa daridrapuruSastenopasaMkrAmedupasaMkramya taM daridrapuruSamevaM vadet | gaccha tvaM bho: puruSa yenAkAGkSasi mukto ‘sIti{4 iti ##in B. Ca. only.##} | atha khalu sa daridrapuruSa idaM vacanaM zrutvAzcaryAdbhuta{5 dharma ##is added in A. B. Cb. K. W.## AzcaryaprApto ##o.##}prApto bhavet | sa utthAya tasmAtpRthivIpradezAdyena daridravIthI tenopasaMkrAmedAhAracIvaraparye- STiheto: | atha khalu sa gRhapatistasya daridra{6 daridra ##left out in K.##}puruSasyAkarSaNahetorupAyakauzalyaM prayoja- yet | sa tatra dvau puruSau prayojayeddurvarNAvalyaujaskau | gacchatAM{7 tha ##A.## ta ##B. Ca. Cb. W.## taM ##K.## ntu ##O.##} bhavantau yo ‘sau puruSa ihA- gato ‘bhUt{8 bhavet ##A. K. W.##} | taM yuvAM dviguNayA divasamudrayAtmavacanenaiva bhara{9 bharitvA Anayatha iha ##O.##}yitveha mama nivezane karma kA- rApayethAm{10 yathA: ##A.## yata: ##B. P.## yethA: ##Ca. K. W.## gata ##Cb.## kArApaNAya ##O.##} | sacetsa evaM vadetkiM karma kartavyamiti sa yuvAbhyAmevaM vaktavya: saMkAradhAnaM zodhayitavyaM sahAvAbhyAmiti | atha{11 ##K. adds## khalu.} tau puruSau taM daridra{6 daridra ##left out in K.##}puruSaM paryeSayitvA{12 paryeSya ##Ca.## paryeSitvA ##Cb.##} tayA kriyayA saMpAdayetAm | atha khalu tau dvau puruSau sa ca daridrapuruSo vetanaM gRhItvA tasya mahAdhanasya @106 puruSasyAntikAttasminneva nivezane saMkAradhAnaM zodhayeyu:{1 zodhayAmAsu: ##Ca.## zodhayAmAsa ##Cb.##} | tasyaiva ca mahAdhanasya puruSasya gRhaparisare kaTapalikuJcikAyAM {2 gRhapatisare kaTake pallikaMcikAyAM ##A. W.## kaTakapalekaMcikAyA ##B.## gRhaparisare kaTapallikuMcikayA ##Ca.## ^kAyAM ##Cb.## gRhapatisakare ##K.P.## kaTapalikuMcikAyAM ##P.## gRhapArzve kukSipalIkuJce ##O. Cp, Vs. 23 below.##} vAsaM kalpayeyu: | sa cADhya: puruSo gavAkSavAtAyanena taM svakaM putraM pazyetsaMkAradhAnaM zodhayamAnam | dRSTvA ca punarAzcaryaprApto bhavet || atha khalu sag Rhapati: svakAnnivezanAdavatIryApanayitvA{3 apanIya ##B.## tIrya saMkaradUpitagAtrasya | mUlamupasaMkramati | apanAmayitvA ##O.##} mAlyAbharaNAnyapanayitvA mRdukAni vastrANi caukSANyu{4 caukSANi ##left out in K.##}dArANi malinAni vastrANi prAvRtya dakSiNena pANinA piTakaM parigRhya pAMsunA svagAtraM dUSayitvA dUrata eva saMbhASayamANo{5 ##Probably an error for## saMbhAvayamAno; ##O. has## saMkrAmayamANo.} yena sa daridrapuruSa- stenopasaMkrAmedupasaMkramyaivaM vadet | vahantu bhavanta: pi%TakAni mA tiSThata{6 ta ##A. B. Cb. K. W.## tA ##Ca.##} harata pAMsUni | anenopAyena taM putramAlapetsaMlapeccainaM vadet | ihaiva tvaM bho:{7 ##In Cb. only. For## bho: ##MSS. except O. commonly## bho.}puruSa karma kuruSva mA bhUyo ‘nyatra gamiSyasi | savizeSaM te 'haM vetanakaM dAsyAmi | yena yena ca te kAryaM bhavettadvizrabdhaM mAM yAceryadi vA kuNDamUlyena yadi vA kuNDikAmUlyena yadi vA sthAlikA{8 ka ##A. B. Ca. K. P. W.## coTakambalena ##O. and for## bhojanena ##is has## sthAlImUlyena.}mUlyena yadi vA kASThamUlyena yadi vA lavaNamUlyena yadi vA bhojanena yadi vA prAvaraNena | asti me bho: puruSa jIrNazATI | sacettayA te kAryaM syAdyAcerahaM te ‘nupradAsyAmi | yena yena te bho: puruSa kAryamevaMrUpeNa pariSkAreNa taM tamevAhaM te sarvamanupradAsyAmi | nirvRtastvaM bho: puruSa bhava yAdRzaste pitA tAdRzaste ‘haM mantavya: | tatkasya heto: | ahaM ca vRddhastvaM ca daharo mama ca tvayA bahu karma kRtamimaM saMkAradhAnaM zodhayatA na ca tvayA bho: puruSAtra karma kurvatA @107 zAThyaM{1 sAthatA ##A.## zAThyatA ##K.##.} vA vakratA vA kauTilyaM vA mAno vA akSo vA kRtapUrva: karoSi vA | sarvathA te bho: puruSa na samanupazyAmyekamapi pApakarma yathaiSAmanyeSAM puruSANAM karma kurvatAmime doSA: saMvidyante | yAdRzo me putra aurasastAdRzastvaM mamAdyAgreNa bhavasi || atha khalu bhagavansa gRhapatistasya daridrapuruSasya putra iti nAma kuryAtsa ca dari- drapuruSastasya gRhapaterantike pitRsaMjJAmutpAdayet | anena bhagavanparyAyeNa sa gRhapati: putra- kAma{2 kA ##A. W. P.## ka ##Ca. Cb. K.##}tRSito viMzativarSANi taM putraM saMkAradhAnaM zodhApayet | atha viMzatervarSA{3 viMzatInAM ##O. A. B. Cb. K. W. P.## viMzater ##Ca.##}NAmatyayena sa daridrapuruSastasya gRhapaternivezane vizrabdho{4 visrambhI ##P.## visrambhiko ##O.##} bhavenniSkra{5 SkrA ##A.##}maNapraveze tatraiva ca kaTapaliku- JcikAyAM{6 parikuMcitAyA ##A.## pallikuMce ##Ca.## palikuMce ##Cb.## parikuMcikAyAM ##K. P.## palikuMcinAyAM ##W.## koNapalikuMce ##O.##} vAsaM kalpayet || atha khalu bhagavaMstasya gRhapaterglAnyaM pratyupasthitaM bhavetsa maraNakAlasamayaM cAtmana: pratyupasthitaM samanupazyet | sa taM daridrapuruSamevaM vadet | Agaccha tvaM bho: puruSa{7 puruSedaM ##O.##}| idaM mama prabhUtaM hiraNyasuvarNadhanadhAnyakozakoSThAgAramastyahaM{8 ##A. adds## ca.} bADhaglAna icchA{9 taM ##A. K. P.## naM ##Ca.##}myetaM yasya dAtavyaM {10 yatazca ##Cb. Read## yena ca ?}yatazca grahItavyaM yacca{11 ta ##left out in K.##} nidhAtavyaM bhavet | sarvaM saMjAnIyA: | tatkasya heto: | yAdRza {12 me ##Ca. Cb. K.##}evAhamasya dravyasya svAmI tAdRzastvamapi mA ca me tvaM kiMcidato vipraNAzayiSyasi{13 zeyAsIti ##O.##} || @108 atha khalu bhagavansa daridrapuruSo ‘nena paryAyeNa tacca tasya gRhapate: prabhUtaM hiraNya- suvarNadhanadhAnyakozakoSThAgAraM saMjAnIyAdAtmanA ca tato ni:spRho bhavenna ca tasmAtkiM- citprArthayedantaza: saktuprasthamUlyamAtramapi tatraiva ca kaTapalikuJcikAyAM{1 palikuMcitAyAM ##A.## pari^ ##W.## pallikuMce ##Ca.## palikuMce ##Cb.## kaTakapallikuMcikAyAM ##K.## koNe palikuMce ##O.##} vAsaM kalpayettAmeva daridracintAmanuvicintayamAna:{2 cittayet ##Ca.##} || atha khalu bhagavansa gRhapatistaM putraM zaktaM paripAlakaM {3 pari ##left out in K.## paripAlanasamarthaM ##O.##}paripakvaM viditvAvamardita- cittamudArasaMjJayA ca paurvikayA daridracintayA{4 ##Better ^yartIya^ (##i. e.## ^yA + RtIya); ^yA RtIya^ ##P.##}rtIyantaM jehrIyamANaM jugupsamAnaM viditvA maraNakAlasamaye pratyupasthite taM daridrapuruSamAnAyya{5 ##Sic P.##; nayitvA ##the others.##} mahato jJAtisaMghasyopa{6 upanAmya ca ##added in K. P.##}nAmayitvA rAjJo vA rAjamAtrasya vA purato naigamajJAnapadAnAM ca saMmukhamevaM saMzrAvayet | zRNvantu bhavanto ‘yaM mama putra auraso mayaiva janita: | amukaM nAma nagaraM tasmAdeSa paJcAzadvarSo naSTa: | amuko nAmaiSa nAmnAhamapyamuko nAma | tatazcAhaM nagarAdetameva mArgamANa ihAgata: | eSa mama putro ‘hamasya pitA | ya: kazcinmamopabhogo ‘sti taM sarvamasmai puruSAya niryAtayAmi yacca me kiMcidasti pratyAtmakaM dhanaM tatsarvameSa eva jAnAti || atha khalu bhagavansa daridrapuruSastasminsamaya imamevaMrUpaM ghoSaM zrutvAzcaryAdbhutaprApto bhavedevaM ca vicittayetsahasaiva mayedameva tAvadviraNyasuvarNadhanadhAnyakozakoSThAgAraM prati- labdhamiti || evameva bhagavanvayaM tathAgatasya putrapratirUpakAstathAgatazcAsmAkamevaM vadati putrA mama yUyamiti yathA sag Rhapati: | vayaM ca bhagavaMstisRbhirdu:khatAbhi: saMpIDitA abhUma{7 abhUvan ##A. K. W.## abhUvaM ##Cb.## AsIt ##O.##} | @109 katamAbhistisRbhiryaduta du:khadu:khatayA saMskAradu:khatayA{1 ##K. puts the 2nd as the 3rd.##} vipariNAmadu:khatayA ca saMsAre ca hInAdhimuktikA: | tato vayaM bhagavatA bahUndharmAnpratyavarAn{2 bahavo dharmA: pratyavarA: ##P.## bahavo dharmA: vayaM ca tathAgatajJAnaM vyavahArayAma: pratyavarA: ##K.##}saMkAradhAnasadRzAnanuvi- cintayitA:{3 viciMtApitAs ##Ca. cintApayamAnAs ##O.## cintayitA ##P.##} | teSu cAsma prayuktA ghaTmAnA vyAyacchamAnA{4 ghaTAmahe vyAyacchAmahe ##Ca.##} nirvANamAtraM ca vayaM bhagavandiva- samudrAmiva paryeSamANA mArgAma: | tena ca vayaM bhagavannirvANena pratilabdhena tuSTA bhavAmo bahu ca labdhamiti manyAmahe{5 manyamAnA: || ##B. K.##} tathAgatasyAntikAdeSu{6 va ##A. W.##} dharmeSvabhiyuktA {7 yujya ##B.## yojitvA ##O., more original.##} ghaTitvA vyAyamitvA{8 vyAyamy ##B. Ca.##} | {9 pra ##left out in K. O. P.##}prajAnAti ca tathAgato ‘smAkaM hInAdhimuktikatAM tatazca bhagavAnasmAnu{10 Sic P.## nAsyAnu ##K. nasmAkamanu ##A. B. Ca. Cb.## jJAtvA cAsmAkaM tathAgata upekSati ##O.##}pekSate na saMbhi{11 saMbhindati ##O.##}natti nAcaSTe yo ‘yaM tathAgatasya jJAnakoza eSa eva yuSmAkaM bhaviSyatIti | bhagavAMzcAsmAkamu- pAyakauzalyenAsmiMstathAgatajJAnakoze dAyAdAnsaMsthApayati{12 ##A. W. P. add## vayaM ca tathAgatajJAnaM vyavahArayAma: ##O. has## tathAgatajJAnaratnakoze vyohArApayi.} | ni:{13##K. adds## tatra}spRhAzca vayaM bhagavaMstata evaM jAnIma etadevAsmAkaM bahukaraM{14 ##All but O.## taraM.} yadvayaM{15 yad ##left out in A. W.##} tathAgatasyAntikAddivasamudrAmiva nirvANaM pratilabhAmahe | te vayaM bhagavan{16 bhagavan ##left out in A. W.##}bodhisattvAnAM mahAsattvAnAM tathAgatajJAnadarzanamArabhyodArAM @110 dharmadezanAM kurmastathAgatajJAnaM vivarAmo darzayAma upadarzayAmo {1 ##In A. added## ca.}vayaM bhagavaMstato ni:spRhA: samAnA:{2 ##In A. K. W. P. only.##} | tatkasya heto: | upAyakauzalyena tathAgato ‘smAkamadhimuktiM prajAnAti | tacca vayaM na jAnImo na budhyAmahe yadidaM bhagavataitarhi kathitaM yathA vayaM bhagavato bhUtA: putrA bhagavAMzcAsmAkaM smArayati tathAgatajJAnadAyAdAn{3 dAnaM ##A.## dAnAM ##B.## dAnmAna ##Ca.## dAn ##K.## dAyaM ##W.## darzanasya dAtAra dA^ ##O.##} | tatkasya heto: | yathApi nAma vayaM tathAgatasya bhUtA: putrA iti | api tu khalu panurhInAdhimuktA: | sacedbhagavAnasmAkaM pazyeda- dhimuktibalaM bodhisattvazabdaM bhagavAnasmAkamudAharedvayaM punarbhagavatA dve kArye kArApitA{4 pi ##A. Ca. W. O.## yi ##K. P.##} bo- dhisattvAnAM cAgrato hInAdhimuktikA ityuktAste codArAyAM buddhabodhau samAdApitA:{4 pi ##A. Ca. W. O.## yi ##K. P.##}| asmAkaM cedAnIM bhagavAnadhimuktibalaM jJAtvedamudAhRtavAnanena vayaM bhagavanparyAyeNaivaM vadAma: | sahasaivAsmAbhirni:spRhaira{5 ni:spRhebhirniSpipAsebhira ##O.##}nAkAGkSitamamArgitamaparyeSitamacintitamaprArthitaM sarvajJatAratnaM pratilabdhaM yathApodaM tathAgatasya putrai: || atha khalvAyuSmAnmahAkAzyapastasyAM velAyAmimA gAthA abhASata || Azcarya{6 ryAdbhu ##A. K.## ryAdbhU ##P.## ryabhU ##Ca.## ryaprAptA ##O.##}bhUtA sma tathA{7 bhU ##A. W.## dbhu ##Ca. K.##}dbhutAzca{8 sma ##Ca.##} audbilyaprAptA sma zruNitva ghoSam | sahasaiva asmAbhirayaM tathAdya{9 tadyathA ##A. K.## tavAdya ##Ca. Quite different O.##; sahasA hi asmairidamevarUpaM manujJaghoSaM zruta.} manojJaghoSa: zrutu nAyakasya ||1|| viziSTaratnAna mahatta{10 ##All but O.## mahAnta. ##So too in the sequel.##}rAzirmuhUrtamAtreNAyamadya labdha: | na cintito nApi kadAci prArthitastaM zrutva AzcaryagatA sma sarve ||2|| @111 yathApi bAla: puruSo bhavet utplAvito bAlajanena santa: | pitu: sakAzAtu{1 ##MSS.## zAttu.} apakrameta{2 t ##B. W.## sa prakrameya ##O.##} anyaM ca dezaM vraji so sudUram ||3|| pitA ca taM zocati tasmi kAle palAyitaM jJAtva svakaM hi putram | zocantu so digvidizAsu haMce{3 haMca ##A.## haMco ##B.## haMce ##K.## dizA ca vidizA ca samanta aNvate ##O. The verv omitted in P. Cp.## aNvati ##in Mahavastu, but also Skr.## aJcati; ##further## aNThate ##and Pali adhAnti.##} varSANi paJcAzadanUnakAni ||4|| tathA ca so putra gaveSamANo anyaM mahantaM nagaraM hi gatvA | nivezanaM mApiya tatra tiSThetsamarpito kAmugaNehi paJcabhi: ||5|| bahuM hiraNyaM ca suvarNarUpyaM dhAnyaM dhanaM zaGkhazilApravADam | hastI ca azvAzca padAtayazca gAva: pazUzcaiva tathaiDakAzca ||6|| prayoga Ayoga tathaiva kSetrA dAsI ca dAsA bahu preSyavarga: | susatkRta: prANisahasrakoTibhI{4 bhi ##A. K. W. O.## Su ##Cb.## bhI ##Ca. P.##} rAjJazca so vallabhu nityakAlam ||7|| kRtAJjalI tasya bhavanti{5 bhavanti ##A. B. K. W. O. P.## namanti ##Ca.##} nAgarA{6 ro ##A. K. W. P.## ra ##Ca. rA ##Cb. O.##} grAmeSu ye cApi vasanti grAmiNa:{7 bhavanti grAmikA ##O.##} | bahuvANijAstasya vrajanti antike bahUhi kAryehi kRtAdhikArA: ||8|| etAdRzo Rddhimato nara: syAjjIrNazca vRddhazca mahallakazca | sa putrazokaM anucintayanta: kSapeya{8 ##Sic P. O.## kSepeya ##the rest.##} rAtriMdiva nityakAlam ||9|| @112 sa tAdRzo durmati mahya putra: paJcAza varSA pi tadA palAyaka:{1 ##Better in O.## varSANi yadA palAyita:.} | ayaM ca kozo vipulo mamAsti kAlakriyA co{2 yAM ##A.## co ##B. Ca. K. W. P.## ca ##Cb. O. The lengthening not necessary before the pause.##} mama pratyupasthitA ||10|| so cApi bAlo tada tasya putro daridraka: kRpaNaku nityakAlam | grAmeNa grAmaM anucaGkramanta: paryeSate bhakta {3 bhaktama ##A. Ca.## bhaktaM ta ##K.## bhakta tathaiva coTakam ##O.##}tathApi coDam ||11|| paryeSamANo ‘pi kadAci kiMcillabhet kiMcitpuna naiva kiMcit | sa zu{4 zocate ##O.##}Syate para{5 ##Read## pari ?}saraNeSu bAlo dadrUya kaNDUya vidigdhagAtra:{6 ##Have we to r.## vidagdha ? ##O. has## kilAsagAtra:.} ||12|| so ca vrajettaM nagaraM {7 hiSiM ##A.##}yahiM pitA anupUrvazo{8 zasta ##O.##; so ta ##the others##.##} tatra gato bhaveta | bhaktaM ca coDaM ca gaveSamANo nivezanaM yatra pitu svakasya{9 pitu so upAgami ##O.;## pitA svako’sya ##P.##; pitA svakasya ##the rest.##} ||13|| so cApi Adya: puruSo mahAdhano dvArasmi siMhAsani{10 na ##K. P.## ne ##Cb.##} saMniSaNNa: | parivArita: prANizatairanekairvitAna{11 nu ##B. Ca. Cb. K. P.## na ##A. W.## ni ##O.##} tasya{12 ##Sic O.##; tasyo ##P.;## tasyA ##the rest.##} vitato ‘ntarIkSe ||14|| Apto janazcAsya samantata: sthito dhanaM hiraNyaM ca gaNenti kecit | kecittu lekhAMnapi lekhayanti kecitprayogaM ca prayojayanti ||15|| @113 so {1 ca ##O.##.}cA daridro tahi etu dRSTvA vibhUSitaM gRhapatino nivezanam | kahiM nu{2 tu ##Cb. W.##} adya ahamatra Agato rAjA ayaM bheSyati rAjamAtra: ||16|| mA dAni{3 medAni ##O.##}doSaM pi labheyamatra gRhNitva veSTiM pi ca kArayeyam | anucintayanta: sa palAyate naro daridravIthIM paripRcchamAna: ||17|| so cA {4 dhvani ##A. B. Ca. W.## dhvanI ##Cb.## vanI ##K.## dhanI ##O. MSS.## ca ##for## cA.}dhanI taM svaku putra dRSTvA siMhAsanasthazca bhavetprahRSTa: | sa dUtakAnpreSayi tasya antike Anetha etaM puruSaM daridram ||18|| samanantaraM tehi gRhItu so naro gRhItamAtro atha {5 mUrcchi ##A. B. K. W. P.## mUrccha ##Ca. Cb. O.##}mUrccha gacchet | dhruvaM khu mahyaM vadhakA upasthitA: kimadya coDena {6 ca ##A. B. Cb. K. W. O. P.## tha ##Ca.##}tha bhojanena vA ||19|| dRSTvA ca so paNDitu taM mahAdhanI hInAdhimukto ayu bAla durmati: | na zraddadhI mahyamimAM vibhUSitAM pitA mamAyaM ti {7 pi ti ##A. W.## pi na ##K. P.## ti na ##B. Ca. Cb.## na cApi okalpayi eSa me pita ##O.##}na cApi zraddadhIt ||20|| puruSAM zca so tatra prayojayeta{8 ta ##A. K.## t ##Ca. Cb. W.##}vaGkAzca ye kANaka kuNThakAzca | kucai{9 ce ##A. B. Ca. W.## cai ##K.## le ##Cb.##duzcoDikA: ##O.##}lakA kRSNaka hInasattvA: paryeSathA taM naru karmakArakam ||21|| saMkAradhAnaM imu mahya pUtikamuccAraprasrAvavinAzitaM ca | taM zodha{10 ##Better## tacchodha ##O.##}nArthAya karohi{11 tha ##A. B. Cb. K. W. P.## hi ##Ca. O.##}karmadviguNaM ca te vetanakaM pradAsye ||22|| @114 etAdRzaM ghoSa zruNitva so naro Agatya saMzodhapi taM pradezam | tatraiva so AvasathaM ca kuryAnnivezanasya{1 syA ##P.; other MSS. have## syo; ##O. has## syamatidUri vAsam.} palikuJcike ‘smin ||23|| so cA dhanI{2 dvano ##A.## dhanI ##O.## vanI ##P. MSS.## ca ##Original r. perhaps## caddha.} taM puruSaM nirIkSedgavAkSa oloka{3 ##Sic P.##; aulo ##O.##; ullo ##the others.##}nakehi nityam | hInAdhimukto ayu mahya putra: saMkAradhAnaM zucikaM karoti ||24|| sa {4 prata ##A.## preta ##W.## otta ##Ca. Cb.## ota ##K. O. P.##}otaritvA piTakaM gRhItvA malinAni vastrANi ca prAvaritvA | upasaMkramettasya narasya antike avabha{5 bhatsa ##in all MSS. except O., which has## usthedyayantazca ! ##probably for## uttejayantazca.}rtsayatto na karotha karma ||25|| dviguNaM ca te vetanakaM dadAmi dviguNaM ca bhUyastatha pAdamrakSaNam | saloNabhaktaM ca dadAmi tubhya zAkaM ca zATiM ca punardadAmi ||26|| evaM ca taM {6 bhatsiya ##A. B. W.## bhartsiya ##Ca.## bhaMtsiya ##Cb.## bhaMsayi ##K. P.##}bhartsayi tasmi kAle saMzleSayettaM punareva paNDita: | suSThuM khalu{7 khalu ##A. B. Ca. K. W.## ca tvaM ##Cb.## ca ma ##O.##} karma karoSi atra putro ‘si vyaktaM mama nAtra saMzaya: ||27|| sa stokastokaM ca gRhaM pravezayetkarmaM ca kArApayi taM manuSyam | viMzacca varSANi supUritAni krameNa vizrambhayi taM naraM sa: ||28|| hiraNyu{8 Nyu ku ##Ca.## Nya ka ##in other MSS.##} so mauktiku{8 Nyu ku ##Ca.## Nya ka ##in other MSS.##} sphATikaM ca pratizAmayottatra{9 ye tasmin ##P.##; yettatra ##A. B. CA. Cb. W. K. Our r. follows O.##} nivezanasmin{10 ##All but O.## ne’smin. ##To r. also## kasmin ##vs. 23.##} | sarvaM ca so saMgaNAnAM karoti arthaM ca sarvaM anucintayeta{11 yet yA ##A.## yeta ##Ca.## yetvA Cb.## yiSye ##K. O.## yetaya ||29|| @115 {1 varhidhU ##A.## bahizca ##O.##}bAhardha so tasya nivezanasya kuTikAya eko vasamAnu bAla: | daridracintAmanucintayeta na me ‘sti etAdRza bhogu{2 ##Some MSS.## bhAga ##or## bhAgu.} kecit{3 kiJcit ##O. Read## kecit.} ||30|| jJAtvA ca so tasya ime{4 ime ##A. B. Ca. K. W.## imame ##Cb. P.##}varUpamudArasaMjJAbhigato mi putra: | sa AnayitvA suhRjJAtisaMghaM{5 ghAnni ##K.## ghAni ##P.##} niryAtayiSyAmyahu{6 Sye ‘smin ##P.## Sye ‘syima ##O.##} sarvamartham ||31|| rAjAna so naigamanAgarAMzca{7 nAgaranegamAMzca ##B.##} samAnayitvA bahuvANijAMzca | evaM uvAca{8 evamuvAca ##A. B. W. O.## evaM uvAca ##Ca. Cb.## uvAca evaM ##K. P.##} pariSAya madhye putro mamAyaM cira vipranaSTaka: ||32|| paJcAza varSANi supUrNakAni {9 rNa sarve ##A. Ca. W.## rNakAni ##B. K. P.## ritAni ##Cb.## supUra pUrvag ##O.##} anye ghato viMzatiye mi{10 mI ##A.## hi ##B.## pi ##Ca. P. K.## mi ##Cb.## Si ##W.## viMzAni yatosmi ##O.##} dRSTa:{11 dRSTvA ##K. P.##} | amukAtu nagarAtu mamaiSa naSTo ahaM ca mArganta ihaivamAgata:{12 haiva Agata: ##O. The m is a means to avoid hiatus.##} ||33|| sarvasya dravyasya ayaM prabhurme etasya niryAtayi sarvazeSata: | karotu kAryaM ca piturdhanena sarvaM kuTumbaM ca dadAmi etat ||34|| AzcaryaprAptazca bhavennaro ‘sau daridrabhAvaM purimaM smaritvA | hInAdhimuktiM ca pituzca tAnguNAM^llabdhvA{13 guNAM dRSTvA ##A. B. K. P.## guNAn dRSTvA ##Cb.## guNAM labdhA ##Ca.##} kuTumbaM sukhito ‘smi adya ||35|| @116 tathaiva cAsmAka{1 kaM ##A. K.## ku ##Ca.## ka ##Cb. W. O. P.##} vinAyakena hInAdhimuktitva{2 ktiM ca ##A. B. Ca. W.## ktitva ##Cb. O.## ktistva ##K. P. It ought to be## ktva.} vijAniyAna{3 naM ##A. W.## na: ##B.## n ##Ca.## na ##Cb. K. P.##} | na zrAvitaM buddha bhaviSyatheti yUyaM kila zrAvaka mahya putrA: ||36|| asmAMzca adhyeSati lokanAtho ye prasthitA uttamamagrabodhim | teSAM vade{4 ca te ##K. P.## dezehi tvaM ##O.##} kAzyapa mArganu{5 etamarthaM ##B.## evamarthaM ##W.##}ttaraM yaM mArga{6 rga ##A. B. Cb. W. O.## rgu ##Ca.## rgaM ##K.##} bhAvitva{7 ##Sic all for## bhAvetva.} bhaveyu buddhA: ||37|| vayaM ca teSAM sugatena preSitA bahubodhisattvAna mahAbalAnAm | anuttaraM {8 rga ##A. B. Cb. K. W. O. P.## rgu ##Ca.##}mArga pradarzayAma{9 mo ##Ca.## prakAzayAma ##Cb.## pradApIma ##W.##} dRSTAntahetUnayutAna koTibhi: ||38|| zrutvA ca asmAka jinasya putrA bodhAya bhAventi sumArgamagryam | te vyAkriyante ca kSaNAsmi tasmin{10 tasmi ##O.##} bhaviSyathA buddha imasmi loke ||39|| etAdRzaM karma karomaM tAyina:{11 nAM ##A. O.## na: ##Ca. Cb. K. W. P.##} saMrakSamANA ima dharmakozam | prakAzayantazca jinAtmajAnAM vaizvAsikastasya yathA nara: sa: ||40|| daridracintAzca vicintayAma vizrANayanto ima{12 ima ##Ca. Cb. K. P. O.## imu ##A. W.##} buddhakozam{13 ghoSaM ##Cb. K.##} | na caiva prArthema jinasya jJAnaM jinasya jJAnaM ca prakAzayAma:{14 ##A. W. read this half a line as## prakAzayAmo imamagrabodhiM.} ||41|| @117 pratyAtmikIM nirvRti{1 tmakI ni ##Cb. P.## tmikInni ##Ca.## tmakIM ni ##K.## tmakaM ni ##O.##} kalpayAma etAvatA jJAnamidaM na bhUya: | nAsmAka harSo{2 ##All but O.## harSaMpi ##or## harSampi.} pi kadAci bhoti kSetreSu buddhAna zruNitva vyUhAn{3 viyUha zrutvA ##O.probably more original.##} ||42|| zAntA: kila sarvimi dharma nAsravA nirodhautpAdavivarjitAzca | na cAtra kazcidbhavatIha dharmo{4 rma ##K. P. O.##} evaM tu cintetva{5 ##Sic P.; the others## cintitvA.} na bhoti zraddhA{6 Verses 43 and 44 are left out in B.##} ||43|| {7 a ##Cb.##}suni:spRhA sma vaya{8 ##Sic P.##; ca vaya ##O.## vayamiha ##A. B. Ca. Cb.##} dIrgharAtraM bauddhasya jJAnasya anuttarasya{9 anAzravasya ##Cb. K. P.## buddhAna jJAnasmi anuttarasmi ##O.##} | praNidhAna{10 dhAtu a ##A. Ca.## dhAnamasmAka ##Cb. O.## dhAta asmAka ##W.## dhAnamasmAku ##P.##}masmAka na jAtu tatra iyaM parA niSTha jinena uktA ||44|| nirvANaparyanti{11 ntaM ##W.##} samucchraye ‘sminparibhAvitA zUnyata dIrgharAtram | parimukta{12 kti ##A. W.##} traidhAtuka{13 ki ##A.##}du:khapIDitA:{14 pIDayA ##O.##} kRtaM ca asmAbhi jinasya zAsanam ||45|| yaM hi{15 yasmiM ##K. P.## yaM mi ##Cb.## yaMpi ##O.##} prakAzema{16 mu ##Ca.##} jinAtmajAnAM ye prasthitA bhonti ihAgrabodhau{17 dhiM ##K. P.## agrabodhIya bhavanti prasthitA ##O.##} | teSAM ca yatkiMci vadAma{18 mi ##A. B. Cb. K. W.## mu ##Ca.##} dharmaM spRha tatra asmAka{19 kaM ##K.## ka ##P. O.## ku ##the others.##} na jAtu bhoti ||46|| @118 taM cAsma lokAcariya:{1 ka: ##Cb.## yo maharSi ##O.##} svayaMbhUrupekSate kAlamavekSamANa: | na bhASate bhUtapadArthasaMdhiM adhimuktimasmAka{2 ka ##Cb. K. P. O.## ku ##the rest.##} gaveSamANa: ||47|| upAyakauzalya yathaiva tasya mahAdhanasya puruSasya kAle | hInAdhi{3 muktaM ##O.; the others## muktiM.}muktaM satataM dameti{4 ti ##A. Ca. W.## ta ##Cb.## tha ##K. P.## si ##O.##} damiyAna cAsmai{5 ca tasya da ##Cb. O.## cau tasya da ##K.## tadvanam ##for## vittam ##O.##} pradadAti vittam ||48|| suduSkuraM kurvati lokanAtho upAyakauzalya prakAzayanta:{6 prayojayanta: ##O.##} | hInAdhimuktAndamayantu putrAndametva{7 mi ##A. B. Ca.## miyAna jJA ##O.##} ca jJAnamidaM dadAti {8 pradeti ##O.##} ||49|| AzcaryaprAptA sahasA sma adya yathA daridro labhiyAna vittam | phalaM ca prAptaM iha{9 ptamiha ##k.##} buddhazAsane prathamaM viziSTaM ca anAsravaM ca ||50|| yacchIlamasmAbhi ca dIrgharAtraM saMrakSitaM lokaviduSya zAsane | asmAbhi labdhaM phalamadya tasya zIlasya pUrvaM caritasya nAtha ||51|| yadbrahmacaryaM paramaM vizuddhaM niSevitaM zAsani nAyakasya | {10 tasyo ##Ca.## tasya ##Cb. A. K. W. P. O.##}tasyo viziSTaM phalamadya labdhaM zAntaM udAraM ca anAsravaM ca ||52|| {11 dya ##Cb. P. O.##}adyo vayaM zrAvakabhUta nAtha saMzrAvayiSyAmatha{12 ma imAgra ##O. Cp.## labhAmatha ##Mahavastu III, 9, 17##; AsAmatha 19; jIvAmatha 11, 15; bhavematha 17.} cAgrabodhim | @119 bodhIya{1 bodhI ca ##Cb.## bodhAya ##A. B. Ca.## bodhiya ##K. P.##} zabdaM ca prakAzayA{2 mo ##A.##}masteno{3 na ##Cb. O.##} vayaM zrAvaka bhISmakalpA: ||53|| arhanta{4 arhanbhya ##A.## arhantya ##Ca. W.## arhanta ##Cb. K. O.##}bhUtA vayamadya nAtha arhAmahe pUja sadevakAta:{5 lokato ##K.## kAtu ##O. preferable;## kAto ##in other MSS.##} | lokAtsamArAtu{6 mAtsa ##A.## mArAnusa ##Ca.## mArAtsa ##Cb. K.## lokAsamAgatasa ##W.## mArAcca, sabrahmakAcca ##and## sAntikAtu ##O.##} sabrahmakAta: sarveSa sattvAna ca antikAta:{6 mAtsa ##A.## mArAnusa ##Ca.## mArAtsa ##Cb. K.## lokAsamAgatasa ##W.## mArAcca, sabrahmakAcca ##and## sAntikAtu ##O.##} ||54|| ko nAma zakta: pratikartu tubhyamudyuktarUpo bahukalpakoTya: | suduSkarANIdRzakA {7 ya duSkaramodRzakaM ##O.##; suduSkarAnIdRzakAn ##the others.##}karoSi suduSkarAnyA{8 raM ##O.## rAn ##the rest.##}niha martyaloke ||55|| hastehi pAdehi zireNa{9 Na ##Cb. K. O. P.## hi ##the others.##} cApi pratipriyaM duSkarakaM hi kartum | zireNa aMsena payodhareNa paripUrNakalpAnyatha gaGgavAlikA: ||56|| khAdyaM dadedbhojanavastrapAnaM{10 naM ##A. Ca. K. W.## NaM ##Cb.##} zayanA{11 zayyA ##O.## zayA ##P.##}sanaM ca{12 co ##A. B. Ca. W.##} vimalottaracchadam | vihAra kArApayi candanAmayAnsaMstIrya co{13 vA Cb.## ca ##O.## co ##the rest. The lengthening not necessary.##} dUSyayugehi dadyAt ||57|| gilAnabhaiSajya bahuprakAraM{14 raM ##A. Ca. K. W. O. P.## rAM ##Cb.## rAn ##B.##} pUjArtha dadyAtsugatasya nityam | dadeya{15 ya ##K. O. P.## dadeta ##the others.##} kalpAnyatha gaGgavAlikA naivaM kadAcitpratikartu zakyam ||58|| @120 mahAtmadharmo atulAnubhAvo maharddhika: kSAntibale pratiSThita: | buddho mahArAja anAsravo jino{1 nA ##A. Ca. Cb. O.## nA: ##B.## na ##K.## no ##W. The plural throughout in O. So too in the following.##} sahanti bAlA{2 ##Kumarajiva seems to read## sahati vAlAna ##etc. as he translates ‘he bears this matter for the sake of the low people'.##} na imIdRzAni{3 balAni dezenti tathaindriyANi ##O.##} ||59|| anuvartamAnastatha nityakAlaM nimittacArINa bravIti dharmam | dharmezvaro Izvaru{4 ra ##A. Ca. Cb. W.## ru ##K.##} sarvaloke mahezvaro lokavinAyakendra: ||60|| pratipatti darzeti bahuprakAraM{5 raM ##A. B. W.## rA ##Cb.## rAM ##K. P.##} sattvAna sthAnAni prajAnamAna: | nAnAdhimuktiM ca viditva teSAM hetUsahasrehi bravIti dharmam ||61|| tathAgata{6 cariye ##Cb.## cariya ##K. P.## tAdhyAzaya jAnamAnA: ##O.##}zcarya prajAnamAna: sarveSa sattvAna tha {7 puMga ##A. K.##}pudgalAnAm | bahuprakAraM hi bravIti dharmaM nidarzayanto imamagrabodhim ||62|| ityAryasaddharmapuNDarIke dharmaparyAya adhimuktiparivarto nAma caturtha: || @121 ##V.## atha khalu bhagavAnAyuSmantaM mahAkAzyapaM tAMzcAnyAnsthavirAnmahAzrAvakAnAmantrayA- mAsa{1 yate sma ##B.## yati sma ##O.##} | sAdhu sAdhu mahAkAzyapa sAdhu khalu punaryuSmAkaM kAzyapa yadyUpaM tathAgatasya bhUtAngu- NavarNAnbhASadhve{2 patadhve ##A.## pata ##Cb. K.## patha ##O.##} | ete ca kAzyapa tathAgatasya bhUtA guNA atazcAnye ‘prameyA asaMkhyeyA yeSAM na sukara: paryanto ‘dhigantumaparimitAnapi kalpAnbhASamANai:{3 SaNai: ##A. W.## SamANebhistatkasya heto: | ##O.##} | dharmasvAmI kAzyapa tathAgata: sarvadharmANAM rAjA prabhUrvazI | yaM ca kAzyapa tathAgato{4 ##All but O.## gatena. yatropa ##wanting in O. Probably to r.## yathA ##for## yatra.} dharmaM yatro{4 ##All but O.## gatena . yatropa ##wanting in O. Probably to r.## yathA ##for## yatra.}panikSipati sa tathaiva bhavati | sarvadharmAMzca kAzyapa tathAgato yuktyopadizatyu{5 upadizati ##left out in Cb.##}panicSipati | tathAgatajJAne- nopanikSipati{6 ##A. Cb. add## tathA (tatho co ##Cb.##) panicSipati.} yathA te dharmA: sarvajJabhUmimeva gacchanti | sarvadharmArthagatiM ca tathAgato vya- valokayati | sarvadharmArthavazitAprApta:{7 ##Left out in Cb.##} sarvadharmAdhyAzayaprApta: sarvadharmavinizcayakauzalyajJA- naparamapAramitAprApta: sarvajJajJAnasaMdarzaka: sarvajJajJAnAvatAraka:{8 ##Left out in K. O.##} sarvajJajJAnopanikSepaka: kA- zyapa tathAgato ‘rhansamyaksaMbuddha:{8 ##Left out in K. O.##} || tadyathApi nAma kAzyapAsyAM{9 asmiM sre ##B.## pemasmiMstR ##O.##} trisAhasramahAsAhasrAyAM{10 sre ##B. Cb.## syAM ##K.## sahasramahAsahasre ##O. So too in the sequel.##} lokadhAtau yAvantastRNagu- lmauSadhivanaspatayo nAnAvarNA nAnAprakArA oSadhigrAmA nAnAnAmadheyA: pRthivyAM jAtA: @122 parvatagirikandareSu vA meghazca mahAvAriparipUrNa{1 prati ##MSS. except K. O.##}unnamedunnamitvA{2 nnamya ca ##B.##} sarvA{3 vaMtaM ##A. W. O.## vaMtamimaM ##B.## vatIyaM ##Cb. K.##}vatIM trisAhasrama- hAsAhasrAM{4 srAM ##A.## sraM ##O.## sre ##B.## srI ##Cb.## sroM ##K.## srAyAM ##W.##} lokadhAtuM saMchAdayetsaMchAdya ca{5 ##In B. only,##} sarvatra samakAlaM vAri pramuJcet | tatra kAzyapa ye{6 yAstAstR ##A. B. W.## ye tR ##Cb. O.## ye te tR ##K.##} tRNagulmauSadhivanaspatayo {7 smiM ##A. K.## smiMstri ##B.## syAM Cb.##}'syAM trisAhasramahAsAhasra{8 srAM ##Cb.## sryAM ##K.##}lokadhAtau tatra ye taruNA: komalanADazAkhApatrapalAzAstRNagulmauSadhivanaspatayo drumA mahAdrumA: sarve te tato mahA- megha{9 yu ##A. B.##}pramuktAdvAriNo yathAbalaM{10 ##W. adds## yathAvibhajavAnaM. ##A. B. Ca. K.## yathAbhajavimAnaM. vi ##left out in B. The whole compound is left out in Cb. O. Perhaps meant## yathAvibhajanaM.} yathAviSayamabdhAtuM pratyApibanti te caikaraseNa vAriNA prabhUtenaikamegha{11 yu ##in all MSS. except K. O.##}pramuktena yathAbIjamanvayaM vivRddhiM virUDhiM vipulatAmApadyante tathA ca puSpa- phalAni prasavanti te ca pRthakpRthagnAnAnAmadheyAni pratilabhante | ekadharaNIpratiSThitAzca te sarva oSadhigrAmA bIjagrAmA ekarasatoyAbhiSyanditA: | evameva kAzyapa tathAgato ‘rhansamyaksaMbuddho loka utpadyate | yathA mahAmegha unna{12 ti ##Cb. K.##}mate tathA{13 ##Left out in B. K.##} tathAgato ‘pyutpadya sarvAvantaM sadevamAnuSAsuraM lokaM svareNAbhivijJApayati | tadyathApi nAma kAzyapa {14 ##B. K. O. add## sa.}mahAmegha: sarvA{15 vatIM ##A. Cb. K. W.## vaMtaM ##B. O.##}vatIM trisAhasramahAsAhasrAM{16 srAM ##A. W.## sraM ##O. B.## sroM ##K.## sreM ##Cb.##} lokadhAtumavacchAdayati | evameva kAzyapa tathAgato @123 ‘rhansamyaksaMbuddha: sadevamAnuSAsurasya lokasya purata evaM zabdamudIrayati ghoSamanuzrAva- yati | tathAgato ‘smi bhavanto devamanuSyA arhansamyaksaMbuddhastIrNAstArayAmi mukto mo- cayA{1 mukto mocayAmi ##left out in K.##}myAzvasta AzvAsayAmi parinirvRta: parinirvApayAmi | ahamimaM ca lokaM paraM ca lokaM samyakprajJayA yathAbhUtaM prajAnAmi sarvajJa: sarvadarzI | upasaMkrAmantu mAM bhavanto devama- nuSyA{2 nta: sadevamAnuSAsura ##Cb.## nto davamanuSyAsurA ##O.##} dharmazravaNAya | ahaM mArgasyAkhyAtA mArgadeziko mArgavinmArgazrAvako mArgako- vida: | tatra kAzyapa bahUni prANikoTIna{3 ni ##A. Ca. W.##}yutazatasahasrANi tathAgatasya dharmazravaNAyo- pasaMkrAmanti | atha tathAgato ‘pi teSAM sattvAnAmindriyavIryaparApara{4 parAja ##K. Omitted in O.##}vaimAtratAM jJA{5 vidi ##A. O.##}tvA tAM- stAndharmaparyAyAnupasaMharati | tAM tAM dharmakathAM kathayati bahvo vicitrAM harSaNIyAM pari- toSaNIyAM prAmodyakara{5 vidi ##A. O.##}NIM hitasukhasaMvartana{6 karaNoM ##K. O.## karaNIyAM ##the rest. Further## saMvartanoM ##O.##}karIM yayA kathayA te sattvA dRSTa eva dharma sukhitA bhavanti kAlaM ca kRtvA sugatISUpapadyante yatra prabhUtAMzca kAmAnparibhuJjante dharmaM ca zRNvanti | zrutvA ca taM dharmaM vigatanIvaraNA bhavantyanupUrveNa ca sarvajJadharmeSvabhiyujyante yathA{7 ##MSS. except Cb.O. add## yathAbhajamAnaM.}balaM yathA- viSayaM yathAsthAman{8 maJca ##K.##} || tadyathApi nAma kAzyapa{9 ##B. O. add## sa.} mahAmegha: sarvA{10 vaMtaM ##A. Ca. K. O.## vaMta ##W.## vatIyaM Cb.##}vatoM trisAhasramahAsAhasrAM{11 srAM ##A. W.## sraM ##B. K. O.## sroM Cb.##} lokadhAtuM saMchAdya samaM{12 ##Sic O., the others## sama, ##but above## samakAlaM, ##where in O.## sama.} vAri pramuJcati sarvAMzca tRNagulmauSadhivanaspatInvAriNA saMtarpayati yathAbalaM @124 yathAviSayaM yathAsthAmaM ca te tRNagulmauSadhivanaspatayo vAryApibanti svakasvakAM ca jA- tipramANatAM gacchanti | evameva kAzyapa tathAgato ‘rhansamyaksaMbuddho yaM dharmaM bhASate sarva: sa{1 sarvadharmaM ##A.## sarvaM taM dharmaM. ##The others## sarva: saddharma.}dharma ekaraso yaduta{2 yadidaM ##Cb. K.##} vimuktiraso virAgaraso nirodharasa: sarvajJajJAnapayarvasAna: | tatra kAzyapa ye te sattvAstathAgatasya dharmaM bhASa{3 Sa ##A. Cb. K. O.## Sya ##Ca.##}mANasya zRNvanti dhArayuntyabhisaMyu{3 nti ##Cb. K. O.##}jyante na ta{4 te ##in all MSS.##} AtmanAtmAnaM{5 AtmAnAtmAnaM ##A.## AtmAnAmAtmAnaM ##B.## AtmanAtmAnaM ##Cb.## AtmanA AtmAnaM ##K.## AtmanAtanaM ##W.##} jAnanti vA{6 ##Left out in K.##} veda{6 ##Left out in K.##}yanti vA{6 ##Left out in K.##} budhyanti vA | tatkasya heto: | tathAgata eva kAzyapa tAnsattvAMstathA {8 jAnIte ##A. W.##}jAnAti ye ca te yathA ca te yAdRzAzca te | yaM ca te{9 yaM ca te ##left out in K.## yaM ##Prakrticism for## yat.} cintayanti yathA ca te cinta{10 yathA ^nti ##left out in Cb.##}yanti yena ca te cintayanti | yaM ca te bhAvayanti yathA ca te bhAvayanti yena ca te bhAvayanti | yaM ca te prApnuvanti yathA ca te prApnuvanti yena ca te prApnuvanti | tathAgata eva kAzyapa tatra pratyakSa:{11 ##Left out in K.##} pratyakSadarzI yathA ca darzI teSAM sattvAnAM tAsu tAsu bhUmiSu sthi- tAnAM tRNagulmauSadhivanaspatInAM hInotkRSTamadhyamAnAm{12 ##A. W. add## vA.} | so ‘haM kAzyapaikara{13 saM ##K. O.##}sadharmaM vi- ditvA yaduta{14 yadidaM ##Cb. K. W. O.## yadiyaM ##A.## yadgata ##B.##} vimuktirasaM nirvRtirasaM nirvANaparyavasAnaM nityaparinirvRtamekabhUmikamAkA- @125 zagatikamadhimuktiM sattvAnAmanurakSamANo{1 rajyanna ##A.## rakSanna ##B.## rakSamANo na ##Cb. K. O.## rakSyamANonna ##W.##} na sahasaiva{2 vaM ##K.##} sarvajJajJAnaM saMprakAzayAmi | Azcarya- prAptA adbhutaprAptA{3 ##Left out in Cb. O.##} yUyaM kAzyapa yadyUyaM saMdhAbhASitaM tathAgatasya na zaknuthAvataritum{4 tartuM ##A. O.##} | tatkasya heto: | durvijJeyaM kAzyapa tathAgatAnAmarhatAM samyaksaMbuddhAnAM saMdhAbhASita- miti || atha khalu bhagavAMstasyAM velAyA{5 ma ##A.## mA ##B.## da ##Cb. K. O.## va ##W.##}mimamevArthaM bhUyasyA mAtrayA saMdarzayamAna imA gAthA abhASata || dharma{6 ja ##A. B.## jA ##Cb. K. O.## jo ##W. Ca.##}rAjA ahaM loka{7 loke ##O.; preferable on account of the pause.##} utpanno bhavamardana: | dharmaM bhASAmi sattvAnAmadhimuktiM vijAniya{8 yA ##A. O.## ya: ##B.## ya ##Cb. K.## nIya ##W.##} ||1|| dhIrabuddho mahAvIrA ciraM{9 rAzciraM ##O.;## rA giraM ##the rest; then## bhASitam ##points to a Prak. bhasitam.##} rakSanti bhASitam | rahasyaM cApi dhArenti{10 dhArayaMti ##Cb.##} na ca bhASanti prANinAm ||2|| durbodhyaM cApi tajjJAnaM sahasA zrutva bAlizA: | kAGkSAM kuryu: sudurmedhAstato bhraSTA bhrameyu te ||3|| yathAviSayu{11 yaM ##A. W.## yu ##B: K.## ya ##Cb.##} bhASAmi yasya yAdRzakaM balam | anyamanyehi arthehi{12 nyeSu cArtheSu ##B. Cb. K.##} dRSTiM kurvAmi ujjukAm{13 ##For## Rjuka.} ||4|| @126 yathApi kAzyapA{1 po ##A.## pa ##K.##} megho lokadhAtUya {2 tuyadu ##A. Cb. W.## tUya u ##O.##}unnata: | sarvamonaha{3 hana ##A. K. W.## nahate ##B. Cb.##}tI cApi chAdayanto vasuMdharAm ||5|| so ca vArisya{4 sya ##A. B. W.##} saMpUrNo vidyunmAlI mahAmbuda: | nirnAdayanta{5 nta ##A. B. Ca. Cb. W.## ta ##K.## ninAdayanta ##O.##} zabdena harSayet{6 yansa ##A. B. Ca. Cb.## yaM sa ##W.## yatsa ##K.## yItta ##O.##}sarvadehina: ||6|| sUryarazmI nivAritvA zItalaM kRtva{7 tva ##A. B. Ca. Cb. K. O.## ta ##W.##} maNDalam | hastaprApto ‘vatiSThanto vAri muJcetsamantata: ||7|| sa caiva sama muJceta Apaskandhamanalpakam | prAkharanta:{8 prAtkharaMta: ##A.## prakharanta: ##B. K.## pratyAranna: ##Cb.## prAkhiranta: ##W.## prAgaranta: ##O. Skr.## prakSaran ##Pali paggharanto.##} samantena tarpayenmedinomimAm ||8|| iha yA {9 kazci ##A. W.## kazcit ##Cb.##}kAci medinyAM jAtA oSadhayo bhavet | tRNagulmavanaspatyo{10 tayo ##Cb.##} drumA vAtha mahAdrumA: ||9|| sasyAni vividhAnyeva yadvApi haritaM bhavet | parvate kandare caiva nikuJjeSu ca yadbhavet ||10|| sarvAnsaMtarpayenmeghastRNagulmavanaspatIn | tRSitAM dha{11 No ##in all MSS.##}raNoM {12 tarpeta ##A.## tarpeti ##Cb.##}tarpetpariSiJcati cauSadhI:{13 dhIm ##O.## dhIn ##the rest.##} ||11|| @127 tacca{1 taJca ##B. Cb. K.##} ekarasaM vAri meghamuktamiha sthitam | yathAbalaM yathAviSayaM tRNagulmApibanti tat{2 taM ##Cb. K. O.##} ||12|| drumAzca ye keci mahAdrumAzca khudrA{3 kSuDIka ##O.##}ka madhyAzca yathAvazAzca | yathAbalaM {4 sarve ##A.## sarvi ##K.## sarva ##the others.##}sarve pibanti {5 riM ##K.## ApaM ##O.##}vAri pibanti vardhanti{6 vaddhente ##Cb.## vardhanti ##O.## vardhenti ##the rest.##} yathecchakAmA: ||13|| kANDena nADena tvacA yathaiva zAkhAprazAkhAya tathaiva patrai: | vardhanti puSpehi phalehi caiva meghAbhivRSTena mahauSadhIya: ||14|| yathAbalaM tA{6 te ##A. K. W.## tA ##B.## tena ##Cb.##} viSayazca yAdRzo yAsAM{7 yeSAM ##A. Cb. K. W.## yAsAM ##B.##} ca yadyAdRzakaM ca bIjam{8 ##Sic O; the others## yatsAdRzakazca vIjA:.} | svakasvakaM tA:{9 te: ##A. W.## tA: ##B.## te ##Cb. K. O.##} prasavaM dadanti vAriM ca taM ekarasaM pramuktam ||15|| emeva{10 evameva ##A. W.##} buddho ‘pi ha{11 ##All but O.## hi.} loki kAzyapa utpadyate vAridharo va loke | utpadya ca{12 te ##A.## ca ##B. Cb.## to ##K. left out in W.##} bhASati lokanAtho bhUtAM cariM darzayate ca prANinAm ||16|| evaM ca saMzrAvayate maharSi: puraskRto loki sadevakasmin{13 kesmiM ##in all MSS. except O., which has## sadevakasya.} | tathAgato 'haM dvipadottamo jino utpannu{14 nna ##O.##} lokasmi {15 kesmi ##and## kesmiM, ##except in O.##} yathaiva megha: ||17|| @128 saMtarpayiSyAmyahu sarvasattvAnsaMzuSkagAtrAMstribhave vilagnAn | du:khena zuSyanta sukhe {1 sthapiSye ##K. O.##}sthapeyaM kAmAMzca dAsyAmyahu nirvRtiM ca ||18|| zRNotha me devamanuSyasaMghA upasaMkramadhvaM mama darzanAya | tathAgato ‘haM bhagavAnanAbhibhU: saMtAraNArthaM {2 rthamiha ##K.##}iha loki jAta: ||19|| bhASAmi ca prANisahasrakoTinAM dharmaM vizuddhaM abhidarzanIyam | ekA ca tasya{3 tasyo ##B.##} samatA tathatvaM{4 rasatA tathatvaM ##O.## samatA tathatvaM ##A. W.## tathatA samatvaM ##B. Cb. K.##} yadidaM vimuktizcaya nirvRtI ca ||20|| svareNa caikena vadAmi dharmaM bodhiM nidAnaM kariyAna nityam | {5 samA ##Cb.##}samaM hi etadviSamatva{6 etedviSamasti ##A.## enaM viSayaMvu ##B.## etaM viSamaMti ##Cb.## etaM viSamatva ##K. W.##} nAsti na kazci{7kiJci ##B. K.## kadA ##Cb.## kazcidvi ##W.## kAcid ##O., r.## kocid.} vidveSu na rAgu vidyate ||21|| anunIyatA mahya na kAcidasti premA ca doSazca na me kahiMcit | samaM ca dharmaM pravadAmi dehinAM yathaikasattvasya tathA parasya ||22|| ananya{8 rma: ##Cb.##}karmA pravadAmi dharmaM gacchantu niSIdamAna: | niSaNNa{9 zayana ##Cb. K.##}zayyAsanamAruhitvA kilAsitA mahya na jAtu{10 kadAci ##A. W.## kAci ##B. K.## jAtu ##Cb.## me na kadAci ##O.##}vidyate ||23|| saMtarpayAmo imu sarvalokaM megho va vAriM sama muJcamAna: | AryeSu nIceSu ca tulyabuddhirdu:zIlabhUteSvatha zIlavatsu ||24|| @129 vinaSTacAritra tathaiva ye narAzcAritra-AcArasamanvitAzca{1 Jca ##K.##} | dRSTiSThitA ye ca vinaSTadRSTI samyag{2 zA ##A. K. W. O.##}dRzo ye ca vizuddhadRSTaya:{3 ##This quarter of the verse is left out in Cb.##} ||25|| hIneSu co zreSTha{4 utkRSTa ##for## co zreSTha ##O.## co ##for## ca ##here not necessary.##}matISu cApi RddhindriyeSu pravadAmi dharmam | kilAsitAM sarva vivarjayitvA samyakpramuJcA{5 pravarSA ##A.## pravarSyA ##W.##}myahu dharmavarSam ||26|| yathAbalaM ca zru{6 Nu ##Cb.##}NiyAna manhyaM vividhAsu bhUmISu pratiSTha{7 ##Sic A. W. O.## SThi ##the rest.##}hanti} | deveSu martyeSu manorameSu zakreSu brahmeSvatha cakravartiSu ||27|| kSudrAnukSudrA ima{8 imi ##A.## ima ##B. K. O.## ivam ##Cb.## iti ##W.##} oSadhIyo{9 yA ##A.## yu ##O.##} kSudrIka{10 khuDDIka ##O.##} etA iha yAva loke{11 yAvalloke ##Cb.## ye ca loke ##O.##} | anyA ca madhyA mahatI ca oSadhI zRNotha tA: sarva prakAzayiSye ||28|| anAsravaM dharma prajAnamAnA nirvANaprAptA viharanti ye narA: | SaDabhijJatraividya bhavanti ye ca sA kSudrikA{10 khuDDIka ##O.##} oSadhi saMpravuttA{12 pramucyate (##r.## pravucyate) ##O.## saMpravRttA ##the rest.##} ||29|| girikandareSu viharanti ye ca pratyekabodhiM spRhayanti ye narA: | ye IdRzA madhyavizuddhabuddhaya: sA madhyamA oSadhi saMpravuttA{13 gA pravucyate ##O.## saMpravRttA ##the rest.##} ||30|| ye prArthayante puruSarSabhatvaM buddho bhaviSye naradevanAtha: | vIryaM ca dhyAnaM ca niSevamANA: sA oSadhI agra iyaM pravu{14 cya ##A. W. O.## cca ##B. Ca. Cb.## cyate ##O.##}ccati ||31|| @130 ye cApi yuktA: sugatasya putrA maitrIM niSevantiha zAntacaryAm | niSkAGkSaprAptA puruSarSabhatve ayaM drumo {1 buddhya ##A.## vucya ##W.## ucya ##O.## vuccati ##B. Ca. Cb.##}vucyati evarUpa: ||32|| {2 avaivartya ##Cb.## avivartikaM cakraM ##O.##}avivarticakraM hi{3 ca ##A. B. K. W.## hi ##Cb. wanting in O.##} pravartayantA{4 ##Sic O.;## yantI ##the others.##} RdvIbalasminsthita ye ca dhIrA: | pramocayanto bahuprANikoTI mahAdrumo so ca{5 hyaSa ##A.## heSa ##Cb.## hyeSa ##W.## soti ##B.## so ca ##K.## eSa iha ##O.##} pravu{6 vucyate ##O.## pravuccate hi ##the others.##}ccate hi ||33|| samazca so dharma jinena bhASito meghena vA vAri samaM pramuktam | citrA abhijJA ima evarUpA yathauSadhIyo{7 yA ##A. B. Cb.## yo ##K. W. O.##} dharaNItalasthA: ||34|| anena dRSTAntanidarzanena upAyu{8 ya ##A. Cb. K. W. O.## yu ##B.##} jAnAhi{9 ti ##Cb.## hi ##B. O.## si ##A. Ca. K. W.##} tathAgatasya | yathA ca so bhASati ekadharmaM nAnAni{10 nAnAdhimuktI ##B. K.##}ruktI jalabindavo vA ||35|| mamApi co varSatu dharmavarSaM loko hyayaM tarpitu bhoti sarva: | yathAbalaM cAnuvicintayanti subhASitaM ekarasaM pi dharmam ||36|| tRNagulmakA vA yatha varSamANe madhyA pi vA{11 ##Sic O.## co ##the others.##} oSadhiyo yathaiva | drumA pi vA te{12 ye ##A. W.## ye vApi ##O.##} ca mahAdrumA vA yatha zobhayante dazadikSu sarve{13 zobhanti yatha lokadazaddizAsu ##O.##} ||37|| iyaM sadA lokahitAya dharmatA tarpeti dharmeNimu sarvalokam | saMtarpitazcApyatha sarvaloka: pramuJcate oSadhi puSpakANi ||38|| @131 madhyApi ca{1 ##Sic O.## madhyAni co ##the rest.##} oSadhiyo vivardhayI arhanta ye te sthita AsravakSaye | pratyekabuddhA vanaSaNDacAriNo niSpAdayI dharmamimaM subhASitam ||39|| bahubodhisattvA: smRtimanta dhIrA: sarvatra traidhAtuki ye gatiMgatA: | paryeSamANA imamagrabodhiM drumA va {2 varddhanti te ##Cb. O.## te varddhanti hi ##K.## te varddhiSu ##A. B. Ca.##}vardhanti te nityakAlam ||40|| ya RddhimantazcatudhyAnadhyAyino ye zUnyatAM zrutva janenti prItim | razmIsahasrANi pramuJcamAnAste caiva vuccanti mahAdrumA iha ||41|| etAdRzI kAzyapa dharmadezanA meghena vA vAri {3 yathA ##B. K. O.##}samaM pramuktam | yehI vivardhanti mahauSadhIyo manuSya puSpANi anantakAni ||42|| svapratyayaM dharma prakAzayAmi kAlena darzemi ca buddhabodhim | upAyakauzalyu mamaitadagraM sarveSa co lokavinAyakAnAm ||43|| paramArtha eSA {4 mama ##added by us conjecturally. O. has## rthameSa maya dharma dezitaM.}mama bhUtabhASitA ye zrAvakA: sarvi ta enti nirvRtim{5 ##Reading conjectural. MSS.## na eti nirvRtA:; ##but O. has## kazci ##for## eti.} | caranti ete varabodhicArikAM buddhA bhaviSyantimi sarvazrAvakA: ||44|| {6 ##The following latter part of this chapter is altogether left out in Kumarajiva’s version, while it is preserved or added in the other two Chinese versions.##}punaraparaM kAzyapa tathAgata: sattvavinaye {7 sarvavinaya ##A.## sarvaviSayeSu ##B. K. W.## satvavinaya ##Cb.## satvavinayane ##O.##}samo na cAsama: | tadyathA kAzyapa candrasUrya- prabhA{8 bhA ##A. B. O.## prabhA: ##in other MSS., which also in the sequel have the plural ending in the verbs.##} sarvalokamavabhAsayati kuzalakAriNamakuzalakAriNaM cordhavAsthitamadharAvasthitaM ca sugandhi durgandhi ca sarvatra samaM prabhA nipatati na viSamam | evameva kAzyapa tathAgatA- nAmarhatAM samyaksaMbuddhAnAM sarvajJajJAnacittaprabhA sarveSu paJcagatyupapanneSu sattveSu yathAdhimu- @132 ktiM{1 ktyA ##A. K.## ktA ##B. O.##} mahAyAnika{2 ke ##B.##}pratyekabuddhayAnika{3 keSu ##B. K.##}zrAvakayAnikeSu{4 ##B. K. add## ca.} saddharmadezanA samaM pravartate | na ca tathAgatasya jJAnaprabhAyA{5 gataprajJayAna (##read## prajJAyA) ##O.##} UnatA vAtiriktatA vA yathA puNyajJAnasamudAgamAya saMbhavati | na santi kAzyapa trINi yAnAni kevalamanyonyacaritA: sattvA: | tena trINi yAnAni prajJapyante || {6 ##The whole paragraph is left out in A.##}evamukta AyuSmAnmahAkAzyapo bhagavantametadavocat | yadi bhagavanna santi trINi yAnAni kiMkAraNaM pratyutpanne 'dhvani zrAvakapratyekabuddhabodhisattvAnAM prajJapti: prajJapyate || evamukte bhagavAnAyuSmantaM mahAkAzyapametadavocat | tadyathA kAzyapa kumbhakAra:{7 ##B. K. add## ka.} samAsu mRttikAsu bhAjanAni karoti | tatra kAnicidguDabhAjanAni bhavanti kAnicidghRtabhA- janAni{8 ##Left out in K.##} kAniciddadhikSIra{9 kSIra ##left out in Cb. W.##}bhAjanAni kAnicidhInAnyazucibhAjanAni bhavanti | na {10 ca ##left out in B. K.##}ca mRtti- kAyA nAnAtvamatha ca dravyaprakSepamAtreNa bhAjanAnAM nAnAtvaM prajJAyate | evameva kAzyapaika- mevedaM yAnaM yaduta buddha{11 mahA ##B. Cb. K.##} yAnaM na dvitIyaM na tRtIyaM vA yAnaM saMvidyate || evamukta AyuSmAnmahAkAzyapo bhagavantametadavocat | yadyapi bhagavansattvA{12 nAM ##added in Cb.##} nAnA- dhimuktayo ye traidhAtukAnni:mRtA: kiM teSAmekaM nirvANumatedva trINi vA || bhagavAnAha @133 sarvadharmasamatAvabodhAddhi{1 tAcabodhadhI ##A.## tAcabodhAddhi ##B. Cb.## tAcabodhA etaddhi ##K.## tAvabodhAddhi ##W.##} kAzyapa nirvANam | taccaikaM na dvena trINi | tena hi kAzyapo- pamAM te kariSyAmyupamayehaikatyA{2 ##Sic O.## kasya ##for## katyA ##in other MSS. Left out in B. K.##} vijJapuruSA bhASitasyArthamAjAnanti|| tadyathA kAzyapa jJAtyandha: puruSa: sa{3 ##Left out in O.##} evaM brUyAnna santi suvarNadurvarNAni rUpANi na santi suvarNadurvarNAnAM rUpANAM draSTAro na sta:{4 saMvidyate ##B. K.## sta: ##O.## santi ##the rest.##} sUryAcandramasau na santi nakSatrANi na santi grahA na santi grahANAM draSTAra: | athAnye puruSAstasya jAtyandhasya puruSasya purata evaM vadeyu: | santi suvarNadurvarNAni rUpANi santi suvarNadurvarNAnAM rUpANAM draSTAra: sta:{5 saMvidyante ##A. B. K. W.## evaM santi ##Cb.## sta ##O.##} sUryAca- ndramasau{6 ##Sic O.## candrasUryo ##the rest.##} santi nakSatrANi santi grahA: santi grahANAM draSTAra: | sa ca jAtyandha: puruSasteSAM puruSANAM na zraddadhyAnnoktaM gRhNIyAt | atha kazcidvaidya: sarvavyAdhijJa: syAt | sa taM jA- tyandhaM puruSaM pazyettasyaivaM syAt | asya puruSasya {7 pUrva ##left out in B. K.##}pUrvapApena karmaNA vyAdhirutpanna: | ye ca kecana vyAdhaya utpadyate te sarve caturvidhA vAtikA: paittikA: zlaiSmikA: sAMnipAtikAzca | atha sa vaidyastasya vyAdhervyupazamanArthaM puna: punarUpAyaM cintayettasyaivaM syAt | yAni khalvi- mAni{8 khalviha ##B. Cb. K. O.##} dravyANi pracaranti na tai: zakyo ‘yaM vyAdhizcikitsituM santi tu himavati parva- tarAje catasra oSadhaya:{9 ##A. W. add## saMvidyaMte. ##Cb. adds## vidyaMte. ##O.## asti.} | katamAzcatasra: | tadyathA | prathamA sarvavarNarasasthAnAnugatA{10 sthAyanI ##B. Cb. K. Perhaps to r.## sthAma ##for## sthAna.} nAma dvitIyA sarvavyAdhi{11 vi ##B. K. O.## vimoca ##A. Ca. W.##}pramocanI nAma tRtIyA sarvaviSavinA{12 vinAza ##B. K. O.## prasama ##Cb.##}zanI nAma caturthI yathAsthA{13 ma ##B. K.##}nasthi- @134 tasukhapradA nAma | imAzcatasra oSadhaya: | atha sa vaidyastasmiJjAtyandhe kAruNyamutpAdya tAdRzamupAyaM cintayedyenopAyena himavantaM parvatarAjaM zaknuyAdgantum | gatvA cordhvamapyA{1 ruhet ##B.## rohet ##K. O.## rudyet ##A.##}rohe- dadho ‘pyavatarettiryagapi pravicinuyAt | sa evaM pravicinvaMstAzcatasra oSadhIrArAgayedA- rAgya{2 ArAgayitvA ##A. Cb. W.## ArAgya ##B. A.## ArAdhayedArAdhya ##O.##} ca kAMciddantai: kSoditAM kRtvA dadyAtkAMcitpeSayitvA dadyAtkAMcidanyadravyasaMyojitAM pAcayitvA dadyAtkAMcidAmadravyasaMyojitAM kRtvA dadyAtkAMcicchalAkayA zarIrasthAnaM{3 ##Read## sirAsthAnaM.} vi- ddhvA dadyAtkAMcidagninA paridAhya dadyAtkAMcidanyonyadravyasaMyuktAM yAvatpAnabhojanAdiSva- pi yojayitvA dadyAt | atha sa jAtyandhapuruSa{4 puruSa left out in B. Cb. O.##}stenopApa{5 yena ##W.##}yogena cakSu: pratilabheta | sa {6 prati ##left out in B. Cb. K.##}prati- labdhacakSurbahiradhyAtmaM dUra Asanne ca candrasUryaprabhAM nakSatrANi grahAnsarvarUpANi ca pazyet | evaM ca vadet | aho batAhaM mUDho yo ‘haM pUrvamAcakSamANAnAM na zradda{7 dhe ##B. K.##}dhAmi noktaM gRhNAmi | so ‘hamidAnIM sarvaM pazyAmi mukto ‘smyandhabhAvAtpratilabdhacakSuzcAsmi na ca me{8 ##Hardly right. O. has## matto. ##Perhaps to r.## matkazci.} kazcidviziSTataro ‘stIti | tena ca samayena paJcAbhijJA RSayo bhaveyurdivyacakSurdivya- zrotraparacittajJAnapUrvanivAsAnusmRtijJAnardvivimokSakriyAkuzalAste taM puruSamevaM vadeyu: | kevalaM bho: puruSa tvayA cakSu: pratilabdhaM na tu bhavAnkiMcijjAnAti | kuto ‘bhimAnaste samutpanna: | na ca te ‘sti prajJA na cAsi paNDita: | tamenamevaM vadeyu: | yadA tvaM bho: puruSA- ntargRhaM{9 ha ##K. W. The true r. probably## he; ##cp. Pali antogahe.##} niSaNNo bahiranyAni{10 bahirgatAni ##O.##} rUpANi na pazyasi na ca jAnAsi nApi te ye sattvA: sni- @135 gdhacittA vA drugdhacittA vA | na vijAnISe paJcayojanAntarasthitasya janasya bhASamANasya{1 bhASato ##Cb. W. O.##} | bherIzaGkhAdInAM zabdaM na {2 pra ##in Cb. only.##}prajAnAsi na zRNoSi | krozAntaramapyanutkSipya pAdau na{3 dAnna ##A. K. W.## dau na ##B. Cb.## dA na ##O. MSS.## anukSipya.} zaktoSi gantuM | jAtasaMvRddhazcAsi mAtu: kukSau tAM ca kriyAM na smarasi | tatkathamasi paNDita: kathaM ca{4 ##A. K. W. add## sarva jAnAsi kathaM ca. ##O. has## sarvaM janAmi pazyAmIti.} sarvaM pazyAmIti vadasi | tatsAdhu bho: puruSa yadandhakAraM tatprakAzamiti saMjA{5 saMjAnAsi ##O.##}nISe yacca prakAzaM tadandhakAramiti saMjAnISe || atha sa puruSastAnRSInevaM vadet | ka upAya: kiM vA zubhaM karma kRtvedRzo{6 zAM ##B.##}prajJAM pratilabheya yuSmAkaM prasAdAccaitAnguNAnpratilabheya || atha khalu{7 ##In B. K. only.##} ta RSayastasya puruSasyaivaM kathayeyu: | yadIcchasyaraNye vasa parvataguhAsu vA niSaNNo dharmaM cintaya{8 yan ##A. Cb.## ya ##B. K. O.## ya: ##W.##} klezAzca te{9 ##Left out in Cb.##} prahA- tavyA: | tathA dhUtaguNasamanvAgato ‘bhijJA: pratilapsyase || atha sa puruSastamarthaM gRhItvA pravrajita: | araNye vasannekAgracitto lokatRSNAM prahAya paJcAbhijJA: prApnuyAt | pratila- bdhAbhijJazca cinta{10 taJci ##B. K.##}yet | yadahaM pUrvamanyatkarma kRtavAn tena me na kazcidguNo ‘dhigata: | idAnIM yathAcintitaM gacchAmi pUrvaM cAhamalpaprajJo ‘lpapratisaMvedyandhabhUto ‘smyAsIt{11 asmA saMvRtta: ##A.## asmyA saMvRtta: ##W.## Asat ##O.##} || iti hi kAzyapopamaiSA kRtAsyArthasya vijJaptaye | ayaM ca {12 punar ##in A. W. only.##}punaratrArtho draSTavya:| jAtyandha iti kAzyapa {13 paJcagatika ##B. Cb. K.## paJcasaMsAragati ##O.##}SaDgatisaMsArasthitAnAM sattvAnAmetadadhi{14 ##Sic O.; the others## pi ##for## dhi.}vacanaM ye saddharmaM na jAnanti @136 klezatamo'ndhakAraM ca saMvardhayanti | te cAvidyAndhA avidyAndhAzca saMskArAnupavicinvanti saMskArapratyayaM ca nAmarUpaM yAvadevamasya kevalasya mahato du:khaskandhasya samudayo bhavati || evamavidyAndhAstiSThanti sattvA: saMsAre tathAgatastu karuNAM janayitvA{1 saMjanayya ##B.## saMjanayA ##K.##} traidhAtukA- nni:sRta: piteva priya eka{2 ##A. W. add## ca.}putrake karuNAM janayitvA{1 saMjanayya ##B.## saMjanayA ##K.##} traidhAtuke ‘vatIrya sattvA{3 sattvA: ##A. W.## sattvA ##K.##}nsaMsAracakre paribhramata:{4 paribhramaMti ##A.W.## bhramata:## B. Cb. K.## bhramamANAni ##O.##} saM{5 saMdRzyate ##Cb.## saMdRzyante ##O.##}pazyati na ca{6 ca na ##Cb. O.## tena ca ##K.##} saMsArAnni:saraNaM{7 prajAnAtIti ##A. W.## saMjAnanti ##B.## saMjAnti ##K.## jAnAti ##Cb.## jAnantIti ##O.A. W. add## yathAbhUtaM ##after## ni:saraNaM.} prajAnanti{7 prajAnAtIti ##A. W.## saMjAnanti ##B.## saMjAnti ##K.## jAnantIti ##K.## janAti ##Cb.## jAnantIti ##O. A.W. add## yathAbhUtaM ##after## ni:saraNaM.} | atha bhagavAMstAnprajJAcakSuSA pazyati dRSTvA ca jAnAti | amI sattvA: pUrvaM kuzalaM{8 ##B. K. O. add## mUla.} kRtvA mandadveSAstIvrarAgA mandarAgA- stIvradveSA:{9 tIvramohA: ##added in A. B. Ca. K.##} kecidalpaprajJA: kecitpaNDitA: kecitparipAkazuddhA: kecinmithyAdRSTaya- steSAM sattvAnAM tathAgata {10bhagavAnu ##B. Cb. K.##}upAyakauzalyena trINi yAnAni dezayati || tatra yathA ta RSaya: paJcAbhijJA vizuddhacakSuSa evaM bodhisattvA bodhicittAnyutpA- dyAnutpattikI{11kiM ##Cb. v. l.## ka.} dharmakSAntiM{12 dharma ##left out in O.##} pratilabhyAnuttarAM samyaksaMbodhimabhisaMbudhyante || tatra yathAsau mahAvaidya evaM tathAgato draSTavya: | yathAsau jAtyandhastathA mohAndhA sattvA draSTavyA: | yathA vAtapittazleSmANa evaM rAgadveSamohA: | dvASaSTi ca dRSTikRtAni draSTavyAni | yathA catasra oSadhayastathA zUnyatAnimittApraNihitanirvANadvAraM ca draSTa- @137 vyam | yathA yathA dravyANyupayujyante tathA tathA vyAdhaya: prazAmyantIti | evaM zUnyatAni- mittApraNihitAni{1 te ##Cb.## tA ##K.## ta ##O.##} vimokSamukhAni{2 sukhAM ##Cb.## vimokSa ##wanting in O.##} bhAvayitvA sattvA avidyAM nirodhayanti | avidyA- nirodhAtsaMskAranirodha: | yAvadevamasya kevalasya mahato du:khaskandhasya nirodho bhavati | evaM cAsya cittaM na kuzale tiSThati na pApe || yathAndhazcakSu pratilabhate tathA zrAvakapratyekabuddhayAnIyo{3 yAnikA ##O.; the plural also in the sequel.##} draSTavya: | saMsAra{4 re ##K.##}kleza- bandhanAni cchinatti{5 chindanti ##O.##} klezabandhanAnnirmukta: pramucyate{6 nAdvimukta vimucyate ##B. K.## nAvimukta pramuMcate ##Cb.## nA pramuktA pramucyante ##O.##} {7 paJcagati ##Cb. K. O.##}SDgatikAttraidhAtukAt | tena zrAva- kayAnIya evaM jAnAtyevaM ca vAcaM bhASate | na santyapare dharmA abhisaMboddhavyA nirvANaprApto ‘smIti | atha khalu tathAgata{8 bhagavAM ##Cb. K. O.##}stasmai dharmaM dezayati | yena sarvadharmA na prAptA: kutastasya nirvANamiti | taM bhagavAnbodhau samAdApayati | sa utpannabodhicitto na saMsArasthito na nirvANaprApto bhavati | so ‘vabudhya traidhAtukaM dazasu dikSu zUnyaM nirmitopamaM mAyopamaM svapnamarIcipratizrutkopamaM lokaM pazyati | sa sarvadharmAnanutpannAnaniruddhAnabaddhAna{9 avadvAn ##left out in K.##}muktAnna tamo’ndhakArAnna prakAzAnpazyati | ya evaM gambhIrAndharmAnpazyati sa pazyatyapazyanayA sarvatrai{10 sarvaM ##A. K.##}dhAtukaM paripUrNamanyonyasattvAzayAdhi{11 ##Thus O.; other MSS.## ^yavi.}muktam || atha khalu bhagavAnimamevArthaM bhUyasyA mAtrayA saMdarzayamAna{12 abhidyotayamAna ##O.##}stasyAM velAyAmimA gAthA abhASata || @138 candrasUryaprabhA yadvannipatanti samaM nRSu | guNavatsvatha pApeSu prabhAyA nonapUrNatA ||45|| tathAgatasya prajJA ca bhAsadAdityacandravat | sarvasattvAnvinayate na conA naiva cAdhikA ||46|| yathA kulAlo mRdbhANDaM kurvanmRtsu samAsvapi | bhavanti bhAjanA{1 ##MSS.## bhAjanAstasya, ##but O. has## bhAjanAnAM pRthaktvaM syAd.} tasya guDakSIraghRtAmbhasAm ||47|| {2 dadhvazca (##r.## dadhnazca) ##O.##; azuci ##the rest.##}azuce: kAnicittatra{3 ##Thus O.; the others have## datho.} daghno{4 azuceraparANi ##O.;## dadhyanyAni ##the others.##} ‘nyAni bhavanti tu{5 ca ##A. O.##} | mRdamekAM sag RhNAti kurvanbhANDAni bhArgava: ||48|| yAdRkprakSipyate dravyaM bhAjanaM tena {6 kSya ##A. K. W.## bhya ##Ca.## kSa ##Cb.## tasya tadbhavet ##O.##}lakSyate | sattvA{7 satvA ##A. B. Ca. K. W.## saMdhA ##Cb.##}vizeSe ‘pi{8 ##Sic all MSS.##} tathA rucibhedAttathAgatA: ||49|| yAnabhedaM varNayanti buddhayAnaM tu nizcitam | saMsAracakrasyAjJAnAnnirvRtiM na vijAnate{9 vijAyate ##W.##} ||50|| yastu zUnyAnvijAnAti dharmAnAtmavivarjitAn | saMbuddhAnAM bhagavatAM bodhiM jAnAti tattvata: ||51|| prajJAmadhyavyavasthAnAtpratyekajina ucyate | zUnyajJAnavihInatvA{10 jJAnAvabodhAtu ##O.##}cchrAvaka: saMprabhASyate ||52|| @139 sarvadharmAvabodhAttu samyaksaMbuddha ucyate | tenopAyazatairnityaM dharmaM dezeti{1 dezaMti ##A.## dezenti ##W.## deseti ##B.## dezeta ##Cb.## dezeti ##K. O.##} prANinAm ||53|| yathA hi kazcijjAtyandha: sUryendugrahatArakA:{2 kA ##O.;## kAn ##the rest.##} | apazyanneva{3 nai ##A. W.## ne ##B. Cb. K.##}mAhAsau{4 vamohAsau ##A. W.## vamohAtsau ##B.## vamahAsau ##Cb.## vamohausau ##K.## vamAhAsau ##O.##} nAsti rUpANi sarvaza: ||54|| jAtyandhe tu mahAvaidya: kAruNyaM saMnivezya ha{5 ##Thus O.## veza hi ##A.## vezya hi ##Cb. W.## vezayet ##B. K.##} | himavantaM sa gatvA ca{6 ##Thus Cb. O.##; tu ##the rest. Perhaps to r.## gatvAtha ##or## gatvAna.} tiryagUrdhvamadhastathA ||55|| sarvavarNarasasthAmA{7 ##All## sthAnA.} nagAllabhata oSadhI:{8 ##All but O.## auSadhIm.} | evamAdIzcatasro ‘tha prayogamakarottata:{9 rontu tam ##A.## ronta: ##B.## ronta tam ##Ca. W.## rotta: ##K.## rottata: ##O.##} ||56|| dantai: saMcUrNya kAMcittu{10 ##All but O.## kAzci^ ##and## cAnyAMsta^.} piSTvA cAnyAM tathAparAm | sUcyagreNa pravezyAGge jAtyandhAya prayojayet ||57|| sa labdhacakSu: saMpazyetsUryendugrahatArakA:{11 ##All but O.## kAn.} | evaM cAsya bhavetpUrvamajJAnAttadudAhRtam ||58|| evaM sattvA mahAjJAnAjjAtyandhA: saMsaranti hi | pratItyotpAdacakrasya ajJAnAddu:khadharmaNa:{12 varmaNA: ##O.; one MS. has## vartmana:. ##We conjecture## dharmiNa:.} ||59|| @140 evamajJAnasaMmUDhe loke sarvaviduttama: | tathAgato mahAvaidya utpanna: karuNAtmaka: ||60|| upAyakuzala: zAstA saddharmaM dezayatyasau | anuttarAM buddhabodhiM dezapatyagrayAnike{1 yAyina ##A. W.## yAyine ##Ca.## yAnike ##B. K. O.##} ||61|| prakAzayati madhyAM tu madhyaprajJAya nAyaka: | saMsAra{2 ra ##B. Ca. K. O.## re ##A. W.##}bhIrave bodhimanyAM saMvarNayatyapi ||62|| traidhAtukAnni:sRtasya zrAvakasya vijAnata: | bhavatyevaM mayA prAptaM nirvANamamalaM zivam ||63|| {3 ##This halfverse in A. W. only.##}tAmeva{4 Su ##A.## va ##W.##} tatra{5 tatra ##left out in ##W.## tAmeva ##is here meaningless; the original Prakrt may have had## taM va. (##Skr.## tadeva).} prakAzemi naitannirvANumacyate | sarvadharmAvabodhAttu nirvANaM prApyate ‘mRtam ||64|| maharSayo yathA tasmai karuNAM saMnivezya vai{6 ##In O.## ve; hi ##the others; originally probably## ha, ##cp. vs.55.##} | kathayanti ca mUDho ‘si mA te ‘bhUjjAnavAnaham ||65|| abhyantarAvasthito ‘pi yadA bhavasi koSThake | bahiryadvartate tadvai{7 kiJci ##O.##} na jAnISe tvamalpadhI: ||66|| @141 yo 'bhyantare ‘vasthitastu {1 rjJAne ##A. Ca. K. W.## rjAne ##B.## jJosi ##O.## kRtAkRte ##O. Our reading conjectural.##}bahirjAtaM kRtAkRtam | so adyApi{2 dhAtu ##A.## dyApi ##B. Ca.## pyAdyApi ##K.##} na jAnAti kutastvaM vetsyase{3 vetsyatya ##A. W.## vetsa ##B.## jJAsyase ##Ca.## vetsyase ##K.## tadvakSyate ##O.##} ‘lpadhI:{4 nagha: ##B. K.## sadA ##O. read## tadA.} ||67|| paJcayojanamAtre tu ya: zabdo nizcarediha | taM zrotuM na samartho ‘si prAgevAnyaM vidU{5 su ##for## vi ##O.##}rata: ||68|| tvayi ye pApacittA vA anunItAstathApare | te na zakyaM tvayA jJAtumabhimAna:{6 naM ##A. W.##} kuto ‘sti te ||69|| krozamAtre ‘pi gantavye{7 vyaM ##A. B. W.## vye ##Ca. K. O.##} padavIM na{8 ntu ##Ca. W.## tu ##A.## nna ##B. K.## voM na ##O.##} vinA gati: | mAtu: kukSau ca yadvRttaM vismRtaM tattadeva te ||70|| abhijJA yasya paJcaitA: sa sarvajJa ihocyate | tvaM mohAdapyakiMcijjJa: sarvajJo ‘smIti bhASase ||71|| sarvajJatvaM prArthayase yadyabhijJA{9 jJAsu ni^ ##O.##}bhinirhare:{10 ret ##A.## ra ##O.##} | taM cAbhijJAbhinirhAramaraNyastho vicintaya{11 yet ##A.## ya: ##B.## ye ##Ca. W.## ya ##K. O.##} | dharmaM vizuddhaM tena tvamabhijJA: pratilapsyase ||72|| @142 so ‘rthaM gRhya gato ‘raNyaM cintayetsusamAhita: | abhijJA: prAptavAnyaJca nacireNa guNAnvita: ||73|| tathaiva zrAvakA: sarve prAptanirvANasaMjJina: | jino ‘tha dezayettasmai vizrAmo ‘yaM na nirvRti: ||74|| upAya eSa buddhAnAM vadanti yadimaM{1 ##All but O.## yadidaM.}nayam | sarvajJatvamRte nAsti nirvANaM tatsamArabha{2 samAcara ##O.##} ||75|| tryadhvajJAnamanantaM ca SaT{3 paMca ##A. K. W.## SaT ##B. Ca. Cb. O.##} ca pAramitA: zabhA: | zUnyatAmanimittaM ca praNidhAnavivarjitam ||76|| bodhicittaM ca ye cAnye dharmA nirvANagAmina: | sAsravA nAsravA: zAntA: sarve {4 sarve ##Ca. K.## sarva ##the rest. The whole stanza wanting in O., and in the Chinese versions by Dharmaraksa and Kumarajiva, whereas in the translation by Jnanagupta and Dharmagupta only the first half strophe is rendered.##}gagaNasaMnibhA: ||77|| brahmavihArAzcatvAra: saMgrahA ye ca kIrtitA: | sattvAnAM vinayArthAya kIrtitA: para{5 tA ye maha ##K.##}marSibhi: ||78|| yazca dharmAnvijAnAti mAyAsvapnasvabhAvakAn | kadalIskandhani:sArAnpratizrutkAsamAnakAn ||79|| tatsvabhAvaM ca jAnAti{6 mi ##A.## si ##B.## ti: ##W.## ti ##Ca. Cb. K.##} traidhAtukamazeSata:{7 kra: ##W.##} | abaddhama{8 dvAna ##A.##}vimuktaM ca{9 ktAMzca ##A. W.## ktazca ##Cb.## ktaM ca ##B. Ca.## ktaJca ##K. O.##} sa vijAnAti nirvRtim ||80|| @143 sarvadharmAnsamAJzUnyAnnirnAnAkaraNAtmakAn | na caittA{1 cainAM ##A. W.## caitAM ##B.## cennAM ##Ca.## cate ##Cb.## caitAmpre ##K.## caiva ##O.##}nprekSate nApi kiMciddharmaM vipazyati ||81|| sa pazyati mahAprajJo dharmakAyamazeSata: | nAsti yAnatrayaM kiMcidekayAnamihAsti tu ||82|| sarvadharmA: samA: sarve samA: samasamA: sadA | evaM jJAtvA vijAnAti nirvANamamRtaM zivam ||83|| ityAryasaddharmapuNDarIke dharmaparyAya oSadhIparivarto nAma paJcama: || @144 ##VI.## atha khalu bhagavAnimA gAthA bhASitvA sarvAvantaM bhikSusaMghamAmantrayate sma | Aroca- yAmi vo bhikSava: prativedayAmi | ayaM mama zrAvaka: kAzyapo bhikSustriMzato{1 tAM ##A. W.##} buddhakoTI- sahasrANAmantike{2 antike ##left out in B. K.##} satkAraM kariSyati gurukAraM mAnanAM pUjanAmarcanAmapacAyanAM{3 apacAyanAM ##left out in Cb.##} kariSyati teSAM ca buddhAnAM bhagavatAM saddharmaM dhArayiSyati | sa pazcime samucchraya {4 ##Wrong for## ye’va.}avabhAsaprAptAyAM lo- kadhAtau mahAvyUhe kalpe razmiprabhAso nAma tathAgato ‘rhansamyaksaMbuddho loke{5 loke ##left out in Cb.##} bhaviSya- ti vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devAnAM ca manu- SyANAM ca buddho bhagavAn | dvAdaza cA{6 cAsya ##left out in Cb. K.##}syAntarakalpAnAyuS{7 yuSpra ##B. Cb. K. W.## yu: pra ##A.##}pramANaM bhaviSyati | viMzati{8 ti ##in all MSS.##} cA- {9 asya ##left out in Cb. K.##}syAntarakalpAnsaddharma: sthAsyati | viMzatimevAntarakalpAnsaddharmapratirUpaka: sthAsyati | taccAsya buddhakSetraM zuddhaM bhaviSyati zucyapagatapASANazarkarakaThalyamapagatazvabhraprapAtamapaga- tasyandanikA{10 syandanikA ##left out in B. Cb. K.##}gUthoDigallaM{11 gUThodigallaM ##A.## bhUthoDillaM ##B.## bhUSotillaM ##Cb.## gUthoDillaM ##K.## gUthoDigallaM ##W.## gUthoDyaM ##O. Cp. Pali oligalla.##} samaM ramaNIyaM prAsAdikaM darzanIyaM vaiDUryamayaM ratnavRkSapratimaNDitaM @145 suvarNasUtrASTApadanibaddhaM puSpAbhikIrNam | bahUni ca tatra{1 cAtra ##Cb. O.##} bodhisattvazatasahasrANyutpa- tsyante | aprameyANi ca tatra zrAvakakoTI{2 ni ##in all MSS. but O.##}nayutazatasahasrANi bhaviSyanti | na ca tatra mAra: pApIyAna{3 mArA pApImanto ##O.##}vatAraM lapsyate na ca{4 ##From## avatAraM ##till## ta ca ##left out in Cb.##} mAraparSat{5 dA ##A.## t ##B.## rSA vA ##Cb.## San ##K.## rSyadA ##W.## pariSado ##pl. n. O.; so, too, in the sequel.##}prajJAsyate | bhaviSyati tatra khalu punarmArazca mA- raparSadazca{6 bhaviSyanti ##K. All the other MSS. read## bhaviSyati ^mArAzca ##after which Cb. adds## pApIyAM.} | api tu khalu punastatra loka{7 ##From## khalu ##till## tau ##left out in Cb.##}dhAtau tasyaiva bhagavato razmiprabhAsasya tathAgatasya zAsane saddharmaparigrahAyAbhiyuktA bhaviSyanti || atha khalu bhagavAMstasyAM velAyAmimA gAthA abhASata || pazyAmyahaM bhikSava{8 vo ##A.## va ##K. O.##} buddhacakSuSA sthaviro hyayaM kAzyapa buddha{9 buddho ##A.##} bhe{10 bhavi ##W.##}Syati | anAgate ‘dhvAni asaMkhya{11 khyeya ##A.## khyeye ##W. One folio wanting in O.##}kalpe kRtvAna pUjAM dvipadottamAnAm ||1|| triMzatsahasrA: paripUrNakoTyo jinAnayaM drakSyati kAzyapo {12 hya ##left out in Cb.## hi ##only to avoid hiatus.##}hyayam | cariSyatI tatra ca brahmacaryaM bauddhasya jJAnasya kRtena bhikSava: {13 bhikSu: ##Cb. K.##} ||2|| kRtvAna pUjAM dvipadottamAnAM samudAniya{14 nI ##A.## niyaM ##Cb.##} jJAnamidaM anuttaram | sa pazcime cocchrayi lokanAtho bhaviSyate apratimo maharSi: ||3|| @146 kSetraM ca tasya pravaraM bhaviSyati vicitra{1 viziSTaM ##instead of## bhaviSyati vicitra ##in A. W.##} zuddhaM zubha{2 zubha ##left out in K.##} darzanIyam{3 ##A. W. add## manoramaM.} | manojJarUpaM sada premaNIyaM suvarNasUtrai: samalaMkRtaM ca ||4|| ratnA{4 ##This verse and the first quarter of the following verse are left out in A.##}mayA vRkSa tahiM vicitrA aSTApadasmiM tahi ekameke | manojJagandhaM ca vimuJcamAnA bheSyanti kSetrasmi imasmi bhikSo{5 ##Read## bhikSU: ? ##or## bhikSavo ?} ||5|| puSpa{6 ##MSS.## puSpai:.}prakArai: samalaMkRtaM ca vicitrapuSpairupazobhitaM ca{7 ##This second quarter is left out in Cb.##} | zvabhraprapAtA na ca tatra santi samaM zivaM bheSyati darzanIyam ||6|| tahi bodhisattvAna sahasrakoTya: sudAntacittAna maharddhikAnAm | vaipulyasUtrAntadharANa tAyinAM bahU bhaviSyanti sahasraneke ||7|| anAsravA antimadehadhAriNo bheSya{8 bhavi ##B.##}nti ye zrAvaka dharmarAjJa:{9 jJa: ##A. B. K. W.## jA: ##Cb. (perhaps meant## ja:).} | pramANu teSAM na kadAci vidyate vivyena jJAnena gaNitva{10 gaNetva ##B. preferable##; gaNena ##Cb.##} kalpAn ||8|| so dvAdaza antarakakalpa sthAsyati saddharma viMzAntarakalpa sthAsyati{11 ##This second quarter is left out in Cb.##} | pratirUpakazcAntarakalpaviMzati{12 kalpu sthAsyati ##K.##} razmiprabhAsasya viyUha{13 viyUhi ##B.## vihyaya ##Cb.## viyUha ##K.## sa vyUha ##in others.##} bheSyati ||9|| atha khalvAyuSmAnmahAmaudgalyAyana: sthavira AyuSmAMzca subhUtirAyuSmAMzca mahAkA- @147 tyAyana: praveSamAnai: kAyairbhagavantamanimiSairnetrairvyavalokayanti sma | tasyAM ca velAyAM pRtha- kpRthaGmana:{1 ##Read with O.## nasa: samasaM.}saMgItyemA gAthA abhASanta{2 bhASaMte sma ##B. K.##} || arhanta he mahAvIra zAkyasiMha narottama{3 mA: ##A.## ma ##B.## ma: ##Cb. K.## mA ##W.##} | asmAkamanukampAya buddhazabdamudIraya ||10|| avazyamavasaraM jJAtvA asmAkaM pi narottama{4 ma: ##B. K. W. Quite different in O.## AzayaM sAramasmAkaM kadAsma vyAkariSyasi.} | amRteneva siJcitvA vyAkuruSva{5 vyAkuruSva vi ##A. K. W.## vyAkariSyati ##B. Cb.##} vibho jina{6##The dialect requires## vyAkarohi; ##cp. vs. 16.## naM ##A.## na: ##B. Cb. K.##} ||11|| durbhikSa{7 ##MSS.## durbhikSAdA. ##A var. r. has## kSa A.} Agata: kazcinnaro labdhA subhojanam | pratIkSa bhUya ucyeta hastaprAptasmi bhojane ||12|| evamevotsukA asmo{8 asma ##A. B.## asme ##Cb. O.## asmo ##K.## asya ##W.##} hInayAnaM vicintiya{9 ye ##A. W.## nta ##B.## ttaya ##Cb.## taya: ##K.## ntayA ##O.##} | duSkAlabhagnasattvA{10 satvabhagnA ##A.## bhagnasatvo ##B. Cb. W.## bhagnasatvA ##K.## durbhikSe yatha bhuktArtho buddhayAnaM kathaM labhet ##O.##} vA buddhajJAnaM labhAmahe ||13|| na tAvadasmAnsaMbuddho vyAkaroti mahAmuni: | yathA hastasmi prakSiptaM na tadbhuJjIta bhojanam ||14|| evaM ca utsukA vIra zrutvA ghoSamanuttaram | vyAkRtA {11 yadi ##K. W.## yada bheSyAma ##O.##}yada bheSyAmastadA{12 tathA ##K.##} bheSyAma nirvRtA: ||15|| @148 vyAkarohi{1 ##All but O.## vyAkuruSva.} mahAvIra hitaiSI {2 SI a ##A. Cb. K. W.O.## Sinna ##B.##}anukampaka: {3 ka: ##B. K. O. The rest## ka.} | api dAridryacittAnAM bhavedanto mahAmune ||16|| atha khalu bhagavAMsteSAM mahAzrAvakANAM sthavirANAmimamevaMrUpaM cetasaiva ceta:pari- vitarkamAjJAya punarapi sarvAvantaM bhikSusaMghamAmantrayate sma | ayaM me bhikSavo mahAzrAvaka: sthavira: subhUtistriMzata eva{4 tAmeva ##A. Cb. W.## ta eva ##B. K.## triMzAnAmeva ##O.##} buddhakoTInayuta{5 nayuta ##Cb. K. W. O.## niyuta ##A. B. Ca.##}zatasahasrANAM satkAraM kariSyati gurukAraM mAnanAM pUjanAmarcanAmapacAyanAM kariSyati | tatra {6 ca ##left out in A. B.## sarvatra ##O.##} ca brahmacaryaM cariSyati bodhiM ca samudAna- yiSyati | evaMrUpAMzcAdhikArAnkRtvA pazcime samucchraye zaziketu{7 yazasketu ##O.##}rnAma tathAgato ‘rhansa- myaksaMbuddho loke bhaviSyati vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devAnAM ca manuSyANAM ca buddho bhagavAn || ratnasaMbhavaM ca{8 vaM ca ##A.## vAM cAsya ##Cb.## vaJca ##B. K.## vazca ##W. O.##} nAmAsya tadbuddhakSetraM bhaviSyati | ratnAvabhAsazca nAma sa kalpo bhavi- Syati | samaM ca tadbuddhakSetraM bhaviSyati ramaNIyaM sphaTikamayaM ratnavRkSavicitratamapagatazvabhra- prapAtamapagatagUthoDigallaM {9 ##MSS.## gUthoDillaM ##and## gUthoDyaM. ##Cp. p. 144.##}manojJaM puSpAbhikIrNam | kUTAgAraparibhogeSu cAtra puruSA vAsaM kalpayiSyanti | bahavazcAsya zrAvakA bhaviSyantyaparimANA yeSAM na zakyaM gaNanayA paryanto ‘dhigantum | bahUni cAtra bodhisattvakoTI{10 ##All but O.## ni.}nayutazatasahasrANi bhaviSyanti | tasya ca bhagavato dvAdRzAntarakalpAnAyuSpramANaM bhaviSyati | viMzatiM cAntarakalpAnsaddharma: sthAsyati | @149 viMzatimevAntarakalpAnsaddharmapratirUpaka: sthAsyati{1 ##This sentence is left out in A.##} | sa ca bhagavAnvaihAyasamantarIkSe sthi- tvA tIkSNaM dharmaM dezayiSyati bahUni ca bodhisattvazatasahasrANi bahUni ca zrAvakazatasa- hasrANi vine{2 vinayi ##Cb. O.## vineyi ##K.##}Syati || atha khalu bhagavAMstasyAM velAyAmimA gAthA abhASata || ArocayAmi ahamadya bhikSava: prativedayAmyadya mama zRNotha | sthavira: subhUtirmama zrAvako ‘yaM bhaviSyate buddha anAgate ‘dhvani ||17|| buddhAMzca pazyitva mahAnubhAvAn triMzacca pUrNA nayutAna koTI:{3 Tya: ##A. Ca. Cb. W.## TI: ##B. K.## Taya: ##O.##} | cariSyate carya tadAnu{4 lomAM ##Cb.## lomikA ##A. B. W. O.## lomikI ##K.##}lomikImimasya jJAnasya kRtena caiSAm{5 bhikSu: ##B. K. Perhaps to r.## caiSa:.} ||18|| sa pazcime vIra samucchrayasmindvAtriMzatIlakSaNarUpadhArI | suvarNayUpapratimo maharSirbhaviSyate{6 bhaviSyati ##would do as well, a pause following.##} lokahitAnukampI ||19|| sudarzanIyaM ca sukSetra {7 subhikSa bhavi ##A.## sukSetra bhe ##B. Cb. K. W.##} bheSyati iSTaM manojJaM ca mahAjanasya | vihariSyate yatra sa lokabandhustAritva prANIna{8 Na ##O. The lengthening not required.##}yutAna koTI: ||20|| bahubodhisattvAtra{9 tra ##in Cb. K. O. only.##} mahAnubhAvA avivartyacakrasya pravartitAra: | tIkSNendriyAstasya jinasya zAsane ya zobhayiSyanti {10tata ##A.## tadbu ##B.## ta ##Cb. O.## ca ##K.## SyaMtama ##W.## zobha ##O. for## zodha ##of the others.##}ta buddhakSetram ||21|| @150 bahuzrAvakAstasya na saMkhya teSAM pramA{1 Nu ##A. K.## Na ##B. Cb. W. O.##}Nu naivAsti kadAci teSAM{2 tatra ##A. W.## vidyeta ##O.##} | SaDabhijJatraividyamaharddhikAzca aSTA{3 aSTau ##A. Cb. K. W.##}vimokSeSu{4 kSaizca ##A.Cb. W.##} pratiSThitAzca ||22|| acintiyaM RddhibalaM ca bheS{5 ca bhavi ##A. B.## bhavi ##K.## ca bha ##W.## bhe ##Cb.## lo sya (##Skr.## asya) bhe ##O.##}yati prakAzayantasyimamagra{6 zayiSyaMti mamagra ##A.## mamAgra ##K. W.## zayantasmimimagra ##Cb. We follow O.##}bodhim | devA manuSyA yatha gaGgavAlikA bheSyanti tasyo{7 tasya ##O., preferable.##} satataM kRtAJjalI{8 liM ##B.## lI: ##K. O.##} ||23|| so dvAdazo antarakalpa sthAsyati{9 bhotsyati ##B. ## bheSyati ##K.## thAsyati ##O., certainly more original.##} sa{10 rmu ##A.## rma ##B. Cb. K. W.## rmaM ##O.##}ddharmu viMzAntarakalpa{11 lyu ##A. K.## lya ##B. Cb. W.##} sthAsyati{12 bheSyati ##B. K.## thAsyati ##O.##} | pratirUpako viMzatimeva sthAsyati kalpAntarANi dvipadottamasya ||24|| atha khalu bhagavAnpunareva{13 rapi ##K.##} sarvAvantaM bhikSusaMghamAmantrayate sma | ArocayAmi vo bhikSava: prativedayAmi | ayaM mama zrAvaka: sthaviro mahA{14 rakA ##B. K.##}kAtyAyano ‘STAnAM buddhakoTIzata{15 niyutazata, ##except in Cb. O.## nayuta ##W. O.##}sahasrA- NAmantike{16 antike ##left out in B. K.##} satkAraM kariSyati gurukAraM mAnanAM pUjanAmarcanAmapacAyanAM kariSyati | pari- nirvRtAnAM ca teSAM tathAgatAnAM{17 buddhAnAM ##B.## buddhAnAmbhagavatAM ##K.##}stUpAnkariSyati yojana{18 ##B. adds## zata.}sahasraM{19 sahasra ##left out in K.##} samucchrayeNa paJcAzadyoja- @151 nAni pariNAhena{1 nyAyAmena ##B.## nyAyAma ##K. Meant## vyAmena.} saptAnAM ratnAnAm | tadyathA suvarNasya rUpyasya vaiDUryasya sphaTikasya lohitamukterazmagarbhasya musAragalvasya saptamasya ratnasya | teSAM ca stUpAnAM pUjAM kariSya- ti puSpadhUpagandhamAlyavilepanacUrNacIvaracchatra{2 ##B. adds## ghaNTa.}dhvajapatAkAvi{3 kAbhira ##in A. K. W.##}jayantIbhizca | tatazca bhU{4 ##Our r. follows O.; cp. p. 153. Other Mss. leave out## ca bhUya:.}ya: pareNa paratareNa punarviMzatInAM buddhakoTInAmanti{5 antike ##in Cb. only##}ka evaMrUpame{6 va ##A. W.## vaM ##B. Cb. K##}va satkAraM kariSyati gurukAraM mAnanAM pUjanAmarcanAmapacAyanAM kariSyati | {7 ##A. W. add## tata:.}sa pazcime{8 ##Cb. adds## ca.} samuc{9 ##K. adds## ca.}chraye pazcima AtmabhAvaprati- lambhe jAmbUnadaprabhAso nAma tathAgato ‘rhansamyaksaMbuddho loke bhaviSyati vidyAcaraNasaM- panna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devAnAM ca manuSyANAM ca buddho bhagavAn | parizruddhaM cAsya buddhakSetraM bhaviSyati samaM ramaNIyaM prAsAdikaM darzanIyaM sphaTika- mayaM ratnavRkSAbhivicitritaM suvarNasUtrA{10troccho ##Cb. Other MSS. badly## trAcchAdi.}cchoDitaM puSpasaMstarasaMstRtamapagatanirayatiryagyo- niyamalokAsurakAyaM bahu{11 ##A. W. add## ka.}naradevapratipUrNaM bahuzrAvakazatasahasropazobhitaM bahubodhisattva- zatasahasrAlaMkRtam | dvAdaza cA{12 asya ##left out in B. K.##}syAntarakalpAnAyuSpramANaM bhaviSyati | viMzatiM{13 ti ##in all MSS. except O. having## viMza.} cAs{14 asya ##in Cb. only.##}yA- ntarakalpAnsaddharma: sthAsyati | viMzatimevAntarakalpAnsaddharmapratirUpaka: sthAsyati{15 ##This sentence is left out in K.##} || @152 atha khalu bhagavAMstasyAM velAyAmimA gAthA abhASata || zRNotha me bhikSava adya sarve udAharantasya girAmananyathA{1 ananyathA ##O.##}m | kAtyAyana: sthavi{2 ra ##A. B. W. O.## rU ##Cb. K.##}ru {3 a ##left out in K.##}ayaM mi zrAvaka: kariSyate pUja vinAyakAnAm ||25|| satkA{4 ra ##B. W.##}ru teSAM ca bahuprakAraM bahuvidhaM lokavinAyakAnAm | stUpAMzca kArApayi nirvRtAnAM puSpehi gandhehi ca pujayiSyati ||26|| {5 su ##A. B. Cb. W.## sa ##K.## ka ##W. left out in A.##}labhitva so pazcimakaM samucchrayaM parizruddhakSetrasmi jino bhaviSyati | paripUrayitvA imameva jJAnaM dezeSyate prANisahasrakoTinAm ||27|| sa{6 prabhaMkaro ##O.##} satkRto loki sadevakasmin prabhA{7 sau bhagavAM ##A. W.## nAma vibhar ##Cb. B.## buddha vibharu ##k.## bhagava vibhur ##O.##}karo bu{8 sa ##Cb. O.##}ddha vibhurbhaviSyati | jAmbUnadAbhA{9 caiva ##B. K.##}su sa cApi{10 mi ##B. K.##} nAmnA saMtArako devamanuSyakoTinAm ||28|| bahubodhisattvAstatha zrAvakAzca amitA asaMkhyA pi ca tatra kSetre | upazobhayiSyanti te{11 nantadbhava ##K.##} buddhazAsanaM bhava{12 mamAgra ##B. K.## me bhikSava: aya ##O.##}prahINA vibhavAzca sarve ||29|| atha khalu bhagavAnpunareva sarvAvantaM bhikSusaMghamAmantrayate sma | ArocayAmi vA bhikSava: prativedayAmi | ayaM mama zrAvaka: sthaviro mahAmaudgalyAyano ‘STAviMzati{13 rbu ##K.##}buddhasa{14 koTisadbu ##O.##}hasrAN{15 NyA ##K.## rANAmA ##the others.##}yA- @153 rA{1 rAdha ##O.##}gayiSyati teSAM{2 rAgya neSAM ##K.##}ca buddhAnAM bhagavatAM vividhaM satkAraM kariSyati gurukAraM mAnanAM pUjanAmarcanAmapacAyanAM kariSyati | parinirvRtAnAM ca teSAM buddhAnAM bhagavatAM stUpAnkAra- yiSyati{3 kariSyati ##A.##} saptaratnamayAn | tadyathA suvarNAsya rUpyasya vaiDUryasya sphaTikasya lohitamuktera- zmagarbhasya musAragalvasya | yo{4 ##B. adds## zata.}janasaha{5 sra ##in all MSS.##}sraM samucchrayeNa paJcayojanazatAni pariNAhena | teSAM ca stUpAnAM vividhAM pUjAM kariSyati puSpadhUpagandhamAlyavilepanacUrNacIvaracchatradhva{6 ##A. W. add## ghaNTya.}japatA{7 ##A. W. add## bhir.}kA- vaijayantIbhi: | tata{8 ##All but O.## tayo (##r.## tato).}zca bhUya: pareNa paratareNa viMzaterbu{9 zatInAM ##A. Cb. W.## zate ##B.## zatir ##K.##}ddhakoTI{10 ##B. K. add## niyuta.}zatasahasrANAmevaMrUpameva satkAraM kariSyati gurukAraM mAnanAM pUjanAmarcanAmapacAyanAM kariSyati | pazcime cAtmabhAvaprati- lambhe tamAlapatracandanagandho nAma tathAgato ‘rhansamyaksaMbuddho loke bhaviSyati{11 loka utpatsyate ##A. B. W.##} vidyAca- raNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devAnAM ca manuSyANAM ca buddho bhagavAn | mano’bhirAmaM ca nA{12 ca nAma ##left out in Cb. K. O. The name of the## ksetra ##in O. is## manApA- bhirAmyaM.}mAsya tadbuddhakSetraM bhaviSyati | ratiprapUrNa{13 ##Some MSS. have## ratipratipUrNa;##O. only## paripUrNa.}zca nAma sa kalpo bhaviSyati | parizuddhaM cAsya tadbuddhakSetraM bhaviSyati samaM ramaNIyaM prAsAdikaM sudarzanIyaM spha- TikamayaM ratnavRkSAbhivicitritaM muktakusumAbhikorNaM bahunaradevaprati{14 pratipUrNa ##in B. only. O has## paripUrNa.}pUrNamRSizatasahasrani- @154 SevitaM yadu{1 yAdadaM ##Cb. O.##}ta zrAvakaizca bodhisattvaizca| caturviMzatiM{2 ti ##in all MSS.##} cAsyA{3 asya ##left out in A. B. K. W.##}ntarakalpAnAyuppramANaM bhavi- Syati | catvAriMzaccAntarakalpAnsaddharma: sthAsyati | catvAriMzade{4 zadevAMtara ##A. B. K. W.## zaccAMtara ##Cb.##}vAntarakalpAnsaddharmaprati- rUpaka: sthAsyati || atha khalu{5 ##Left out in K.##} bhagavAMstasyAM velAyAmimA gAthA abhASata || maudgalyagotro mama zrAvako ‘yaM jahitva mAnuSyakamAtmabhAvam | viMzatsa{6 ##Thus O.; the others## viMzatisa.}hasrANi jinAna tAyinAmanyA ca{7 ##MSS.## anyAMzca.} aSTau virajAna drakSyati ||30|| cariSyate tatra ca brahmacaryaM bauddhaM imaM jJAna gaveSamANa: | satkAru teSAM dvipadottamAnAM vividhaM tadA kAhi vinAyakAnAm ||31|| sa{8 rma ##B. Cb. W. O.##}ddharmu teSAM vipulaM praNItaM dhAretva kalpAna sahasrakoTya: | pUjAM ca stUpeSu kariSyate tadA parinirvRtAnAM sugatAna teSAm ||32|| ratnAmayAnstUpa savaijayantAn kariSyate teSa jinottamAnAm | puSpehi gandhehi ca pUjayanto vAdyehi vA lokahitAnukampinAm ||33|| tatpazcime caiSa samucchrayasmin priyadarzane tatra manojJakSetre | bhaviSyate lokahitAnukampI tamAlapatracandanagandhanAmnA ||34|| catuviMza{9 ##All## turviMza, ##and## zati ##for## za ##A. W.##}pUrNAntarakalpa tasya AyuSpramANaM sugatasya bheSyati | prakAzayantasyima{10 yaMtasmiM su ##A.## yaMtasmima ##B. Cb.## yantasmi su ##K.## yaM tasmiM sa ##W.## yanta- syimaM ##O.##} buddhanetroM manujeSu deveSu ca nityakAlam ||35|| @155 bahuzrAvakAstasya jinasya tatra koTIsahasrA yatha gaGgavAlikA: | SaDabhijJatraividyamaharddhikAzca abhijJaprAptA: sugatasya zAsane ||36|| {1 ##Better## avi ##O.##}avaivartikAzca bahubodhisattvA ArabdhavIryA: sa{2 smRti ##O. sanskritized from a reading## sati, ##but the word required is## sata, ##Skr.## smRta. ##The other MSS. have## sada.}ta saMprajAnA: | abhiyuktarUpA: sugatasya zAsane teSAM sahasrANi bahUni tatra ||37|| parinirvRtasyApi jinasya tasya sa{3 rma ##B. Cb.##}ddharmu saMsthAsyati tas{4 smiM ##A. K. W.## smin ##Cb.## smi ##B. O.##}mi kAle | viMzacca viMzAntarakalpa {5 rName ##A.## rNA ##B. Cb.## rNa: ##K.## rNM ##W.## rNAn ##O.##}pUrNA etatpramANaM pratirUpakas{6 ##All but O.## kazca.}ya ||38|| maharddhikA: paJca mi zrAvakA ye{7 ##MSS. but O.## me. ##The reading in O. is## paJca mama zrAvakA ye.} nirdiSTa ye te maya{8 ##MSS.## nirdeSTA ye te mama, ##but O. has## ye ceha nirdiSTa mayAgra^.} ayabodhaye | anAgate ‘dhvAni jinA svayaMbhuvasteSAM ca {9 caryA ##A. Cb. K. W.## carya ##B. Rather## caryAM.}caryA zRNuthA mamAntikAt ||39|| ityAryasaddharmapuNDarIke dharmaparyAye vyAkaraNaparivarto nAma SaSTha: || @156 VII. bhUtapUrvaM bhikSavo ‘tIte ‘dhvanyasaMkhyeyai: kalpairasaMkhyeyatarairvipulairaprameyairacintyairapa- rimitaira{1 pari ##K.##}pramANaistata: pareNa paratare{2 taraM ##Cb.##}Na yadAsIttena kAlena tena samayena mahAbhijJAjJAnAbhi- bhUrnA{3 bhUto nAma ##A.## bhUto: nAma ##W.##}ma tathAgato ‘rhansamyaksaMbuddho loka udapAdi vidyAcaraNasaMpanna: sugato lokavida- nuttara: puruSadamyasArathi: zAstA devAnAM ca manuSyANAM ca buddho bhagavAnsaMbhavAyAM lokadhAtau mahArUpe kalpe | kiyacciro{4 kevaciro ##O., wholly prakrt.##}tpanna: sa bhikSavastathAgato ‘bhUt | tadyathApi nAma bhikSavo yA- vAniha trisAhasramahAsA{5 srAyAM ##A. K. W. more usual.##}hasre lokadhAtau pRthivIdhAtu{6 stAM ##Cb.##}staM kazcideva puruSa: {7 sarvAMzcU ##Cb.##}sarvaM cUNIrku{8 rNA ##B. K.## rNaM ##W.##}- ryA{9 mArghaM ##A. W.## masiM ##K. Our reading is that of O.##}nmasiMkuryAt | atha khalu{10 ##In A. only.##} sa puruSastasmAllokadhAtorekaM paramANurajo gRhI{11 gRhya ##Cb.## ^jodgRhNIta ##O.##}tvA pUrvasyAM dizi lokadhAtusahasramatikramya tadekaM paramANuraja upanikSipet | atha sa puruSo dvitIyaM ca paramANurajo gRhA{11 gRhya ##Cb.## ^jodgRhNIta ##O.##}tvA {12 ga ##K.##}tata: pareNa parataraM lokadhAtusahasramatikramya dvitIyaM paramANuraja upanikSipet | anena paryAyeNa sa puruSa: sarvAvantaM pRthivIdhAtumupanikSipetpUrvasyAM dizi | @157 tatkiM manyadhve bhikSava: zakyaM teSAM {1 tAsAM ##Cb.##}lokadhAtUnAmanto vA paryanto vA gaNanayAdhigantum | ta Ahu: | no hIdaM bhagavanno hIdaM sugata | bhagavAnAha | zakyaM punarbhikSavasteSAM{1 tAsAM ##Cb.##} lokadhAtUnAM kenacidgaNakena vA gaNakamahAmAtreNa vA gaNanayA paryanto ‘dhigantuM ye{2 yAsu ##Cb.##}Su vopanikSiptAni tAni{3 ##In B. only.##} paramANurajAMsi ye{2 yAsu ##Cb.##}Su vA nopanikSiptAni | na tveva teSAM kalpakoTI{4 ni ##A. B.## na ##Cb. K.## ra ##W.##}nayutazatasaha- srANAM zakyaM gaNanAyoge{5 gaNanayA ##A.##}na paryanto ‘dhigantum | yAvanta: kalpAstasya bhagavato mahAbhijJA- jJAnAbhibhuvastathAgatasya parinirvRtasyaitAvAnsa kAlo{6 ro ##W.##}‘bhUdavemacintya {7 ##MSS.## ntyame.}evamapramA{8 prameya: ##K## pramANam ##the rest.##}NA: | taM cAhaM bhikSavastathAgataM tAvacciraM parinirvRtamanena tathAgatajJAnadarza{9 darzana ##left out in K.##}nabalAdhAnena yathAdya zvo vA parinirvRtamanusmarAmi || atha khalu bhagavAMstasyAM velAyAmimA gAthA abhASata || abhU atItA bahu kalpakoTyo anusmarAmi{10 mi ##K. O. The rest## mI.} dvipadAnamuttamam{11 maM ##Cb.##} | abhijJajJAnAbhibhuvaM mahAmunimabhUSi tatkAlamanuttamo jina: ||1|| yathA trisAhasri{12 mi ##Cb.##}ma lokadhAtuM kazcidgajaM kurya aNupramANam | paramANumekaM ca tato gRhItvA kSetraM saha{13 srAM ##K. W.##}sraM gamiyAna nikSipet ||2|| @158 {1 ##This quarter is left out in A. MSS.## dvitIyaM.}dvitiyaM tRtIyaM pi ca eva nikSipet sarvaM pi so nikSipi taM rajo gatam | riktA bhaveta iya{2 iha ##B.##} lokadhAtu: sarvazca so pAMsu bhaveta kSINa:{3 NaM ##A. W.## NA: ##B. Cb.## Na: ##K.##} ||3|| yo lokadhAtUSu bhaveta tAsu pAMsu rajo{4 rajaM ##O. conform to the dialect of the verse.##} yasya pramANu nAsti | rajaM karitvAna azeSatastaM la{5 kSaM ##A. B. Cb.## kSyan ##K.## kSye ##W.## kSyaM ##O. and## smin ##for## ca. ##perhaps the original reading was## gatehi.}kSyaM dade kalpazate gate ca ||4|| evAprameyA bahukalpakoTya: parinirvRtasya sugatasya tasya | paramANu sarve{6 Na ##in all MSS.##} na bhavanti lakS{7 ##MSS.## lakSA.}yAstAvaddhahu kSINa bhavanti kalpA:{8 ##This quarter is left out in Cb.##} ||5|| tAvacciraM nirvRtu taM vinAyakaM tAJzrAvakAMstAMzca pi bodhisattvAn | etAdRzaM jJAnu tathAgatAnAM smarAmi saM^rvAyyatha adya zvo vA ||6|| etAdRzaM bhikSava jJAnametadananta{9 tad tamananta ##K.##}jJAnasya tathAgatasya | buddhaM mayA kalpazatairanekai: smRtIya sUkSmAya anAsravAya ||7|| tasya khalu punarbhikSavo mahAbhijJAjJAnAbhibhuvastathAgatasyArhata: samyaksaMbuddhasya catuSpa{10 catuSpaMcA ##A. W.## catu: ##B. Cb.##}JcAzatkalpakoTI{11 ni ##A. B.## na ##Cb. K. O.##}nayutazatasahasrANyAyuSpramANamabhUt || pUrve{12 pUrve ca ##in Cb. O. only.##} ca sa bhagavAnmahAbhijJAjJAnAbhibhUstathAgato ‘nabhisaMbuddho ‘nuttarAM samyaksaMbo- @159 dhiM{1 ##A. W. add## abhisaMboddhuM.} bodhimaNDavarAyagata eva{2 gatamevaM ##A. W.## gata evaM ##B.## gatameva ##Cb.## gata eva ##K.## ta eva ##O.##} sarvAM{3 ##All but O. add## ca.} mArasano prAbhaJjItparAjaiSItprabhaJjayitvA parAjayi- tvAnuttarAM samyaksaMbodhimabhisaMbhotsyAmIti | na ca tAvattasya te dharmA Amukho{4 AmukhI ##K.## abhimukho ##the rest.##}bhavanti sma | sa bodhivRkSamUle bodhimaNDa ekamantarakalpamasthAt | dvitIyamapyantarakalpamasthAnna ca tAvadanuttarAM samyaksaMbodhimabhisaMbudhyate | tRtI{5 ##A. K. W. add## ka.}yamapi ca{6 ##B. K. add## ka.}turthamapi paJcamamapi SaSThamapi saptamamapyaSTamamapi navamamapi dazamamapyantarakalpaM bodhivRkSamUle bodhimaNDe ‘sthAtsakRdva- rtanena paryaGkenAntarAdavyutthita: | aniJjamAnena cittenAcalamAnenAve{7 vedha ##O., certainly more original.##}pamAnena kAyenAsthAnna ca tAvadasya te dharmA {8 Abhi ##A.##}AmukhIbhavanti sma || tasya khalu punarbhikSavo bhagavato{9 ##In Cb. O. only.##} bodhimaNDavarAyagatasya{9 ##In Cb. O. only.##} devaistrAyastriMzairmahAsiM- hAsanaM prajJaptamabhUdyojanazatasahasrasamucchrayeNa yatra sa bhagavAnniSadyAnuttarAM samyaksaMbodhi- mabhisaMbuddha: | samanantaraniSaNasya ca khalu punastasya bhagavato bodhimaNDe{10 bodhivRkSamUle ##O.##} atha brahmakAyikA devaputrA divyaM puSpavarSamabhipravarSayAmAsurbodhimaNDa{11 NDe ##W. All but Cb. O. add## niSaNa.}sya parisAmantakena yojanazatama{12 zatayojanasamaMtarikSe na ##A.##}ntarikSe ca vAtAnpramuJcanti ye taM{13 ##A. grammatical error for the neuter form.##} jIrNapuSpamavakarSayanti | yathApravarSitaM ca tatpuSpavarSaM tasya bhaga- vato bodhimaNDe niSaNasyAvyucchinnaM pravarSayanti paripUrNAndazAntarakal{14 ##From## taM ##till## dazAntakalpAn ##left out in A.##}pAMstaM bhagavantama @160 bhyavakiranti {1 ##Left out in B. K. W.##}sma | tathA pravarSitaM ca tatpuSpavarSaM pravarSayanti{2 ##Left out in O. The others## pravarSanti.} yAvatparinirvANakAlasamaye tasya{3 yasta ##B.## yestasya ##Cb.## yastasya ##K. W.##} bhagavatastaM bhagavantamabhyavakiranti{4 ##B. W. add## sma.} | cAturmahArAjakAyikAzca devaputrA divyAM deva- dundubhimabhipravAdayAmAsustasya bhagavatobodhimaNDavarAyaga{5 prApta ##W.## maNDaniSaNNasya ##O.##}tasya satkArArthamavyucchinnaM pravAdayAmAsu: | paripUrNAndazAntarakalpAMstasya bhagavato niSaNNasya tata uttari tAni divyAni tUryANi satatasamitaM pravAdayAmAsuryAvattasya bhagavato mahAparinirvANakAla- samayAt{6 samayAt ##B. Cb. K.## samayobhUt ##O.## samaye ##A. Ca. W.##} || atha khalu bhikSavo dazAnAmantarakalpAnAmatyayena {7 ##In B. K.##}sa bhagavAnmahAbhijJAjJAnAbhibhUsta- thAgato ‘rhansamyaksaMbuddho ‘nuttarAM samyaksaMbodhimabhisaMbuddha: | samanantarAbhisaMbuddhaM ca{8 ddha taM ca ##A.## ddhaJca taM ##B.## ddhazca taM ##Cb. W.## ddhaM ca taM ##K.##} taM viditvA ye tasya bhagavata: kumArabhUtasya SoDaza putrA abhUvannaurasA jJAnAkaro nAma teSAM jyeSTho ‘bhUt | teSAM ca khalu punarbhikSava: SoDazAnAM rAjakumArANAmekaikasya ca vividhAni kroDanakAni rAmaNIyakAnyabhUvanvicitrANi darzanIyAni | atha khalu bhikSavaste SoDaza rAjakumArAstAni vividhAni krIDanakAni rAmaNIyakAni visarjayitvA taM bhagavantaM mahA- bhijJAjJAnAbhibhuvaM tathAgatamarhantaM samyaksaMbuddhamanuttarAM samyaksaMbodhimabhisaM{9 iti ##added except in B. K. The whole passage after## visarjayitvA ##and before## mAtR^ ##left out in O.##}buddhaM viditvA mAtRbhirdhAtRbhizca rudantIbhi:{10 ##Ungrammatical for## rudatIbhi:. ##The reading in O. is## rodamAnebhizca}! parivRtA: puraskRtAstena ca mahArAjJA cakravartinAryakeNa mahAkozena rAjAmAtyaizca bahubhizca prANikoTo{11 ni ##A. B. K.## na ##Cb. W. O.##}nayutazatasahasrai: parivRtA: puraskRtA yena @161 bhagavAnmahAbhijJAjJAnAbhibhUstathAgato ‘rhansamyaksaMbuddho bodhimaNDava{1 ragata ##O.##}rAgragatastenopasaM- krAmanti sma | tasya bhagavata: satkArArthAya gurukArArthAya mAnanArthAya pUjanArthAyArcanArthA- yApacAyanArthAyopasaMkrAntA upasaMkramya tasya bhagavata: pAdau zirobhirvandi{2 zirasA vaM ##B. K.##}tvA taM bhagavantaM triSpradakSiNIkRtyAJjaliM{3 ##MSS.## lIM.} pragRhya taM bhagavantaM saMmukhamAbhirgAthAbhi: sArUpyAbhirabhiSTuva- nti sma || mahAbhiSaTko ‘si anuttaro ‘si anantakalpai: samudAgato ‘si | uttAraNArthAyiha sarvadehinAM paripUrNa saMkal{4 lpu ##A.## lpa ##B. Cb. K. W.##}pu ayaM ti bhadraka: ||8|| suduSkarA antarakalpime{5 ##All but O.## mA.} daza kRtA {6 sti ##A. W.## sta ##Ca. Cb. B. K.## ni ##O.##}ta ekAsani saMniSadya | na ca te ‘ntarA {7 na cAntare ##O.## na ca te ‘ntarAnkA^ ##the others.##}kAyu kadAci cAlito na hastapAdaM na pi cAnyadaGgam{8 dezaka: ##K. the others## dezam; ##but O. has## grIva! ##Our reading conjectural.##} ||9|| cittaM pi te zAnta{9 zAnti ##O.##}gataM susaMsthitamaniJjyabhUtaM sada aprakampyam | vikSepu naivAsti kadAcittava {10 tava ##is here impossible; O. has## tubhyam. ##The original text must have had## tuhya ##or a similar## prakrt ##form.##} atyantazAntasthitu tvaM anAsrava: ||10|| diSTyAsi{11 dRSTvA ca ##A. B. K. W.## diSTAsva ##Cb.##} kSemeNa ca svastinA ca aviheThita: prApta imA{12 ##Thus O.;## ptimamagra ##the rest.##}grabodhim | asmAkamRddhI iyamevarUpA diSTyA ca vardhAma{13 dRSTvA ca varddhAya ##A. B. W.## dRSTvA madIma ##Cb.## dRSTvA ca vaddhAmi ##K.## dRSTvA ca vandAma ##O. All wrong.##} narendrasiMha ||11|| @162 anAyikeyaM praja sarvadu:khitA utpATitAkSI va nihInasaukhyA | mArgaM na jAnanti dukhAntagAminaM na mokSahetorjanayanti vIryam ||12|| apAya vardhanti ca dIrgharAtraM divyAzca kAyA:{1 divyAM ca kAyAM ##A.## divyAzca kAyA: ##B. K. O.## divyAM ca kAyA: ##Cb. W.##} parihANa{2 hANi ##K. which seems preferable.## parihAyiSu sadA ##O.##}dharmA: | na zrUyate jAtu jinAna zabdastamo’ndhakAro ayu sarvaloka:{3 ke ##A. B. W.##} ||13|| prAptaM ca te lokavidU ihAdya zivaM padaM uttamanA{4 mA ##B.##}sravaM ca | vayaM ca lo{5 kA ##K.##}kazca anugRhI{6 tA: ##K.##}ta: zaraNaM ca tvA eti vra{7 ebhi pra ##Cb.## eti vra ##O.## eta vra ##the rest.##}jAma nAtha ||14|| atha khalu bhikSavaste SoDaza rAjakumArA: kumArabhUtA eva bAlakAstaM bhagavantaM mahA- bhijJAjJAnAbhibhuvaM tathAgatamarhantaM samyaksaMbuddhamAbhi: sArUpyAbhirgAthAbhi: saMmukhamabhiSTutya taM bhagavantamadhyeSante sma | dharmacakrapravartana{8 rtanAya ##O.##}tAyai dezayatu bhagavAndharmaM dezayatu sugato dharmaM bahujanahitAya bahujanasukhAya lokAnukampAyai mahato janakAyasyArthAya hitAya sukhAya devAnAM ca manuSyANAM ca | tasyAM ca velAyAmimA gAthA abhASa{9 Sate sma ##A. W.## Sante sma ##B. K.## Sata ##Cb.## Su: ##O.##}nta || {10 ##A. B. K. W. add## dezehi dharmaM dvipadAnamuttamA.}dezehi dharmaM zatapuNyalakSa{11 Na ##W.##}NA vinAyakA apratimA {12 rSe ##O.## rSI ##the rest.##}maharSe | labdhaM ti{13 labdhaM ti ##B. Cb. K. O.## labdAnta ##other MSS.##} jJAnaM pravaraM viziSTaM prakAza{14 ya ##O. The lengthening unnecessary. The same applies to## pravartayA ##vs. 17.##}yA loki sadevakasmin ||15|| @163 asmAMzca tArehi imAMzca sattvAnnidarzaya jJAnu tathAgatAnAm | yathA vayaM pi{1 ##Thus O.; pI ##the rest.##} imamagrabodhiM anuprApnuyAmo {2 puneyAma ime ##O. The original text must have had## anupApuneyAma ime.}’tha ime ca sattvA: ||16|| caryAM ca jJAnaM pi ca sarva jJAnasi adhyAzayaM pUrvakRtaM ca puNyam | adhimukti jJAnAsi ca sarvaprANinAM pravartayA cakravaraM {3 raM hya ##O.## rama ##the rest. Both wrong.##}anuttaramiti ||17|| tena khalu punarbhikSava: samayena tena{4 ##In B. Cb. O. only.##} bhagavatA mahAbhijJAjJAnAbhibhuvA tathAgatenArhatA samyaksaMbuddhenAnuttarAM samyaksaMbodhimabhisaMbudhyamAne{5 buddhena ##B.## budhyatA ##Cb.##}na dazasu dikSvekaikasyAM dizi paJcA- zallokadhAtukoTI{6 ni ##A. B. K.## na ##Cb. W. O.##}nayutazatasahasrANi SaDvikAraM prakampitAnyabhUvanmahatA cAvabhAsena sphu- TAnyabhUvan | sarveSu ca teSu lokadhAtuSu yA lokAntari{7 ##Var 1.## kottari.}kAstAsu ya {8 ##This ought to be## ye ‘kSa.}akSaNA: saMvRtA {9 ##A. W. add## aMdhakArA; ##O. has## saMvRttA. ##The whole passage has been adul- terated by the scribes. Cp.## Mahavastu ##I, 41 and Burnouf, Lotus, Append.XVI.##}andha- kAratamisrA yatremAvapi candrasUryAvevaM maharddhikAvevaM mahAnubhAvAvevaM mahaujaskAvAbhayA- pyAbhAM nAnubhavato varNenApi varNaM tejasApi tejo nAnubha{10 ta ##O.## tau ##the rest.##}vata: | tAsvapi tasminsamaye mahato ‘vabhA{11 ##B. K. add## loke.}sasya prAdurbhAvo ‘bhUt | ye ‘pi tAsu lokAntarikAsu sattvA upapannAste ‘pyanyonyamevaM pazyantyanyonyamevaM saMjAnanti | anye ‘pi bata bho: sattvA santIhopapannA: | anye ‘pi bata bho: sattvA: santIhopapa{12 ##W. does not repeat this passage.##}nnA iti | sarveSu ca teSu lokadhAtuSu yAni devabhavanAni devavimAnAni @164 ca yAvadbrahmalokAtSaDvikAraM prakampitAnyabhUvanmahatA {1 cA ##left out in K. O.##}cAvabhAsena sphuTAnyabhUvannatikramya devAnAM devAnubhAvam | iti hi bhikSavastasminsamaye teSu lokadhAtuSu maha{2 tazca ##Cb. K.##}ta: pRthivIcA- lasya mahatmazcodArikasyAvabhAsasya loke{3 ##Left out in Cb.##} prAdurbhAvo ‘bhUt || atha pUrvasyAM dizi teSu paJcAzatsu lokadhAtukoTI{4 na ##W. O.## ni ##the rest.##}nayutazatasahasreSu yAni brAhmANi vimAnAni tAnyatIva bhrAjanti{5 nte ##K.## virocanti ##O. for## virAjanti ##throughout the whole chapter.##} tapanti virAjanti{5 nte ##K.## virocanti ##O. for## virAjanti ##throughout the whole chapter.##} zrImantyojasvIni ca | atha khalu bhi- kSavasteSAM mahAbrahmaNAme{6 ##All but O.## brAhmaNAnAm.}tadabhavat | imAni khalu punarbrAhmANi vimAnAnyatIva bhrAjanti tapanti virAjanti zrImantyojasvIni ca | kasya khalvidaM pUrvanimittaM bhaviSyatIti | atha khalu bhikSavasteSu paJcAzatsu lokadhAtukoTInayutazatasahasreSu ye mahAbrahmANa{7 ##Here too and in the sequel all but O.## brAhmaNa ##for## brahmANa.}ste sarve ‘nyo- nya{8 nyaM ##A. B. Cb. K.## nya ##W.##}bhavanAni gatvArocayAmAsu: | atha khalu bhikSava:{9 ##A. B. K.W. add## teSu paJcAzatsu lokadhAtukoTIniyutazatasahasreSu; ##Cb.leaves out the whole.##} sarvasattvatrAtA nAma mahAbrahmA taM mahAntaM brahmagaNaM gAthAbhiradhyabhASata || atIva no harSita adya sarve vimAnazreSThA imi prajvalanti | zriyA dyutIyA ca manoramA ye kiMkAraNaM IdRzu bheSyate ‘dya ||18|| sAdhu gaveSAmatha etamarthaM ko devaputro upapannu adya | yasyAnubhAvo ayamevarUpo abhUtapUrvo ayamadya dRzyate ||19|| @165 yadi vA bhavedbuddha narendrarAjA utpannu lokas{1 smiM ##K.##}mi kahiMcidadya | ya{2 syo ##B. K. W.## syA ##A.## smin ##Cb.##}syo nimittaM imamevarUpaM zriyA {3 zo ##B. Cb. K.## zA ##A. W.##}dazo dikSu jvalanti a{4 ##Thus O. Other MSS. seem to have## megha. ##The Locat.## dikSu ##is unexplain- able. The## pada ##apparently corrupt; perhaps to r.## dazo(##or## dazA ##or## dazad) dizA adya zriyA jvalanti.}dya ||20|| atha khalu bhikSavasteSu paJcAzatsu lokadhAtukoTInayutazatasahasreSu ye mahAbrahmA- Naste sarve sahitA: samagrAstAni divyAni svAni svAni brAhmANi vimAnAnyabhiruhya divyAMzca sumerumAtrAnpuSpapuTAngRhItvA catasRSu dikSvanucaGka{5 kramyamANA ##B. K. The words between## ^tvA ##and## pa^ ##wanting in O.##}manto ‘nuvicaranta: pazcimaM digbhAgaM prakrAntA: | adrAkSu: khalu punasteSu paJcAzatsu lokadhAtukoTInayutazatasahasreSu bhikSavaste mahAbrahmANa: pazcime digbhAge taM bhagavantaM mahAbhijJAjJAnAbhibhuvaM tathAgatamarhantaM samyaksaMbuddhaM bodhimaNDavarAgragataM bodhivRkSamUle siMhAsanopaviSTaM parivRtaM puraskRtaM devanAgapakSagandharvAsuragaruDakiMnaramahoragamanuSyAmanuSyaistaizca putrai: SoDazabho rAjakumArai- radhyeSyamANaM dharmacakrapravartanatAyai{6 natAyai ##A. W.## nAya ##B. K. O.## nAyai ##Cb.##} | dRSTvA ca punaryena {7 ##Left out in Cb. K.##}sa bhagavAMstenopasaMkrAntA upasaMkramya tas{8 tasya ##in K. only.##}ya bhagavata: pAdau zirobhirvandi{9 zirasAbhivanditvA ##B. K.##}tvA taM bhagavantamanekazatasahasrakRtva: pradakSiNokRtya taizca sumerumAtrai: puSpapuTaistaM bhagavantamabhyavakiranti smAbhiprakiranti sma taM ca bodhivRkSaM dazayo- janapramANam | abhyavakIrya{10 kiritvA ##O.##} tAni brAhmANi vimAnAni tas{11 ##All but O.## tasyaiva.}ya bhagavato niryAtayAmAsu: | @166 parigRhNAtu bhagavAnimAni brAhmANi vimAnAnyasmAkamanukampAmupAdAya | paribhuJjatu sugata imAni brAhmANi vimAnAnyasmAkramanukampAmupAdAya || atha khalu bhikSavaste mahAbrahmANastAni svAni svAni vimAnAni tasya bhagavato niryAtya tasyAM velAyAM taM{5 ##In K. O. only. In O. added## samasaMgItyA ekasvareNa.} bhagavantaM saMmukhamAbhirgAthAbhi: sArUpyAbhirabhiSTuvanti sma || AzcaryabhUto{1 ryAdbhuta ##A.##} jina aprameyo utpanna lokasmi{2 smiM ##A. All but O.## ke ##for## ka.} hitAnukampI | nAtho ‘si zAstAsi gurU si{2 gururasi ##A.## gurU si ##B.## gurU si ##Cb. K. W.##} jAto anugrahI{3 to ##A. Cb. W. All but O.## anugR; ##original Prakrt## anugga.}tA dazi{4 za ##K.##}mA dizo ‘dya ||21|| paJcAzatI koTisahasrapUrNA yA lokadhAtUna ito bhavanti | yato vayaM vandana AgatA jinaM vimAnazreSThAnprajahitva sarvaza: ||22|| pUrveNa karmeNa kRtena asminvicitracitrA hi ime vimAnA: | pratigRhya asmAkamanugrahArthaM paribhuJjatAM lokavidU yatheSTam ||23|| atha khalu bhikSavaste mahAbrahmANastaM bhagavantaM mahAbhijJAjJAnAbhibhuvaM tathAgatamarhantaM samyaksaMbuddhaM saMmukhamAbhi: sArUpyAbhirgAthAbhirabhiSTut{5 bhistavitvA ##Cb. O.##}ya taM bhagavantametadUcu: | pravartayatu bhagavAndharmacakraM{6 ##This passage is left out in Cb. O.##} pravartayatu sugato dharmacakraM loke dezayatu bhagavAnnirvRtiM tArayatu bhagavAnsa- ttvAnanugRhNA{7 ##All but O.## hNiSva.}tu bhagavAnimaM lokaM dezayatu bhagavAndharmasvA{8 ##Left out in Cb. O.##}mI dharmamasya sadevakasya lokasya samArakasya sabrahmakasya sazramaNabrAhmaNikAyA: prajAyA: sadevamAnuSAsurAyA: | tadbhaviSya- @167 ti bahujanahitAya bahujanasukhAya lokAnakumpAyai mahato janakAyasyArthAya hitAya sukhAya devAnAM ca manuSyANAM ca || atha khalu bhikSavastAni paJcAzadbrahmakoTIna{1 niyuta ##in A. B. Ca. W.##}yutazatasahasrANyekasvareNa samasaMgIt{2 ##All but O.## saMsaMgItya.}yA taM{3 ##In K. only.##} bhagavantamAbhi: sArUpyAbhirgAthAbhiradhyabhASa{4 ##Instead of## Abhi: ##etc. O. has## gItena dharmacakrapravartanAyai addhyeSisu: ||}nta || dezehi bhagavandharmaM dezehi dvipadottama | maitrIbalaM ca deze{5 darzehi ##O.##}hi sattvAMstArehi du:khitAn ||24|| durlabho lokapradyota: puSpamaudumbaraM yathA | utpanno ‘si mahAvIra adhyeSAmastathAgata{6 ##This verse is wanting in the Chinese versions.##}m ||25|| atha khalu bhikSava: sa bhagavAMsteSAM mahAbrahmaNAM tUSNIbhAvenAdhivAsayati sma || tena khalu punarbhikSava: samayena pUrvadakSiNo digbhAge teSu paJcAzatsu lokadhAtukoTI- {7 ni ##in all but Cb. O.##}nayutazatasahasreSu yAni brAhmANi vimAnAni tAnyatIva bhrAjanti tapanti virAjanti zrI- mantyojasvIni ca | atha khalu bhikSavasteSAM brahmaNAmetadabhavat | imAni khalu punarbrAhmANi vimAnAnyatIva bhrAjanti tapanti virAjanti zrImantyojasvIni ca | kasya khalvidaM pUrvani- mittaM bhaviSyatIti | atha khalu bhikSavasteSu paJcAzatsu lAkadhAtukoTInayutazatasahasreSu ye mahAbrahmANaste ‘pi sarve ‘nyonyabhavanAni gatvArocayAmAsu: | atha khalu bhikSavo ‘dhimA- trakAruNiko nAma mahAbrahmA taM mahAntaM brahmagaNaM gAthAbhiradhyabhASata || @168 kasya pUrvanimittena mAri{1 ##All but O.## mArSA.}SA adya dRzyate | vimAnA: sarvi{2 rve ##K.## rvi ##O.## rva ##the rest.##} bhrAjanti adhimAtraM yazasvina: ||26|| yadi vA devaputro ‘dya puNyava{3 to ##Cb. K.##}nta ihA{4 mahAgaNa: ##Cb.##}gata: | yasyeme{5 ##Thus O.## yasyame ##the others.##} anubhAvena vimAnA: sarvi zobhitA: ||27|| atha vA buddha{6 ddho ##A. W.##} loke ‘sminnutpanno dvipadottama: | anubhAvena yasyAdya vimAnA imi{7 ti ##A. O.## ma ##K.## mi ##Cb. W.##} IdRzA: ||28|| sahitA: sarvi mArgAmo naitatkAraNamalpakam | na khalvetAdRzaM pUrvaM nimittaM jAtu dRzyate{8 ##All but O.## dRSTamabhUt.} ||29|| caturdizaM prapadyAmo aJcA{9 azvAma ##A. W.## andhama: ##B.## azcAmo ##Cb.## aJcAma: ##K.## aNvAma: ##O.##}ma: kSetrakoTiyo{10 yA ##A. Cb.## yA: ##B.## yo: ##K.## yo ##W.## Taya: ##O.##} | vyaktaM loke ‘dya buddhasya prAdurbhAvo bhaviSyati ||30|| atha khalu bhikSavastAnyapi paJcAzadbrahmakoTInayutazatasahasrANi tAni svAni svAni divyAni brAhmANi vimAnAnyabhiruhya divyAMzca sumerumAtrAnpuSpapuTAngRhItvA catasRSu dikSvanucaGkramanto{11 caMkramyamAmANA ##K.##} ‘nuvicaranta uttarapazcimaM digbhAgaM prakrAntA: | adrAkSu:{12 ##Cb. adds## atha ##O.## dadRzuzca, ##omitting## khalu punar.} khalu punarbhikSavaste mahAbrahmANa uttarapazcime digbhAge taM bhagavantaM mahAbhijJAjJAnAbhibhuvaM tathA- @169 gatamarhantaM samyaksaMbuddhaM bodhimaNDavarAgragataM bodhivRkSamUle siMhAsanopaviSTaM parivRtaM puraskRtaM devanAgayakSagandharvAsuragaruDakiMnaramahoragamanuSyAmanuSyaistaizca putrai: SoDazabhI rA- jakumArairadhyeSyamANaM dharmacakrapravartanatAyai{1 vartanAya ##B. K. O.##} | dRSTvA ca punaryena {2 sa ##in A. W. only.##}sa bhagavAn{3 ##From## mahA ##till## buddha ##left out in Cb.##}mahAbhijJAjJAnAbhi- bhUstathAgato ’rhansamyaksaMbuddhastenopasaMkrAntA upasaMkramya ca tas{4 ca tasya ##left out in B. Cb.##}ya bhagavata: pAdau ziro- bhirvanditvA taM bhagavantamanekazatasahasrakRtva: pradakSaNIkRtya tai: sumerumAtrai: puSpapuTaistaM bhaga- vantamabhyavakiranti smAbhiprakiranti sma taM ca bodhivRkSaM dazayojanapramANam | abhyavakIrya tAni brAhmANi vimAnAni tasya bhaga{5 tasmai bhagavate ##K. The other MSS. but O.## tasyaiva.}vato niryAtayAmAsu: | parigRhNAtu bhagavAnimAni brAhmANi vimAnAnyasmAkamanukampAmupAdAya | paribhuJjatu sugata imAni brAhmANi vimA- nAnyasmAkamanukampAmupAdAya || atha khalu bhikSavaste mahAbrahmANastAni svAni svAni vimAnAni tasya bhagavato niryAtya tasyAM velAyAM taM{6 tasmai bhagavate niryAtyantam ##K.##} bhagavantaM saMmukhamAbhi: sArUpyAbhirgAthAbhirabhiSTuvanti sma || namo ‘stu te{7 ##Left out in K.##} apratimA{8 mo ##Cb. K.## maM ##O.##} maharSe devAtidevA kalaviGka{9 ruta ##(for## su) ##A. W.##}susvarA | vinAyakA loki sadevakasminvandAmi te lokahitAnukampI{10 kaMpaka ##A. B. K. W.## kaMpo ##Cb.## kampaka: ##O. Rather## kampin.} ||31|| AzcaryabhUto ‘si kathaMcilloke utpannu adyo{11 adya ##O. The lengthening unnecessary.##} sucireNa nAtha | kalpAna pUrNA zata zU{12 ##All but O.## adya.}nya AsIdazIti buddhairayu jIvaloka: ||32|| @170 zUnyazca {1 sUnyaM ca loko ##O.; r.## zUnye ca loke.}AsIddvipadottamehi apAyabhUmI tada {2 mi mada ##O.## mIstada ##the rest.##}utsadAsi | divyAzca kAyA: parihAyi{3 hAyaSTa ##A. W.## hAyiSU ##B.## hAyiSu ##O.## hAyasU ##Cb. K.##}SU tadA azIti kalpAna zatA {4 yu ##A. B. K. W.## sa ##Cb.##}supUrNA ||33|| so dAni cakSuzca gatizca lenaM trANaM pitA ca tatha bandhubhUta: | utpannu lokas{5 bhUte ##A. W. The others but O.## loke.}mi hitAnukampI asmAka puNyairiha dharmarAjA ||34|| atha khalu bhikSavaste mahAbrahmANastaM bhagavantaM mahAbhijJAjJAnAbhibhuvaM tathAgatamarhantaM samyaksaMbuddhaM saMmukhamAbhi: sArUpyAbhirgAthAbhirabhiSTutya taM bhagavantametadUcu: | pravartayatu bhagavAndharmacakraM pravartayatu sugato dharmacakraM loke dezayatu bhagavAnnirvRtiM tArayatu bhagavAnsa- ttvAnanugRhNA{6 ##MSS.## hNoSva; ##the passage wanting in O.##}tu bhagavAnimaM lokaM dezayatu bhagavAndharmamasya sadevakasya lokasya samArakasya sabrahmakasya sazramaNabrAhmaNikAyA: prajAyA: sadevamAnuSAsurAyA: | tadbhaviSyati bahujana- hitAya bahujanasukhAya lokAnukampAyai mahato janakAyasyArthAya hitAya sukhAya devAnAM ca manuSyANAM ca || atha khalu bhikSavastAni paJcAzadbrahmakoTInayutazatasahasrANyekasvareNa samasaMgItyA{7 ##All but O.## saMma saMgItya.} taM bhagavantamAbhyAM sArUpyAbhyAM gAthAbhyAmadhyabhASa{8 mAbhi: gAthAbhiradhyabhaSaMte sma ##A. W.## sArUpyAbhira ##is added in Cb.## mAbhyAM gAthAbhyAmadhyabhASante sma ##B. K. Differently in O.## bhagavantaM gAthAbhigotena dharmacakraprava- rtanAyAddhyeSiSu ||}nta || pravartaya cakravaraM mahAmune prakAzaya dharmu dazAdizAsu | tArehi sattvAndukhadharmapIDitAn prAmodyaharSaM janayasva dehinAm ||35|| @171 yaM zrutva bodhIya{1 ##All## bodhAya.} bhaveyu{2 ma ##A. B. Cb. W.## yu ##K. O.##} lAbhino divyAni sthAnAni vrajeyu cApi | hAye{3 tyajeya ##A. B. W.## tyajeyu ##K.## Ayeyu ##Cb. O.## hAyeyu ##O.##}yu ca AsurakAya sarve zAntAzca dAntAzca sukhIbhave{4 ma: ##A. W.## ma ##B.## yu: ##Cb. O.## yu ##K.##}yu: ||36|| atha khalu bhikSava: sa bhagavAMsteSAmapi mahAbrahmaNAM tUSNIbhAvenAdhivAsayati sma || tena khalu punarbhikSava: samayena dakSiNasyAM dizi teSu paJcAzatsu lokadhAtukoTInayu- tazatasahasreSu yAni brAhmANi vimAnAni tAnyatIva bhrAjanti tapanti virAjanti zroma- ntyojasvIni ca | atha khalu bhikSavasteSAM mahAbrahmaNAmetadabhavat{5 bhUt ##A.## vocat ##B. W. Quite different and more prolix in O.##} | imAni khalu punarbrA- hmANi vimAnAnyatIva bhrAjanti tapanti virAjanti zrImantyojasvIni ca | kasya khalvi- damevaMrUpaM pUrvanimittaM bhaviSyati | atha khalu bhikSavasteSu paJcAzatsu lokadhAtukoTInayuta- zatasahasreSu ye mahAbrahmANaste sarve ‘nyo{6 nyanyaM ##A. B. W.## nyanya ##Cb.## nyanyastambhava ##K.##}nyabhavanAni gatvArocayAmAsu: | atha khalu bhikSava: sudharmo nAma mahAbrahmA{7 brAhmaNastaM ##Cb.##} taM mahAntaM brahmagaNaM gAthAbhyAmadh{8 gAthAbhiradhya ##Cb.##}yabhASata || nAhetu nAkAraNamadya mArSA: sarve vimAnA iha jAjvalanti | nimittaM darzenti ha kimpi{9 ##Thus O.## himasmi ##A.## hamsmi ##B.## hi kaMpi ##Cb.## hi kasmi ##K.## hima- smiM ##W.##} loke sAdhu gaveSAma tame{10 matha etada ##O. preferable reading## matha etama.}tamartham ||37|| anU{11 anUna ##Cb. K.## bahUni ##O. The others## ananta.}nUna kalpAna zata hyatI{12 zatAnyatItAnye ##O.## zataM hyatItaM ##the others. Our reading conjectural## zatAnyatItA ##would do as well.##}tA naitAdRzaM jAtu nimittamAsIt | yadi vopapanno iha devaputro utpannu loke yadi veha buddha: ||38|| @172 atha khalu bhikSavasteSu paJcAzatsu lokadhAtukoTInayutazatasahasreSu ye mahAbrahmA- Naste{1 brahmaNaste ##K.##} sarve sahitA: samagrAstAni divyAni svAni svAni brAhmANi vimAnAnyabhiruhya divyAMzca sumerumAtrAnpuSpapuTAngRhItvA catasRSu dikSvanucaGkamanto 'nuvicaranta uttaraM di- gbhAgaM prakrAntA: | adrAkSu: kha{2 ##A. B. W. add## atha; dadRzruzca ##O. omitting## khalu punar.}lu punarbhikSavaste mahAbrahmANa uttare digbhAge taM bhagavantaM mahAbhijJAjJAnAbhibhuvaM tathAgatamarhantaM samyaksaMbuddhaM bodhimaNDavarAgragataM bodhivRkSamUle siMhAsanopaviSTaM parivRtaM puraskRtaM devanAgayakSagandharvAsuragaruDakiMnaramahoragamanuSyAma- nuSyaistaizca putrai: SoDazabhI rAjakumArairadhyeSyamANaM dharma{3 mahA ##added in some MSS.##}cakrapravartanatAyai{4 nAya ##K. O.##} | dRSTvA ca punaryena sa bhagavAMstenopasaMkrAntA upasaMkramya tasya bhagavata: pAdau zirobhirvandi{5 zirasAbhivanditvA ##K.##}tvA taM bhagavantamaneka- zatasahasrakRtva: pradakSiNIkRtya tai: sumerumAtrai: puSpapuTaistaM bhagavantamabhyavakiranti smAbhi- prakiranti sma taM ca bodhivRkSaM dazayojanapramANam | abhyavakIrya tAni brAhmANi divyAni vimAnAni tasya bhaga{6 tasmai bhagavate ##B. K. The other MSS. but O.## tasyaiva.}vato niryAtayAmAsu: | parigRhNAtu bhagavAnimAni brAhmANi vimA- nAnyasmAkamanukampAmupAdAya | paribhuJjatu sugata imAni brAhmANi vimAnAnyasmAkamanu- kampAmupAdAya || atha khalu bhikSavaste ‘pi{7 ##In Cb. only.##} mahAbrahmANastAni svAni svAni vimAnAni tasya bhaga{8 tasmai bhagavate ##B. K. The others as above.##}vato niryAtya tasyAM velAyAM taM bhagavantaM saMmukhamAbhi: sArUpyAbhirgAthAbhirabhiSTuva- nti sma || @173 sudurlabhaM darzana{1 naM ##A.## nu ##B.## na ##Cb. W. O.## ta ##K.##} nAyakAnAM svabhyAgataM te bhavarAgamardana{2 naM ##A. W.## na ##B. Cb. K. O.##} | sucirasya te darzanamadya loke paripUrNakalpAna zatebhi{3 ##All but O.## zateti.} dRzyase{4 ##MSS.## dRzyate.} ||39|| tRSitAM prajAM tarpaya lokanAtha adRSTapUrvo ‘si kathaMci dRzyase | audumbaraM puSpa yathaiva durlabhaM tathaiva dRSTo ‘si kathaMci nAyaka ||40|| vimAna asmAkamimA{5 ##All## ime, ##but it appears from## etAni ##in the third padu that## vimAna ##is here used in the neuter gender.##} vinAyaka tavAnubhAvena vizobhitAdya | parigRhya etAni samantacakSu: paribhuJja cAsmAkamanugrahArtham ||41|| atha khalu bhikSavaste mahAbrahmANastaM bhagavantaM mahAbhijJAjJAnAbhibhuvaM tathAgatamarhantaM samyaksaMbuddhaM saMmukhamAbhi: sArUpyAbhirgAthAbhirabhiSTutya taM bhagavantametadUcu: | pravartayatu bhagavAndharmacakraM loke dezayatu bhagavAnnirvRtiM tArayatu bhagavAnsattvAnanugRhNAtu bhagavA{6 ##All but O.## hNISva; bhagavannimaM ##K.##}nimaM lokaM dezayatu bhagavAndharmamasya sadevakasya lokas{7 ##Cb. adds## purata:.}ya samArakasya sabrahmakasya sazramaNabrAhma- NikAyA: prajAyA: sadevamAnuSAsurAyA: | tadbhaviSyati bahujanahitAya bahujanasukhAya lo- kAnukampAyai mahato janakAyasyArthAya hitAya sukhAya devAnAM ca manuSyANAM ca || atha khalu bhikSavastAni paJcAzadbrahmakoTInayutazatasahasrANyekasvareNa samasaMgItyA{8 ##All but O.## samaM saMgItya.} taM bhagavantamAbhyAM sArUpyAbhyAM gAthAbhyAmadhyabhASanta{9 mAbhi: sArUpyAbhirgAthAbhiradhyabhASaMte sma ##A. W.## sma ##left out in Cb.## mAbhyAM gAthAbhyAmadhyabhASante sma ##B. K. O. has## bhagavantamabhigItena dharmacakrapravartanAyAdhyeSiSu: ||}|| @174 dezehi dharmaM bhagavanvinAyaka pravarta{1 ya ##O.##}yA dharmamayaM ca cakram | nirnA{2 ninA ##O., better.##}dayA dharmamayaM ca dundubhiM taM dharmazaGkhaM ca prapUrayasva ||42|| saddharmavarSaM varSayas{3 ca pravarSa ##O. preferable.##}va loke valgusvaraM bhASa su{4 sva ##B.##}bhASitaM ca | adhyeSito{5 ##All but O.## taM.} dharmamudIrayasva mocehi sattvAnayutAna koTya: ||43|| atha khalu bhikSava: sa bhagavAMsteSAM mahAbrahmaNAM tUSNIbhAvenAdhivAsayati sma || peyA{6 ##In A. W. only.##}laM | evaM dakSiNapazcimA dizyevaM pazcimA{7 ##Left out in A. B. Cb.##}yAM dizyevaM pazcimottaras{8 rAyAM ##A. W.## uttarapazcimAyAM ##O.##}yAM dizye- vamuttaras{9 ##Left out in Cb.##}yAM dizyevamuttarapUrvas{10 ##Left out in B.##}yAM dizyevamadhodizi{11 madhyodizi ##A.## madhadizi ##B.## madhastAndizi ##Cb.## madhodizi ##K. W.## heSTi- mAyAM dizi kartavyam || ##O.##} || atha khalu bhikSava UrdhvAyAM dizi{12 UrdhvAndizi ##Cb.##}teSu paJcAzatsu lokadhAtukoTInayutazatasahasreSu yAni brAhmANi vimAnAni tAnyatIva bhrAjanti tapanti virAjanti zrImantyojasvIni ca | atha khalu bhikSavasteSAM mahAbrahmaNAmetadabhavat | imAni khalu punarbrAhmANi vimAnAnya- tIva bhrAjanti tapanti virAjanti zrImantyojasvIni ca | kasya khalvidamevaMrUpaM pUrvanimittaM bhaviSyatIti | atha khalu bhikSavasteSu paJcAzatsu lokadhAtukAtInayutazatasahasreSu ye mahA- @175 brahmANaste sarve ‘nyo{1 nyaM ##A.##}nyabhavanAni gatvArocayAmAsu: | atha khalu bhikSava: zikhI nAma mahA- brahmA taM mahAntaM brahmagaNaM gAthAbhiradhyabhASata || kiMkAraNaM mArSa idaM bhaviSyati yenA vimAnAni parisphuTAni | ojena varNena dyutIya cApi adhimAtravRddhAni kimatra kAraNam ||44|| na IdRzaM no abhidRSTapUrvaM zrutaM ca keno tatha pUrva AsIt | ojasphuTAni{2 ##All but O.## hi.} yatha adya e{3 ##All## ete.}tA adhimAtra bhrAjanti kimatra kAraNam ||45|| yadi vA nu kazcidbhavi devaputra: zubhena karmeNa samarpito iha | upapannu tasyo ayamAnubhAvo yadi vA bhavedbuddha kadAci loke ||46|| atha khalu bhikSavasteSu paJcAzatsu lAkadhAtukoTInayutazatasahasreSu ye mahAbrahmANaste sarve sahitA: samagrAstAni divyAni svAni svAni brAhmANi vimAnAnyabhiruhya di- vyAMzca sumerumAtrAnpuSpapuTAngRhItvA catasRSu dikSvanucaGkramanto ‘nuvicaranto yenAdhodigbhA- gastenopasaMkrAntA: | adrAkSu: khalu punarbhi{4 dadRzruzca ##O., omitting## khalu punar.}kSavaste mahAbrahmANo{5 mahAbrAhmANa adhardi ##O.## mahAbrAhmaNA adhodi ##the rest.##} ‘dhodigbhAge taM bhagavantaM mahAbhijJAjJAnAbhibhuvaM tathAgatamarhantaM samyaksaMbuddhaM bodhimaNDavarAgragataM bodhivRkSamUle siMhAsanopaviSTaM parivRtaM puraskRtaM devanAgayakSagandharvAsuragaruDakiMnaramahoragamanuSyAmanu- Syaistaizca putrai: SoDazabho rAjakumArairadhyaSyemANaM {6 ##All but O.## mahAdha.}dharmacakrapravartanatAyai | dRSTvA ca punaryena sa bhagavAMstenopasaMkrAntA upasaMkramya bhagavata: pAdau zirobhirvandi{7 zirasAbhivanditvA ##W.## vandya ##Cb.##}tvA taM bhagavantamanekazatasa- hasrakRtva: pradakSiNIkRtya tai: sumerumAtrai: puSpapuTaistaM bhagavantamabhyavakiranti smAbhipraki- @176 ranti sma taM ca bodhivRkSaM dazayojanapramANam | abhyavakIrya tAni divyAni svAni svAni brAhmANi vimAnAni tasya bhagava{1 tasmai bhagavate ##B. K. The others but O.## tasyaiva bhagavato.}to niryAtayAmAsu: | pratigRhNAtu bhagavAnimAni brAhmA- Ni vimAnAnyasmAkamanukampAmupAdAya | {2 ##This sentence is left out in A. Cb.##}paribhuJjatu sugata imAni brAhmANi vimAnAnya- smAkamanukampAmupadAyeti || atha khalu bhikSavaste ‘pi mahAbrahmANastAni svAni svAni{3 ##B. K. add## brAhmANi.} vimAnAni tasya bhagava{1 tasmai bhagavate ##B. K. The others but O.## tasyaiva bhagavato.}to niryAtya tasyAM velAyAM taM bhagavantaM saMmu{4 saMmukham ##only in O., but see p. 172##}khamAbhi: sArUpyAbhirgAthAbhirabhiSTuva- nti sma || sAdhu darzana buddhAnAM lokanAthAna tAyinAm | traidhAtukasmi buddhA vai sattvA{5 kesmiM sattvAnAM buddhAnAM ##A. W.## kasmiM sattvAnAM buddhAnAM ##B. Cb. O.## kasmi buddhA vai sattvAnAM ##K.##}nAM ye pramocakA: ||47|| samantacakSu{6 kSurlo ##B.##} lokendrA{7 ndro ##A. W.## ndrA ##B. K.## ndra ##Cb.##} vyavalokenti dizo daza | vivaritvAmRtadvAra{8 mava ##A. B. K. W.## mo ##Cb.##}motArenti bahUJjanAn ||48|| zUnyA acintiyA:{9 yA ##K.##} kalpA atItA:{10 tA: ##B.##} pUrvi ye {11 bhUt ##A.## bhU: ##B. Cb. K. W. O.##}abhU: | adarza{12 nAnAM ##A. W.## no nare ##O.##}nA jinendrANAM andhA AsIddizo daza ||49|| vardhanti narakAstIvrAstiryagyonistathAsurA: | @177 preteSu copapadyante prANikoTya:{1 Tya ##A. B. W.## TyA ##Cb.## Tya: ##K.##} sahasraza: ||50|| divyA: kAyAzca {2 ##All but Cb. O.## hIyante.}hAyante cyutA gacchanti durgatim | azrutvA dharma buddhAnAM gatyeSAM bhoti{3 bhoM ##A.## bho ##Cb. K. W.## gatI ca bhavati ##O.##} pApikA{4 pApakA: ##A.## pApikA: ##B.## pAtikA ##Cb.## pApikA ##K.## pApitA ##W.## pApakA ##O.##} ||51|| caryAzruddhigatiprajJA {2 ##All but Cb. O.## hIyante.}hAyante sarvaprANinAm | mukhaM vinazyato teSAM sukhasaMjJA ca nazyati ||52|| anAcArAzca te bhonti asaddharme pratiSThitA: | adAntA lokanAthena durgatiM prapatanti te ||53|| dRSTo{5 diSTo ##O.##} ‘si lokapradyota sucireNAsi Agata: | utpannu sarvasattvAnAM kRtena anukampaka: ||54|| di{6 ##All## dRSTvA.}STyA kSemeNa prApto ‘si buddhajJAnamanuttaram | vayaM te anumodAmo lokazcaiva sadevaka: ||55|| vimAnAni {7 vi ##Cb.##}sucitrANi anubhAvena te vibho | dadA{8 mi ##Cb.##}ma te mahAvIra pratigR{9 hna ##A. K. W.## hNA ##B.## hma ##Cb.## hNAhi nAyaka ##O.##}hNa mahAmune ||56|| asmAkamanukampArthaM paribhu{10 bhuktA ##B.## bhukSyaM ##Cb.## bhuMkSva ##K.##}Jja vinAyaka | vayaM ca sarvasattvAzca ayAM bodhiM spRzemahi{11 spRzeSata ##A. W.## spRsemahi ##B. K.## spRhemahi ##Cb.## spRzematha ##O., probably more original; cp. similar forms## mahavastu ##III, 9.##} ||57|| @178 atha khalu bhikSavaste mahAbrahmANastaM bhagavantaM mahAbhijJAjJAnAbhibhuvaM tathAgatamarhantaM samyaksaMbuddhaM saMmukhamAbhi: sArUpyAbhirgAthAbhirabhiSTutya taM bhagavantametadUcu: | pravartayatu bhagavAndharmacakraM pravartayatu sugato dharmacakraM loke dezayatu bhagavAnnirvRtiM tArayatu bhagavAnsa- rvasattvAnanugRhNA{1 hNISva ##MSS. The whole passage wanting in O.##}tu bhagavAnimaM lokaM dezayatu bhagavAndharmamasya sadevakasya lokasya samAra- kasya sabrahmakasya sazramaNabrAhmaNikAyA: prajAyA: sadevamAnuSAsurAyA: | tadbhaviSyati bahujanahitAya bahujanasukhAya lokAnukampAyai mahato janakAyasyArthAya hitAya sukhAya devAnAM ca manuSyANAM ca || atha khalu bhikSavastAni paJcAzadbrahmakoTinayutazatasahasrANyekasvareNa samasaMgIt{2 ##All but O.## samaM saMgItya.}yA taM bhagavantamAbhyAM sArUpyAbhyAM gAthAbhyAmadhyabhASa{3 mAbhi: sArUpyAbhirgAthAbhirabhASate sma ##A.## ^dhyabhASante ##Cb.## ^bhASante sma ##W.## mAbhyAM ^Sante sma ##B.## mAbhyAM ^Sata ##K.## gAthAbhigItena dharmacakrapravartanAyAdhyeSisu ##O.##}nta || pravartaya{4 yA ##Cb. K.##} cakravaramanuttaraM parAhana{3 mAbhi: sArUpyAbhirgAthAbhirabhASate sma ##A.## ^dhyabhASante ##Cb.## ^bhASante sma ##W.## mAbhyAM ^Sante sma ##B.## mAbhyAM ^Sata ##K.## gAthAbhigItena dharmacakrapravartanAyAdhyeSisu ##O.##}sva amRtasya dundubhim | pramoca{5 hanAhi ##O., more original.##}ya du:khazataizca sattvAnnirvANamArgaM ca pradarzayas{6 yAhi ##O.##}va ||58|| asmAbhiradhyeSitu bhASa dharmamasmAnanugRhNa imaM ca lokam | valgusvaraM {7 ca ##B. K. W. O.## co ##Cb.## madhuraM ca ##A.##}ca madhuraM pramu{8 manoramaM ##B.##}Jca samudAnitaM kalpasahasrakoTibhi: ||59|| atha khalu bhikSava: sa bhagavAnmahAbhijJAjJAnAbhibhUstathAgato ‘rhansamyaksaMbuddhasteSAM brahmakoTInayutazatasahasrANAmadhye{9 ##B. adds## mA.##}SaNAM viditvA teSAM ca SoDazAnAM putrANAM rAjakumArANAM @179 tasyAM velAyAM {1 mahA ##added except in Cb. O.##}dharmacakraM pravartayAmAsa triparivartaM dvAdazAkAramapravartitaM zramaNena vA brA- hmaNena vA devena vA mAreNa vA brahmaNA vAnyena vA kenacitpunarloke saha dharmeNa | {2 idam ##in Cb. only.## yaduta idaM ##O.##}yadidaM du:khamayaM du:khasamudayo ‘yaM du:khanirodha iyaM du:khanirodhagAminI pratipadAryasatyami- ti | pratItyasamutpAdapravRttiM ca vistareNa saMprakAzayAmAsa | iti hi bhikSavo ‘vidyA- pratya{3 yA ^rA ##K. W.##}yA: saMskA{3 yA ^rA ##K. W.##}rA: saMskArapratyayaM vijJAnaM vijJAnapratyayaM nAmarUpaM nAmarUpapratyayaM SaDA- yatanaM SaDAyatanapratyaya: sparza: sparzapratyayA vedanA vedanApratyayA tRSNA tRSNApratyayamupA- dAnamupAdAnapratyayo bhavo bhavapratyayA jAtirjAtipratyayA jarAmaraNazokaparidevadu:khadaurma- nasyopAyAsA: saMbhavanti | evamasya kevalasya mahato du:khaskandhasya samudayo bhavati | avidyAnirodhAtsaMskAranirodha: saMskAranirodhAdvijJAnanirodho vijJAnanirodhAnnAmarUpa- nirodho nAmarUpanirodhAtSaDAyatananirodha: SaDAyatananirodhAtsparzanirodha: sparzaniro- dhAdvedanAnirodho vedanAnirodhAttRSNAnirodhastRSNAnirodhAdupAdAnanirodha upAdAnani- rodhAdbhavanirodho bhavanirodhAjjAtinirodho jAtinirodhAjjarAmaraNazokaparidevadu:khadaurma- nasyopAyAsA nirudhyante | evamasya kevalasya mahato du:khaskandhasya nirodho bhavati || sahapravartitaM cedaM bhikSavastena bhagavatA mahAbhijJAjJAnAbhibhuvA tathAgatenArhatA samyaksaMbuddhena dharma{4 ##B. adds## pravartaM.}cakraM sadevakasya lokas{5 ##Left out in K.##}ya samArakasya sabrahmakasya sazra{6 va ##Cb. K. W.##}maNabrAhmaNi- kAyA: prajAyA: sadevamAnuSAsurAyA: parSada: purastAda{7 ##B. O. add## khalu.}tha tasminneva kSaNalavamuhUrte SaSTe:{8 SaSTInAM ##A. Cb. W.## SaSTe: ##B.## SaSTha: ##K.##} prA- NikoTInayutazatasahasrANAmanupAdAyAsravebhyazcittAni vimuktAni sarve ca te traividyA: @180 SaDabhijJA aSTavimokSadhyAyina:{1 ##MSS. but O. have## mokSA ##for## mokSa; ##O. has## arhanta:. ##But## aSTavimokSA ##as a Bahuvrihi is meaningless.##} saMvRttA: | punaranupUrveNa bhikSava: sa bhagavAnmahAbhijJAjJA- nAbhibhUstathAgato ‘rhansamyaksaM{2 ##From## mahA ##till## buddho ##left out in Cb. O.## rAjakumArAM ##added here in A. K. W.##}buddho dvItIyAM dharmadezanAmakArSIttRtIyAmapi dharmadezanAma- kArSIccaturthImapi dharmadezanAmakArSIt | atha khalu bhikSavastasya bhagavato {3 ##From## maha ##till## buddhasya ##left out in Cb. O.##}mahAbhijJAjJAnA- bhibhuvastathAgatasyArhata: samyaksaMbuddhasyaikaikasyAM dharmadezanAyAM gaGgAnadIvAlukA{4 kopa ##Cb.## vAli ##for## vAlu ##O.##}samAnAM prANikoTInayutazatasahasrANAmanupAdAyAsravebhyazcittAni vimuktAni | tata: pazcAdbhikSa- vastasya bhagavato gaNanAsamatikrAnta: zrAvakasaMgho 'bhUt || tena khalu punarbhikSava: samayena te SoDaza rAjakumArA: kumArabhUtA eva samAnA: zraddha- yAgArAdanAgArikAM pravrajitA: sarve ca te zrAmaNerA abhUvanpaNiDatA vyaktA medhAvina: kuzalA bahubuddhazatasahasracaritAvino ‘rthinazcAnuttarA{5 yA: ^dhe: ##B. Cb. K. O.## yAM ^dhau ##A. Ca. W.##}yA: samyaksaMbodhe:{5 yA: ^dhe: ##B. Cb. K. O.## yAM ^dhau ##A. Ca. W.##} | atha khalu bhikSavaste SoDaza zrAmaNerAstaM bhagavantaM mahAbhijJAjJAnAbhibhuvaM tathAgatamarhantaM samyaksaMbu- ddhametadUcu: | imAni khalu punarbhagavaMstathAgatasya bahUni zrAvakakoTInayutazatasahasrANi maharddhikAni mahAnubhAvAni mahezAkhyAni bhagavato dharmadezana{6 nAyAM ##O.##}yA pariniSpannAni | tatsAdhu bhagavAMstathAgato ‘rhansamyaksaMbuddho ‘smAkamanukampAmupAdAyAnuttarAM samyaksaMbodhimArabhya dharmaM dezayatu yadvayamapi tathAgatasyAnuzikSemahi | arthino vayaM bhagavaMstathAgatajJAnadarzanena | bhagavAnevAsmAkamasminnevArthe sAkSI tvaM ca{7 ##In Cb. only.##} bhagavansarvasattvAzayajJo jAnIye ‘smAkamadhyAzaya- miti || @181 tena khalu punarbhikSava: samayena tAnbAlAndArakAntrAjakumArAnpravrajitAJzrAmaNe- rAndRSTvA yAvAMstasya rAjJazcakravartina: parivArastato ‘rdha: pravrajito ‘bhUdazItiprANiko- TInayutazatasahasrANi || atha khalu bhikSava: sa bhagavAnmahAbhijJAjJAnAbhibhUstathAgato ‘rhansamyaksaMbuddhasteSAM zrAmaNerANAmadhyAzayaM viditvA viMzate: kalpasahasrANAmatyayena saddharmapuNDarIkaM nAma dharmaparyAyaM mUtrAntaM mahAvaipulyaM bodhisattvAvavAdaM sarvabuddhaparigrahaM vistareNa saMprakAzayAmAsa tAsAM sarvAsAM catasRNAM parSadAm || tena khalu punarbhikSava: samayena tasya bhagavato bhASitaM te SoDaza rAjakumArA: zrAma- NerA{1 ##In Cb. K. only.## zrAmaNerakA: ##O.##} udgRhI{2 hNISu ##O.## hNIta ##the rest.##}tavanto dhAritavanta{3 ##Left out in Cb.## dhArayiSu ##O.##} ArAdhita{4 Adharita ##B. left out in O.; which seems preferable.##}vanta: paryAptavanta:{5 paryApuniSu ##O.##} || atha khalu bhikSava: sa bhagavAnmahAbhijJAjJAnAbhibhUstathAgato ‘rhansamyaksaMbuddhastA- nSoDaza zrAmaNerAnvyAkASIrdanuttarAyAM samyaksaMbodhau | tasya khalu punarbhikSavo mahAbhi- jJAjJAnAbhibhuvastathAgatasyArhata: samyaksaMbuddhasyemaM saddharmapuNDarIkaM dharmaparyAyaM bhA{6 Sya ##B.##}SamA- Nasya zrAvakAzcAdhimuktavantaste{7 mucyiSu: ##O.##} ca SoDaza zrAmaNerA bahUni ca prANikoTonayutazatasa- hasrANi vici{8 ##This agrees with kumarajiva’s version, as he reads-------------‘all the rest of beings, a thousand myriads of Kotis, all felt doubts, and incertainty !,,One Msc. has## nirvi^, ##which would seem more appropriate.##}kitsAprAptAnyabhUvan || @182 atha khalu bhikSava: sa bhagavAnmahAbhijJAjJAnAbhibhUstathAgato ‘rhansamyaksaMbuddha imaM saddharmapuNDarIkaM dharmaparyAyamaSTau kalpasahasrANyavizrAnto bhASitvA vihAraM praviSTa: prati- saMlayanAya tathA pratisaMlInazca bhikSava: sa tathAgatazcaturazIti{1 ##All but O. add## koTI.}kalpasahasrANi vihArasthita evAsIt || atha khalu bhikSavaste SoDaza zrAmaNerAstaM bhagavantaM mahAbhijJAjJAnAbhibhuvaM tathA{2 ##From## mahA ##till## gataM ##left out in Cb.##}gataM pratisaMlInaM viditvA pRthakpRthagdharmAsanAni siMhAsanAni{3 ##Left out in A. Cb.##} prajJApya teSu niSaNAstaM bhagavantaM mahAbhijJAjJAnAbhibhuvaM tathAgataM namaskRtya taM{4 ##From## bhagavantaM ##till## taM ##left out in Cb.##} saddharmapuNDarIkaM dharmaparyAyaM vistareNa catasRNAM parSadAM caturazotikal{5 ##Some MSS. add## koTI.}pasahasrANi saMprakAzitavanta: | tatra bhikSava ekai{6 ka: ##K.##}ka: zrAma- Nero{7 rA ##B. W.##} bodhisattva:{8 tvA ##Cb.##} SaSTi{9 SaSTi ##is repeated in A only.}SaSTigaGgAnadIvAlukAsamAni prANikoTInayutazatasahasrANyanutta- rAyAM samyaksaMvodhau paripAcitavAnsamAdApita{10 samAdApitavAn ##left out in Cb.##}vAnsaMharSita{11 saMharSitavAn ##left out in B. Cb. O.##}vAnsamuttejitavAnsaMpraharSita- vAnavatAritavAn || atha khalu bhikSava: sa bhagavAnmahAbhijJAjJAnAbhibhUstathAgato ‘rhansamyaksaMbuddhasteSAM caturazIte:{12 ti ##A. W.## te: ##B.## tInAM ##Cb. K. O.##} kalpa{13 koTI ##added in A. B. Ca. W.##}sahasrANAmatyayena{14 tyayAt ##K.##} smRtimAnsaMprajJAnaMstasmAtsamAdhervyuttiSThet vyutthAya @183 ca sa bhagavAnmahAbhijJAjJAnAbhibhUstathAgato{1 ##From## mahA ##till## gato ##left out in Cb.##} yena taddharmAsanaM tenopasaMkrAmadupasaM{2 krAmadupasaM ##left out in A. B. W.## krAmupasaM ##K.##}kramya prajJapta evAsane nyaSIdat || samanantaraniSaNazca khalu punarbhikSava: sa bhagavAnmahAbhijJAjJAnAbhibhUstathAgata{3 ##From## mahA ##till## gatas ##left out in Cb. O.## tathAgatas ##left out in K.##}sta- smindharmAsane ‘tha{4 ##A. B. K. W. add## khalu.} tAvadeva sarvAvantaM parSanmaNDalamavalokya bhikSusaMghamAmantrayAmAsa | Azca- ryaprAptA bhikSavo ‘dbhutaprAptA ime SoDaza zrAmaNerA:{5 ##From## adbhuta ##till## NerA: ##left out in Cb.##} prajJAvanto bahubuddhakoTIna{6 ##All but O.## niyuta.}yutazatasaha- sraparyupAsitAzcIrNacaritA buddhajJAnaparyupAsakA{7 ##Left out in Cb.##} buddhajJAnapratigrAha{8 ##In Cb. only. In O. much more prolix.##}kA buddhajJAnAvatArakA buddhajJAnasaMdarzakA: | paryupAsadhvaM bhikSava etAnSoDaza zrAmaNerAnpuna: punarye kecidbhikSava: zrA- vakayAnikA vA pratyekabuddhayAnikA vA bodhisattvayAnikA vaiSAM kulaputrANAM dharmadezanAM na pratikSepsyanti na pratibAdhiSyante sarve te kSipramanuttarAyA: samyaksaMbodherlAbhino bhavi- Syanti sarve ca te tathAgatajJAnamanuprApsyanti || {9 tena ##B. Cb.## taizca ##O.##}tai: khalu punarbhikSava: SoDazabhi: kulaputraistasya bhagavata: zAsane ‘yaM saddharmapuNDarIko dharmaparyAya: puna: puna: saMprakAzito ‘bhUt | tai: khalu punarbhikSava: SoDazabhi: zrAmaNerairvodhi- sattvairmahAsattvairyAni tAnyekaikena bodhisattvena mahAsattvena SaSTiSaSTigaGgAnadIvAlukA{10 kopa ##B.##}samAni sattvakoTIna{6 ##All but O.## niyuta.}yutazatasahasrANi vodhAya samAdApitAnyabhUvansarvANi ca tAni taireva sArdhaM @184 tAsu tAsu jAtiSvanupravrajitAni tAnyeva samanupazyantasteSAmevAntikA{1 kAtsaddharma ##K.##}ddharmamazrauSu: | taizca- tvAriMzadbuddhakoTIsahasrANyArAgitAni kecidadyApyArAgayanti || ArocayAmi vo bhikSava: prativedayAmi vo ye te SoDaza rAjakumArA: kumArabhUtA ye tasya bhagavata: zAsane zrAmaNerA dharmabhANakA{2 ##Left out in Cb.##} abhUvansarve te ‘nuttarAM samyaksaMbodhimabhisaM- buddhA: sarve ca ta etarhi tiSThanti dhriyante yApayanti dazasu dikSu nAnAbuddhakSetreSu bahUnAM zrAvakabodhisa{3 bodhisattva ##left out in A. W.##}ttavakoTInayutazatasahasrANAM dharmaM dezayanti | yadu{4 yadidaM ##Cb. O.##}ta pUrvasyAM dizI bhikSavo ‘bhiratyAM lokadhAtAvakSobhyo 1 nAma tathAgato ‘rhansamyaksaMbuddho 2 merukUTazca nAma tathA- gato ‘rhansamyaksaMbuddha: | pUrvadakSiNasyAM dizi bhikSava: 3 siMhaghoSazca nAma tathAgato ‘rhansamyaksaMbuddha: 4 siMhadhvajazca{5 brahmadhajazca ##A. K. W.##} nAma tathAgato ‘rhansamyaksaMbuddha: | dakSiNasyAM dizi bhikSava 5 AkAzapratiSThitazca nAma tathAgato ‘rhansamyaksaMbuddho 6 nityaparinirvR{6 nir ##left out in A. K. W.##}tazca nAma tathAgato ‘rhansamyaksaMbuddha: | dakSiNapazcimAyAM dizi bhikSava 7 indradhvajazca nAma tathAgato ‘rhansamyaksaMbuddho 8 brahmadhvajazca nAma tathAgato ‘rhansamyaksaMbuddha: | pazcimAyAM dizi bhikSavo 9 ‘mitAyuzca nAma tathAgato ‘rhansamyaksaMbuddha: 10 sarvalokadhAtUpadravodve- gapratyuttIrNazca nAma tathAgato ‘rhansamyaksaMbuddha: | {7 ##The whole sentence is left out in A. B.##}pazcimottarasyAM dizibhikSavastamAla- patracandanagandhAbhijJazca 11 nAma tathAgato ‘rhansamyaksaMbuddho 12 merukalpazca nAma tathA- gato ‘rhansamyaksaMbuddha: | uttarasyAM dizi bhikSavo 13 meghasvaradIpa{8 meghasvaro ##B.## meghasvaradIpazca ##Cb.## meghasvarazca ##K.## meghasvaradIpo nAma ##O.##}zca nAma tathAgato ‘rha- @185 nsamyaksaMbuddho 14 meghasvara{1 meghasvara ##B. W. O.## meghazvara ##Cb.## medhezvara ##Ca.##}rAjazca nAma tathAgato ‘rhansamyaksaMbuddha: | {2 ##This sentence till## buddha: ##is left out in A.##}uttarapUrvasyAM dizi bhikSava: 15 sarvalokabha{3 bhaya ##B. W.## bhayA ##Cb. K.## lokAdIptabhayamanyitavidhvaMsa^ ##O. Var. rr. mentioned in English translation p.179:## bhayAjitacchambhi^ ##and## bhayadevAgacchambhi^.}yacchambhitatvavidhvaMsanakarazca nAma tathAgato ‘rhansamyaksaMbuddho ‘haM ca bhikSava: 16 zAkyamunirnAma tathAgato ‘rhansamyaksaMbuddha: SoDazamo madhye khalvasyAM sahAyAM lokadhAtAvanutta{4 rAyAM ^dhau ##A. W.##}rAM samyaksaMbodhima{4 rAyAM ^dhau ##A. W.##}bhisaMbuddha: || ye punaste bhikSavastadAsmAkaM zrAmaNerabhUtAnAM sattvA{5 sattvAnA ##A. B. Cb.K.## sattvA ##W.##} dharmaM zrutavantastasya bhagavata: zAsana ekaikasya bodhisattvasya mahAsattvas{6 ##In B. only.##}ya bahUni gaGgAnadIvAlukA{7 kopa ##A. B. Cb. W.##}samAni sattvakoTI- nayutazatasahasrANi yAnyasmAbhi: samAdApitAnyanuttarAyAM samyaksaMbodhau tAnye{8 etAni ##left out in W.##}tAni bhi- kSatro ‘dyApa zravakabhUmAvevAvasthitAni paripAc{9 padyaMta ##Cb.##}yanta {10 eva ##left out in B.##}evAnuttarAyAM samyaksaMbodhau | eSai- vaiSAmAnupUrvyanutta{11 pUrvI anu ##A. B. Cb. W.##}rAyA:{12 rAM ##Cb.##} samyaksaMbodherabhisaMvodha{13 vodhimabhisaMbudhya ##Cb.##}nAya | tatkasya heto: | evaM duradhimocyaM{14 dhigamo vA ##A.## dhimocyAM ##B.## dhimokSyaM ##Cb.## dhimocyaM ##K.## dhimocA ##W.## dhimucyanIyaM ##O.##} hi bhikSavastathAgatajJAnam | katame ca te bhikSava: sattvA ye mayA bodhisattvena tasya bhagavata: @186 zAsane aprameyANyasaMkhyeyAni gaGgAnadIvA{1 li ##K. W.##}lukA{2 kopa ##Cb.##}samAni sattvakoTInayutazatasahasrANi sarva- jJatA{3 tA ##left out in B.## jJatA ##left out in Cb.## jJatAya dha ##O.##}dharmamunazrAvitAni | yUyaM te bhikSavastena kAlena tena samayena sattvA abhUvan || ye{4 te ##A.##} ca mama parinirvRtasyAnAgate ‘dhvani zrAvakA bhaviSyanti bodhisattvacaryAM ca zroSyanti na cAvabhotsyante bodhisattvA vayamiti | kiM cApi te bhikSava: sarve parinirvA- NasaMjJina: parinirvAsyanti | api tu khalu punarbhikSavo yadahamanyA{6 nyeSu ##B. Ca. K.##}su lokadhAtuSvanyonyai- rnAmadheyairviharAmi{7 rvyavahriyeya ##B. K.## ^ryavahriye ##Cb.##} tatra te punarutpatsyante tathAgatajJAnaM paryepamANAstatra ca te pune{8 punaretAM ##K.##}revaitAM kriyAM zroSyanti | ekameva tathAgatAnAM parinirvANaM nAstyanya{9 ddhi ##K.##}dvitIyamito vahirnirvANaM tathAgatAnAm | etadbhikSava upAyakauzalyaM veditavyaM dharmadezanAbhinirhArazca | yasminbhi- kSava: samaye tathAgata: parinirvANakAlasamayamAtmana: samanupazyati pari{10 pari ##in K. O. only.##}zruddhAM ca parSadaM pazya- tyadhimuktisArAM zUnyadharmagatiMgatAM dhyAnavatIM mahAdhyAnavatIm | atha khalu bhikSavastathA- gato ‘yaM kAla iti viditvA {11 sarvAnsarvazrA^ ##B.## sarvabodhi^ ##K.##}sarvAnvodhisattvAnsarvazrAvakAMzca saMnipAt{12 saMniyAtayitvA ##Cb.## samAnayitvA ##O.##}ya pazcAdeta{13 va ##Cb.## didamarthaM zrA ##O.##}marthaM saMzrAvayati | na bhikSava: kiMcidasti loke dvitIyaM nA{14 ##Left out in Cb.##}ma yAnaM parinirvANaM vA ka: puna- {5 samarSayi ##B. W.## samayi ##K.##} @187 rvAdastRtIyasya | upAyakauzalyaM khalivadaM bhikSavastathAgatAnAmarha{1 arhatAM ##left out in Cb.##}tAM dUrapraNaSTaM sattvadhAtuM viditvA hInAbhiratA{2 tAM ##A. B. Cb.## tA ##W.## taM ##K.##}nkAmapaGkamagnAMstata{3 magnAM tatra ##A.## mAgnAM tata ##K.## magnAMstata ##Cb.## vilagnaMstata ##K.## lagnAM tatra ##W.## lagnA: tato bhi^ ##O.##} eSAM bhikSavastathAgatastannirvANaM bhASate yada- dhimucyante{4 nta: ##B.## ye ##for## yad ##O.##} || tadyathApi nAma bhikSava iha syAtpaJcayojanazati{5 ka ##left out in K.##}kamaTavIkAntAraM mahAMzcAtra janakAya: pratipanno bhavet | ratnadvIpaM gamanAya dezikazcaiSAmeko bhavedyakta: paNDito ni{6 ##Left out in Cb. O.##}puNo medhAvo kuzala: khalvaTavIdurgANAM sa ca taM sArthamaTavIma{7 ati ##for## ava O.##}vakrAmayet | atha khalu sa mahAjanakAya: zrAnta: klAnto bhItastrasta evaM vadet | {8 yat ##left out in Cb.##}yatkhalvArya dezika{9 ##A. B. K. W. O. add## Arya.} pariNAyaka jAnIyA vayaM hi zrAntA: klAntA bhItAstrastA anirvRtA: | punareva pratinivartayiSyAmo ‘tidUrami{10 dUreyama ##O.##}to ‘TavIkAntAramiti | atha khalu bhikSava: sa dezika upAyakuzalastAnpuruSAnpratini{11 varti ##A. Cb. K.## varttayi ##B.## vartti ##W.##}varti- tukAmAnviditvA evaM cintayet | mA khalvime tapasvinastAdRzaM mahAratnadvIpaM na gaccheyu- riti | sa teSAmanukampArthamupAyakauzalyaM prayojayet | {12 ##Cb. K. add## sa.}tasyA aTavyA{13 vyAM ##A. Cb.## vI ##B.## vyA ##K. W. All## tasyAma^.} madhye yojanazataM vA @188 dviyojanazataM {1 vA dvi^ vA ##left out in A. W.##}vA triyojanazataM {2 tri^ vA ##left out in B. Cb. K.##}vAtikramyarddhimayaM nagaramabhinirbhimIyAt | tatastAnpuru- SAnevaM vadet | mA bhavanto bhaiSTa{3 ##A. adds## mito ##B. W. add## miti: ##Cb. reads## mASadhva (##meant## bhAyadhvaM) ##for## bhaiSTa. ##O. has## bhAyatha.} mA nivartadhvamayamasau mahAjanapado{4 janapade ##K.##} ‘tra vizrAmyata | {5 zrAma atra ##K.## zramatha ##O.##}atra vo yAni kAnicitkaraNIyAni tAni sarvANi kurudhvamatra nirvANaprAptA viharadhvamatra vizrA- ntA: | yasya puna: kAryaM bhaviSyati sa taM mahAratnadvIpaM{6 dvIpanagaraM ##A. W.## mahAnagaraM ratnadvIpaM ##B. K.##} gamiSyati || atha khalu bhikSavaste kAntAraprAptA: sattvA AzcaryaprAptA adbhutaprA{7 ##Left out in Cb.##}ptA bhaveyurmuktA vaya- maTavIkAntArAdiha nirvANaprAptA vihariSyAma iti | atha khalu bhikSavaste puruSAsta{8 mR ##B. Cb. K.##}dRddhi- mayaM nagaraM pravizeyurAgatasaMjJinazca bhaveyurnistIrNasaMjJinazca bhaveyu:{9 ##K. adds## nirvANasaMjJinazca bhaveyu:.} | nirvRtA: zItIbhUtA: sma iti manyeran | tatastAnsa deziko vizrAntAnviditvA {10 mR ##B. Cb. K.##}tadRddhimayaM nagaramantardhApayedanta- rdhApayitvA ca tAnpuruSAnevaM vadet | Agacchantu bhavanta: sattvA abhyA{11 se ##B. K.## ze ##O.##}sanna eSa mahAratnadvIpa: | idaM tu mayA nagaraM yuSmAkaM vizrAmaNArthamabhinirmitamiti || evameva bhikSavastathAgato ‘rhansamyaksaMbuddho yuSmAkaM sarvasattvAnAM ca dezika: | atha khalu bhikSavastathAgato ‘rhansamyaksaMbuddha evaM pazyati | {12 mahAMtamidaM ##Cb. O.##}mahadidaM klezakAntAraM nirga{13 rbhe ##A. B. K. W.##}ntavyaM @189 niSkrAnta{1 ##In Cb. only.##}vyaM prahAtavya{2 ##Left out in B. Cb.##}m | mA khalvima ekame{3 khalu me emeva ##A.## khalvime ekameva ##B.## khalvime evameva ##Cb.## khalvidameva ##K.## khalvame ekameva ##W.## khalvime satvA eka eva ##O.##}va vuddhajJAnaM zrutvA draveNai{4 drAvinAtha ##Cb.##}va pratinivartaye- purnaivopasaMkrameyu: | vahu{5 ##A. W. add## saM.}pariklezamidaM buddhajJAnaM samudAnayitavyamiti | tatra tathAgata: sattvAndurbalAzayAnviditvA yathA sa dezikastadRddhimayaM nagaramabhinirbhimIte teSAM sattvAnAM vizrAmaNArthaM vizrAntAnAM cai{6 ##K. adds## sattvAnAm ##before## evam.}SAmevaM kathayatIdaM khalvRddhimayaM nagaramiti | evameva bhikSava- stathAgato ‘pyarhansamyaksaMbuddho mahopAyakauzalyenAntarA dve nirvANabhUmI sattvAnAM vizrA- maNArthaM dezayati saMprakAzayati{7 ##In A. W. only.##} | yadidaM zrAvakabhUmiM pratyekavuddhabhUmiM ca | yasmiMzca bhikSava: samaye te sattvAstatra sthitA bhavanti | atha khalu{8 ##Left out in A. K. W.##} bhikSavastathAgato ‘pyevaM saMzrAvayati | na khalu punarbhi{9 punar ##left out in A. B. Cb. K.##}kSavo yUyaM kRtakRtyA: kRtakaraNIyA: | {10 ##From## api ##till## nirvANam ##left out in A.##}api tu khalu punarbhikSavo yuSmAkamabhyA{11 abhyAse ##in B. K. W.##}za itastathAgatajJAnaM vyavalokayadhvaM bhikSavo vyavacArayadhvaM yadyuSmAkaM nirvANaM naiva nirvA{12 naitanni ##K.## naiva ##O.## naivaM ##the rest.##}NAm | api tu khalu punarUpAyakauzalyametadbhikSavastathAgatAnAmarhatAM samyaksaMbuddhAnAM yattrANi yAnAni saMprakAzayantIti || atha khalu bhagavAnimame{13 rthagatiM ##A. B. W.## mAmevArthagatiM ##K.##}vArthaM bhUyasyA mAtrayopadarzayamAnastasyAM velAyAmimA gAthA abhASata || @190 abhijJajJAnAbhibhu lokanAyako {1 yadi ##Cb. O.##}yadbodhimaNDasmi niSaNa AsIt | dazeha{2 dazasahasro ##K.##} so antarakalpa pUrNAnna lapsi bodhiM paramArthadarzI ||60|| devAtha nAgA asurAtha guhyakA udyukta pUjArtha jinasya tasya | puSpANa varSaM pramumocu tatra buddhe ca bodhiM naranAyake ‘smin ||61|| upariM {3 upari khe ##A.## upariJca khe ##B. K.## upareva ca ##Cb.## upariM khe ##W.## upare ca te ##O.##}ca khe dundubhayo vine{4 vinadaMti ##Cb.## ninAdayo ##O.##}du: satkArapUjArtha jinasya tasya | mudu:khitA cApi jinena tatra cirabudhyamAnena anuttaraM padam ||62|| dazAna co antarakalpa{6 ma ##Cb. O.##} atyayAtspRze sa bodhiM bhagavAnanAbhibhU: | hRSTA udagrAstada A{7 so ##A.## sa ##B.## si ##Cb. W. O.## su ##K.##}mu sarve devA manuSyA bhujagAmurAzca ||63|| vIrA: kumArA atha tasya SoDaza putrA guNAdyA naranAyakasya | upasaMkramI prANisahasrakoTibhi: puraskRtAstaM dvipadendramagryam ||64|| vanditva pAdau ca vinAyakasya adhyeSiSU dharma prakAzayasva | asmAMzca tarpehi imaM ca lokaM subhASiteneha narendrasiMha ||65|| cirasya lokasya dazaddize ‘sminvidito ‘si utpannu mahAvinAyaka | nimittasaMcodanahetu prANinAM brA{8 brAhmaM ##K. W.##}hmA vimAnAni prakam{9 prakAza ##Cb.## ^yanto ##O.##}payanta: ||66|| dizAya pUrvAya sahasrakoTya: kSetrANa paJcAzadabhUSi kampitA: | tatrApi ye {10 bra ##A. W.##}brAhmavimAna agrAste tejavanto adhimAtramAsi{11 adhimAnamAsI ##A. W.## adhimAtra Asi ##B. Cb. K. O.##} ||67|| @191 viditva te pUrvanimittamIdRzamupasaMkramI lokavinAyakendram | puSpairihA{1 abhyo ##B. K. O.## abhyA ##the rest.##}bhyokiriyANa nAyakamarpenti{2 spazeSu ##Cb.## ^kiri taM mahAmuni niryAdayinsuzca vi ##O.##} te sarva vimAna tasya ||68|| adhyeSiSU cakrapravartanAya gAthAbhigItena{3 gItena ##A. K. W. O.## gItebhi ##the rest.##} abhistaviMsu | tUSNIM ca so Asi narendra{4 jine ##Cb.##}rAjA na tAva kAlo mama dharma bhASitum ||69|| evaM dizA dakSiNayApi tatra atha pazcimAheSTi{5 mahe ##A. W.## mehe ##B.## mAhe ##Cb.## mahye ##K.## pazcimAyottaraheSTimAyAm ##O.##}ma uttarasyAm | upariSTimAyAM vidizAsu caiva Agatya brahmA{6 brahmaNa ##W.## brAhmaNa ##Cb.##}Na sahasrakoTya: ||70|| puSpebhi{7 ##Only in O.##} abhyokiriyANa nAyakaM{8 ca tatha tAyinaM ##B.## abhyokirIyAna ca te tAyinaM ##K.## abhyokiriya vinAyakaM ##O.## abhyAkiriyANa ca ##Cb.##} pAdau ca vanditva vinAyakasya | niryAtayitvA ca vimAna sarvA{9 sarve ##K. O.##}nabhiSTavitvA punarabhyayAci{10 punarabhyayAci ##A. B. K. W.## punarapyavAci ##Cb.## punareva yAci ##O.##} ||71|| pravartayA{11 ya ##K. O. The final vowel long before the pause.##} cakramanantacakSu: sudurlabhastvaM bahukalpakoTibhi: | darzehi maitrI{12 maitrAbala ##O.; cp. pali metta.##}bala pUrvasevitamapAvRNohI{13 vRNAhi ##O.; better.##} amRtasya dvAram ||72|| adhyeSaNAM jJAtva anantacakSu: prakAzate{14 prabhASate ##Cb.## prakAzi sa ##O.##} dharma bahuprakAram | catvAri satyAni ca vistareNa pratItya sarve imi{15 ima ##K.##} bhAva utthitA:{16 utthitA ##A. W.## ucchitA ##B.## saMbhutA ##Cb.## utthitA: ##K.##} ||73|| @192 avidya {1 Adi ##A. W.## AzI ##B. Cb.## AdI ##K. O.##}AdIkariyA{2 NAya ##K.##}Na cakSumAnprabhASate sa maraNA{3 ##All but O.## maraNamananta.}ntadu:kham | jAtiprasUtA imi sarvadoSA mRtyuM ca mAnuSyamimeva jAnatha ||74|| samanantaraM bhASitu{4 ta ##K. O.##} dharma tena vahuprakArA vividhA anantA: | zrutvA{5 ##Left out in Cb.##}nazItonayutAna koTya: sattvA: sthitA: zrAvakabhUtale laghu{6 bhUmiye laghu ##O.; the others## bhUtaleghum.}m ||75|| kSaNaM dvitIyaM aparaM abhUSi jinasya tasyo{7 tasya ##O., preferable.##} bahudharma bhASata: | vizuddhasattvA yatha gaGgavA{8 li ##Cb. K. W. O.##}lukA: kSaNena te zrAvakabhUta{9 bhUmi ##B. K.## sarvi ##Cb. O.##} AsIt ||76|| tatottarI{10 raM ##A. read## riM.} agaNiyu{11 ya ##A. B. W.##} tasya AsItsaMghastadA lokavinAyakasya | kalpAna koTInayutA gaNenta{12 gaNento ##K.## gaNeyA ##O.##} ekaika{13 ku ##Cb. K.## ki ##O.##} no cA{14 nta ##A. Cb. K. W.## ntu ##B.## no ca labheta antam ##O. The others have## labheyu.}ntu labheya teSAm ||77|| ye cApi te SoDaza rAjaputrA ye orasA caila{15 bala ##A.## cella ##B. K.## vella ##Cb.## cela ##W.## ceDa ##O.##}kabhUta sarve | te zrAmaNerA avaciM{16 ^citsu ##K.## cinsu ##O.##}su taM jinaM prakAza{17 zaya ##O.; correctly.##}yA nAyaka agradharmam ||78|| @193 {1 ya ##A. B. Cb. W.## ta ##K.##}yathA vayaM lokavidU bhavema yathaiva tvaM sarvaji{2 prajA ##A. B. K. W.## jinA ##Cb.## prajAna u ##O.##}nAnamutta{3 mA ##K.##}ma | ime ca sattvA bhavi sarvi e{4 sarva evaM ##A. W.## sarvameva ##B.## satva eva ##Cb.## sarvi eva ##K.##}va yathaiva tvaM vIra vizuddhaca{5 cakSuSA ##Cb.; i. e.## cakSuSa:.}kSu: ||79|| so cA jino{6 cajjinA ##Cb.## cajjino ##K.## ca jino ##A. B. Ca. W.## ca jina ##O.##} Azayu jJAtva teSAM kumArabhUtAna ta{7 dA ##Cb.##}thAtmajAnAm | prakAzayI uttamamagrabodhiM dRSTAntakoTInayutairanekai: ||80|| hetUsahasrairupadarzayanto{8 yaMta ##A. B. W. O.## yaMto ##Cb. K.##} abhijJajJAnaM ca pravartaya{9 pravartayaMta: ##A. B.## prakIrtayaMto ##Cb.## pravarttayaMto ##K.## pravarttayaMto ##W.##}nta: | bhUtAM{10 zca ##Cb. W.##} cariM darzayi{11 dezaya ##Cb.##} lokanAtho yathA {12 va ##B. Cb. W.## ca ##K. Read## caranti.}caranto vidubodhisattvA: ||81|| idameva saddharmasu{13 sa ##B.## su ##K. left out in Cb. W. From## abhijJAnaM ##until## vaitulya^ ##want- ing in O.##}puNDarIkaM vaipulyasUtraM bhagavAnuvAca | gAthAsahasrehi ana{14 nta ##Cb.## anUnakebhir ##O.##}lpakehi yeSAM pramANaM yatha gaGgavAlikA:{15 ##In all but A. W.## kA.} ||82|| so cA jino{16 cajjino ##W.## ca jino ##the rest.##} bhASiya sUtrametadvi{17 ra ##A. Cb. K. W. O.## rU ##B.##}hArU pravizi{18 prAMSasitva ##A. W.## pravisitva ##B.## pratisitva ##Cb.## pravizitva ##K. O.##}tva vilakSayI{19 yIta ##A. Cb. W.## yIt ##K.## yitvA ##B.## yIta: ##O.##} ta | pUrNAnazItiJcaturazca kalpAnsamAhitaikAsani lokanAtha: ||83|| @194 te zrAmaNerAzca viditva nAyakaM vihAri{1 ra ##A. B. Cb. K.## ri ##W.## ramA ##o.##} AsannamaniSkramantam | saMzrAvayiM{2 yatsu ##A.## yaMsU ##B.## yiMsU ##Cb. K.## yinsu ##O.## yit ##W.##}su bahuprANikoTinAM bauddhaM imaM jJAnamanAsravaM zivam ||84|| pRthakpRthagA{3 ##All but O.## ni; ##but Asanam ##is of the neuter gender.##}sana prajJapitvA abhASi teSAmidameva sUtram | sugatasya ta{4 ##All## tasyo, ##except O.##}sya tada zAsanasmin adhi{5 ru ##K.##}kAra kurvantimamevarUpam ||85|| gaGgA yathA vAluka aprame{6 yo ##W. Rather## yA:.}yA sahasraSaSTiM tada zrAvayiMsu | ekai{7 ka ##A. B. K. W. O.## ku ##Cb.##}ku tas{8 tatra ##B. K.##}ya sugatasya putro vineti sattvAni analpakAni ||86|| ta{9 ya ##A. Cb. W. O.## syo ##B. K.##}syo jinas{9 ya ##A. Cb. W. O.## syo ##B. K.##}ya parinirvRtasya caritva te pazyi{10 cariSyate pasyisu ##Cb.##}su buddhakoTya: | tehI{11 tehi ##K.## tebhi: saha ##O.##} tadA zrAvitakehi sArdhaM kurvanti pUjAM dvipadottamAnAm ||87|| caritva caryAM vi{12 vimalAM ##O.##}pulAM viziSTAM bu{13 budhyA ##A.## budhvA ##W.## prAptAzca ##O.##}ddhvA ca te bodhi dazaddi{14 dazandi ##O.##}zAsu | te SoDazA tasya jinasya putrA dizAsu sarvAsu dvayo dvayo jinA: ||88|| @195 ye cApi saMzrAvitakA ta{1 si ##B. K.##}dAso te zrAvakA te{2 Su ##A. K.##}Sa jinAna sarve | {3 da ##A. B. K. W.## ma ##Cb.## hameva bAdhau ##O.##}imameva bodhiM upanAmayanti kramakrame{4 Na ##A. B. K. W. O.## NA ##Cb.##}Na vividhairupAyai: ||89|| ahaM pi abhyantari{5 ru ##Cb.## ra ##O.## ri ##the rest.##} teSa{6 Su ##A. Cb. K. W.## Sa ##B. O.##} AsInmayApi saMzrAvita sarvi yU{7 yuSmi sarve ##O. Cp.## yuSme mahAvastu I, 313, s; III, 86, 7.##}yma | teno{8 tena ##A. B. W. O.## teno ##Cb. K.##} mama zrAvaka yUyamadya bodhAvupAyena{9 naha ##A. W. O.## tima ##Cb.## niha ##B. Ca. K.## ha = hu, ##skr.## ahaM.} ha sarvi nemi ||90|| {10 ahaM ##Cb.##}ayaM khu hetustada pUrva AsIdayaM pratyayo yena hu dharma bhASe | nayAmyahaM ye{11 yoni ##B.## yemi ##K. W.## yena yamagra ##O. Read## yenimamagra^.}na mamAgrabodhiM mA bhikSavo uttrasatheha sthAne ||91|| yathATavI ugra bhave{12 yathApi aTavI bhavi agra ##Cb.## yathApi aTavI bhavi durga ##O.##}ya dAruNA zUnyA nirAlamba nirAzrayA ca bahuzvApadA caiva apAniyA ca{13 caiva padAniyA ca ##A. W.## caiva apAniyAni ##B.## caiva apAniyA ca ##K.## a- pAna ##Cb.##} bAlAna sA bhISaNikA bhaveta ||92|| puruSANa ca tatra sahasrane{14 kA ##A. O.## ka ##B.## ke ##Cb. K.## ko ##W.##}kA ye prasthitAstAmaTavIM bhaveyu: | aTavI ca sA zUnya bhaveta dIrghA pUrNAni paJcAza{15 ti ##A. B. K. W.## ta ##Cb. O.##}ta yojanAni ||93|| @196 puruSazca Adya: smRtima{1 nta ##B. O.##}ntu vyakto dhIro vinItazca vizAradazca yo dezikaste{2 tatra bhaveta teSAm ##O. The others have## tasya ##for## teSa.}Sa bhave{3 bhavecca ##K.##}ta tatra aTavIya durgAya subhairavAya ||94|| {4 ye ##K.##}te cApi khinnA bahu{5 prANa ##K. O.##}prANikoT{6 TyA: ##B## Tyo ##Cb.## Tya ##O.##}ya uvAca taM dezika tas{7 tasmiM ##K. W.## tasmin ##A.##}mi kAle | khinnA vayaM Arya na zaknuyA{8 kAmA ##A. W.## karmA ##B.## cAso ##Cb.## yAmo ##K.## yAmu ##O.##}ma nivartanaM adyi{9 addiha ##K.##}ha rocate na: ||95|| kuzalazca so pi{10 pi ##A. B. K. W. O.## pI ##Cb.##} tada paNDitazca praNAyakopA{11 yu ##K.##}ya tadA vicintayet | dhikkaSTa ratnairimi sarvi bA{12 cAtra ##Cb.## vArA ##W.##}lA bhrazyanti{13 vasaMti ##B.## bhraMzinsu ##O.##} AtmAna nivartayanta: ||96|| {14 ##The whole of the 97th verse and the first half of the next are left out in Cb.##}yannUna haM Rddhibalena {15 cA ##K. W.## a ##O.##}vAdya nagaraM mahantaM abhinirmiNeyam{16 ^rmiyaNitvA ##A.## ^rminitvA ##B.## ^rmiNitvA ##K.## arnimilitvA ##W.## ^rmi-Neyam ##O.##} | pratimaNDitaM vezmasahasrakoTibhirvihAra udyAnupazobhitaM ca ||97|| vApI nadIyo{17 yA ##A.## yo ##B. K. left out in W.##}abhinirmiNeya{16 ^rmiyaNitvA ##A.## ^rminitvA ##B.## ^rmiNitvA ##K.## arnimilitvA ##W.## ^rmi- Neyam ##O.##}m ArAma{18 Sya ##A. K. W. O.## Sye ##B.##}puSpe pratimaNDitaM ca | prAkAradvArairupazobhataM ca nArInaraizcApratimairupetam ||98|| @197 nirmA{1 Na ##A. Cb. K. W.## Nu ##B.## abhinirmiNitvA ##O.##}Nu kRtvA iti tAnvadeya mA {2 abhAsaM ##A. W.## mA nA ##K.## tha ##for## thA ##O., correctly.##}bhAyathA harSa karotha caiva | prAptA bhavanto nagaraM varieSThaM pravizya kAryANi kuru{3 dhvaM ##W.## karotha ##O., better.##}dhva kSipram ||99|| udagracittA bhavatheha nirvRtA nistIrNa{4 ##All but O. absurdly## vi ##for## ni.} sarvA aTavI azeSata: | AzvAsanArthAya vadeti vAcaM kathaM {5 ca ##B.## nu ##in the others.##}na pratyAga{6 gata ##left out in A. W.##}ta sarvi as{7 asmA ##A. W.## asyA, ##Skr.## syAt ##for## asyu, ##Skr.## syu:.}yA ||100|| vizrAntarUpAMzca viditva sarvAnsamAnayitvA ca punarbravIti | Agaccha{8 dhva ##K.## thA ##the rest but O.##}tha mahA zRNotha bhASato RddhImayaM nagaramidaM vinirmitam ||101|| yuSmAka khedaM ca mayA viditvA nivartanaM mA ca bhavi{9 ^rttana mAkhu na bheSya ##K.## tu ##for## ca ##O. The original r. perhaps## mA su, ##Skr.## mA sma.}SyatIti | upAyakauzalyamidaM mameti janetha vIryaM gamanAya dvIpam ||102|| emeva{10 evamevAhaM ##A.##} haM bhikSava deziko vA {11 pari ##O.##}praNAyaka: prANisahasrakoTinAm | khidyanta pazyAmi tathaiva prANina: klezANDakozaM na prabhonti bhettum ||103|| tato mayA cintitu eSa artho vizrAmabhUtA imi{12 iya ##B. K.##} nirvRtIkRtA:{13 tA ##in all MSS.##} | sarvasya du:khasya nirodha{14 nirodha ##O.## nubodha ##in all other MSS. But Kumarajiva seems to read## nirodha.} eSa arhantabhUmau kRtakRtya yUyam ||104|| @198 samaye yadA tu sthita atra sthAne pazyAmi yUyamarhata{1 rhaMta ##A. Cb. K. W. O.## rhata ##B. To read## vo ##for## yUyam?} tatra{2 ##In B. only.##} sarvAn{3 satvAt ##Cb. O. has## bhUmau ##for## tatra sarvAn.} | ta{4 tathA ##A. B. W.## tato ha ##O.##}dA ca sarvAniha saMnipAtya{5 dya ##B.##} bhUtArthamAkhyAmi yathaiSa dharma: ||105|| upAyakauzal{6 lya ##A. B. K. W. O.## lyu ##Cb.##}ya vinAyakAnAM yadyAna dezenti trayo maharSI | ekaM hi yAnaM {7 yazca ##A.## ca ##B.## na ##K.## rca ##W. left out in Cb.##}na dvitIyamasti vizrAmaNArthaM tu dvi yAna dezi{8 tA ##A. W.## te ##Cb.## dezanA ##B. K.##}tA || 106|| tato vademi{9 ##All but O.## vadAmI.} ahamadya bhikSavo janetha vIryaM paramaM udAram | sarvajJajJAnasya kRtena yUyaM naitAvatA nirvRti kAci bhoti{10 ##This latter half of the verse is left out in Cb. MSS.## vi ##for## ci.} ||107|| sarvajJajJAnaM tu yadA spRziSyatha dazo balA ye ca jinAna dharmA: | dvAtriMzatIlakSaNarUpadhArI buddhA bhavitvAna bhavetha nirvRtA: ||108|| etAdRzI dezana nAyakAnAM vizrAmaheto: pravadanti nirvRtim | vizrAnta jJAtvA na ca nirvRtIye{11 yA ##O.; should be## ya.} sarvajJajJAne upanenti sarvAn{12 sarvamiti ##B.## sarvAnniti ##Cb.## sarve ##O.## upaneti sarvAniti ##K.##} ||109|| ityAryasaddharmapuNDarIke dharmaparyAye{13 iti saddharmapuNDarIke ##A. W.## AryasaddharmapuMDarIkasya dharmaparyAya ##B.## Arya ^paryAyaM ##K. left out altogether in Ca. Cb.##} pUrvayogaparivarto nAma saptama: || @199 ##VIII.## atha khalvAyuSmAn{1 rNa ##B.##}pUrNo maitrAyaNIputro bhagavato ‘ntikAdidamevaMrUpamupAyakauzalya- jJAnadarzanaM{2 na ##Cb. K. W.##} saMdhAbhASi{3 taM ##K.##}tanirdezaM zrutvaiSAM ca mahAzrAvakANAM vyAkaraNaM zrutvemAM ca pUrvayogapra- tisaMyuktAM kathAM zrutvemAM ca bhagavato vRSa{4 bhi ##Cb. K.## bhitaM ##O.##}bhatAM zrutvAzcaryaprApto ‘bhUda{5 bhUt ##in Cb. only.## babhUva ##in O.##}dbhutaprApto ‘bhUnnirAmiSeNa ca{6 ##In Cb. only.##} cittena{7 ##Left out in B. Cb. K.## bhojanaM ##is added in A. W.##} prItiprAmodyena sphuTo ‘bhUt | mahatA ca prItiprAmodyena mahatA ca dharmagaurave- NotthAyAsanAdbhagavatazcaraNayo: praNi{8 yorni ##K.## pAdayo: zirasA ##O.##}patyaivaM cittamutpAditavAn{9 ##A. W. add## utpAdayAmAsu:; ##Cb. O. read## ^mAsa.} | AzcaryaM bhagavannAzcaryaM sugata paramaduSkaraM tathAgatA arhanta: samyaksaMbuddhA: kurvanti ya imaM nAnAdhAtukaM lokamanu- vartayante{10 rttanti ##B. Cb. K.## rtatiti ##O..##} bahubhizcopAyakauzalyajJAnanidarzanai: sattvAnAM dharmaM dezayanti{11 ##A. adds## sma.} tasmiMstasmiMzca sattvA- nvilagrAnupAyakauzalyena pramocayanti | kimatra bhagavannasmAbhi: zakyaM kartum | tathAgata evAsmAkaM jAnIta AzayaM pUrvayogacaryAM ca | sa bhagavata: pAdau zirasAbhivandyaikAnte sthito ‘bhUdbhagavantameva namaskurvannanimiSAbhyAM ca netrA{12 nayanA ##B. K.## ^bhirnetrebhi pre^ ##O.##}bhyAM saMprekSamANa: || @200 atha khalu bhagavAnAyuSmata: pUrNasya maitrAyaNIputrasya cittAzayamavalokya sarvAvantaM bhikSusaMghamAmantrayate sma | paz{1 ##Some MSS. have## pazyadhvaM}yatha bhikSavo yUyamimaM zrAvakaM pUrNaM maitrAyaNIputraM yo mayAs{2 sya ##left out in A. W.## ghe ##O.##}ya bhikSusaMghasya dharmakathikAnAma{3 gro ##B. K. O.##}gryo nirdiSTo bahubhizca bhUtairguNairabhiSTuto bahubhizca prakAraira- sminmama zAsane saddharmaparigrahAyAbhi{4 grahAyabhi ##K.## grahAyAbhi ##O,; the rest## grahAbhi.}yukta: | catasRNAM rpaSadAM saMharSa{5 darzaka: ##K.##}ka: samAdApaka: samutte- jaka: saMpraharSako{6 ##Left out in Cb.##} ‘klAnto dharmadezanayA{7 yai ##A. Cb. W.## yA ##B. O.## nayA ##K.##} anAlasasya dharmasyAkhyAtA {8 tA a ##A. Cb. W.## tA: a ##B.## tAla ##K.##}alamanugrahItA sabra- hmacAriNAm | mukttvA bhikSavastathAgataM nAnya: zakta: {9 rNa ##A. K. W.##}pUrNaM maitrAyaNIputramarthato vA vyaJjanato vA paryAdAtum | tatkiM manyadhve bhikSavo mamaivAyaM saddharmaparigrAhaka iti | na khalu {10 punarevaM bhi ##B. K.## yuSmAbhir ##wanting in O.##}punarbhi- kSavo yuSmAbhirevaM draSTavyam | tatkasya heto: | abhijJAnAmyahaM bhikSavo ‘tIte ‘dhvani nava- navatInAM buddhakoTInAM yatrAnenaiva teSAM buddhAnAM bhagavatAM zAsane saddharma: parigRhIta: | tadya- thApi nAma mamaitarhi sarvatra cA{11 caiSAgryo ##O.##}gryo dharmakathikAnAmabhUtsarvatra {12 ##Left out in K. W.##}ca zrUnya{13 ##A. W. add## yAna; ##B. K. add## yoga. zrUnyatAyA ga ##O.; read ^yAM.}tAgatiMgato ‘bhUtsa- rvatra ca pratisaMvidAM lAbhyabhUtsarvatra ca bodhisattvAbhijJAsu gatiMgato ‘bhUt | suvinizci- tadharmadezako nirvicikitsadharmadezaka: parizuddhadharmadezakazcAbhUt | teSAM ca buddhAnAM bhagava- tAM zAsane yAvadAyuSpra{14 pramANaM ##in K. only.## SkaM ##O.; preferable.##}mANaM brahmacaryaM caritavAnsarvatra ca zrAvaka iti saMjJAyate sma | sa @201 khalvanenopA{1 atha khalu teSAM teno ##A. W.##}yenAprameyANAmasaMkhyeyAnAM sattvakoTInayutazatasahasrANAmarthamakASIrdaprameyAna- saMkhyeyAMzca sattvAnparipAcitavAnanuttarAyAM samyaksaMbodhau | sarvatra ca buddhakRtyena sattvAnAM pratyupasthito ‘bhUtsarvatra cAtmano buddhakSetraM parizodhayati sma sattvAnAM ca{2 ##In K. only.##} paripAkAyA{3 paripAkAyAbhi ##B. K. O.## paripAkAbhi ##Cb.## vipAkAbhi ##A. Ca. W.##}bhi- yukto ‘bhUt | eSAmapi bhikSavo vipazyipramukhAnAM saptAnAM tathAgatAnAM yeSAmahaM saptama eSa evAgryo dharmakathikAnAmabhUt{4 ##From## bhUt ##till## dharmakathikAnAM ##in the following paragraph is left out in A.##} || yadapi tadbhikSavo bhaviSyatyanAgate ‘dhvanyasminbhadrakalpe caturbhirbuddhairUnaM{5 buddhairbhagavadbhirUNaM ##B. K.##} buddhasahasraM teSAmapi zAsana eSaiva{6 vaM ##Cb.## Sa eva ##O..correctly.##} pUrNo maitrApaNIputro ‘gryo dharmakathikAnAM bhaviSyati saddharmaparigrA-{7 prati ##Cb.##} hakazca bhaviSyati | evamanAgate ‘dhvanyaprameyANAmasaMkhyeyAnAM buddhAnAM bhagavatAM saddharmamAdhA- rayiS{8 mAgami ##B. Cb.## mArAgayi ##K. This points to a r.## ArAdhayiSyati.}yatyaprameyANAmasaMkhyeyAnAM sattvAnAmarthaM kariSyatya{9 kRvA apra ##B. K.##}prameyAnasaMkhyeyAMzca sattvAnparipAca- yiSyatyanuttarAyAM samyaksaMbodhau | satatasamitaM cAbhiyukto bhaviSyatyAtmano buddhakSetrapa- rizuddhaye sattvaparipAcanAya{10 pAkAya ca ##B. K. O.##} | sa imAmevaMrUpAM bodhisattvacaryAM pari{11 pUrayitvA ##A. Cb. W. O. more original.##}pUryAprameyairasaMkhyeyai: kalpai- ranuttarAM samyaksaMbodhimabhisaMbhotsyate | dharmaprabhAso nAma tathAgato ‘rhansamyaksaMbuddho loke bhaviSyati vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devAnAM ca manuSyANAM ca buddho bhagavAnasminneva buddhakSetra upapatsyate || @202 tena khalu punarbhikSava: samayena {1 ##From## gaGgA ##till## samayenedaM ##left out in Cb.##}gaGgAnadIvAlukopamAstrisAhasramahAsAhasralokadhA- tava {2 vaM ##B.##}ekaM buddhakSetraM bhaviSyati | samaM pANitalajAtaM saptaratnamayamapagataparvataM saptaratnamayai: kUTAgArai: paripUrNaM bhaviSyati | devavimAnAni cAkAzasthitA{3 sthAni ##A. W.##}ni bhaviSyanti devA api manuSyAndrakSyanti manuSyA {4 manuzyAzca ##B.##}api devAndrakSyanti | tena khalu punarbhikSava: samayenedaM buddhakSetrama- pagatapApaM bhaviSyatyapagatamAtRgrAmaM ca | sarve ca te sattvA aupapAdukA bhaviSyanti brahmacA- riNo manomapairAtmabhAvai: svayaMprabhA Rddhimanto vaihAyasaMgamA vIryavanta: smRtivanta: prajJAvanta: suvarNavarNai: samucchrayairdvAtriMzadbhirmahApuruSalakSaNai: samalaMkRtavigrahA: | tena khalu punarbhikSava: samayena tasminbuddhakSetre teSAM sattvAnAM dvAvAhArau bhaviSyata: | katamA dvau | yaduta{6 yaditaM ##Cb., meant## yadidaM. katamau dvau | yaduta ##wanting in O.##} dharmaprI- tyAhAro dhyAnaprItyAhArazca | aprameyANi cA{7 cAsyAsaM ##in K.##}saMkhyepAni bodhisattvakoTInayutazatasahasrA Ni bhaviSyanti sarveSAM ca {8 ##O. has## sarve ca ##and instead of the following Genitives## ni. ##Read## sarve ca ##and## ^ptA:, ^gatA: ##and## lA:.}mahAbhijJAprAptAnAM pratisaMvidgatiMgatAnAM sattvAvavA{9 sattvAnAmava ##A. W.##}dakuzalAnAm | gaNanAsamatikrAntAzcAsya zrAvakA bhaviSyanti maharddhikA mahAnubhAvA aSTavimokSadhyA- yina: | evamaparimitaguNasamanvAgataM tadbuddhakSetraM bhaviSyati | ratnAvabhAsazca nAma sa kalpo bhaviSyati | suvizuddhA ca nAma sA lokadhAturbhaviSyati | aprameyAnasaMkhyepAMzcAsya kalpA- nAyuSpramANaM bhaviSyati | parinirvRtasya ca tasya bhagava{10 ##O. has## tathAgatasya dharma^; ##the following words## dharmapra^ tathA^ ##and## sad ##are wanting in O.##}to dharmaprabhAsasya tathAgatasyArhata: {5 ##Left out in Cb. MSS. except K. add## kAyair. ##The words## vIrya^ ##till## ^grahA: ##wanting in O.##} @203 samyaksaMbuddhasya saddharmazcirasthAyI bhaviSyati | ratnamayaizca stUpai: sA lokadhAtu: sphuTA bhaviSyati | evamacintyaguNasamanvAgataM bhikSavastasya bhagavatastaddhuddhakSetraM bhaviSyati || idamavocadbhagavAn | idaM vaditvA sugato hyathA{1 hi ##wanting in O.##}parametaduvAca zAstA || zRNotha me bhikSava{2 va: ##W.##} etamarthaM yathA carI mahya mutena {3 tAna ##O.##}cIrNA | upAyakauzalyasuzikSitena{3 tAna ##O.##} yathA ca cIrNA iya{4 yaM ##A.## caranti ima bodhicArikAm ##O.##} bodhicaryA ||1|| hInAdhimuktA ima {5 muktAnimimeva ##A. W.## muktimiti sarva ##B.## muktAnima sarva ##Cb.## muktAnimi sarva ##K.## muktA ima jJAtva satvA ##O.##} sattva jJAtvA udArayAne ca samuttrasanti | tatu{6 tatra ##A. W.## tata: ##B. K.## na tu ##Cb.## tatu ##O.##}zrAvakA bhontimi bodhisattvA: pratyekabodhiM ca nidarzayanti ||2|| upAyakauzalyazatairanekai: paripAca{7 nti ##Cb. K. O.## nte ##the rest.##}yanti bahubodhisattvAn | evaM ca bhASanti vayaM hi zrAvakA dUre vayaM uttamamagrabodhiyA {8 ##All but O.## dhaye. ##The m after## uttama ##to avoid hiatus.##} ||3|| etAM cariM teSa{9 ##All but O.## te a.}nuzikSamANA: paripAku{10 ka ##B. K. W. O.##} gacchanti hi{11 ha ##O.##} sattvakoTya: | hInAdhimuktAzca kusIdarUpA anupUrva te sarvi bhavanti buddhA: ||4|| @204 ajJAnacaryAM ca{1 AjJAtacaryAya ##O.##}caranti {2 ye te ##O.##}ete vayaM khalu{3 kila ##O.; preferable.##} zrAvaka alpakRtyA: | nirviNNa sarvAsu cyutopapattiSu{4 satvAbhi cutopapattibhi^ ##O.##} svakaM ca kSetraM parizodhayanti ||5|| sarAgatAmAtma nidarzayanti sadoSatAM cApi samohatAM ca | dRSTIvilagrAMzca viditva sattvAMsteSAM pi dRSTIM samupAzrayanti ||6|| evaM caran{5 taM ##A. W.## tA ##B.## te ##Cb.## tto ##K.##}to bahu mahya zrAvakA: sattvAnupAyena vimoca{6 kSa ##A. W.## ca ##B. Cb. K. O.##}yanti | utpAdu{7 utpAdu ##A. B.## utpAda ##Cb. O.## utpAdur ##K.## upAdu ##W. To r.## unmAda ? ##Cp. English translation.##} gaccheyu narA avidvasU sacaiva sarvaM caritaM prakAzayet ||7|| pUrNo ayaM zrAvaka mahya bhikSavazcarito purA buddhasahasrakoTiSu | teSAM ca saddharma parigraheSIdbauddhaM {8 daM ##A. W.## maM ##B. Cb. K.##}idaM jJAna gaveSamANa:{9 No ##A. B.## NA: ##Cb.## Na ##K.## no ##W.## Na: ##O.##} ||8|| sarvatra caiSo abhu agrazrAvako bahuzrutazcitrakathI vizArada: | saMharSakazcA{10 zca ##K. correctly.##} akilAsi nityaM sada buddhakRtyena ca pratyupasthita: ||9|| mahAabhijJAsu sadA gatiMgata: pratisaMvidAnAM ca abhUSi lAgI | sattvAna{11 ca ##A. W. O. correctly.##} co indriyagocarajJo dharmaM ca dezeti{12 si ##O.##} sadA vizruddham ||10|| saddharmazreSThaM ca prakAzayanta: paripAcayI sattva sahasrakoTya: | anuttarasminniha agrayAne kSetraM svakaM zreSThu vizodhayanta: ||11|| @205 anAgate cApi{1 caiva ##B. K.## adhvi ##O.##} tathaiva {2 arthe ##K.## kAle ##O.##}adhve pUjeSya{3 te ##O.##}tI buddhasahasrakoTya: | saddharmazreSThaM ca parigrahoSyati svakaM ca kSetraM parizodhayiSyati ||12|| dezeSya{3 te ##O.##}tI dharma sadA vizArado upAyakauzalyasahasrakoTibhi: | bahUMzca sattvAnparipAcayiSyati sarvajJajJAnasmi anAsravasmin ||13|| so{4 sa ##A. W. O.##} pUja kRtvA naranAyakAnAM saddharmazreSThaM sada dhArayitvA{5 yiSyati ##B. K.##} | bhaviSyatI {3 te ##O.##}buddha svayaMbhu loke dharmaprabhAso dizatAsu vizruta: ||14|| kSetraM ca tasya{6 tasya ##A. Cb. O. K. W.## taso ##B.## tasyo ##Ca.##} suvizruddha bheSya{7 ti ##A. W. O.## tI ##B. Cb. K.##}tI ratnAna saptAna sadA viziSTam | ratnAva{8 pra ##for## ava ##O.##}bhAsazca sa kalpu bheSya{7 ti ##A. W. O.## tI ##B. Cb. K.##}tI suvizruddha so bheSyati lokadhAtu: ||15|| bahubrodhisattvAna sahasrakoTyo mahAabhijJAsu {9 su ##left out in Cb.##}sukovidAnAm | yehi{10 hI ##K.## bhi ##for## hi ##O. throughout.##} sphuTo bheSyati lokadhAtu: suvizruddha zruddhehi maharddhikehi ||16|| atha zrAvakANAM pi sahasrakoTya: saMghastadA bheSyati nAyakasya | maharddhikAnaSTavimokSadhyAyinAM pratisaMvidAsU ca gatiMgatAnAm ||17|| sarve ca sattvAstahi buddhakSetre zruddhA bhaviSyanti ca brahmacAriNa: | upapAdukA: sarvi suvarNavarNA dvAtriMzatIlakSaNarUpadhAriNa: ||18|| @206 AhArasaMjJA ca na{1 na ca ##B. Cb.##} tatra bheSyati anyatra dharme rati dhyAna{2 ##MSS.## jJAna ##for## dhyAna ##O.##}prIti: | na mAtRgrAmo ‘pi ca tatra bheSyati na cApyapAyAna{3 tI na caivapAyAna ##K.##} ca durgatIbhayam ||19|| etAdRzaM kSetravaraM bhaviSyati pUrNasya saMpUrNaguNAnvitasya | AkIrNa sattvehi subhadrakehi yatkiMcimAtraM pi{4 pi ##A. W. O.## syi ##B. Cb. left out in K.##} idaM prakAzitam{5 prakAzyapati ##A. W.## prakAzitaM ##B. K. O.## prakAzitamiti ##Cb.##} ||20|| atha khalu teSAM dvAdazAnAM vazIbhUtazatAnAmetadabhavat | AzcaryaprAptA:{6 ptA ##in all MSS.## sma ##badly for## sma: ##throughout in all.##} smA{7 zca ##B.## sma a^ ##O.; better.##}dbhutaprAptA: sma{8 adbhutaprAptA: ##A. W.## ^ptA sma ##K. O. left out altogether in B. Cb.##} | sacedasmAkamapi bhagavAnyatheme{9 ime ##left out in A. W.##}’nye mahAzrAvakA vyAkRtA {10 ##From## eva ##till## AyuSmaMtaM ##left out in A.##}evamasmAkamapi tathAgata: pRthakpRthagvyAkuryAt | atha khalu bhagavAMsteSAM mahAzrAvakANAM cetasaiva ceta: parivitarka- mAjJAyAyuSmantaM mahAkAzyapamAmantrayate {11 yAmAsa ##A. W.## yati sma ##O.##}sma | imAni {12 mahA ##is added in K.##}kAzyapa dvAdaza vazIbhUtazatAni yeSA- mahametarhi saMmukhIbhUta: sarvANyetAnyahaM kAzyapa dvAdaza vazIbhUtazatAnyanantaraM vyAkaromi | tatra kAzyapa kauNDinyo bhikSurmahAzrAvako dvASaSTInAM buddhakoTInayutazatasahasrANAM pareNa parataraM samantaprabhA{13 prabho ##O. So too in the sequel. Cp. vs. 22.##}so nAma tathAgato ‘rhansamyaksaMbuddho loke bhaviSyati vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devAnAM ca manuSyANAM ca buddho bhagavAn | @207 tatra kAzyapAnenaikena{1 eva ##added in Cb. K.## ekena ##left out in Cb.##} nAmadheyena paJca tathAgatazatAni bhaviSyanti | ata:{2 tata: ##Cb.##} paJca mahAzrAvaka- zatAni sarvANyanantara{3 NyantarAnantara ##K.## NyantarAntareNA ##O., but below after## ^zatAni ##it repeats## sarvANyantareNAnuttarAM sa^ sambodhimabhisaMbhotsyanti.}manuttarAM samyaksaMbodhimabhisaMbhotsyante sarvANyeva samantaprabhAsanAma- dheyAni bhaviSyanti | tadyathA gayAkAzyapo nadIkAzyapa uruvilvAkAzyapa: kAla: kAlo- {4 da ##A. Cb. MSS. but O. add## udAyya.}dAyyaniru{5 nu ##for## ni ##in O.##}ddho revata: kapphi{6 sphi ##B. Cb. K.## phi ##W.## pphi ##A.## pphino ##O.##}No vakku{7 ku ##A. W.##}lazcunda: svAgata ityevaMpramukhAni paJca vazIbhUtaza- tAni || atha khalu bhagavAMstasyAM velAyAmimA gAthA abhASata || kauNDinyagotro mama zrAvako ‘yaM tathAgato bheSyati lokanAtha: | anAgate ‘dhvAni anantakalpe vineSyate prANisahasrakoTya: ||21|| samantaprabho nAma jino bhaviSyati kSetraM ca tasya{8 tasyA ##A. K. W.## tasyo ##B.## tasya ##Cb. O.##} parizruddha bheSyati | anantakal{9 lpe ##A. W.##}pasmi anAgate ‘dhvani dRSTvAna buddhAnbaha{10 buddhA ##A. B. Cb.## buddhAM ##K. W.##}vo hyanantAn ||22|| prabhAsvaro buddhabalenupeto vighuSTazabdo dazasu dizAsu | puraskRta: prANisahasrakoTibhirdezeSyatI {11 te ##O.##}uttamamagrabodhim ||23|| te hi bodhisattvA abhiyuktarUpA vimAnazreSThAnyabhiruhya cApi | @208 viharanta ta{1 tatra ##A.## tatro ##B. K. W.## tatrA ##Cb.## viharanti tatra anucintayantA ##O.##}tra anucintayanti vizuddhazIlA sada sAdhuvRttaya:{2 vRttA: ##A. Cb. W.## vRttaya: ##B. K. The 2d pada wanting in O.##} ||24|| zrutvAna {3 dharmaM ##A. W.## zabdaM ##B.## zolaM ##Cb.## zabdAM ##K.##}dharmaM dvipadottamasya anyAni kSetrANyapi co sadA te{4 kSetrANi anyAni ca nityakAlaM ##B. K.## anyatra kSetreSu sadA vrajJanti ##O.##} | vrajanti{5 ##MSS.## pazyanti; ##O. wholly different.##} te buddhasahasravandakA: pUjAM ca teSAM vipulAM karonti{6 kariMSu ##B.## karitsu ##K.## karonti ##O.##} ||25|| kSaNena te cApi tadAsya kSetraM pratyAgamiSyanti vinAyakasya | prabhAsanAmasya narottamasya{7 samantaprabhAnAM puruSottamAnAM ##O.##} caryAbalaM tAdRzakaM bhaviSyati ||26|| SaSThi{8 SaSTi: ##B. K.##}sahasrA{9 sraM ##A.## srA ##K. O.##} paripUrNakalpAnA{10 lpA ##K., better.##}yuSpramANaM sugatasya tasya | tatazca bhUyo dviguNena tAyina: parinirvRtasyeha sa dha{11 saddharma ##A. B. Cb. O.## saddharmu ##K.## sadharma ##W. To r.## sudharma.}rma sthAsyati ||27|| pratirUpakazcAsya bhaviSyate punastriguNaM tato ettakameva kAlam {12 dviguNaM tata ekameva kalpAn ##A.## triguNaM tatro entakameka kalpAn ##B.## tRguNaM tadA eMtekameva kAlam ##Cb.## triguNantato entakameva kalpAn ##K.## dviguNaM tato ekameva kalpAn ##W.## dviguNe tato ettakakalpameva ##O.##} | saddharmabhraSTe tada tasya tAyino du:khitA{13 du:khI ##K. To r.## dukhitA.} bhaviSyanti narA marU ca ||28|| jinAna teSAM{14 jinasya tasya ##A. K. W.## ji^ tasyo ##B.## ji^ me sya ##Cb. Our reading is that of O.##} samanAmakAnAM samantaprabhANAM puruSottamAnAm | paripUrNapaJcAzatanAyakAnAM ete bhaviSyanti paraMparAya ||29|| @209 sarveSa{1 sarveSa ##A. K. W. O.## sarve ta ##B.## me sya ##Cb.##}etAdRzakAzca vyUhA RddhIbalaM{2 ##A. W. add## tasya.} ca tatha buddhakSetram | gaNa{3 NA ##A.##}zca saddha{4 saddharmu ##K.##}rma tathaiva IdRza: saddharmasthAnaM ca samaM bhaviSyati ||30|| {5 sya ##A. W.## Sa e ##O.##}sarveSametAdRzakaM bhaviSyati nA{6 ##All but O.## zabdastadA; ##O. has## etAdRzanAmadheyaM bhaviSyate; ##our r. conjectural.##}maM tadA loki sadevakasmin | yathA mayA pUrvi prakIrtitAsItsamantaprabhAsasya narotta{7 ^prabhAsasya narotta ##A. B. K. W.## ^prabhasya narotta ##Cb. O.##}masya ||31|| paraMparA eva{8 eka ##K.## rAya tatha a ##O. The original Prakrt## paraMparAe (= ^rAya) ##misunderstood; we have to follow O.##} tathAnyamanyaM te vyAkariSyanti hitAnukampI | anantarA{9 anuttarAyAM ##A. Cb. W.##}yaM mama adya bheSyati yathaiva zAsAmyahu{10 bhASAmyahu ##K.## zAstAmyaha ##O.##} sarvalokam ||32|| evaM khu{11 khalu ##A. W.## kha ##B.## khu ##Cb. K.## tu ##O.##} ete tvamihAdya kAzyapa dhArehi paJcAzatanUnakAni | vazibhUta ye cApi mamAnyazrAvakA: kathayA{12 ya ##A. B.## yAhi ##O.## yesi ##the rest.##}hi cAnyeSvapi zrAvakeSu{13 ##Cb. adds## iti; ##K. reads## ^kebhya iti; ##O.## Sa ca zrAvakAnAm.} ||33|| atha khalu tAni paJcArhacchatAni bhagavata: saMmukhamAtmano vyAkaraNAni zrutvA {14 anuttarAyAM samyaksaMbodhau ##put in before## zrutvA ##in A. W., and after it in B. K. O., but left out in Cb.##} tuSTA udagrA Attamanasa: pramuditA: prItisaumanasyajAtA yena bhagavAMstenopasaMkrAntA upasaMkramya @210 bhagavata: pAdayo: zirobhirnipatyai{1 bhi: praNipa ##K.##}vamAhu: | atyayaM vayaM{2 ##In A. O. only.##} bhagavandezayAmo yairasmAbhirbhagavannevaM satatasamitaM cittaM paribhAvitamidamasmA{3 tamasmakaM ##B.## tAmiti asmAkaM ##Cb.##}kaM parinirvANaM | parinirvRtA vayamiti yathApIdaM bhagavannavyaktA akuzalA avidhijJA: | tatkasya heto: | yairnA{4 mA ##left out in A. K.##}mAsmAbhirbhagavaMstathAgatajJAne ‘bhisaMboddhavya{5 dhaye ##A. W.## ddhavye ##B.## ddhavya ##Cb.## dhavye ##K.## jJAnamabhisaMboddhavyamabhaviSyate (##r.## tte) vayamevarU^ ##O.##} evaMrUpeNa parIttena jJAnena paritoSaM gatA: sma || tadyathApi nAma bhagavankasyacideva{6 ##In O. the construction of the following lines quite different; instead of the Genitive case it has the Nomin. case## kazcideva puruSa: ##etc.##} puruSasya kaMcideva mitragRhaM praviSTsya{7 sya ##left out in K.##} mattasya vA suptasya vA sa mitro ‘nardhamaNiratnaM vastrAnte badhrIyAdasyedaM {8 ##K. adds## mahA.}maNiratnaM bhavatviti | atha khalu bhagavansa{9 sa ##left out in K.##} puruSa utthAyAsanAtprakrAmet{10 krA ##B. K.## kra ##W. O.## kramya ##Cb.left out in A.##} | so ‘nyaM janapadapradezaM prapadyeta {11 dyate ##A. W.## dyeta ##B. Cb.## pratipadyeta ##K.##} | sa tatra kRcchraprApto bhavedAhAracIvaraparyeSTiheto: kRcchramApadyeta{12 dyet ##K. left out in Cb.##} | mahatA ca vyAyAmena kathaMci- tkaMcidAhAraM pratilabheta tena ca saMtuSTo bhavedAttamanaska: pramudita:{13 ##In A. W. only.##} | atha khalu{14 ##Left out in B. Cb. K. O.##} bhagavaMstasya puruSasya sa{15 ##In K. O. only.##} purANamitra: puruSo yena tasya tadanargheyaM maNiratnaM vastrAnte baddhaM sa taM punareva @211 pazyettamevaM vadet | kiM tvaM bho: puruSa kRcchramApadyasa{1 si ##A. W. O.## se ##B. Cb. K.##} AhAracIvaraparyeSTihetorpadA{2 tA ##B. K.## yadidAnI ##O.##} yAvadbho: puruSa mayA tava sukhavihA{3 sarvasukhaphAsavi ##O. Cp.Pali phasu.##}rArthaM sarvakAmanivartakamanargheyaM maNiratnaM vastrAnta upanibaddham | niryAtitaM te bho: puruSa mamaitanmaNiratnaM | tadevamupanibaddhameva bho: puruSa vastrAnte maNiratnaM | na ca nAma tvaM bho: puruSa pratyavekSase | kiM mama baddhaM kena vA baddhaM ko hetu:{4 kasya heto: ##B. K.## kasya hetorvA ##O.; a better reading.##} kiMnidAnaM vA baddham | etadvAlajAtIyastvaM{5 jAtikosi ##O.##} bho: puruSa yastvaM kRcchreNAhAracIvaraM paryeSamANastuSTimApadyase | gaccha tvaM bho: puruSaitanmaNirantaM grahAya{6 ##Rather## gRhAya, ##i. e. having taken.##} mahAnagaraM gatvA parivartayasva | tena ca dhanena sarvA- Ni dhanakaraNIyAni kuruSveti || evameva bhagavannasmAkamapi tathAgatena pUrvameva bodhisattvacaryAM caratA sarvajJatAcittA- nyutpAditAnyabhUvan tAni ca vayaM bhagavanna jAnImo na budhyAmahe | te vayaM bhagavannarhadbhUmau nirvRtA: sma iti saMjAnIma: | va{7 bahe ##A.## vayaM he ##W. left out in B. Cb. K. O.##}yaM kRcchraM jIvamo yadva{8 ye va ##O.##}yaM bhagavannevaM parIttena jJAnena pari- toSamApadyAma:{9 mahe ##A. W.##} sarvajJajJAnapraNidhAnena sadAvinaSTena te vayaM bhagavaMstathAgatena saMbodhyamAnA: | mA yUyaM bhikSava etannirvANaM manya{11 ##From## se^ ##till## manyadhvaM ##before## evaM ca ##left out in A.##}dhvaM saMvidyante bhikSavo yuSmAkaM saMtAne kuzalamUlAni yAni mayA pUrvaM paripAcitAni | etarhi ca mamaivedamupAyakauzalyaM dharmadezanAbhilApena {12 yad ##wanting in all but O.##}yadyUyameta- {10 evaM pariNirvANaM manyadhvaM ##K.## manyatha ##O.## manyadhve ##the rest.##} @212 rhi nirvANamiti manyadhve | evaM ca vayaM bhagavatA saMbodhayitvAdyAnu{1 sambodhyAnu ##B. K.##}ttarAyAM samyaksaMbodhau vyAkRtA: || atha khalu tAni paJcavazIbhUtazatAnyAjJAtakauNDinyapramukhAni tasyAM velAyAmimA gAthA abhASanta{2 Sante sma ##A. W.## babhASu: ##O.##} || hRSTA prahRSTA sma{3 tuSTAzca ##Cb.## hRSTA: prahRSTA sma ##K. O.##} zruNitva etAM AzvAsanAmIdRzikAmanuttarAm | {4 yAM ##Cb.## yaM ##Prakrt for## yat.}yaM vyAkRtA sma{5 sma ##A. Cb. W. O.## smai ##B.## smo ##K.##} paramAgrabodhaye namo ‘stu te nAyaka nanta{6 bhagavannanaMta ##A. Cb. W. O.## nAyaka ananta ##B.## nAyaka nanta ##K.##}cakSu: ||34|| dezemahe atyayu tubhyamantike yathaiva bAlA avidU ajAnakA: | yaM vai{7 yaMhI ##A. W.## yathai ##B.## yacai ##Cb.## yaM vai ##K.## yaM ##for## yat.} vayaM nirvRtimAtrakeNa parituSTa AsItsugatasya zAsane ||35|| yathApi puruSo bhavi kazcideva praviSTa sa syA{8 pravRSTaM asyA ##K.## praviSTaka syA^ ##O.##}diha mitrazAlAm | mitraM ca tasya{9 tasya ##A. Cb. W. O.## tasyA ##B.## tasyo ##K.## mitrazca tasya dhanavAnsu Adya sa ##O.##} dhanavantamAdyaM so tasya dadyAdbahu khAdyabhojyam ||36|| saMtarpayitvAna ca bhojanena anekamUlyaM ratanaM sa dadyAt | baddhvAntarIye{10 bandhitvA ca antarime nivAsane granthIni kRtvA ca bha^ ##O.## baddho’ntarIye ##the rest.##} vasanAnti granthiM dattvA ca tasyeha bhaveta tuSTa: ||37|| {11 sa ##A. B. K. W. O.## so ##Cb.##}so cApi prakrAntu bhaveta bAlo utthAya so ‘nyaM nagaraM vrajeta | so kRcchraprApta: kRpaNo gaveSI AhAra paryeSati khidyamAna: ||38|| @213 paryeSi{1 paryaSyatAM ##K.## paryatAM ##A. B.## paryeSatAM ##Cb.## paryeSAtaM ##W.## paryeSitaM ##O.##}tabhojananirvRta: syAdbhaktaM udAraM avicintayanta: | taM{2 ##Prakrt for## tat.} cApi ratnaM hi bhaveta vismRtaM baddhvAntarIye smRtirasya nAsti ||39|| tameva so pazyati pUrvamitro yenAsya dattaM ratanaM gRhe sve | tamena muSThU paribhASayitvA darzeti ratnaM vasanAntarasmin ||40|| dRSTvA ca so paramasukhai:{3 khI ##Cb. One would expect## sukhA, ##Instrumental case, singular.##} samarpito ratnasya tasyo anubhAva IdRza:{4 zaM ##A. K. W.## edR ##O.##} | mahAdhanI kozabalI ca so bhavetsamarpita: kAmaguNehi paJcahi{5 Su ^bhi: ##A. W.## hi ^hi ##B.## Su ^su ##Cb. K.## bhi: paJcabhi ##O.##} ||41|| {6 eva ##A. B. W.##}emeva {7 ##A. W. add## tAyin ##B. K. have it for## bhagavan. ##Here and vs. 43## bhaga ##equal to once long syllable.##}bhagavanvayamevarUpamajAnamAnA praNidhAnapUrvakam | tathAgatenaiva idaM hi dattaM bhaveSu{8 sa ##A. W.##} pUrveSviha dIrgharAtram ||42|| vayaM ca bhagavanniha{9 saMbodhinihi ##A.## nAthA iha ##B.## bhagavanniha ##Cb. O.## saMbodhiniha ##W.## nAtho iha ##K.##} bAlabuddhayo ajAnakA sma{10 sma ##A. O.## smo ##the others.##} sugatasya zAsane | nirvANamAtreNa vayaM hi{11 ca ##A. W.##} tuSTA na uttarI prArthayi nApi cintayI ||43|| @214 vayaM ca saMbodhita lokavandhunA na eSa etAdRza{1 zi ##Cb. K.## prodazikayAna ni ##O.##} kAci nirvRti: | jJAnaM praNItaM puruSottamAnAM yA nirvRtIyaM{2 tissA ##O. Have we to r.## sA ##for## yA?} paramaM ca saukhyam ||44|| idaM cudAraM vipulaM bahUvidhaM anuttaraM vyAkaraNaM ca zrutvA | prIto{3 tyA ##Cb.## tya ##K.## tiru^ ##O.##} udagrA vipulA sma jAtA:{4 tA ##A. B. Cb. W.## tA: ##K.##} parasparaM vyAkaraNAya nAtha{5 Ne nA iti ##Cb.## iti ##also in other MSS.##} ||45|| ityAryasaddharmapuNDarIke dharmaparyAye paJcabhikSuzatavyAkaraNaparivarto nAmASTama: || @215 ##IX.## atha khalvAyuSmAnAnandastasyAM velAyAmevaM cintayAmAsa | apyeva nAma vayamevaMrU{1 vayamapyevaM ##B. K. O.##}paM vyAkaraNaM pratilabhemahi | evaM ca{2 ##A. adds## vi} cintayitvAnuvicintya{3 anuvicinya ##left out in Cb. K.##} prA{4 prASTharya ##Ca. K.##}rthayitvotthAyAsanAdbhagavata: pAdayornipat{5 zirasA nipatita ##O. In Ca. added## eva vAcamabhASata.}ya | AyuSmAMzca rAhulo ‘pyevaM cintayitvAnuvicintya prArthayitvA bhagavata: pAdayornipatyaivaM vAcamabhASata{6 Sate sma ##A. Cb. W.## vAcaM bhASaMte sma ##B. K.##} | asmAkamapi tAvadbhagannavasaro bhavatvasmAkamapi tAva- tsugatAvasaro bhavatu | asmAkaM hi bhagavAnpitA janako layanaM trANaM ca | vayaM hi{7 vayamapi ##B. K.##} bhaga- vansadevamAnuSAsure loke ‘tIva citrIkRtA: | bhagavatazcaite putrA bhagavatazcopasthAyakA bhagavatazca dharmakozaM dhArayantIti | tannAma bhagavankSiprameva pratirUpaM bhavedya{8 yad ##wanting in all but O.##}dbhagavAnasmAkaM vyAkuryAdanuttarAyAM samyaksaMbodhau || {9 ##This whole paragraph is left out in Cb.## rekaM zaikSANAM zrAvakANAM u^ ##O.## kSe te co^ ##the rest, but cp. below after vs. 11.##}anye ca dve bhikSusahasre sAtireke zaikSAzaikSANAM zrAvakANAmutthAyAsanebhya ekAMsamu- ttarAsa{10 saMgAni ##B. K. O.##}GgaM kRtvAJjaliM pragRhya bhagavato 'bhimukhaM bhagavantamullokayamAne {11 nAstasthu ##O.##}tasthaturetAmeva cintA- @216 manuvicintayamAne yadutedameva buddhajJAnam | apyeva nAma vayamapi vyAkaraNaM pratilabhemahya- nuttarAyAM samyaksaMbodhAviti{1 vityartha: ##A.##} || atha khalu bhagavAnAyuSmantamAnandamAmantrayate sma | bhaviSyasi tvamAnandAnAgate ‘dhvani sAgaravaradhara{2 sAgaravarabaddha ##O. So too in the sequel.##}buddhivikrIDitAbhijJo nAma tathAgato ‘rhansamyaksaMbu{3 ##B. K. add## loke.}ddho vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devAnAM ca manuSyANAM ca buddho bhagavAn | dvASaSTInAM buddha{4 koTIniyunazatasahasrANAM ##B. K.##}koTInAM satkAraM kRtvA gurukA{5 ##A. W. add## kRtvA.}raM mAnanAM pUjanAM{6 pUjanAmarthanAmavacAyanAM ##Cb.## pUjanamapacayanAM ##O.## ca ##is put in after## teSAM ##in K.## ca kRtvA ##left out in O.##} ca kRtvA teSAM buddhAnAM bhagavatAM saddha{7 rpa ##A. B. Cb. W.## rmaM ##K.##}rmaM dhArayitvA zAsanaparigrahaM ca kRtvAnuttarAM samyaksaMbodhimabhisaMbho- tsyasi | sa tvamAnanda anuttarAM samyavasaMbuddha: samAno viMzatigaGgAnadIvAlukA- samA{9 bAlikopamA ##Ca. O.## bAlukopamA ##Cb.##}ni bodhisattvakoTInayutazatasahasrANi paripAcayiSyasyanuttarAyAM samyaksaMbodhau | samR{10 saMzruddhaM ##O.##}ddhaM ca te buddhakSetraM bhaviSyati vaiDUryamayaM ca{11 ##Left out in K. O.##} | anavanAmitavaijayantI ca nAma {12 ntazca sa ##B. K.##}sA lokadhAturbhaviSyati | manojJazabdAbhigarjitazca nAma sa kalpo bhaviSyati | apari- mitAMzca kalpAMstasya bhagavata: sAgaravaradharabuddhivikrIDitAbhijJasya tathAgatasyArhata: samyaksaMbuddhasyAyuSpramANaM bhaviSyati yeSAM kalpAnAM na zakyaM gaNanayA paryanto ‘dhigantum | {8 ##Sic O. In the other MSS.## abhisaMbhotsyasi sa tvamAnanda ##wanting.} @217 tAvadasaMkhyeyAni tAni kalpakoTInayutazatasahasrANi tasya bhagavata AyuSpramANaM bhaviSya- ti yAvaccAnanda tasya bhagavata: sAgaravaradharabuddhivikrIDitAbhijJasya tathAgatasyArhata: samyaksaMbuddhasyAyuSpramANaM bhaviSyati | taddviguNaM parinirvRtasya saddharma: sthAsyati | yA- vAMstasya bhagavata: saddharma: sthAsyati{1 ##This passage is left out in Cb., but more amplified in O.##} taddviguNaM saddharmapratirUpakaM sthAsyati | tasya khalu punarAnanda sAgaravaradharabuddhivikrIDitAbhijJasya tathAgatasya dazasu dikSu bahUni gaGgAnadI- vAlukAsamA{2 kopamA ##A. B. Cb. W.## kAsamA ##K.## vAlikAsamA ##O.##}ni buddhakoTInayutazatasahasrANi varNaM bhASiSyanti{3 nta iti ##Ca. K.## guNAnprakAzayiSyanti ##added in O.##} || atha khalu bhagavAMstasyAM velAyAmimA gAthA abhASata || ArocayAmI ahu bhikSusaMghe Anandabhadro mama dharmadhAraka:{4 dharmabhANaka: ##B. Ca. K.##} | anAgate ‘dhvAni jino bhaviSyati pU{5 je ##Cb. K.##}jitva SaSTiM sugatAna{6 ##O. has## dvASaSTi jinAna, ##agreeing with the foregoing prose.##} koTya: || || nAmena so sAgarabuddhidhArI{7 rako ##O.##} abhijJaprApto iti tatra vizruta: | parizruddhakSetrasmiM sudarzanIye anonatAyAM dhvajavaijayantyAm{8 anunAmita so dhvajavaijayanta: ##O.##} ||2|| tahi bodhisattvA yatha gaGgavAlikAstatazca bhUyo paripAcayiSyati | maharddhikazca sa jino bhaviSyati daza{9 di ##A. B. Cb. K. W.## ddi ##Ca.## zadi ##O.##}ddize lokavighuSTa{10 loke ##O.##}zabda: ||3|| @218 amitaM ca tasyAyu{1 ##Sic O., but## yadA ##for## tadA; AyuSyu ##seems to be the r. of the other MSS.; a mistaken## Ayu sya.}yu tadA bhAvaSyati ya:{2 ##All but O.## saM.}sthAsyate lokahitAnukampaka: | parinirvRtasyApi jinasya{3 ca tasya ##Cb.## tathaiva bhUyo ##O.##} tAyino dviguNaM ca {4 Nena ##O.##}saddharmu sa tasya sthAsyati ||4|| pratirUpakaM taddviguNena bhUya: saMsthAsyate {5 ti ##K. O. better.##} tasya jinasya zAsane | tadApi sattvA yatha gaGgavAlikA hetuM janeSyantiha buddhabodhau ||5|| atha khalu tasyAM parSadi navayAnasaMprasthitAnAmaSTAnAM bodhisattvasahasrANAmetadabha- vat{6 dabhUt ##K.##} | na bodhisattvAnAmapi tAvadasmAbhirevamudAraM vyAkaraNaM zrutapUrvam ka: punarvAda: zrA- vakANAm | ka: khalvatra heturbhaviSyati ka: pratyaya iti | atha khalu bhagavAMsteSAM bodhisa- ttvAnAM cetasaiva ceta: parivitarkamAjJAya tAnbodhisattvAnAmantrayAmA{7 yate sma ##B. K.## yati sma ##O.##}sa | samamasmAbhi: kula- putrA ekakSaNa ekamuhU{8 ekasmiM kSaNe ekasmimmUhUrte ##B. K.## ekakSaNenaikamuhUrtena ##Ca. Cb. O.##}rte mayA cAnandena cAnuttarAyAM samyaksaMbodhau cittamutpAditaM dharma- gaga{9 ma ##Ca.##}nAbhyudgatarAjasya tathAgatasyArhata: samyaksaMbuddhasya saMmukham | tatraiSa kulaputrA bAhu- zrutye ca satatasamitamabhiyukto ‘bhUdahaM ca vIryArambhe ‘bhiyukta: | tena mayA kSiprata{10 tara ##in A. W. only.##}ramanuttarA{11 rAM ##A. B. Ca. K. W.## rA ##Cb.##} samyaksaMbodhi{12 ma ##A. B. Ca. K. W.## ra ##K. O.##}rabhisaMbuddhA ayaM punarAnandabhadro buddhAnAM bhagavatAM saddharmakozadhara eva bhavati @219 sma | yaduta bodhisattvAnAM pariniSpa{1 niSpAdana ##O.##}ttiheto: praNidhAnametatkulaputrA asya kulaputra- syeti || atha khalvAyuSmAnAnando bhagavato ‘ntikAdAtmano vyAkaraNaM zrutvAnuttarAyAM samya- ksaMbodhAvAtmanazca buddhakSetraguNavyUhAJzrutvA pUrvapraNidhAnacaryAM ca{2 ca ##in Ca. Cb. O. only.##} zrutvA tuSTa udagra Atta- manaska:{3 manA ##Ca. O.##} pramudita: prItisaumanasyajAto ‘bhUt | tasmiMzca samaye bahUnAM buddhakoTInayutaza- tasahasrANAM saddharmanu{4 rmaM samanusmarati ##O.##}smarati smAtmanazca pUrvapraNidhAnam || atha khalvAyuSmAnAnandastasyAM velAyAmimA gAthA abhASata || AzcaryabhUtA jina aprameyA ye smArayanti{5 ti ##K. O.## tI ##Cb.## te ##the rest.##} mama dharmadezanAm{6 nA ##Cb.##} | parinirvRtAnAM hi jinAna tAyinAM samanusmarA{7 mi ##K. O.## mI ##the other MSS.##}mI yatha adya zvo vA ||6|| niSkAGkSaprApto ‘smi sthito ‘smi bodhaye upAyakauzalya mamedamIdRzam | paricArako ‘haM sugatasya bhomi saddharma dhAremi ca bodhikAraNAt{8 kAraNoti ##A.## kAraNa iti ##W.## kAraNAditi ##B. Ca. Cb. K.## heto: ##O. Cp. X, vs. 3.##} ||7|| atha khalu bhagavAnAyuSmantaM rAhulabhadramAmantrayate sma | bhaviSyasi tvaM rAhulabhadrA- nAgate ‘dhvani saptaratnapadmavikrAntagA{9 krAmI ##B. Cb.## kramo ##O. So too in the sequel.##}mI nAma tathAgato ‘rhansamyaksaMbuddho vidyAcaraNasaM- panna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devanAM ca manuSyANAM ca buddho bhaga- vAn | dazalokadhAtuparamANuraja:samAMstathAgatAnarhata: samyaksaMbuddhAnsatkRtya{10 tvA ##A. B. Cb. K. W.## tya ##Ca.## gurukRtya ##left out in Ca.##} gurukRtya{10 tvA ##A. B. Cb. K. W.## tya ##Ca.## gurukRtya ##left out in Ca.##} @220 mAnayitvA pUjayitvArcayitvA{1 arcayitvA ##in B. K. only.##}sadA teSAM buddhAnAM bhagavatAM jyeSThaputro bhaviSyasi tadyathApi nAma mamaitarhi | tasya khalu punA rAhulabhadra bhagavata: saptaratnapadmavikrAntagAminastathAga- tasyArhata: samyaksaMbuddhasyaivaMrUpamevAyuSpramANaM bhaviSyatyevaMrUpaiva sarvAkAraguNasaMpadbhavi- Syati tadyathApi nAma tasya bhagavata: sAgaravaradharabuddhivikrIDitAbhijJasya tathAgatasyA- rhata: samyaksaMbuddhasya sarvAkAragu{2 varo ##A. B. Cb. K. W.## guNo ##Ca.##}NopetA{3 ##All but O.## to ##and## ho.} buddhakSetraguNavyUhA{3 ##All but O.## to ##and## ho.} bhaviSyanti | tasyApi rAhula sAgaravaradharabuddhivikrIDitAbhijJasya tathAgatasyArhata: samyaksaMbuddhasya tvameva jyeSThaputro bhaviSyasi | tata: pazcAtpareNAnuttarAM samyaksaMbodhimabhisaMbhotsyasIti || atha khalu bhagavAMstasyAM velAyAmimA gAthA abhASata || ayaM mama{4 ##All but O.## mamA.} rAhula jyeSThaputro yo auraso Asi{5 bhAvi ##A.##} kumArabhAve | bodhiM mi prAptasya mamaiSa putro dharmasya dAyAdyadharo maharSi: ||8|| anAgate ‘dhve bahubuddhakoTyo yAndrakSyate yeSa pramANu nAsti | sarveSa teSAM hi jinAna putro bhaviSyati bodhi gaveSamANa: ||9|| ajJAta caryA iya rAhulasya praNidhAnametasya ahaM prajAnami{6 mI ##Cb. K.##} | karoti saMvarNana lokabandhuSa{7 nA ##A. W.## nAM ##O. The original reading certainly## no.##} ahaM kila putra tathAgatasya ||10|| guNAna koTInayutAprameyA: pramANu yeSAM na kadAcidasti | ye rAhukasyeha mamaurasasya tathA hi eSo sthitu bodhikAraNAt{8 raNeti ##A. Ca. Cb. W.## raNAditi ##B. K.## raNaM ##O. Cp. X, vs. 3.##} ||11|| @221 adrAkSItkhalu punarbhagavAMste dve zrAvakasahasre zaikSAzaikSANAM {1 zrAvakANAM ##wanting in Ca. K.##}zrAvakANAM bhagavantamava- lokayamA{2 yaMto ##A. Ca. Cb. W.## yamAne ##B.## yaMtyabhimukhaM ##K.## yamAnAni ##O.##}ne ‘bhimukhaM prasannacitte{3 cittAM ##A. W.## citte ##B. K.## cittAt ##Ca. Cb.## cittAni ##O.##} mRducitte{3 cittAM ##A. W.## citte ##B. K.## cittAt ##Ca. Cb.## cittAni ##O.##} mArdavacitte{3 cittAM ##A. W.## citte ##B. K.## cittAt ##Ca. Cb.## cittAni ##O.##} | atha khalu bhagavAMstasyAM velAyA- mAyuSmantamAnandamAmantrayate sma | pazyasi tvamAnandaite dve zrAvakasahasre zaikSAzaikSANAM zrAva- kANA{4 ##Only in O.##}m | Aha | pazyAmi bhagavanyazyAmi sugata | bhagavAnAha | sarva evaita Ananda dve bhikSusahasre samaM bodhisattvacaryAM samudAnayiSyanti paJcAzallokadhAtuparamANuraja:samAMzca buddhA- nbhagavata: satkRtya{5 tvA ##A. B. Cb. O. K. W.## tya Ca.##} gurukRtya{5 tvA ##A. B. Cb. O. K. W.## tya Ca.##} mAnayitvA pUjayitvArcayitvApacAyitvA{6 arcayitvA apacAyitvA ##in B. K. only. Cp. above p. 220.##} saddharmaM ca dhArayitvA pazcime samucchraya ekakSaNenaikamuhUrtenaikalavenaikasaMnipAtena dazasu dikSvanyonyAsu lokadhA- tuSu sveSu{7 teSu ##A. W.## sveSu ##B. Ca. Cb.## svakasvakeSu ##O. left out in K.##} sveSu{7 teSu ##A. W.## sveSu ##B. Ca. Cb.## svakasvakeSu ##O. left out in K.##} buddhakSetreSvanuttarAM samyaksaMbodhimabhisaMbhotsyante | ratnaketurAjo{8 rAjAno ##B. Ca. Cb. O.## rAjo ##A. B. K. W., which is correct Skr., but certainly not the original reading.##} nAma tathAgatA arhanta samyaksaMbuddhA bhaviSyanti | paripUrNaM caiSAM kalpamAyuSpramANaM bhaviSyati | samAzcaiSAM buddhakSetraguNavyUhA bhaviSyanti | sama: zrAvakagaNo bodhisattvagaNazca bhaviSyati | samaM caiSAM parinirvANaM bhaviSyati | samazcaiSAM saddharma: sthAsyati{9 ##W. adds## iti.} || atha khalu bhagavAMstasyAM velAyAmimA gAthA abhASata || dve vai sahasre imi zrAvakANAM Ananda ye te mama agrata: sthitA: | tAnvyAkaromI ahamadya paNDitAnanAgate 'dhvAni tathAgatatve ||12|| @222 anantaaupamyanidarzanehi buddhAna ayyAM kariyANa pUjAm | ArAgayiSyanti mamAgrabodhiM sthihitva carima{1 me ##A. B. K. W.## ma ##Cb. O.## ye ##Ca.##}smi samucchrayasmin ||13|| ekena nAmena dazaddi{2 di ##A. B. O. Cb. K. W.## ddi ##Ca.##}zAsu kSaNasmi ekasmi tathA muhUrte | niSadya ca drumapravarANa{3 co (ca ##B##) drumavararAja ##B. K.##} mUle buddhA bhaviSyanti spRzitva jJAnam ||14|| ekaM ca teSAmiti nAma bheSyati ratnasya{4 ratanasya ##K.##}ketUtiha{5 ketUtihi ##A.## ketUniha ##B. Cb. K.## ketUnibhihi ##W.## ketUriha ##O.##} loki vizrutA: | samAni kSetrANi varA{6 kSetrApravarA ##K.##}Ni teSAM samo gaNa:{7 samo gaNa: ##K. O.## samA gaNA: ##the rest.##} zrAvakabodhisattvA: ||15|| RddhiprabhUtA iha sarvi loke samantataste dazasu ddizA{8 ##All but O.## di.}su | dharmaM prakAzetva ya{9 ##All have## sadA ##except O.##}dApi nirvRtA: saddharmu teSAM samameva sthAsyati{10 iti ##added in all but A. W. O.##} ||16|| atha khalu te zaikSAzaikSA: zrAvakA bhagavato ‘ntikAtsaMmukhaM svAni svAni vyAkara- NAni zrutvA tuSTA udagrA AttamanaskA:{11 manasa: ##Ca. O.##} pramuditA: prItisaumanasyajAtA bhagavantaM gAthAbhyA- {12 bhira ##Cb. O.##}madhyabhASanta || tRptA sma lokapradyota zrutvA vyAkaraNaM idam{13 ma ##B. Cb. K. W.##} | amRtena yathA siktA: sukhitA sma tathAgata ||17|| @223 nAsmAkaM kAGkSA vimatirna{1 matirvA na ##A. B. Cb.## matirna ##Ca.## kAMkSa vimatirvA na ##K.## vimati yA na ##W.## vimatirvA ##O.##} bheSyAma narottamA: | adyAsmAbhi: sukhaM prAptaM zrutvA vyAkaraNaM ida{2 ##All but O. add## iti.}m ||18|| ityAryasaddharmapuNDarIke dharmaparyAya AnandarAhulAbhyAmanyAbhyAM ca dvAbhyAM bhikSusaha- srAbhyAM vyAkaraNaparivarto nAma navama: || @224 ##X.## {1 ##Dharmaraksa has in his Chinese version a long prose passage and 12 verses at the beginning of this chapter.##}atha khalu bhagavAnbhaiSajyarA{1 jAnaM ##A. K. W. O.##}jaM bodhisattvaM mahAsattvamArabhya tAnyazItiM{2 ti ##W.##} bodhisattva- sahasrANyAmantrayate sma | pazyasi tvaM bhaiSajyarAjAsyAM parSadi{3 pariSadi ##K.## rAja ye imasmiM pariSadi ##O.##} bahu{4 hUndeva ##B. Ca. K. W.## havo ##O.##}devanAgayakSagandharvAsuraga- ruDakiMnaramahoragamanuSyAmanuSyA{5 SyAnbhi ##B. Cb. K.## SyA vA ##O.## Syabhi ##A. Ca.##}nbhikSubhikSuNyupAsakopAsikA:{6 kA ##A.## kAM ##Cb. K.## kA vA ##O.##}zrAvakayAnIyAnpratyekabu- dvayAnIyAnbodhisattvayAnIyAMzca yairayaM dharmaparyAyastathAgatasya saMmukhaM zruta: | Aha | pazyAmi bhagavanpazyAmi sugata | bhagavAnAha | sarve khalvete bhaiSajyarAja bodhisattvA mahAsattvA yairasyAM parSadyantaza ekApi gAthA zrutai{7 tvai ##A. B. W.##}kapadamapi zrutaM yairvA punarantaza ekacittotpAdenApyanumodi- tamidaM sUtraM sar{8 bhaviSyati ##A.##}vA etA{8 bhaviSyati ##A.##} ahaM bhaiSajyarAja catasra: parSado{9 pariSado ##K. O.##} vyAkaromyanuttarAyAM samyaksaMbodhau | ye{10 pi ##in A. B. Ca. W. O. only.##}'pi kecidbhaiSajyarAja tathAgatasya parinirvRtasyemaM dharmaparyAyaM zroSyantyantaza ekagAthA- mapi{11 ekAmapi gAthAM ##Ca. K.##} zrutvAntaza ekenApi cittotpAdenAbhyanumodayiSyanti{12 ##Sic O.; the rest## pyanumoditaM bhaviSyanti.} tAnapyahaM bhaiSajyarAja kulaputrA- nvA kuladuhitR#rvA vyAkaromyanuttarAyAM samyaksaMbodhau | paripUrNabuddhakoTInayutazatasa- @225 hasraparyupAsitAvinaste bhaiSajyarAja kulaputrA vA kuladuhitaro vA bhaviSyanti | bu{1 ##B. K. O. add## bahu.}ddhako- TInayatazatasahasrakRtapraNidhAnAste bhaiSajyarAja kulaputrA vA kuladuhitaro vA bhaviSya- nti | sattvAnAmanukampArthamasmiJjambudvIpe manuSyeSu pratyAjAtA veditavyA: | ya ito dharmapa- ryAyAdantaza ekagAthAmapi dhArayiSyanti vAcayiSyanti{2 ##Left out in W.##} prakAzayiSyanti saMgrAhayiSyanti li- khiSyanti{3 ##A. adds## likhApayiSyanti mAnayiSyAnta.} likhitvA cAnusmariSyanti kAlena ca kAlaM vyavalokayiSyanti | tasmiMzca pustake tathAgatagauravamutpAdayiSyanti zAstRgauraveNa satkariSyanti gurukariSyanti mAna- yiSyanti pUjayiSyanti | taM{4 ##Sic all for## tacca.}ca pustakaM puSpadhUpagandhamAlyavilepanacUrNacIvaracchantradhvajapatA- kAvAdyA{5 vAdyai ##A. W.##}dibhirnamaskArAJjalikarmabhizca pUjayiSyanti | ye kecidbhaiSajyarAja kulaputrA vA kuladuhitaro veto dharmaparyAyAdantaza ekagAthA{6 zazcatuSpadikAmapi gAthAM ##B. K.##}mapi dhArayiSyantyanumodayiSyanti vA sarvAM- stAnahaM bhaiSajyarAja vyAkaromyanuttarAyAM samyaksaMbodhau || tatra bhaiSajyarAja ya: kazcidanyatara: vA puru{7 strI vA puruSo ##A. W.## puruSo vA strI ##B. Ca. Cb. O.## puruSa: strI ##K.##}So strI vaivaM vadet | kodRzA: khalvapi te sattvA bhaviSyantyanAgate ‘dhvani tathAgatA arhanta: samyaksuMbaddhA iti | tasya bhaiSajyarAja puruSasya vA striyA vA sa kulaputro vA kuladuhitA vA darzayitavya: | ya ito dharmaparyA- yAdantazazcatuSpAdikAmapi gAthAM {8 kAyA gAthAyA ##Cb.## kAyA api gAthAyA ##K.## SpadiyA gAthayA ##O.##} dhArayitA{9 ##Left out in K.##} zrAvayitA vA dezayitA vA sagauravo veha dharmaparyAye | ayaM sa kulaputro vA kuladuhitA vA yo hyanAgate ‘dhvani tathAgato ‘rhansamya- @226 ksaMbuddho{1 ##K. adds## loke.} bhaviSyati | evaM pazya{2 ##K. adds## ti. evaM pazya ##left out in A. O.##} | tatkasya heto: | sa hi bhaiSajyarAja kulaputro vA kuladu- hitA vA tathAgato veditavya: sadevakena lokena{3 ##All but Cb. O. add## samArakeNa.} tasya ca tathAgata{4 gate ##K.##}syaivaM satkAra: kartavyo ya: khalvasmAddharmaparyAyAdantaza ekagAthA{5 ekAmapi catuSpadIgAthAM ##O.##}mapi dhArayetka: punarvAdo ya imaM dharmaparyAyaM sakala- samAptamudgRhNIyAddhArayedvA vAcayedvA {6 ##Left out in B. Ca. Cb.##} paryavApnuyAdvA prakAzayedvA likhedvA likhApayedvA{7 ##Left out in Cb. O.##} li- khitvA cAnusmarettatra ca pustake satkAraM kuryA{8 ##From## guru ##till## pacAyanAM ##left out in Cb. Differently in O.##}dgurukAraM kuryAnmAnanAM pUjanAmarcanAmapacAyanAM puSpadhUpa{9 ##W. adds## dIpa.}gandhamAlyavilepanacUrNacIvaracchattra{10 ##B. adds## ghaNTA.}dhvajapatAkA{11 kAbhi: ##A. K. W.## kAdIpapaGktikA ##O.##}vAdyAJjalinamaskArai: praNAmai:{12 maizca ##B. K.## mebhirvA ##O.##} | pa- riniSpanna: sa bhaiSajyarAja kulaputro vA kuladuhitA vAnuttarAyAM samyaksaMbodhau veditavya- stathAgatadarzI ca{13 ##Cb. K. add## sa. ti ##for## ca ##in O.##} veditavyo lokasya{14 sya ##left out in A. W.##} hitAnukampaka: praNidhAnavazenopapanno ‘smiJjambu- dvIpe manuSyeSvasya dharmaparyAyasya saMprakAzanatA{15 zanAya ##B. K. O.##}yai | ya: svayamudAraM dharmAbhisaMskAramudArAM ca buddhakSetropapattiM sthApayitvAsya dharmaparyAyasya saMprakAzanahetormayi parinirvRte sattvAnAM hi- tArthamanukampA{16 ##Left out in K.##}rthaM cehopapanno veditavyastathAgatadUta: sa bhaiSajyarAja kulaputro vA kuladu- @227 hitA vo vaditavya: | tathAgatakRtyakaras{1 ##K. adds## sa bhaiSajyarAja, ##while Cb. leaves out## tathAgatasaMpreSita:.}tathAgatasaMpreSita: sa{2 ##Left out in K. O.##} bhaiSajyarAja kulaputro vA kuladuhitA vA saMjJAtavyo ya imaM dharmaparyAyaM tathAgatasya parinirvRtasya saMprakAzayedantazo rahasi cauryeNApi kasyacidekasattvasyApi saMprakAzayedAcakSIta vA || ya: khalu punarbhaiSajyarAja kazcideva sattvo duSTacitta: pApacitto raudracittastathAgatasya saMmukhaM kalpamavarNaM bhASet | yazca teSAM tathArUpA{3 ##K. adds## pudgalAnAM.}NAM dharmabhANakAnAmasya sUtrAntasya dhArakA- NAM gRhasthAnAM vA pravrajitAnAM vaikAmapi vAcamapriyAM saMzrAvayedbhUtAM vAbhUtAM vA | idamA- gADha{4 ##All but O.## dha.}taraM pApakaM karmeti vadAmi | tatkasya heto: | tathAgatAbharaNapratimaNDita: sa bhaiSajya- rAja kulaputro vA kuladuhitA vA veditavya: | tathAgataM sa{5 ##Left out in A. Ca. W.##} bhaiSajyarAjAMsena pariharati{6 ##A. Cb. W. add## sma.}ya imaM dharmaparyAyaM likhitvA pustakagataM kRtvAMsena pariharati{7 ##A. W. add## sma.} | sa yena yenaiva prakrAmettena tenaiva sattvairaJjalIkaraNIya:{8 li: kartavyA ##A.## lI: karaNIyA ##B.## liM karaNIya: ##Ca.## lIkaraNIyA ##Cb.## lI: karaNIyA: ##K.## liM karaNIyA: ##W.## lIkaraNIyaM ##O.##} satkartavyo gurukartavyo mAnayitavya: pUjayitavyo ‘rcayitavyo{9 ##In Ca. only.##} ’pa- cAyita{9 ##In Ca. only.##}vyo divyamAnuSyakai: puSpadhUpagandhamAlyavilepanacUrNacIvaracchattradhvajapatAkAvAdya- khAdyabhojyAnnapAnayAnairagraprAptaizca divyai ratnarAzibhi: | sa {10 saddha ##A. B. Ca. Cb. O. W.## sa dha ##K.##}dharmabhANaka: satkartavyo guruka- rtavyo{11 ##Left out in Ca. Cb. O.##} mAnayitavya:{11 ##Left out in Ca. Cb. O.##}pUjayita{11 ##Left out in Ca. Cb. O.##}vyo divyAzca ratnarAzayastasya dharmabhANakasyopanAmayitavyA: | @228 tatkasya heto: | apyeva nAmaikavArama{1 api ##left out in A. Ca. W.##}pImaM dharmaparyAyaM saMzrAva{2 saMprakAzaye ##Cb. K.##}yedyaM zrutvAprameyA asaMkhyeyA: sattvA: kSipramanuttarAyAM samyaksaMbodhau pariniSpadyeyu:{3 ##All but O. add## iti.} || atha khalu bhagavAMstasyAM velAyAmimA gAthA abhASata || buddhatve sthAtukAmena svayaMbhUjJAnamicchatA | satkartavyAzca te sattvA ye dhArenti imaM nayam ||1|| sarvajJatvaM ca yo icchetkathaM zIghraM bhavediti | sa imaM dhArayetsUtraM satkuryAdvApi dhArakam ||2|| preSito lokanAthena sattvavaineyakAraNAt{4 sattvAnAM vinAyakAraNaM ##A. W.## satvAnAM vinayAdiha ##O.##} | sattvAnAmanukampArthaM sUtraM yo vAcayedidam ||3|| upapattiM zrubhAM tyaktvA sa dhIra iha Agata: | sattvAnAmanukampArthaM sUtraM yo dhArayedidam ||4|| upapattivazA{5 zaM ##A.## zitAsya tasya yayA ##O. metrically wrong. The other MSS.## zo. ##Our reading## zA ##(Instr. c. or Abl. c.) conjectural.##} tasya yena{6 sA ##A. B. Cb. W.## so ##K.## sau ##O.##} so dRzyate tahi | pazcime kAli bhASanto idaM sUtraM niruttaram ||5|| divyehi puSpehi ta{7 taM ##A. W.## sa ##B. Ca.## ca ##K. O.##} satkareta mAnuSyakaizcApi hi sarvagandhai: | divyehi vastrehi ta{8 taM ##A. W.## ca ##B. Ca. K. O.## saM ##Cb.##} chAdayeyA ratnehi abhyokiri dharmabhANakam ||6|| @229 kRtAJjalI tasya bhaveta nityaM yathA jinendrasya svayaMbhuvastathA | ya: pazcime kAli subhairave ‘sminparinirvRtasya ida{1 idaM ##Ca.## mama ##O.##} sUtra dhArayet ||7|| khAdyaM ca bhojyaM ca tathAnnapAnaM vihArazayyAsanavastrakoTya: | dadeya pUjArtha jinAtmajasya apyekavAraM pi vadeta sUtram ||8|| tathAgatAnAM karaNIya kur{2 ti ##B. Cb. K. O.##}vate mayA ca so preSitu mAnuSaM bhavam | ya: sUtrametaccarimasmi{3 taccarasmi ##A.## taM carimasmi ##B. K. Ca.## taJcarismi ##Cb.## taMcarathAsmi ##W.##} kAle likheya dhAreya zruNeya vApi ||9|| yazcaiva sthitveha jinasya saMmukhaM zrAvedavarNaM paripUrNakalpam | praduSTacitto bhRkuTiM karitvA bahuM naro ‘sau prasaveta pApam{4 bahUtarAsau pravena pApaM ##K.read## prasaveta.} ||10|| {5 ##This verse is left out in W.##}yazcApi sUtrAntadharANa teSAM prakAzayantAniha sUtrametat | avarNamAkroza vadeya teSAM bahU{6 ti ##O.## maM ##rest.##}taraM tasya vadAmi pApam ||11|| narazca yo saMmukha saMstaveyA kRtAJjalI{6 ti ##O.## maM ##rest.##} mAM paripUrNakalpam | gAthAna koTIna{7 ni ##A. K.##}yutairanekai: paryeSamANo imamagrabodhim ||12|| bahuM khu{8 khalu ##A.##} so tatra labheta puNyaM mAM saMstavitvAna praharSajAta: | atazca so bahutarakaM {9 rakaM ##A. B. K.## raM ##Ca. Cb. O.## raM ka ##W.##}labheta yo varNa teSAM pravadenmanuSya: ||13|| @230 aSTAdaza{1 za ##A. B.## sa: ##Ca. O.## zo ##Cb.## zA ##K. W.##} kal{2 varSa ##Cb.##}pasahasrakoTyo yasteSu pusteSu karoti{3 kareta ##Cb.## pasthAna kareta kazcit ##O.##} pUjAm | zabdehi rUpehi rasehi cApi divyaizca gandhaizca sparzaizca divyai: ||14|| karitva pustAna tathaiva {4 kartavya vasthAna saddharmadhArake ##O.##}pUjAM aSTAdaza kalpasahasrakoTya: | yadi zruNo ekaza{5 zRNodekApi ##A.## zrute ekaM pi ##B.## zruNo eka pi ##Ca. K.## zruNai eka pi ##Cb.## zruNodekapi ##W.## zrAvaye ekaza ##O.##} eta sUtraM AzcaryalAbho ‘sya bhavenmahAniti{6 hAMmiti ##A. W.## hAMta iti ##B. Ca. Cb. K. Probably to r.## mahanta: ||} ||15|| ArocayAmi te bhaiSajyarAja prativedayAmi te | bahavo hi mayA bhaiSajyarAja dharmapa- ryAyA bhASitA bhASAmi{7 bhASe ##B. K., more consistent.##} bhASiSye{8 bhASiSyAmi ##Ca. Cb., more original.## bhASiSyAma ##O.##} ca | sarveSAM ca teSAM bhaiSajyarAja dharmaparyAyANAmayameva dhamaparyAya: sarvalokavipratyanIka:{9 nIkabhUta: ##A. W.## nI ##B.## nIya: ##Ca. Cb. O.## nIka: ##K.##} sarvalokA{10 kazra ##A. B. Ca. W.## kAzra ##Cb. K. O.##}zraddadhanIya: | tathAgatasyApyetadbhaiSajyarAja AdhyAtyika{11 rAja adhyAtmika ##B. Ca. Cb. (r.## A^=##O.##). rAja apyAtmikaM ##K.##}dharmarahasyaM tathAgatabala{12 laM ##A. Cb. W.##}saMrakSitama{13 ti ##left out in B. Cb. O.##}pratibhinnapUrvamanAcakSitapUrvamanAkhyAtamidaM sthAnam | bahujanapratikSipto ‘yaM bhaiSajyarAja dharmaparyAyastiSThato ‘pi tathAgatasya ka: punarvAda: parinirvRtasya || api tu khalu punarbhaiSajyarAja tathAgatacIvaracchannAste kulaputrA{14 ##Left out in B. K. O.##} vA kuladuhitaro @231 vA{1 razca ##B. K.##} veditavyA: | anya{2 anyatra ##A. K. W.##}lokadhAtu{3 dhAtau ##A. W.##}sthitaizca tathAgatairavalokitAzcAdhiSThitAzca | pratyAtmikaM ca teSAM zraddhAbalaM bhaviSyati kuzalamUlabalaM ca praNidhAnabalaM{4 ##Left out in B. Cb.##} ca{4 ##Left out in B. Cb.##} | tathAgatavihAraika{5 eka ##left out in Cb.##}sthA- nanivA{6 ni ##in A. Cb. only.##}sinazca te bhaiSajyarAja kulaputrA vA kuladuhitaro vA bhaviSyanti | tathAgatapANipa-{7 NinA ##W.##} rimArjitamUrdhAnazca{8 mUrddhA ca ##A.## mUrdhrAnazca ##B.## mUrdhnA ca ##Ca.## mUrdhAnazca ##Cb. K. O.## mUrdhrAzca ##W.##} te {9 ##K. adds## satvA.} bhaviSyanti | ya imaM dharmaparyAyaM tathAgatasya parinirvRtasya zraddadhi- Syanti{10 zraddhAsyaMti ##A. B. K. W.## zraddadhAsyanti ##O.##}vAcayiSyanti likhiSyanti satkariSyanti gurukariSyanti{11 ##A. B. K. W. add## vistareNa.} pareSAM {11 ##A. B. K. W. add## vistareNa.}ca saMzrAvayi- Syanti{12 saMprakAzayiSyanti ##K.## zrAvaSyinti ##O.##} || yasminkhalu{13 yasmiMzca khalu ##Cb.##} punarbhaiSajyarAja pRthivIpradeze ‘yaM dharmaparyAyo bhASyeta vA dezyeta vA likhyeta vA likhito{14 ##Left out in Ca. Cb.##} vA{14 ##Left out in Ca. Cb.##} pustakagata: {14 ##Left out in Ca. Cb.##} svAdhyAyeta vA saMgAyeta vA tasminbhaiSajyarAja pRthivIpradeze tathAgatacaityaM kArayitavyaM mahantaM ratnamayamuccaM pragRhItaM na ca tasminnavazyaM tathAgatazarIrANi pratiSThApayitavyAni | tatkasya heto: | ekaghanameva tasmiMstathAgata zarIramupanikSiptaM bhavati{15 bhaviSyati ##A. B. Cb. W.##} | yasminpRthivIpradeze ‘yaM dharmaparyAyo bhASyeta vA dezyeta vA paThyeta{16 vAcyeta vA svAdhyAyeta vA ##leaving out## paThyeta vA ##in K. This reading agrees better with the preceding.##} @232 vA saMgAyeta vA likhyeta vA likhito vA pustakagatastiSThettasmiMzca stUpe{1 stUpasyaiva ##A. W.##} satkAro gurukA{2 ##Left out in Cb. W.##}ro mAnanA pUjanArcanA{3 arcanA ##left out in Ca. Cb.##} karaNIyA sarvapuSpadhUpagandhamAlyavilepanacUrNacIvaracchattradhva- japa{4 ##B. adds## ghaNTA.}tAkAvaijayantIbhi: sarvagIta{5 tya ##K.##}vAdyanRtyatUryatADAvacara{6 rai: ##B.##}saMgItisaM{7 saMgIti ##left out in Ca. O.##}pravAditai: pUjA karaNIyA | ye ca khalu punarbhaiSajyarAja sattvAstaM tathAgatacaityaM labheranvandanAya{8 yai ##in A. B. W.## pUjanAyai ##left out in Ca. Cb.## vAcanAya ##is added after## darza- nAya ##in Cb.## darzanAya vandanAya ##O.##} pUjanAya{8 yai ##in A. B. W.## pUjanAyai ##left out in Ca. Cb.## vAcanAya ##is added after## darza- nAya ##in Cb.## darzanAya vandanAya ##O.##} darzanAya{8 yai ##in A. B. W.## pUjanAyai ##left out in Ca. Cb.## vAcanAya ##is added after## darza- nAya ##in Cb.## darzanAya vandanAya ##O.##} vA sarve te bhaiSajyarAjAbhyAsannIbhU{9 ^sanne ve^ ##O.##}tA veditavyA anuttarAyA:{10 yAM ##Cb. O.##} samyaksaMbodhe:{11 dhau ##Ca.##} | tatkasya heto: | bahavo bhaiSajyarAja gRhasthA: pravrajitAzca bodhisattvacaryAM caranti na ca punarimaM {12 ##K. adds## paryupAsanAya.}dharmaparyAyaM labhante darzanAya vA zravaNAya vA likha{12 ##K. adds## paryupAsanAya.}nAya vA pUjanAya vA | na tAvatte bhaiSajyarAja bodhi- sattvacaryAyAM kuzalA bhavanti yAvannemaM dharmaparyAyaM zRNvanti | ye{13 yadA ##A. K. W.## yadAho puna: ##O.##} tvimaM dharmaparyAyaM zRNvanti zrutvA cAdhimucyant{14 ##B. K. W. add## budhyante ##before## ‘vataranti. ##O. adds## pattIyanti buddhyanti ##before## vijAnanti.}yavataranti vijAnanti parigRhNanti tasminsamaye ta AsannasthAyino bhaviSyantyanuttarAyAM samyaksaMbodhAvabhyAzIbhUtA: || @233 tadyathApi nAma bhaiSajyarAja kazcideva puruSo bhavedudakArthyudakagaveSI | sa udakArtha- mujjaGgale pRthivIpradeza uda{1 tadu^ ##Cb.##}pAnaM khAnayet | sa yAvatpazyecchuSkaM pANDaraM{2 pAMsu ##B.##}pAMsuM nirvAhyamAnaM tAvajjAnIyAt{3 ##Sic O.## dRSTvA ca punastasyaivaM bhavet ##the rest.##} | dUra{4 dUraM ##O.##} itastAvadudakamiti | atha pareNa samayena sa puruSa ArdrapAMsumu- dakasaMmizraM kardamapaGkabhUtamudakabindubhi: sravadbhirnirvAhyamAnaM pazyettAMzca puruSAnudapAnakhA- nakAnkardamapaGkadigdhAGgAn{5 digdhAgaM ##A. K. W.## digdhAn ##B. Ca. Cb.##} | atha khalu punarbhaiSajyarAja sa puruSastatpUrvanimittaM dRSTvA ni- SkAGkSo bhavennirvicikitsa AsannamidaM khalUdakamiti | evameva bhaiSajyarAja dUre te bo- dhisattvA mahAsattvA{6 ##Left out in Ca. Cb.##} bhavantyanuttarAyAM samyaksaMbodhau yAvannemaM dharmaparyAyaM zRNvanti nodgRhNanti nAvataranti nAvagAhante na cintayanti | yadA khalu punarbhaiSajyarAja bodhisattvA mahAsattvA imaM dharmaparyAyaM zRNvantyudgRhNanti dhArayanti{6 ##Left out in Ca. Cb.##} vAcapantya{6 ##Left out in Ca. Cb.##}vataranti svAdhyAyanti cintayanti bhAvayanti tadA te ‘bhyAzIbhUtA bhaviSyantyanuttarAyAM samyaksaMbodhau{7 ^yA ^dhe: ##O. better.##} | sattvAnAmito bhaiSajyarAja{8 ##Left out in K.##} dharma- paryAyAdanuttarA samyaksaMbodhirAjA{9 rupajA ##Ca.## rAyattA ##O.##}yate | tatkasya heto: | paramasandhAbhASita{10 ##Sic O.## paramasaMbhASitaM ##K.## paramatvA ##and## paramatvAM ##the rest.##}vivaraNo hyayaM dharmaparyAyastathAgatairarhadbhi: samyaksaMbuddhairdharmanigUDhasthAnamAkhyAtaM{11 te ##K.## niSkuTa ##for## nigUDha ##O.##} bodhisattvAnAM mahAsattvA- nAM pariniSpa{12 paripAdana ##O.##}ttiheto: | ya: kazcidbhaiSajyarAja bodhisattvo ‘sya dharmaparyAyasyo{13 sye ##A. K. W.##}ttrasetsaMtrase{13 sye ##A. K. W.##}tsaM- trAsamApadyennavayAnasaMprasthita: sa bhaiSajyarAja bodhisattvo mahAsattvo veditavya: | sacetpuna: @234 zrAvakayAnIyo{1 yAnika iti ##O.##} ‘sya dharmaparyAyasyottrasetsaMtrasetsaMtrAsamApadyedadhimAnika: sa bhaiSajyarAja zrAvakayAnika: pudgalo veditavya: || ya: kazcidbhaiSajyarAja bodhisattvo mahAsattvastathAgatasya parinirvRtasya pazcime kAle pazcime samaya imaM dharmaparyAyaM catasRNAM parSadAM saMprakAzayettena bhaiSajyarAja bodhisattvena mahA- sattvena tathAgatalayanaM pravizya tathAgatacIvaraM prAvRtya{2 prAvaritvA ##Cb. O.; more original.##} tathAgatasyAsane niSadyAyaM dharmaparyA- yazcatasRNAM parSadAM saMprakAzayitavya: | katamacca{3 zca ##in all MSS. barring that O. has## maM ca; ##the more original reading.##} bhaiSajyarAja tathAgatalayanam | sarvasattvamaitrI- vihAra: {4 maitrAvihAritA ##O.##}khalu punarbhaiSajyarAja tathAgatalayanaM | tatra tena kulaputreNa praveSTavyam | katamacca{5 zca ##A. B. K. W.## cca ##Ca. Cb.## Jca ##O.##} bhaiSajyarAja tathAgatacIvaram{6 ##A. K. W. put## cIvara ##after## Asana.} | mahAkSAntisaurat{7 ##All## bhyaM ##Cp. Pali soracca.##}yaM khalu punarbhaiSajyarAja tathAgatacIvaraM | tattena kulaputreNa vA kuladuhitrA vA prAvaritavyam | katamacca{8 zca ##A. B. K. W.## cca ##Ca. Cb.## Jca ##O.##} bhaiSajyarAja tathAgatasya dharmAsa- nam | sarvadharmazUnyatApraveza: khalu punarbhaiSajyarAja tathAgatasya dharmAsanaM | tatra tena kulaputreNa niSattavyaM niSadya{9 nisIttavyaM niSIditvA ##A. W.## niSattavyaM niSadya ##B.## niSatavya: niSIdi- tvA ##Ca.## nisIditavyam | nisIditvA ##K.## niSIditavyaM niSIditvA ##O.##} cAyaM dharmaparyAyazcatasRNAM parSadAM saMprakAzayitavya: | anavalI{10 nena ##B. O.##}nacittena bodhisattvena{11 ##Cb. adds## mahAsattvena.} purastAdbodhisattva{12 gaNasya bodhisattva ##left out in A. W.##}gaNasya bodhisattva{13 ##B. adds## bhikSu.}yAnasaMprasthitAnAM catasRNAM parSadAM saMprakA- @235 zayitavya: | anyalokadhAtusthitazcAhaM bhaiSajyarAja tasya kulaputrasya nirmitai: parSada: samAvartayiSyAmi | nirmitAMzca bhikSubhikSuNyupAsakopAsikA: saMpreSayiSyAmi {1 ##K. adds## parSadAM ##O.## pariSada: ##wanting in the others; from## dharma ##till## saMpreSayiSyA- mi ##left out in Cb.##}dharmazravaNAya | te tasya dharmabhANakasya bhASitaM na pratibAdhi{2 ##All but O.## vAdi.}Syanti na pratikSepsyanti | sacetkhalu punararaNya- gato bhaviSyati tatrApyahamasya {3 bahUM ##K.##}bahudevanAgayakSagandharvAsuragaruDakiMnaramahoragAnsaMpreSa- yiSyAmi dharmazravaNAya | anyalokadhAtusthitazcAhaM bhaiSajyarAja tasya kulaputrasya{4 ##K. adds## saM ##In O.## mukhadarzanaM kariSyAmi.}mukhamupa- darzayiSyAmi | yAni cAsyAsmAddharmaparyAyAtpadavyaJjanAni paribhraSTAni bhaviSyanti tAni tasya svAdhyAyata:{5 tasya vAsya (?) ghaTantasya vyAyamantasya svAdhyAyaM karantasya (##r.## karontasya) ##O.##} pratyuccArayiSyAmi{6 iti ##added in all but B., O. Added in O.## anuprabudhyA cAsyemaM dharmaparyAya- manupradAsyAmi.} || atha khalu bhagavAMstasyAM velAyAmimA gAthA abhASata || lIyanAM sarva varjitvA zRNuyAtsUtramIdRzam | durlabho vai zravo hyasya{7 hyeSa ##Cb.##} adhimuktI pi durlabhA ||16|| udakArthI yathA kazcitkhAnayetkUpa jaGgale | zuSkaM ca pAMsu pazyeta khAnyamAne puna: puna: ||17|| so dRSTvA cintayettatra dUre vAri ito bhavet | idaM nimittaM dUre syAt zuSkapAMsuritocchRta: ||18|| tadA tu ArdraM pazyeta pAMsuM snigdhaM puna: puna: | niSThA tasya bhavettatra nAsti dUre jalaM iha ||19|| @236 evameva tu te dUre buddhajJAnasya tAdRzA: | azRNvanta idaM sUtramabhAvitvA puna: puna: ||20|| yadA tu gambhIramidaM zrAvakANAM vinizcayam | sUtrarAjaM zruNiSyanti cintayiSyanti vAsakRt ||21|| te bhonti saMnikRSTA vai buddhajJAnasya paNDitA: | yathaiva cArdre{1 Adro ##K.##}pAMsusmin{2 sveha ##A. B. Cb. K. W.## sveva ##Ca.## susminnAsanne vArimucyate ##O.##} AsannaM jalamucyate ||22|| jinasya lenaM{3 ##All but O.## layanaM.}pravizitvA{4 prAcaM ##A.## pravisitvA ##B. Cb. W.## prAvisya ##Ca.## pravizitvA ##K. O.##} prAvaritvA{5 mi ##A. B. K. W. Cb. O.## na ##Ca.##} mi cIvaram | mamAsane niSIditvA abhIto bhASi paNDita:{6 sUtrametat ##A.## aMtimaM ##B.## sUtrimaM ##Ca. Cb. K.## atrimaM ##W.## paNDita: ##O.##} ||23|| maitrIbalaM ca{7 ##Ca. K. W. add## me maitrAbalaM mama lIna (##r.## lenaM) ##O.##} layanaM kSAntisauratya cIvaram | zUnyatA cAsanaM mahmamatra sthitvA hi{8 ca ##B. K.##} dezayet ||24|| loSTaM daNDaM vAtha za{9 ##All but O.## zaktiMvA. ##Quite differently in O.## ye leNDudaNDazastrebhi.}ktI AkrozatarjanAtha vA | bhASantasya bhavettatra smaranto mama tA sahet{10 bhavet ##A.## kSamet ##B.## sahet ##Ca. Cb. K. O.## samet ##W.## tA ##our conjecture for## taM ##in O.,## tAM ##in the other MSS.##} ||25|| kSetrakoTIsahasreSu AtmabhAvo dRDho mama | dezemi dharma sattvAnAM kalpakoTIracintiyA: ||26|| @237 ahaM pi tasya vIrasya yo mahya{1 mahyam ##K.## mama ##O.##} parinirvRte | idaM sUtraM prakAzeyA preSeSye bahunirmitAn{2 idamprakAzyeyA preSyeyA preSyaM bahuvinirmitaM ##K.##} ||27|| bhikSavo bhikSuNIyA ca{3 ##Rather## yo ca, ##Prakr.= Skr.## Nyazca. ##In O.## NikAzcaiva.} upAsakA upAsikA: | tasya pUjAM kariSyanti parSadazca samA api ||28|| loSTaM daNDAMstathA{4 leDudaNDeNa A ##O.##}krozAMstarjanAM paribhASaNAm | ye cApi tasya dAsyanti dhAriSyanti {5 dhArayaMti ca ##A. W.## dhAriSyanti ca ##B. Ca. Cb. K.## dhAriSyante sya ##O.##}sya nirmitA: ||29|| yadApi caiko viharansvAdhyAyanto bhaviSyati | narairvirahite deze aTa{6 niSpuruSazabda gatvAna aTavIM ##O.##}vyAM parvateSu vA ||30|| tato ‘sya ahaM darziSye{7 ##Sic O.;## tasyAhaM darzayiSye ##the rest, against the metre.##} AtmabhAva prabhAsvaram | skhalitaM cAsya svAdhyAyamuccAriSye puna: puna: ||31|| tahiM ca se{8 ca viharantasya ##O.## ca so viharato ##the rest;## so ##points to## se, ##Skr.## asya ##The r. of O. seems preferable.##} viharato ekasya vanacAriNa: | devAnyakSAMzca preSiSye sahAyAMstasya naikaza: ||32|| etAdRzAstasya guNA bhavanti caturNa parSANa{9 caturNAM parSadAM ##A. W.## catazR parSa ##B.## catasRNAM parSaNa ##Ca.## catasRNAM parSaNe ##Cb.## catazR parSANa ##K.## caturNa pariSANa ##O.##} prakAzakasya{10 ##Conjectural; MSS.## prakAzato ‘sya ##and## prakAzayanta:} | eko vihArI vanakandareSu{11 varaM sa eko ##A.## caraM sa eko ##W.## eko hi vistare ##B.## eko vihare ##Ca. Cb.## eko hi viharedvana ##K.## eko vihAre ##O.##} svAdhyAya kurvantu mamA hi pazyet ||33|| @238 pratibhAna{1 nu ##A. Ca. Cb.## na ##W. O.## Na ##B. K.##} tasya bhavatI asaGgaM nirukti{2 vibhakti ##O.##}dharmANa bahU prajAnati | toSeti so prANisahasrakoTya: yathApi buddhena{3 buddhebhira ##O. All but O.## stathApi.} adhiSThitatvAt ||34|| ye cApi tasyAzrita bhonti sattvAste bodhisattvA laghu bhonti sarve | tatsaMgatiM cApi niSevamANA: pazyanti buddhAnyatha gaGgavAlikA: ||35|| ityAryasaddharmapuNDarIke dharmaparyAye dharmabhANakaparivarto nAma dazama: || @239 ##XI.## atha khalu bhagavata: purastAttata: pRthivIpradezAtparSanmadhyAtsaptaratnamaya:{2 ye ##A.## ya ##B. W.## ya: ##Cb. K. In O.## stUpa ##throughout of neuter g.##} stUpo ‘bhyu- dgata: paJcayojanazatAnyuccaistvena{3 stena ##K.##} tadanurUpeNa ca {4 ##B. K. adds## siMhAsana.}pariNAhena | abhyudgamya vaihAyasamantarIkSe samavAtiSTha{5 sthAsIt ##O.##}ccitro darzanIya: paJcabhi: puSpagrahaNI{6 ya ##left out in B. K. W. O.##}yavedikAsahasrai: svabhya{7 bhya ##left out in K. O.##}laMkRto bahutora- Nasahasrai:{8 sra ##Cb. O.##} pratimaNDita: patAkA{9 kA ##K.## ka ##the rest.##}vaijayantIsahasrA{10 srAlaGkRto (##for## bhi: pralaMbito) ##K.## zatasahasrebhiralaMkRtaM ratna ##O.##}bhi: pralambito ratnadAmasahasrAbhi:{11 bhi ##K.## ratna^ ##till## ta: ##left out in Cb.## dAmazatasahasrebhiravasI (##r.## sa) ktebhi: ##O.##} prala- mbita: paTTaghaNTTAsahasrapralambitastamAlapatracandanagandhaM pramuJcamAnastena ca gandhena sarvAva- tIyaM{12 sarvAvanto ##O.##}lokadhAtu: saMmUrchitAbhUt {13 tagandhena sphuTo babhUva ##O.##} | chattrA{14 cchatra ##A. B. K.## chatra ##Cb.##}valI cAsya yAvaccAturmahArAjakAyikadevabhavanAni samucchritA{15 to bhUt ##A. B. K. W.## tAni | ##Cb.## anuprAptA ##O.##}bhUtsaptaratnamayI | tadyathA suvarNasya rUpyasya vaiDUryasya {16 ##A. W. add## sphaTikasya.}musAragalvasyAzmagarbhasya {1 ##Better in O.## pariSanmaNDalamadhye.} @240 lohitamukte: karketanasya{1 ##A. W. add## padmarAgasya; ##B. K. add## saptamasya.} | {2 trayastriMzA de ##O.##}tasmiMzca stUpe trAyastriMzatkAyikA devaputrA divyairmAndAravama- hAmAndAravai: puSpaistaM ra{3 ratnamayaM ##W.##}tnastUpamavakirantyadhyavakirantyabhiprakiranti{4 abhiprakiranti ##left out in K. In O. follows a long description of other acts of worship to the Stupa.##} | tasmAcca ratnastUpAde- vaMrUpa: zabdo nizcarati sma | sAdhu sAdhu bhagavaJzAkyamune | subhASitaste ‘yaM saddharmapuNDarI- ko dharmaparyAya: | evametadbhagavannevametatsugata || atha khalu tAzcatasra: parSadastaM mahAntaM ratnastUpaM dRSTvA vaihAyasamantarIkSe sthitaM saMjA- taharSA: prItiprAmodyaprasAdaprAptA:{5 prItiprasAdapratilabdhA: prAmodyaprAptA: ##B. K. W.## prItisphuTA: prAmodyajAtA ##O.##} | tasyAM velAyAmutthAyAsanebhyo 'Jja{6 lo ##B. Cb. K.## li ##W.##}liM pragRhyAvasthi- tA: | atha khalu tasyAM velAyAM mahApratibhAno nAma{7 nAma ##left out in B. Cb. K.##} bodhisattvo mahAsattva: sadevamAnuSAsuraM lokaM kautUhalaprAptaM viditvA bhagavantametadavocat | ko bhagavanhetu: ka: pratyayo ‘syaivaMrU- pasya mahAratnastUpasya loke prAdurbhAvAya | ko vA{8 vAyaM ##W.##} bhagavannasmAnmahAratnastUpAdevaMrUpaM zabdaM nizcArayati | evamukte bhagavAnmahApratibhAnaM bodhisattvaM mahAsattvametadavocat | asminma- hApratibhAna mahAratnastUpe tathAgatasyAtmabhAvastiSThatyekaghanastasyaiSa stUpa: | sa eSa zabdaM nizcArayati | asti mahApratibhAnAdhastAyAM dizyasaMkhyeyAni lokadhAtukoTInayuta- zatasahasrANyatikramya ratnavizruddhA nAma lokadhAtu: | tasyAM {9 tatra vizuddharatnAyAM lokadhAtau ##O.##}prabhUtaratno nAma tathAgato ‘rhansamyaksaMbuddho ‘bhUt | tasyaitadbhagavata: pUrvapraNidhAnamabhUt | ahaM khalu{10 puna: ##added in A. W.##} pUrve{11 ##Sic O.;## pUrva, ##r.## pUrvaM ##the rest.##} bodhisattva- @241 caryAM caramANo na tAvanniryAto{1 tpariniSpanno ##O.##} ‘nuttarAyAM samyaksaMbodhau yAvanmayAyaM saddharmapuNDarIko dharmaparyAyo bodhisattvAvavAdo na zruto ‘bhUt | yadA tu mayAyaM saddharmapuNDarIko dharmaparyAya: zrutastadA{2 tata: ##O.##} pazcAdahaM parinippanno ‘bhUvamanuttarAyAM samyaksaMbodhau | tena khalu punarmahApra- tibhAna bhagavatA prabhUtaratnena tathAgatenArhatA samyaksaMbuddhena parinirvANakAlasamaye sade- vakasya lokasya samArakasya sabrahmakasya sazramaNabrAhmaNikAyA: prajAyA: purastAdevamA- rocitam | mama khalu bhikSava: parinirvRtasyAsya{3 asya ##left out in K.## imasya ##O.##} tathAgatAtma{4 tasyAtma ##K. O.##}bhAvavigrahasyaiko mahAratna- stUpa: kartavya: | zeSA: puna: stUpA mamoddizya kartavyA: | tasya khalu punarmahApratibhAna bhagavata: prabhUtaratnasya tathAgatasyArhata: samyaksaMbuddhasyaitadadhiSThAnamabhUt | ayaM mama stUpo dazasu dikSu sarvalokadhAtuSu yeSu buddhakSetreSvayaM saddharmapuNDarIko dharmaparyAya: saMprakAzyeta teSu teSvayaM mamAtmabhAvavigrahastUpa: samabhyudgacchet | taistairbuddhairbhagavadbhirasminsaddharmapuNDarIke dharmaparyAye bhASyamANe parSanmaNDalasyoparivaihAyasaM{5 saM ##A. Cb. W.## sye ##B.## sa ##K.## se ntarIkSe ##O. Cp. Pali vehayasa.thito.##} tiSThet | teSAM ca buddhAnAM bhagavatAmimaM saddharmapuNDarIkaM{6 ##A. adds## nAma.} dharmaparyAyaM bhASamANAnAmayaM mamAtmabhAvavigrahastUpa: sAdhukAraM dadyAt | tadayaM mahApratibhAna tasya bhagavata: prabhUtaratnasya tathAgatasyArhata: samyaksaMbuddhasya zarI- rastUpo ‘syAM sahAyAM lokadhAtAvasminsaddharmapuNDarIke dharmaparyAye mayA bhASyamANe ‘smA- tparSanmaNDalamadhyAdabhyudgamyoparyantarIkSe vaihAyasaM{7 ##All## se.} sthitvA sAdhukAraM dadAti sma{8 sma ##left out in Cb. K. O.##} || @242 atha khalu mahApratibhAno bodhisattvo mahAsattvo bhagavantametadavocat | pazyAma{1 ##Conjectural for## mo; ##in O.## draSTukAmA.} vayaM bhagavannetaM{2 imaM ##O.;## evaM ##the rest.##}tathAgatavigrahaM bhagavato ‘nubhAvena | evamukte bhagavAnmahApratibhAnaM bodhisattvaM mahAsattvametadavocat | tasya khalu punarmahApratibhAna bhagavata: prabhUtaratnasya tathAgatasyArhata: samyaksaMbuddhasya praNidhAnaM gurukamabhUt{3 garukaM praNidhAnaM kRtaM babhUva ##O.##} | etadasya praNidhAnam | yadA khalvanyeSu buddhakSetreSu buddhA bhagavanta {4 ##Sic O.;## daM ##the rest.##}imaM saddharmapuNDarIkaM dharmaparyAyaM bhASeyus{5 Seransta ##B. K.##}tadAyaM mamAtmabhAvavigrahastUpo ‘sya saddharmapuNDarIkasya dharmaparyAyasya zravaNAya{6 zruNanAya ##O.##} gacchettathAgatAnAmantikam{7 ke ##K.##} | yadA punaste buddhA bhagavanto mamAtmabhAvavigrahamuddhATya darzayitukAmA{8 zca ##in Cb. In O. the singular throughout.##} bhaveyuzcatasRNAM parSadAm atha taistathAga- tairdazasu dikSvanyonyeSu buddhakSetreSu ya AtmabhAvanirmitAstathAgatavigrahA anyonyanAmadhe- yAsteSu teSu buddhakSetreSu sattvAnAM dharmaM dezayanti tAnsar{9 sattvAn ##K.##}vAnsaMnipAtya tairAtmabhAvanirmitaista- thAgatavigrahai: sArdhaM pazcAdayaM mamAtmabhAvavigrahastUpa: samuddhATyopa{10 upa ##left out in A. W.##}darzayitavyazcatasRNAM parSadAm | tanmayApi mahApratibhAna bahavastathAgatavigrahA nirmitA ye dazasu dikSvanyo- nyeSu buddhakSetreSu lokadhAtusahasreSu sattvAnAM dharmaM dezayanti te sarve khalvihAnayitavyA{11 hAgatA: ##A. W.##} bhaviSyanti{12 ##All but O. add## iti.} || @243 atha khalu mahApratibhAno bodhisattvo mahAsattvo bhagavantametadavocat | tAnapi tAva- dbhagavaMstathAgatAtmabhAvAMstathAgatanirmitAnsarvA{1 drakSyAma sarvAnvandema ##O.##}nvandAmahai{2 ##Conjectural for## mahe.} || atha khalu bhagavAMstasyAM velAyAmUrNAkozAdrazmiM prAmuJcat{3 pramumoca ##K.## pramuJcayAmAsa ##O.##} | yayA razmyA samananta- rapramuktayA pUrvasyAM dizi paJcAzatsu gaGgAnadIvAlukAsameSu{4 kAsameSu ##A. Ca. Cb. W. O.## kopameSu ##B. K.##} lokadhAtukoTInayutazatasaha- sreSu ye{5 ye ##left out in K.##} buddhA bhagavanto viharanti sma te sarve saMdRzyante sma | tAni ca buddhakSetrANi spha- TikamayAni saMdRzyante sma ratnavRkSaizca citrANi saMdRzyante sma dUSyapatRdAmasamalaMkRtAni bahubodhisattvazatasahasraparipUrNAni vitAnavitatAni saptaratnahemajAlapraticchannAni | teSu teSu{6 ca ##B. K. W.##} buddhA bhagavanto madhureNa valgunA svareNa sattvAnAM dharmaM dezayamAnA: saMdRzyante sma | bo- dhisattvazatasahasraizca paripUrNAni tAni buddhakSetrANi saMdRzyante sma | evaM pUrvadakSiNasyAM dizi | evaM dakSiNasyAM{7 dakSiNAyAM ##A.W.##} dizi | evaM dakSiNapazcimAyAM dizi | evaM pazcimAyAM{8 pazcimasyAM ##A.##} dizi | evaM pazcimottarAyAM{9 rasyAM ##B. K.##} dizi | evamuttarA{9 rasyAM ##B. K.##}yAM dizi |evamuttarapUrvasyAM{10 pUrvAyAM ##A. W. O.##} dizi | evamadhastAyAM {11 heSTimAyAM ##O.##} di- zi | evamUrdhvAyAM dizi | evaM samantAddazasu dikSvekaikasyAM dizi bahUni gaGgAnadIvAlu- @244 kopa{1 kAsamA ##A. W.##}mAni buddhakSetra{2 kSetrANi ##K.##}koTInayutazata{3 niyuta ##K.## nayuta ##O., and left out in the other MSS.##}sahasrANi bahuSu gaGgAnadIvAlu{4 vAlikasa ##O.##}kopameSu lokadhAtuko- TInayutazatasahasreSu ye buddhA bhagavantastiSThanti te sarve saMdRzyante sma || atha khalu te dazasu dikSu tathAgatA arhanta: samyaksaMbuddhA: svAnsvAnbodhisattvaga- NAnAmantrayanti sma | gantavyaM khalu puna: kulaputrA bhaviSyatyasmAbhi: sahAM lokadhAtuM bhaga- vata: zAkyamunestathAgatasyArhata: samyaksaMbuddhasyAntikaM prabhUtaratnasya tathAgatasyArhata: samyaksaMbuddhasya zarIrastUpavandanAya{5 ##Sic O.,## paM darzanAya vandanAyai ##the others.##} | atha khalu te buddhA bhagavanta: svai: svairupasthAyakai: sArdhamAtmadvitIyA{6 yA ##A. B. K. W. O.## yaM ##Cb.##} AtmatRtIyA{6 yA ##A. B. K. W. O.## yaM ##Cb.##} imAM sahAM lokadhAtumAgacchanti sma | iti hi tasminsa- maya iyaM sarvAvatI lokadhAtU ratnavRkSapratimaNDitAbhUdvaiDUryamayI saptaratnahemajAlasaMchannA mahAratnagandhadhUpana{7 dhUpeNa ##A. W.##}dhUpitA mAndAravamahAmAndAravapuSpasaMstIrNA{8 saMkIrNA ##A.##} kiGkiNIjAlAlaMkRtA suvarNasUtrASTApadavinadvA{9 ##Sic O.; the other MSS. have## dabhinaddhA; ##elsewhere## danibaddha.}pagatagrAmanagaranigamajanapadarASTrarAjadhAnyapagatakAlaparvatApagatamu- cilindamahAmucilindaparvatApagata{10 ##B. Cb. put here## sumeruparvatA; ##K. reads## meruparvata ##Wholly different in O.##}cakravADamahAcakravADaparvatApagatasumeruparvatApagatatada- nyamahAparvatApagatamahAsamudrApagatanadImahAnadIparisaMsthitAbhUda{11 parisaMsthApayatya ##Cb.## ^sthito bhUda ##B.## ^sthitAbhUda ##A. K. W.## ^sthApayA- mAsa ##O. Cf. p. 246 below.##}pagatadevamanuSyAsurakAyA- pagatanirayatiryagyoniyamalokA | iti hi tasminsamaye ye ‘syAM sahAyAM lokadhAtau SaDgatyupapannA: sattvAste sarve ‘nyeSu lokadhAtuSUpanikSiptA abhUvansthApayitvA ye tasyAM @245 parSadi saMnipatitA abhUvan | atha khalu te buddhA bhagavanta upasthAya{1 pa ##K.##}kadvitIyA upasthAyaka-{1 pa ##K.##} tRtIyA imAM sahAM lokadhAtumAgacchanti sma | AgatAgatAzca te tathAgatA ratnavRkSamUle siMhAsanamu{2 leSu (##r.## SU) pa ##O.##}panizritya viharanti sma | ekaikazca ratnavRkSa: paJcayojanazatAnyuccaistvenAbhUdanu- pUrvazA{3 ^bhUt ardhayojanaparisAmantakenAnupUrva ##B.## ^bhUdardhve yojanaparisAmantatenAnupUrve ##K.##}khApatrapalAzapariNAha: puSpaphalapratimaNDita: | ekaikasmiMzca ratnavRkSamUle siMhA- sanaM prajJaptamabhUtpaJcayojanazatA{4 zata ##left out in B. K.##}nyuccaistvena mahAratnapratimaNDitam | tasminnekaikastathAgata: paryaGkaM baddhvA{5 AbaddhvA ##O.##} niSaNNo ‘bhUt | anena paryAyeNa sarvasyAM{6 sarve ##K.## sarvatra ##O.##} trisAhasramahAsAhasrAyAM{7 sre ##B. O.##} lokadhAtau sarvaratnavRkSamUleSu{8 ##In K. only added## siMhAsaneSu.} tathAgata: paryaGkaM baddhvA{5 AbaddhvA ##O.##} niSaNNA abhUvan || tena khalu puna: samayeneyaM trisAhasramahAsAha{9 nAyaM tRsAhasramahAsAhasro ##O.; Cp. note 7 above.##}srI lokadhAtustathAgataparipUrNAbhUnna{10 ##B. K. add## ca.} tAvadbhagavata: zAkyamunestathAgatasyAtmabhAvanirmitA ekasmAdapi digbhAgAtsarva AgatA abhUvan{11 ##In the following the text in O. much amplified.##} | atha khalu punarbhagavAJzAkyamunistathAgato ‘rhansamyaksaMbuddhasteSAM tathAgatavi- grahANAmAgatAgatA{12 ##2-nd## gatA ##in Cb. only.##}nAmavakAzaM nirmimIte sma | samantAdaSTabhyo digbhyo viMzatibuddhakSetra- koTInayutazatasahasrANi sarvANi vaiDUryamayANi saptaratnahemajAlasaMchannAni kiGkiNIjA- @246 lAlaMkRtAni mAndAravamahAmAndAravapuSpasaM{1 kI ##A. Cb. W.## stI ##B. K. O.##}stIrNAni divyavi{2 mA ##B. K.##}tAnavitatAni divyapuSpadA- mAbhipralambitAni divyagandhadhUpana{3 dhUpana ##in Cb. O. only.## paridhUpi ##O.##}dhUpitAni | sarvANi ca tAni viMzatibuddhakSetrakoTI- nayutazatasahasrANyapagatagrAmanagara nigamajanapadarASTTrarAjadhAnInyapagatakAlaparvatAnyapagatamu- cilindamahAmucilindaparvatAnyapagatacakravADamahAcakravADaparvatAnyapagatasumeruparvatAnyapa- gatatadanyamahAparvatAnyapagata{4 ##K. O. add## samudra.}mahAsamudrANyapagatanadImahAnadIni parisaMsthApayatya{5 parisaMsthApayati apagata ##B. O.## ^sthApya ##W. Cp. p. 244 above.##}pagatadeva- manuSyAsurakAyAnyapagatanirayatiryagyoniyamalokAni{6 ##A. W. add## ca.} | tAni ca sarvANi bahubuddhakSetrA- Nyekameva buddhakSetramekameva pRthivIpradezaM parisaMs{7 paristhA ##Cb.## parisaMsthA ##K. O. Without## pari ##the rest.##}thApayAmAsa samaM ramaNIyaM{8 ##B. K. add## prAsAdikaM.} saptaratnamayaizca vRkSaizcitritaM teSAM ca ratna{9 ratna ##only in O.##}vRkSANAM paJcayojanazatAnyArohapariNAho ‘nupUrva{10 rve ##A.##}zAkhApatrapuSpa- phalopeta: | sarvasmiMzca ratna{11 ratna ##in O. B. K. only.##}vRkSamUle paJcayojana{12 zata ##left out in K. O.##}zatAnyArohapariNAhaM divyaratnamayaM vicitraM darzanIyaM siMhAsanaM prajJaptamabhUt | te{13 tasmiMzca ##A. Cb. K. O. W.## teSu ##B.##}Su ratnavRkSamUleSvAga{14 mUle AgatA ##A. Cb. O. K. W.## mUlaSu A^ ##B. Rather to r.## mUla A^ ##and## ^sane.}tAgatAstathAgatA: siMhAsaneSu paryaGkaM baddhvA{15 AbaddhvA ##O., as above.##} niSIdante sma | anena paryAyeNa punaraparANi viMzatilokadhAtukoTInayatazata- @247 sahasrANyekaikasyAM dizi zAkyamunistathAgata: parizodhayati sma | teSAM{1 ye ##Cb.##} tathAgatAnAmA- gatA{2 ##2-nd## gatA ##in Cb. O. only.##}gatAnAmavakAzArthaM tAnyapi viMzatilokadhAtukoTInayutazatasahasrANyekaikasyAM di- zyapagatagrAmanagaranigamajanapadarAStRarAjadhAnInyapagatakAlaparvatAnyapagatamucilindamahAmu- cilindaparvatAnyapagatacakravADmahAcakravADaparvatAnyapagatasumeruparvatAnyapagatatadanyamahA- parvatAnyapagatamahA{3 ##K. O. add## samudra.}samudrANyapagatanadImahAnadIni parisaMsthApayatyapagatadevamanuSyAsurakA- yAnyapagatanirayatiryagyoniyamalokAni | te ca sarvasattvA anyeSu{4 nyalo ##O. The reading## nyeSu ##in the other MSS. is inconsistent.##} lokadhAtuSUpanikSiptA: | tAnyapi{5 ptAnye pi ##Cb.## ptAnyapi ##K.##} buddhakSaitrANi vaiDUryamayAni saptaratnahemajAlapraticchannAni kiGkiNIjAlAlaMkR- tAni mAndAravamahAmAndAravapuSpasaMstI{6 kI ##A. B. Cb.## sto ##K. W. O.##}NAni divyavitAnavitatAni divyapaSpudAmA- bhiprala{7 ##All but O. have## bhiprati; ##but see above p. 246, 1. 2.##}mbitAni divyagandhadhUpana{8 paridhU ##O.##}dhUpitAni ratnavRkSopazobhitAni | sarve ca te ratnavRkSA: paJcayojanazata{9 zaMta ##left out in B.## sahasra ##W.##}pramANA: paJcayojana{10 ##W. adds## zata.}pramANAni ca siMhAsanAnyabhinirmitAni{11 prajJaptAni nirmiNoti | tatra ##O.##} | tataste tathA- gatA niSIdante sma pRthakpRthaksiMhAsaneSu ratnavRkSamUleSu{12 mUle ##O.##}paryaGkaM baddhvA || tena khalu puna: samayena bhagavatA zAkyamuninA{13 ##B. adds## tathAgatenArhatA. ##K. adds## tathAgatena.} ye nirbhitAstathAgatA: pUrvasyAM dizi sattvAnAM dharmaM dezayanti sma {14 sma ##left out in Cb. K. O.##} gaGgAnadIvAlukopameSu{15 kasameSu (##r.## kA^) ##O.##}buddhakSetrakoTInayutazatasahasreSu @248 te sarve samAgatA dazabhyo digbhyaste cAgatA aSTAsu dikSu niSaNA abhUvan | tena khalu puna: samayenaikaikasyAM dizi triMzallokadhAtukoTIzatasahasrANyaSTabhyo digbhya: samantAttai- stathAgatairAkrAntA abhUvan | atha khalu te tathAgatA: sveSu sveSu siMhAsaneSUpaviSTA: svAnsvAnupasthAyakAnsaMpreSayanti{1 nte ##B. Cb. K.## nti ##A. W. O.##} sma bhagavata: zAkyamunerantikaM{2 ##A. W. add## vaihAyasaM sthitaM.}ratnapuSpapuTAnda{3 kRtvA ##A.##}ttvaivaM vada- nti sma | gacchata yUyaM gRdhrakUTaM parvataM gatvA ca punastasmiMstaM bhagavantaM zAkyamuniM tathAgata- marhantaM sasyaksaMbuddhaM vanditvAsmadvacanAdalpAbAdhatAM mandaglAnatAM ca balaM ca{4 ca ##B. O. left out in Cb. K.##} spa{5 ##All but O.## saMsparza.}rzavihA- ratAM ca paripRcchadhvaM sArdhaM bodhisattvagaNena zrAvakagaNena | anena ca ratnarAzinAbhyavakiradhva- mevaM ca vadadhvam{6 abhyavakiratha evaM ca vadatha ##O. The others## vi ##for## abhi, ##but see p. 249, below.##} | dadAti khalu punarbhagavAMstathAgatazchandamasya mahAratnastUpasya samudghATane | evaM te{7 tena ##A. Cb. W.## te ##B. K. O.##} tathAgatA: sarve svAnsvAnupasthApakAnsaMpreSayAmAsu: || atha khalu bhagavAJzAkyamunistathAgatastasyAM velAyAM svAnnirbhitAnazaSata: samA- gatAnviditvA pRthakpRthaksiMhAsaneSu niSaNAMzca viditvA tAMzcopasthAyakAMsteSAM tathAga- tAnAmarhatAM samyaksaMbuddhAnAmAgatAnviditvA chandaM ca taistathAgatairarhadbhi: samyaksaMbuddhai- rArocitaM viditvA tasyAM velAyAM svakAddharmAsanAdutthAya vaihAyasamantarokSe ‘tiSThat | atha khalu bhagavAMstaM mahAntaM ratnastUpaM vaihA{8 saM ##A. Cb. W.## si ##B.## se ##K. O.##}yasaM sthitaM dakSiNayA hastAGgulyA madhye samu- @249 dghATayati sma samudghATya ca dve bhittI{1 dvau bhittau ##Cb.##} pravisArayati{2 pravicArayati ##A.## pratisArayati ##B. K.## prasArayati ##Cb.## pravicArayate ##W.## pravisArayAmAsa ##O.##} sma | tadyathApi nAma mahAnagaradvAreSu{3 Su ##left out in B.##} mahAkapATasaMpuTAvarga{4 cagati ##A.## vargaca ##B.## vargaDa ##Cb. K.## cargati ca ##W.## kavATasamUhatA argaTapra- muktA ##O.##}lavimuktau pravisAryete{5 apAbRNvanti ##O.## pratisAryate ##the others.##} | evameva bhagavAMstaM mahAntaM ratnastUpaM vaihAyasaM sthitaM dakSiNayA hastAGgulyA madhye samudghATyApAvR{6 TyAprAvR ##A. W.## TyApAvR ##B.## TyAvavR ##Cb.## Tya prAvR ##K.## samutpADayitvA dve dve bhittAM visArayati sma ##O.##}Noti sma | samanantaravivRtasya khalu punastasya mahAratnastUpasya atha khalu bhagavAnprabhUtaratnastathAgatastathAgato ‘rhansamyaksaM- buddha: siMhAsanopaviSTa: paryaGka baddhvA{7 paryaGkena bandhena ##O.##} parizruSkagAtra: saMghaTitakAyo yathA samAdhisamApanna- stathA saMdRzyate sma | evaM ca vAcamabhASata{8 bhASate sma ##Cb. K.## bhASati ##O.##} | sAdhu sAdhu bhagavaJzAkyamune | subhASitaste ‘yaM saddharmapuNDarIko dharmaparyAya: | sAdhu khalu punastvaM bhagavaJzAkyamune yastvamimaM saddharmapuNDa- rIkaM dharmaparyAyaM parSanmadhye bhASase | asyaivAhaM bhagavansaddharmapuNDarIkasya dharmaparyAyasya zrava- NAyehAgata: || atha khalu tAzcatasra: parSadastaM bhagavantaM prabhUtaratnaM tathAgatamarhantaM samyaksaMbuddhaM{10 ##A. Cb. W. add## bhagavantaM ca zAkyamuniM tathAgatamarhantaM samyaksaMbuddhaM.} bahu- kalpakoTInayutazatasahasraparinirvRtaM tathA bhASamANaM dRSTvAzcaryaprAptA adbhutaprAptA abhUvana | tasyAM velAyAM taM bhagavantaM prabhUtaratnaM tathAgatamarhantaM samyaksaMbuddhaM taM ca bhagavantaM zAhyamuniM tathAgatamarhantaM samyaksaMbuddhaM divyamAnuSyakai{11 Syai ##K.## Syakebhi puSpebhi: ratnapuSparA ##O.##}ratnarAzibhirabhyavakiranti sma | atha khalu {9 bhagavata: zAkyamune: ##K.##} @250 bhagavAnprabhUtaratnastathAgato ‘rhansamyaksaMbuddho bhagavata: zAkAmunestathAgatasyArhata: samya- ksaMbuddhasya tasminneva siMhAsane ‘rdhAsanamadAsIttasyaiva mahAratnastUpAbhyantara evaM ca vada- ti | ihaiva bhagavAJzAkAmunistathAgato niSIdatu | atha khalu bhagavAJzAkAmunistathAga- tastasminnardhAsane niSasAda tenaiva tathAgatena sArdhamubhau ca tau tathAgatau tasya mahAratnastU- pasya madhye siMhAsanopaviSTau vaihAyasamantarI{1 kSe ##A. K.##}kSasthau saMdRzyete{2 dRzyate ##A.## saMdRzyate ##B.## saMdRzyaMte ##Cb.## saMdRzyete ##K.## dRzyante ##W.## dRzyata ##O.##} || atha khalu tAsAM catasRNAM parSadAmetadabhavat | dUrasthA vayamAbhyAM tathAgatAbhyAM | yannUnaM vayamapi tathAgatAnubhAvena vaihAyasamabhyudgacchema iti | atha khalu bhagavAJzAkyamuni- stathAgatastAsAM catasRNAM parSadAM cetasaiva ceta: parivitarkamAjJAya tasyAM velAyAmRddhibalena tAzcatasra: parSado vaihAyasamuparyantarIkSe pratiSThApayati sma | atha khalu bhagavAJzAkyamuni- stathAgatastasyAM velAyAM tAzcatasra: parSada Amantrayate sma | ko bhikSavo yusmAkamutsahate tasyAM sahAyAM lokadhAtAvimaM saddharmapuNDarIkaM dharmaparyAyaM saMprakAzayitum | ayaM sa kAlo ‘yaM sa samaya: saMmukhIbhU{3 ta: ##A. Cb.## tA ##B. K.## taM ##W.## tas ##Cb. O.##}tastathAgata: parinirvAyitu{4 vApayi ##in all but B. K. which have## vA ##for## vAyi.}kAmo bhikSavastathAgata imaM saddharmapuNDarIkaM dharmaparyAyamupanikSipya || atha khalu bhagavAMstasyAM velAyAmimA gAthA abhASata || ayamAgato nirvRtako maharSI ratanAma{6 ratnAmayAM ##A.## ratnAmayaM ##B. K.## ratanAmayaM ##Cb.## rantamayaM ##W.##}yaM stUpa pravizya nAyaka: | zravaNArtha dharmasya imasya bhikSava: ko dharmahetorna janeta{7 torna janeta ##B. O.## to na jane ##Cb.## to na jayeta ##W.## torjanayeta ##A. Ca.##}vIryam ||1|| bahukalpakoTIparinirvRto ‘pi so nAma adyApi zRNoti dharmam | tahiM tahiM gacchati dharmaheto: sudurlabho dharma yamevarUpa: ||2|| {5 kSipitvA ##Cb.##} @251 praNidhAnametasya vinAyakasya niSevitaM pUrvabhave padAsIt | parinirvRtopi{1 pi ##B.Cb. W.O.## pI ##the rest.##} imu sarvalokaM paryeSatI{2 paryAsyatI ##B.## paryaNThate ##0.##} sarvadzaddi{3 ddi ##A. W. O.## di ##B. Cb. K.##}zAsu ||3|| ime ca sarve mama AtmabhAvA: sahasrakoTyo yatha gaGgavAlikA: | te dharmakRtyasya kRtena AgatA: parinirvRtaM ca{4 co ##B.## draSTumimaM vinAyakam ##O.##}imu draSTu nAtham ||4|| choritva kSetrANi svakasvakAni tatha zrAvakAnnaramarutazca{5 kanaramarutAMzca ##A.## kA naramarutazca ##B. K.## kAnAnnaramaruzca ##Cb.## kA naramaru- tAMzca ##W.## kAnnaramaruNazca sarve ##O.##} sarvAn | saddharmasaMrakSaNahetu sarve yathA{6 ##All but O.## kathaM.} ciraM tiSThi{7 tiSTheyu ##A. Cb. W.## tiSThaya ##B.## tiSThayu ##K.## tiSThiya ##O.##}ya dharmanetrI{8 tIM ##K. W.##} ||5|| eteSa buddhAna niSIdanArthaM bahulokadhAtUna sahasrakoTya: | saMkrAmitA me tatha sarvasattvA RddhIbalena{9 valena ##A. K. W.## balo so ##B.## balaM ca ##Cb.##} parizodhitAzca ||6|| etAdRzI utsukatA{10 utsahatA ##A.##} iyaM me kathaM prakAzediya{11 ya ##A. Cb. K. W.## ma ##B. O.##} dhamanetrI {12 trI ##A. B. W. O.## trIM ##Cb. K.##}| ime ca buddhA sthita aprameyA drumANa mUle yatha padmarAzi: {13 si ##A. Cb. W.## ziM ##B.## zi: ##K.##} ||7|| drumamUlakoTIya analpakA{14 kAni ##A. W.## kAya ##B.## kAyo ##Cb. K.## anantakAni ##O.##}yo siMhAsanasthehi vinAyakehi | zobhanti tiSThanti ca{15 ##All but O.## na.} nityakAlaM hutAzaneneva yathAndhakAram ||8|| @252 gandho manojJo dazasU{1 su ##in all MSS.##} dizAsu pravAyate lokavinAyakAnAm | yenA{2 yena ##A. W. O.## yeno ## B. K.## yenA ##Cb.##} ime mUrchita sarvasattvA vAte pravAte iha nityakAlam ||9|| mayi nirvRte{3 mama nirvRtasya ##A. Cb. W.## mayi nirvRte ##B.## mayi nirvRta ##K.##} yo etaM dharmaparyAyu dhArayet | kSipraM vyAharatAM vAcaM lokanAthAna saMmukham ||10|| parinirvRto hi saMbuddha: prabhUtaratano{4 ratno ##A. W.## tanA ##B. Cb.## tano ##K. O.##} muni: | siMhanAdaM zruNe{5 zRNva ##A.## zruteM ##B.## sruNai ##Cb.## zruNe ##K. O.## zRNvan ##W.##} tasya vyavasAyaM karoti ya: ||11|| ahaM dvitIyo bahavo ime ca ye koTiyo Agata nAyakAnAm | vyavasAya{6 vyavalokaya ##A. W.##} zroSyAmi jinasya putrA{7 putrA ##B.## jinAtmajAnAM ##O.##}t yo utsaheddharmamimaM prakAzitum ||12|| ahaM ca tena{8 tena ##A. K. W. O.## teno ##B.## te ##Cb.##} bhavi pUjita: sadA prabhUtaratnazca jina: svayaMbhU: | yo gacchate diza{9 dizi ##A. B. K. W.## deza ##Cb.## diza ##O.##}vidizAsu nityaM zravaNAya dharma imamevarUpam ||13|| ime ca ye Agata lokanAthA vicitritA yairiya zobhitA bhU: | teSAM pi pUjA vipulA analpakA kRtA bhavetsUtraprakAzane{10 prakAzanena ##B. Cb. K. O.## prakAzitena ##the others.##}na ||14|| ahaM ca dRSTo iha Asana{11 ne ##W.##}smimbhagavAMzca yo ‘yaM sthitu stUpamadhye | ime ca anye bahulokanAthA ye AgatA: kSetrasahasrakoTibhi:{12 kSetrasahasrakoTibhi: ##B. O., an erroneous Sanskritisation of a prakrt Ablat. c. pl. in## bhi ##or## hi. ##Wholly wrong in the other MSS.## kSetrazatairanekai:.} ||15|| @253 cintetha{1 ##MSS. except O. add## yUyaM.} kulaputrAho{2 ##All but O.## kulaputrA:} sarvasattvAnukampayA | suduSkaramidaM sthAnamutsahanti vinAyakA:{3 ##Sic O.;## hati sa nAyaka: ##the rest.##} ||16|| bahusUtrasahasrANi yathA gaGgAya vAli{4 lu ##in all MSS. but O.##}kA: | tAni kazcitprakAzeta na tadbhavati duSkaram ||17|| sumeruM yazca hastena adhyAlambitva muSTinA | kSipeta kSetrakoTIyo na tadbhavati duSkaram ||18|| yazca imAM{5 yazcemAM ##A. B. W. O.## yazca imaM ##Cb. K.##} trisAhasro{6 srAM ##A. W.## sriM ##B.## srIM ##Cb. K. O.##} pAdAGguSThena kampayet | kSipeta kSetrakoTIyo na tadbhavati duSkaram ||19|| bhavAgre yazca tiSThitvA{7 yazca bhavAgre sthitvA ##A. Cb. W.## ^tiSThitvA ##K.## bhavAgre yazca tiSThitvA ##B.##} dharmaM bhASennaro iha | anyasUtrasahasrANi na tadbhavati duSkaram ||20|| nirvRtasmintu{8 ##All## te ’smi. ##Many lines wanting in O.##}lokendre pazcAtkAle mudAruNe | ya idaM dhArayetsUtraM bhASedvA tatsuduSkaram ||21|| AkAzadhAtuM ya: sarvamekamuSTiMtu{9 sukSi ##A.## suprakSi ##W.## tu nikSi ##Cb. K.##} nikSipet | prakSipitvA ca gaccheta na tadbhavati duSkaram ||22|| yastu IdRzakaM sUtraM nirvRtasmintadA mapi | pazcAtkAle likheccApi idaM bhavati duSkaram ||23|| @254 pRthivIdhAtuM ca ya: sarvAM nakhAgre saMpravezayet | prakSipitvA ca gaccheta brahmalokaM pi Aruhen ||24|| na duSkaraM hi so ku{1 satka ##A.## satku ##B. W.## sa: ku ##Cb.## so ku. ##K.##}ryAnna ca vIrya sya tattakam | taM{2 ##Prakrt for## tad.}duSkaraM karitvAna sarvalokasyihAgra{3 smihAgrato ##A. W.## mihAgrato ##Cb.## smihAgata: ##B. K. Our r. conjectural.##}ta: ||25|| ato’pi duSkarataraM{4 ##All MSS. add## kuryAn ##but see vs. 28 below.##}nirvRtasya tadA mama | pazcAtkAle{5 le ##in all MSS.##} idaM sUtraM vadeyA yo muhUrtakam ||26|| na duSkaramidaM loke kalpadAhasmi yo nara: | madhye gaccheta dahya{6 dAhyento ##A.## dahyanto ##B. Cb. K. W., the more original reading.##}ntastRNabhAraM vaheta ca ||27|| ato ‘pi duSkarataraM nirvRtasya tadA mama | dhArayitvA idaM{7 imaM ##Cb. K.##} sUtramekasattvaM pi zrAvayet ||28|| dharmaskandhasahasrANi caturazItiM pi{8 zItiM pi ##B. K. The other MSS. have## ti dhA, ##omitting## pi; ##metrically wrong.##} dhArayet | sopadezAnyavAproktAndezayetprANikoTinAm ||29|| na hyetaM{9 hyetaM ##A. W.## etaM ##B. Cb.## eta ##K. Skr.## etad.}duSkaraM bhoti tasminkAlasmi{10 kAletha ##K.## kAlesmi ##Cb.##}bhikSuNAm | vinayecchrAvakAnmahyaM paJcAbhijJAsu sthApayet ||30|| @255 tasyedaM duSkarataraM idaM sUtraM ca dhA{1 ya idaM sUtra dhA ##O.##}rayet | zraddadhedadhimucyedvA bhASedvApi puna: puna: ||31|| koTIsahasrAnvahava:{2 srAM bahava: ##A. W.## srabahava: ##B.## srabahava ##Cb. K. O.##} arhatve yo ‘pi sthApayet | SaDabhijJAnmahAbhAgAnyathA gaGgAya vAlikA: ||32|| ato vahutaraM{3 duSkarataraM ##Cb.##} karma karoti sa narottama: | nirvRtasya hi yo mahyaM sUtraM dhArayate varam ||33|| lokadhAtusahasreSu bahu me dharma bhASitA: | adyApi cAhaM bhASAmi buddhajJAnasya kAraNAt ||34|| idaM tu sarvasUtreSu sUtramagraM pravucyate{4 prabuccati ##A. Cb. W.## prabuddhati ##B.## prabudhyate ##K. The original r.## pavuccati.} | dhAreti yo idaM sUtraM sa dhAre jinavigraham ||35|| bhASadhvaM kulaputrAho{5 he ##A.## ho ##B. Cb. K.## haM ##W.##} saMmukhaM vastathAgata: | ya utsahati va: kazcitpazcAtkA{6 le ##W.##}lasmi dhAraNam{7 NAM ##A.##} ||36|| mahatpriyaM{8 mahatpriyaM ##Cb. K.## mahApriyaM ##the rest.##}kRtaM bhoti lokanAthAna sarvaza: | durAdhAramidaM sUtraM dhArayedyo muhUrtakam ||37|| saMvarNitazca so bhAti lokanAthehi{9 thena ##K.## thAna ##Cb.##} sarvadA | zUra: zauTIryavAMzcApi{10 sauTIravAMzcApi ##A.## sauTIravaM caiva ##B.## sauTIryavAzcaipiva ##Cb.## sauTIravAMzcaiva ##K.## sauTIrakAMzcApi ##W.##} kSiprAbhijJazca bodhaye ||38|| @256 dhurAvAhazca so bhoti lokanAthAna aurasa: | dAntabhUmimanuprApta: sUtraM dhAreti yo idam{1 imaM ##in all MSS.##} ||39|| cakSubhUtazca so bhoti loke sAma{2 ru ##Cb., which is admissible, provided one r.## samara.}ramAnuSe | idaM{3 imaM ##B. K.##} sUtraM prakAzitvA nirvRte naranAyake ||40|| vandanIyazca so bhoti sarvasattvAna paNDita: | pazcime kAli yo bhASetsUtramekaM{4 metatmu ##A. K. W.## metaM ##B.## mekaM mu ##Cb. MSS. add.## iti.}muhUrtaka{5 ##Hereafter Kumarajiva makes the 12 th chapter entitled Devadatta- parivarta; so does dharmaraksa sometimes under the title of Brahmacariparivarta. The whole up to the beginning of Ch. XII is a clumsy interpolation.##}m ||41|| atha khalu bhagavAnkRtsnaM bodhisattvagaNaM sasurAsuraM ca lokamAmantryaitadavocat | bhUta- pUrvaM bhikSavo ‘tIte ‘dhvanyahamaprameyAsaMkhyeyAnkalpAnsaddharmapuNDarIkaM{6 ##Cb. adds.## dharmaparyAyaM.}sUtraM paryeSitavAna- khinno ‘vizrAnta: | pUrvaM cAhamanekAnkalpAnanekAni kalpazata{7 zata ##left out in B. Cb. But K. reads## kalpazatAni anekAni kalpasahasrANi.}sahasrANi rAjAbhUvam | anuttarAyAM samyaksaMbodhau kRtapraNidhAno{8 ne ##B.##}na ca me cittavyAvRttirabhUt | SaNNAM ca pArami- tAnAM paripU{9 paripUrya ##A.## ^rye ##B.## ^ryai ##Cb. K. W.##}ryA udyukto ‘bhUvamaprameyadAnaprada: suvarNamaNimuktAvaiDUryazaGkhazilApravADa- jAtarUparajatAzmagarbhamusAragalvalohitamuktAgrAmanagaranigamajanapadarASTrarAjadhAnIbhAryA- putraduhitRdAsIdAsakarmakarapauruSe{10 karma^Seya ##in B. K. only.##}yahastyazvarathapAvadAtmazarIraparityAgI karacaraNazi- @257 rottamAGgapratyaGgajIvitadAtA{1 dAtrA ##K.##} | na ca me kadAcidAgraha{2 ha ##left out in Cb.##}cittamu{3 cinta ##in all MSS.##}tpannam | tena ca samayenAyaM loko dIrghAyurabhUdanekavarSazatasahasrajIvitena cAhaM kAlena dharmArthaM{4 rtha ##A. B. Cb. W.## rthaM ##K.##} rAjyaM kAritavAnna viSayArtham | so ‘haM jyeSThaM kumAraM rAjye ‘bhiSicya caturdizaM jyeSThadharmagaveSaNAyodyukto ‘bhUvamevaM ghaNTayA ghoSApayitavAn | yo me jyeSThaM dharmamanupradAsyatyarthaM cAkhyAsyati tasyAhaM dAso bhUyAsam{5 bhUyAt ##A. W.## bhUtayaM ##B.## bhUyAM ##Cb. O.## bhUyA ##K.##} | tena ca kAlenarSirabhUt sa mAmetadavocat | asti mahArAja saddharmapuNDarIkaM nAma sUtraM{6 ##MSS. but Cb. add## dharmaparyAyaM}jyeSThadharmanirdezakam | tadyadi dAsyama{7 ##Sic O.;## dAsyatva ##the rest.##} bhyupagacchasi tataste ‘haM taM dharma zrAvayi- SyAmi | so ‘haM zrutvA tasyarServacanaM hRSTastuSTa udagra AttamanA: {8 ##All but Cb. add## pramudita.} prItisaumanasyajA{9 ##In B. K. O. only.##}to yena sa{10 ##A. W. read## mahA RSi.}RSistenopeyivA{11 nopayivA ##A. W.## nopetayivA ##B.## nopayitavA ##Cb.## nopasaMpeyivA ##K.## no- pakrAmi ##O.##}nupetyAvocat{12 ##Badly for## cam. ##O. has correctly## uvAca.} | yatte dAsena karma karaNIyaM tatkaromi | so ‘haM tasyarSerdAsabhAvamabhyupetya tRNakASThapAnIyakandamUlaphalAdIni preSyakarmANi kRtavAnyAva- ddvArAdhyakSo ‘pyahamAsam | divasaM {13 divasaM ##is put after## karma ##in K.##}caivaMvidhaM karma kRtvA rAtrau zayAnasya{14 naM ##A. W.## na ##K.## zayyAnasya ##B.## zayAnasya ##Cb. O.## zayyAsanamaJcake ##the rest.##}maJcake pAdA- ndhArayAmi | na ca me kAyaklamo na cetasi{15 ##K. adds## ka:.}klamo ‘bhUt | evaM ca me kurvata: paripUrNaM- varSasahasraM gatam || @258 atha khalu bhagavAMstasyAM velAyAmetamevArthe paridyotayannimA gAthA abhASata || kalpAnatItAnsamanusma{1 mI ##Cb.##}rAmi yadAhamAsaM {2 dhA ##A. B. Cb. W.## dha ##K. "The text of these verses is one mass of corrup- tion, as is proved by the repeated offences against the metre".-Prof. Kern’s note on his version, p. 245.##}dharmiko dharmarAjA | rAjyaM ca me dharma{3 dharmasya ##K.##}heto: kRtaM tanna{4 tan ##in B. K. only.##} ca kAmahetorjyeSTha{5 dharmasya ##A. B. W.## dharmArthasya ##Cb.## dharmArtha ##K.##}dharmaheto: ||42|| caturdizaM me kRta ghoSaNo ‘yaM dharmaM vacedyastasya dAsyaM vrajeyam | AsIdRSistena kAlena dhImAnsUtrasya saddharmanAmna: pravaktA ||43|| sa mAmavocadyadi te dharmakAGkSA upehi dAsyaM dharma tata: pravakSye | tuSTazcAhaM vacanaM taM nizAmya karmAkaroddA{6 karmAkarSadAsya ##A. W.## karmAkarodAsa ##B.## karmakarodyasa ##Cb.## karmakAryaM dAsa ##K.##}sayogyaM tadA yata{7 tadAyaM ##A. Cb.## tadAyata ##B. K.## tadAyat ##W.## yata, ##Skr.## yata:.} ||44|| na kAyacittaklamatho spRzenmAM saddharmahetordAsa{8 ##B. Cb. K. W. add.## tA. ##To read## dAsatAM gatasya.}mAgatasya | praNidhistadA me bhavi{9 bhava ##A. W.##}sattvahetornAtmAnamuddizya na kAmaheto: ||45|| sa rAja {10 rAjAsI ##A. B. K. W.## rAja AsI ##Cb.##}AsIttadAlabdhavIryo ananyakarmANi darzAda{11 ddi ##A. The foregoing## karmANi ##impossible.##}zAsu | paripUrNakalpAna sahasra khinno yAvatsUtraM labdhavAnyadharmanA{12 nAmAM ##A.## nAma ##B. Cb.## nAmaM ##K.## nAmasa ##W.##}ma ||46|| tatkiM manyadhve bhikSavo ‘nya: sa tena kAlena tena samayena rAjAbhUt | na khalu punarevaM draSTavyam | tatkasya heto: | ahaM sa tena kAlena tena samayena rAjAbhU{13 bhUt ##A. W.##}vam | syAtkhalu puna- @259 rbhikSavo ‘nya: sa tena kAlena tena samayenarSirabhUt | na khalu punarevaM draSTavyam | ayameva sa tena kAlena tena samayena devadatto bhikSurRSirabhUt | devadatto hi bhikSavo mama kalyANami- tram | devadattameva cAgamya{1 ttaM hyAgamya ##A. W.## ttameva cAgamya ##B. K.## ttaM cAgamya ##Cb.##}mayA SaTpAramitA: paripUritA mahAmaitrI mahAkaruNA mahAmuditA mahopekSA dvAtriMzanmahApuruSalakSaNAnyazItyanuvyaJjanAni{2 ##A. W. add## vyomaprabhAvatA, ##B. adds.## vyAmapratA, ##K. adds## vyomaprabhatA. ##But Cb. and the two Chinese versions leave it out.##} suvarNavarNacchavitA dazabalAni catvAri vaizAradyAni catvAri saMgrahavastUnyaSTAdazAveNikabuddhadharmA mahardvivalatA{3 balA ##K.##} dazadi- ksattvanistAraNa{4 vA ##added in all but K. W.##}tA sarvametaddevadattamAgamya | ArocayAmi vo bhikSava: prativedayAmyeSa deva- datto bhikSuranAgate ‘dhvanyaprameyai: kalpairasaMkhyeyairdeva{5 ##B. K. add## tara ##after## asaMkhyeya.}rAjo nAma tathAgato ‘rhansamyaksaMbuddho bhavi{6 loke ##is added here in Cb. K.##}Syati vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devAnAM ca manuSyANAM ca bhagavAndevasopAnAyAM lokadhAtau | devarAjasya khalu punarbhikSavastathAgatasya{7 ##B. K. add## arhata: samyaksaMbuddhasya.} viMzatyantarakalpAnAyuSpramANaM bhaviSyati | vistareNa ca dharmaM dezayiSyati | gaGgAnadI- vAlukA{8 kAsa ##Cb. K. W.## kopa ##B.##}samAzca sattvA: sarvaklezaprahANAdarhattvaM sAkSAtkariSyanti | aneke ca sattvA: pratye- kabodhau cittamutpAdayiSyanti | gaGgAnadIvAlukA{9 kAsa ##A. Cb. K. W.## kopa ##B.##}samAzca sattvA anuttarAyAM samyaksaMbodhau cittamutpAdayiSyantyavaivartikakSAntipratilabdhAzca bhaviSyanti | devarAjasya khalu punarbhikSa- vastathAgatasya parinirvRtasya viMzatyattarakalpAnsaddharma: sthAsyati | na ca zarIraM dhAtu- bhedena bhetsyate{10 saMdRzyate ##A. W.## bhotsyate ##B. K.## bhesyate ##Cb.##} | ekaghanaM cAsya zarIraM bhaviSyati saptaratnastUpaM praviSTam | sa ca stUpa: @260 SaSTiyojanazatA{1 zata ##left out in B. Cb. K.##}nyuccaistvena bhaviSyati catvAriMzadyojanAnyAyAmena | sarve ca tatra devamanuSyA: pUjAM kariSyanti puSpadhUpagandhamAlyavilepanacUrNacIvaracchattradhvajapatAkAbhirgAthAbhirgItena cAbhiSToSyanti | ye ca taM stUpaM pradakSiNaM kariSyanti praNAmaM vA teSAM kecidagraphalamarhattvaM sAkSAtkariSyanti kecitpratyekabodhimanuprApsyante | acintyAzcAprameyA deva{2 ##B. adds## nAga.}manuSyA anu- ttarAyAM samyaksaMbodhau cittAnyutpAdyAvinivartanIyA bhaviSyanti || atha khalu bhagavAnpunareva bhikSusaMghamAmantrayate sma | ya: kazcidbhikSavo ‘nAgate ‘dhvani kulaputro vA kuladuhitA vedaM{3 vA etat ##Cb. K.##} saddharmapuNDarIkaM sUtrapariparivartaM zroSyati zrutvA ca na kAGkSiSyati {4 ##Left out in A.##}na vicikitsiSyati{4 ##Left out in A.##} vizuddhicittazcAdhimokSyate | tena tisRNAM durgatInAM dvAraM pithitaM bhaviSyati | narakatiryagyoniyamalokopapattiSu na patiSyati | dazadig{5 dazasu dikSu ##B.##}buddha- kSetropapannazcedameva sUtraM janmani janmani zroSyati | devamanuSyalokopapannasya cAsya vizi- STasthAnaprAptirbhaviSyati | yasmiMzca buddhakSetra upapats{6 utpatsyate ##A.##}yate tasminnaupapAduke saptaratnamaye padma upapatsyate tathAgatasya saMmukham{7 saMmukhobhUta: ##Cb. K.##} || atha khalu tasyAM velAyAmadhastAddiza: {8 ##K. adds## bhagavata: ##leaving out## tathAgatasya.}prabhUtaratnasya tathAgatasya buddhakSetrAdAgata: prajJAkuTo nAma bodhisa{9 ##B. K. add## mahAsattva:.##}ttva: | sa taM prabhUtaratnaM tathAgatametadavocat | gacchAmo bhagavansvakaM buddhakSetram | atha khalu bhagavAJzAkyamunistathAgata: prajJAkUTaM bodhisattvametadavocat | muhUrtaM tAvatkulaputrAgamayasva yAvanmadIyena bodhisattvena maJjuzriyA kumArabhUtena sArdhaM {10 kazci ##cb. K.## kiMci ##the rest.##}kaMcideva @261 dharmavinizcayaM kRtvA pazcAtsvakaM buddhakSetraM gamiSyasi | atha khalu tasyAM velAyAM maJjuzrI: kumArabhUta: sahasrapatre padme zakaTacakrapramANamAtre niSaNNo ‘nekabodhisattvaparivRta: puraskRta:{1 ##Left out in Cb.##} samudramadhyAtsAgaranAgarAjabhavanAdabhyudgamyopari{2 mya upari ##B.##} vaihAyasaM khagapathena gRdhrakUTe parvate bhagavato ‘ntikamupasaMkrAnta: | atha{3 ##Cb. adds## ca.} maJjuzrI: kumArabhUta: padmAdavatIrya bhagavata:{4 ##Left out in B. Cb. K.##} zAkyamune: prabhUtara- trasya ca tathAgatasya pAdau zirasAbhivanditvA yena prajJAkUTo bodhisattvastenopasaMkrAnta upasaMkramya prajJAkUTena bodhisattvena sArdhaM saMmukhaM saMmodanIM saMrajanIM vividhAM kathAmupasaMgRhau- kAnte nyaSIdat | atha khalu prajJAkUTo bodhisattvo maJjuzriyaM kumArabhUtametadavocat | samudra- madhya{5 madhya ##Left out in B. Cb. K.##}gatena tvayA maJjuzrI: kiyAnsattvadhAturvinIta: | maJjuzrIrAha | anekAnyaprameyANya- saMkhyeyAni sattvAni vinItAni | tAvadaprameyANyamaMkhyeyAni{6 asaMkhyeyAni ##left out in Cb.##} yAvadvAcA na{7 ##Left out in Cb. Then follows in the rest## na zakyamabhipAlayituM ##a mistake for## ^lApayituM, ##which ought to be ^lapituM.} zakyaM{7 ##Left out in Cb.Then follows in the rest## na zakyamabhipAlayituM ##a mistake for## ^lApayituM, ##which ought to be ^lapituM.} vijJApa{7 ##Left out in Cb. Then follows in the rest## na zakyamabhipAlayituM, ## a mistake for## ^lApayituM, ##which ought to be ^lapituM-}yituM cittena vA cittayitum | muhUrtaM tAvatkulaputrAgamayasva yAvatpUrvanimittaM drakSyasi | sama- nantarabhASitA ceyaM maJjuzriyA kumArabhUtena vAk tasyAM velAyAmanekAni padmasahasrANi samudramadhyAdabhyudgatAnyupari vaihAyasaM teSu ca{8 ##Left out in Cb. K.##} padmeSvanekAni bodhisattvasahasrANi saMniSa- NAni | atha te bodhisattvAstenaiva khagapathena yena gRdhrakUTa: parvatastenopasaMkrAntA upasaMkramya tatazcopari vaihAyasaM sthitA: saMdRzyante sma | sarve ca te maJjuzriyA kumArabhUtena vinItA anuttarAyAM samyaksaMbodhau | tatra ye bodhisattvA{9 ##cb. adds## mahAsattvA.} mahAyanasaMprasthitA: pUrvamabhUvaMste mahAyA- @262 naguNAnSaTpAramitA: saMvarNayanti | ye zrAvaka{1 zrAvakapUrva ##A. W.## zrAvakapUrvA ##B.## zrAvakapUrvA ##Cb. K.##}pUrvA bodhisattvAste zrAvakayAnameva saMvarNAya- nti | sarve ca te {2 sarvAn ##B. K.##}sarvadharmAJzUnyAniti saMjAnanti sma{3 ##Left out in O.##} mahAyAnaguNAMzca | atha khalu maJjuzrI: kumArabhUta: prajJAkUTaM bodhisattvametadavocat | sarvo ‘yaM kulaputra mayA {4 ##MSS. but O.## saMvi^.}samudramadhyagatena sattva- vinaya:{4 ##MSS. but O.## saMvi^.} kRta: sa cAyaM saMdRzyate | atha khalu prajJAkUTo bodhisattvo maJjuzriyaM kumArabhUtaM gAthA- bhigItena paripRcchati sma{5 paryapRcchata ##Cb.## paryapRcchat ##K.## paripRcchat ##O.##} || mahAbhadra prajJayA sUranAmannasaMkhye{6 khya ##K. W.##}yA ye vinItAstvayAdya{7 ##The whole verse very different in O.## mahAsamudra mahAprajJa mahAzUra mahA bala | asaMkhyeyA vinItA... ##It is hardly necessary to read## zUra ##for## sUra, ##and to leave out## tam ##before## etat.} | sattvA amI kasya cAyaM prabhAvastadbUhi pRSTo naradeva tvametat ||47|| {8 kiM ##A. B. K. W.## kaM ##Cb.##}kaM vA dharmaM dezita{9 ##The short syllable against the metre. The original reading probably## tAvI.}vAnasi tvaM kiM vA sUtraM bodhimArgopade{10 ##MSS.## dezeyam.}zam | {11 yac ##in B. only.##} yacchrutvAmI bodhaye jAtacittA: sarvajJatve nizcitaM labdhagA{12 labdhagA ##A.## labdhalAbhA: ##B.## labdhagAbhA: ##Cb.## labdhagAthA ##K. W. Cor- rected by us.##}dhA: ||48|| maJjuzrIrAha | samudramadhye sadvarmapuNDarIkaM {13 ##Left out in B. Cb. K.##}sUtraM bhASitavAnna cAnyat | prajJAkUTa @263 Aha | idaM sUtraM gambhIraM sUkSmaM durdRzaM{1 darzanaM ##A.## durdarzanaM ##W.##} na cAnena sUtreNa kiMcidanyatsUtraM samamasti | asti kazcitsattvo ya idaM sUtrara{2 ratnasUtraM ##B. K.##}tnaM satkurvAdavabodbhumanuttarAM samyaksaMbodhimabhisaMboddhum | maJjuzrI- rAha | asti kulaputra sAgarasya nAgarAjJo duhitASTavarSA jAtyA mahAprajJA tIkSNendriyA jJAnapUrvaMgamena kAyavAGmanaskarmaNA samanvAgatA sarvatathAgatabhASitavyaJjanArthodgrahaNe dhAra- NIpratilabdhA sarvadharmasattvasamAdhAnasamAdhisahasraikakSaNapratilAbhinI | bodhicittAvini- vartinI{3 rtanIya ##B.##} vistIrNapraNidhAnA sarvasattveSvAtmapremAnugatA guNotpA{4 nena ##B. K.##}dane ca samarthA na ca tebhya: parihIyate | smitamukhI paramayA zubhavarNapuSkaratayA samanvAgatA maitracittA karuNAM ca vAcaM bhASate | sA samyaksaMbodhimabhisaMboddhuM samarthA | prajJAkUTo bodhisattva Aha | dRSTo mayA bhagavAJzAkyamunistathAgato bodhAya ghaTamAno bodhisattvabhUto ‘nekAni puNyAni kRtavA- nanekAni ca kalpasahasrANi {5 ##B. adds## ca.}na kadAcidvIryaM sraMsitavAn | trisAhasramahAsAhasrAyAM lo- kadhAtau nAsti kazcidantaza: sarSapamAtro ‘pi pRthivIpradezo yatrAnena zarIraM na nikSiptaM sattvahitaheto: | pazcAdbodhimabhisaMbuddha: | ka {6 enaM ##B. K.## etAM ##W.## etaM ##O.##}evaM zraddadhyAdyadanayA{7 zraddadhyAyaMdanayA ##A.## zraddhAsyati yattayA ##B.## zraddadhAt | yadA ‘nyayA ##Cb.## zradva- dhyAt | yattayA ##K.## zraddadhyAdyadinayA ##W.## zraddadhAsyati ya: ##O.##} zakyaM muhUrtenAnuttarAM samyaksaMbodhimabhisaMboddhum || atha khalu tasyAM velAyAM sAgaranAgarAjaduhitAgrata: sthitA saMdRzyate sma{8 ##Left out in A. W. O.##} | sA bhagavata: pAdau zirasAbhivandyaikA{9 sA vanditvA ##A. W.## sA vandyai ##O.##}nte ‘sthAttasyAM velAyAmimA gAthA abhASata || @264 puNyaM puNyaM gambhIraM ca diza: sphurati sarvaza: | sUkSmaM zarIraM dvAtriMzallakSaNai: samalaMkRtam ||49|| anuvyaJjanayuktaM ca sarvasattvanamaskRtam | sarvasattvAbhigamyaM ca attarApaNavadyathA ||50|| yathecchayA me saMbodhi: sAkSI me ‘tra tathAgata: | vistIrNaM dezayiSyAmi dharmaM du:khapramocanam ||51|| atha khalu tasyAM velAyAmAyuSmAJzAriputrastAM sAgaranAgarAjaduhitarametadavocat | kevalaM kulaputri{1 te kulaputri ##B. Cb. K.## kuladuhite ##O.## bhagini ##the others.##} bodhAya cittumatpannamavivartyAprameyaprajJA cAsi samyaksaMbuddhatvaM tu durla- bham | asti kula {1 te kulaputri ##B. Cb. K.## kuladuhite ##O.## bhagini ##the others.##}putri strI na ca vIryaM sraMsayat{2 saMmayati ##B. K.## janayati ##Cb.## prazayati ##W.## sraMsayati ##O.##}yanekAni ca kalpazatAnyanekAni ca kalpa- sahasrANi puNyAni karotiM SaTpAramitA: paripUrayati na cAdyApi buddhatvaM prApnoti | kiM- kAraNaM | paJca sthAnAni stryadyApi na prApnoti | katamAni{3 ##Left out in O.##} paJca | {3 ##Left out in O.##}prathamaM brahmasthAnaM dvitIyaM zakrasthAnaM tRtIyaM mahArAja{4 rAjika ##Cb.##}sthAnaM caturthaM cakravartisthAnaM paJcamamavaivartikabodhisattvasthA- nam || atha khalu tasyAM velAyAM sAgaranAgarAjaduhitureko maNi{5 kamaNiratnama ##B. K.## kaM maNiratnam ##O.##}rasti ya: kRtsnAM trisA- hasrAM mahAsAhasrAM lokadhAtuM mUlyaM kSamate {6 kSapayati ##K.## kSamati ##O.##} | sa ca maNistayA sAgaranAgarAjaduhitrA bhaga- vate datta: | sa bhagavatA cAnukampAmupAdAya pratigRhIta: | atha sAgaranAgarAjaduhitA prajJAkUTaM bodhisattvaM sthaviraM ca zAriputrametadavocat | yo ‘yaM maNirmayA bhagavato datta: sa ca @265 bhagava{1 anu ^ya kampAmupAdAya ##added in B.##}tA zIghraM pratigRhIto neti{2 hIta ##A.## ^ta uta ##B.## ^to neti ##Cb.## ^to utteti ##K.## ^ta utareti ##W.## to neti sthavira Aha ##O.## na ##is here "or not". The reading in B. W. points to## uta neti.} sthavira Aha | tvayA ca zIghraM datto bhagavatA ca zIghraM pratigRhIta: | sAgaranAgarAjaduhitAha | yadyahaM bhadanta zAriputra maharddhikI syAM zIghra{3 tareNa ##Cb.##}taraM samyaksaMbodhimabhisaMbudhyeyaM na cAsya maNe: pratigrAhaka: syAt || atha tasyAM velAyAM sAgaranAgarAjaduhitA sarvalokapratyakSaM sthavirasya ca zAripu- trasya pratyakSaM tatstrIndriyamantarhitaM puruSendriyaM ca prAdurbhUtaM bodhisattvabhUtaM cAtmAnaM saMdarza- yati | tasyAM velAyAM dakSiNAM dizaM prakrAnta:{4 tA ##B. K.##} | atha dakSiNasyAM dizi vimalA nAma lo- kadhAtustatra saptaratnamaye bodhivR{5 bodhi ##left out in B. K.##}kSamUle niSaNNamabhisaMbuddhamAtmAnaM saMdarzayati sma{6 ##Left out in K.##} dvAtriMza- llakSaNadharaM sarvAnuvyaJjanarUpaM prabhayA ca{6 ##Left out in K.##} dazadizaM sphuritvA dharmadezanAM kurvANam | ye ca sahAyAM lokadhAtau sattvAste sarve taM tathAgataM{7 bhagavantaM ##A. W.##} pazyanti sma{8 ##In B. only.##} sarvaizca devanAgayakSagandharvAsura- garuDakiMnaramunaSyAmanuSyairnamasyamAnaM{9 namaskAraM ##Cb.##} dharmadezanAM ca kurvantam {10 kurvANaM ##B.##} | ye ca sattvAstasya tathAgatasya dharmadezanAM zRNvanti sarve te ‘vinivartanIyA{11 avaivartikA ##Cb.##} bhavantya{12 bhaviSyanti ##A. K. W.##}nuttarAyAM samyaksaMbodhau | sA ca vi- malA lokadhAturiyaM ca sahA lokadhAtu: SaDvikAraM prAkampat | bhagavatazca zAkyamune: parSa- @266 nmaNDalAnAM trayANAM prANisahasrANAmanutpattikadharmakSAntipratilAbho ‘bhUt | trayANAM ca prANi{1 zata ##added in Cb. only.##}zatasahasrANAmanuttarAyAM samyaksaMbodhau vyAkaraNapratilAbho ‘bhUt || atha prajJAkUTo bodhisattvo mahAsattva:{2 ##Left out in A. W.##} sthavirazca zAriputrastUSNImabhUtAm || || ityAryasaddharmapuNDarIke dharmaparyAye stUpasaMdarzanaparivarto nAmaikAdazama:{3 daza: ##Cb.##} || @267 ##XII.## atha khalu bhaiSajyarAjo bodhisattvo mahAsattvo mahApratibhAnazca{1 Na ##K.##} bodhisattvo mahAsattvo viMzatibodhisattvazatasahasraparivAro bhagavata: saMmukhamimAM vAcamabhASetAm{2 mabhASata ##A. Cb. W.## mabhASetAM ##B. K.##} | alpotsuko bhagavAnbhavatvasminnarthe | vayamimaM bhagavandharmaparyAyaM tathAgatasya parinirvRtasya sattvAnAM deza{3 ##A. B. K. add## dharmaM.}- yiSyAma: saMprakAzayiSyAma:{4 ##In A. W. only.##} | kiM cApi bhagavan zaThakA: sattvAstasminkAle bhaviSyanti parIttakuzalamUlA adhimA{5 abhi ##K.##}nikA lAbhasatkArasaMnizritA akuzalamUlapratipannA durdamA adhimuktivirahitA anadhimuktibahulA: | api tu khalu punarvayaM bhagavankSantibalamupada- rzayitvA{6 padarzya ##K.## padarzayaMti sma ##W.##} tasminkAla idaM sUtramuddekS{7 mupade ##Cb.##}yAmo dhArayiSyA{8 ##Left out in Cb.##}mo dezayiSyAmo likhiSyAma: satka- riSyAmo gurukariSyAmo mAnayiSyAma: pUjayiSyAma: kAyajIvitaM ca vayaM bhagavannutsRjyedaM sUtraM prakAzayiSyAma: | alpotsuko bhagavAnbhavatviti || atha khalu tasyAM parSadi zaikSazikSANAM bhikSUNAM paJcamAtrANi bhikSuzatAni bhagavantame- tadUcu:{9 davocat ##A. B. K. W.## ducu: ##Cb.##} | vayamapi bhagavannutsahAmaha imaM dharmaparyAyaM saMprakAzayitumapi tu khalu punarbhagavanna- nyAsu{10 nye ##Cb. K.##} lokadhAtuSviti | atha khalu yAvantaste bhagavata: zravakA: zaikSAzaikSA{11 ye te ##added in A. W.##} bhagavatA vyA- @268 kRtA anuttarAyAM samyaksaMbodhAvaSTau bhikSusahasrANi sarvANi tAni yena bhagavAMstenAJjaliM praNamayya{1 praNAmapya ##A. W.## praNamya ##the rest.##} bhagavantametadUcu:{2 davocat ##A. B. Cb. W.## dUcu: ##K.##} | alpotsuko bhagavAnbhavatu vayamapImaM dharmaparyAyaM saMprakAzayi- SyAmastathAgatasya parinirvRtasya pazcime kAle pazcime samaye ‘pi tvanyA{3 nye ##A. K. W.##}su lokadhAtuSu | tatkasya heto: | asyAM{4 asmin ##K.##} bhagavansahA{5 yAM ##left out in K.##}yAM lokadhAtAvadhimAnIkA: sattvA alpakuzalamUlA nityaM vyApannacittA: zaThA vaGka{6 vaGka ##K.## vaJcaka ##the rest.##}jAtIyA: || atha khalu mahAprajJApatI gautamI bhagavato mAtRbhaginI{7 mAtRsvaSA ##added in K.## sA ##in A. B. Cb. W.##} SaDbhirbhikSuNIsahasre: sArdhaM zaikSAzaikSAbhirbhikSuNIbhirutthAyAsanAdyena bhagavAMstenAJjaliM praNamayya{8 praNAmapya ##A.## praNamya ##the others.##} bhagavantamullokayantI sthitAbhUt | atha khalu bhagavAMstasyAM velAyAM mahAprajApato gautamImAmantrayAmAsa | ki tvaM gautami dur{9 du ##A. W.## dau ##the others; reading of O. unknown.##}manasvinI sthitA tathAgataM vyavalokayasi | nAhaM parikortitA vyAkRtA cAnuttarAyAM samyaksaMbodhau | api tu khalu punargautami sarvaparSadvyAkaraNena vyAkRtAsi | api tu khalu punastvaM gautami ita upAdAyASTAtriM{10 tastvaM cyutA samAnA anupUrveNa saparivArA istribhAvaM vivartapitvA aSTAtriM ##O.##}zatAM buddhakoTInayutazatasahasrANAmantike [satkAraM gurukAraM mAnanAM pUjanAmarcanAmapacAyanAM {11 ##The words between brackets wanting in O. See Engl. transl. P. 257, note 1.##}kRtvA bodhisattvo [mahAsattvo]{12 ##Wanting in O.##} dharmabhA- Nako bhaviSyasi | imAnyapi SaDbhikSuNIsahasrANi zaikSAzaikSANAM bhikSuNInAM tvayaiva sArdhaM teSAM tathAgatAnAmarhatAM samyaksaMbuddhAnAmantike bodhisattvA dharmabhANakA bhaviSyanti | tata: @269 pareNa paratareNa{1 ##A. Cb. W. O. add## te.} bodhisattvacaryAM paripUrya{2 pUrayitvA ##A. Cb. W. O.##} sarvasattvapriyadarzano nAma tathAgato ‘rhansamyaksaM- buddho loke bhaviSyasi vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devAnAM ca manuSyANAM ca buddho bhagavAn | sa ca gautami sarvasattvapriyadarzanastathAgato ‘rhansa- myaksaMbuddhastAni SaDbhodhisattvasahasrANi paraMparAvyAkaraNena vyAkariSyatyanuttarAyAM samya- ksaMbodhau || atha khalu rAhulamAturyazodharAyA bhikSuN{3 bhikSuNyA ##is put before## yazodharAyA ##except in K.##}NyA etadabhavat | na me bhagavatA nAmadheyaM parikIrtitam | atha khalu bhagavAnyazodharAyA{4 yAM ##K.##} bhikSuNyAzcetasaiva ceta: parivitarkamAjJAya yazodharAM bhikSuNImetadavocat | ArocayAmi te yazodhare prativedayAmi te | tvamapi dazAnAM buddhakoTIsahasrANAmantike{5 itazcavitvA strIbhAvaM vivartayitvA yazodhare buddhakoTinayutazatasahasrANAM sA- ntike ##O.##}[satkAraM gurukAraM mAnanAM pUjanAmarcanAmapacAyanAM{6 ##See above.##} kRtvA] bo- dhisattvo dharmabhANako bhaviSyasi | bodhisattvacaryAM cAnupUrveNa paripUrya{7 pUrayitvA ##A. Cb. W. O. In O. added## pazcime samucchraye.} razmizatasahasrapari- pUrNadhvajo nAma tathAgato ‘rhansamyakasaMbuddho loke{8 loke ##omitted in A. Ca.##} bhaviSyasi vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devAnAM ca manuSyANAM ca buddho bhagavAnbhadrAyAM lokadhAtau | aparimitaM ca tasya bhagavato razmizatasahasraparipUrNAdhvajasya tathAgatasyArhata: samyaksaMbuddhasyAyuSpramANaM bhaviSyati || atha khalu mahAprajA{9 prajJA ##left out in K.##}patI gautamI bhikSuNI SaDbhikSuNIsahasraparivArA yazodharA ca @270 bhikSuNI{1 ##Left out in K.##} caturbhikSuNIsahasraparivArA bhagavato ‘ntikAtsvakaM vyAkaraNAM zrutvAnuttarAyAM samyaksaMbodhAvAzcaryaprAptA adbhutaprAptAzca{2 ptAsta ##A. B. Cb. W.## ptAzca ta ##K. The whole passage amplified in O.##} tasyAM velAyAmimAM gAthAmabhASanta{3 Sata ##A. B.## SaMta ##Cb. K.## Sata: ##W.## SiMmu ##O.##} || bhagavanvinetAsi vinAyako ‘si zAstAsi lokasya sadevakasya | AzvAsadAtA naradevapUjito{4 tA ##A. Cb. W.## to ##K.##} vayampi{5 vayamapi ##A. B. W.## vayampi ##Cb. K.## vayaMti ##O.##} saMtoSita adya nAtha ||1|| atha khalu tA bhikSuNya imAM gAthAM bhASitvA bhagavantametadUcu: | vayamapi bhagavansamu{6 sam ##Left out in B. Cb. K. O.##} tsahAmaha imaM dharmaparyyAyaM saMprakAzayituM{7 kAsituM ##K.##} pazcime kAle pazcime samaye ‘pi tvanyAsu {8 nyeSu ##in all MSS., but see above.##} loka- dhAtuSviti || atha khalu bhagavAnyena tAnyazItibodhisattvakoTInayutazatasahasrANi dhAraNIprati- labdhAnAM bodhisattvAnAmavaivartikadharmacakrapravartakAnAM tenAvalokayAmAsa | atha khalu te vodhisattvA mahAsattvA: samanantarAvalokitA{9 ##All but O.## te.} bhagavatA utthAyAsanebhyo yena bhagavAMstenAJja- liM praNAmyaivaM{10 praNAmapyaivaM ##A. W.## praNAmyaivaM ##B. Cb.## praNAmyaivaM ##K.## praNAmayitvA ##O.##} cintayAmAsu: | asmAkambha{11 smAnbha ##Cb. W.##}gavAnadhye{12 ##Sie K.## Syati ##O. The others have## Sayati.}Satyasya dharmaparyAyasya saMprakAzanatA- yai{13 nAyeti ##A. W.## natAyai ##Cb. K.## nAya ##B.## natAya ##O.##} | te khalvevamanuvicintya saMprakampitA: paras{14 paraMpa ##B.##}paramUcu: | kathaM vayaM kulaputrA:{15 trAho ##O.##} kariSyAmo @271 yadbhagavAnadhyeSa{1 ayaM bhagavAnasmAkamadhye ##O.##}tyasya dharmaparyAyasyAnAgate ‘dhvani saMprakAzanatAyai{2 natAyai ##A. W.## nAyeti ##B. K.## nAyati ##Cb.## natAya ##O.##} || atha khalu te kulaputrA bhagavato gauraveNAtmanazca pUrvacaryApraNidhAnena bhagavato ‘bhimukhaM siMhanAdaM nadante sma | vayaM bhagavannanAgate ‘dhvanImaM dharmaparyAyaM tathAgate parinirvRte dazasu dikSu gatvA sarvasattvaM^llekha- yiSyAma:{3 likhApayiSyAma vAcApayiSyAma svAdhyApayiSyAma ci^ ##O.##} pAThayiSyAmazcintApayiSyAma: prakAzayiSyAmo bhagavata evAnubhAvena | bhagavAMzcA- smAkamanyalokadhAtusthito{4 dhAtusthe ##K.## dhAtustho ##B.##} rakSAvaraNaguptiM kariSyati || atha khalu te bodhisattvA mahAsattvA: samaM saMgItyA{5 samasaMgItyA ekasvareNA bha^ ##O.##} bhagavantamAbhirgAthAbhiradhyabhASanta{6 SaMte sma ##A. B. K.## SaMte ##Cb.## Sate sma ##W.## SiMsu ##O.##} || alpotsukastvaM bhagavanbhavasva vayaM tadA te{7 vayaMti sUtraM ##O.##} parinirvRtasya | {8 ##K. adds## svaM. ##O. has## kSayAnti subhairavakAli pazcime apa^ ##our conjecture for## pa^.} apazcime kAli{9 le ##W.##}subhairavasminprakAzayiSyAmida{10 mImaM ##A. W.## myama ##B.## mi | mama ##Cb.## mima ##K.## sUtramidaM vistarata prakA- zayet ##O.##} sUtramuttamam ||2|| AkrozAMstarjanAzcaiva daNDa{11 mu ##A. W.## zatATanA bhokSma daNDAni mudgarANi ca ##O.## gU ##for## go ##in the other MSS. our conjecture.##} dgUraNAni ca | bAlAnAM saMsahiSyAmo ‘dhivAsiSyAma nAyaka ||3|| @272 durbuddhinazca vaGkAzca zaThA bAlAdhi{1 dhi ##A. W.## bhi ##B. Cb. K.## durbuddhInAM ca vaGkAnAM caNDA bAlAdhimAninAm ##O.##}mAnina: | aprApte prAptamaMjJI ca ghore kAlasmi{2 saMjJInAM bhikSuNAM kAli ##O.##} pazcime ||4|| araNyavRtta{3 ##Sic O.;## cinta ##the rest.##}kAzcaiva kanthAM{4 kanthAM ##left out in K.## kasthAM ##A.## kanthA ##B. O.## kathaM ##Cb.## kAcchAM ##W.##} prAvariyANa ca | saMlekhacaritA {5 ##Sic O.## vRttiM kariSyAma ##A. W.## vRtti dhArasyaM ##B.## vRtta cArisya ##Cb.## vRtti cariSyAma ##K.##}asme evaM vakSyanti durmatI{6 tI ##A. B. K.## tI: ##Cb.## tIm ##W.##} ||5|| rameSu gRddha saktAzca gRhINAM dharmadezayI{7 zanAM ##A. W.##} | satkRtAzca bhaviSyanti SaDabhijJA{8 SaDbhijJAzca ##Cb.##} yathA tathA ||6|| raudracittAzca duSTAzca gRhacintAvivintakA: | araNyaguptiM pravizitvA asmAkaM parivAda{9 vAra ##A. Cb.## vAdi ##B.## vAda ##K. W.## kutRkA: ##O.##}kA: ||7|| asmAkaM caitra vakSyanti lAbhasatkAranizritA: | tIrthikA{10 ti ##Cb.## ^ke vAdi ##O.## ta ##the others.## vata ##for## bata, ##cf. Pali.##} vatime bhikSu{11 kSu ##A. W.## kSUM ##B. Cb.## kSU ##k.##} svAni kAvyAni{12 karyA ##A. W.## vAkyA ##B. Cb. K.## kAvyAni ##Ca. O.##} dezayu: ||8|| svayaM sUtrANi granthitvA lAbhasatkArahetava: | {13 paryAya ##A. W.## parSAya ##B. Cb. K.## pariSAya ##O.##}parSAya madhye bhASante {14 bhASyanti ##O.##} asmAkamanu{15 ka pari ##O.##}kuTTakA: ||9|| @273 rAjeSu rAjaputreSu rAjAmAtyeSu vA tathA | viprANAM gRhapatInAM ca anyeSAM cApi bhikSuNAm ||10|| vakSyantyavarNamasmAkaM tIrthyavAdaM ca cArayI {1 yi ##B. K.## tIrthikA vAca cArayI ##O.##} | sarvaM vayaM kSamiSyAmo gauraveNa maharSiNAm ||11|| ye cAsmAnkutsayiSyanti tasminkAlasmi durmatI | ime buddhA bhaviSyanti kSamiSyAmatha{2 buddhA ti vakSyanti adhivAsiSyAma ##O.## kSamayiSyAmatha ##the rest.##} sarvaza: ||12|| kalpasaMkSobhabhISma{3 sme ##A. Cb. W.## Sma ##B.## Sme ##K.## kSa ##O., meant## kSma. ##Perhaps to r.## kSobhi (=kSobhe.)smindAruNasmi mahAbhaye | yakSarUpA bahU bhikSU asmAkaM paribhASakA: ||13|| gauraveNeha{4 Na hvi ##Cb. K.## NAti ##O.##} lokendre utsahAma suduSkaram | kSAntIya kakSyAM bandhitvA{5 bandhantA ##O.##} sUtrametaM prakAzaye ||14|| anarthikA sma kAyena jIvitena ca nAyaka{6 ##This line is left out in Cb.##} | arthikAzca{7 zcA ##in all MSS. O. excepted, which has## kA vayaM.} sma bodhIya{8 ##All## bodhAya.} tava nikSepadhArakA: ||15|| bhagavAneva jAnIte yAdRzA: pApabhikSava: | pazcime kAli bheSyanti saMdhAbhASyamajAnakA: ||16|| @274 bhRkuTI{1 TI ##A. W.## Ti: ##B.## Ta ##Cb.## TIssarva ##K.## TI tIvra ##O.##} soDhvyA aprajJapti: puna: puna: | niSkAsa{2 niSkAlanA ##O.##}naM vihArebhyo bahukuTTI{3 upakrozA ##O.##} bahUvidhA ||17|| AjJa{4 aprAjJaptiM ##B.## aprAptiM ##Cb.##}ptiM lokanAthasya smarantA{5 tA ##A. B. K. W.## to ##Cb.## ta ##O.##} kAli pazcime | bhASiSyAma idaM sUtraM parSanmadhye vizAradA:{6 dA ##W.##} ||18|| nagareSu ca grAmeSu ye bheSyanti {7 ce ##A.## bhaviSyanti arthi ##O.##}ihArthikA: | gatvA gatvAsya dAsyAmo nikSepaM tubh{8 ##Sic O.;## taM ca (##a misread## tava ?) ##the rest.##}ya nAyaka ||19|| preSaNaM tava lokendra kariSyAmo mahAmune | alpotsuko bhava tvaM hi{9 bhavAhi tvaM ##O.##} zAntiprApto {10 ##All but O.## ti ##for## su.} sunirvRta: ||20|| sarve ca lokapradyotA AgatA ye dizo daza{11 daza dizA ##A. B.## daza disA: ##Cb.## daza dizA: ##K.## dizo daza: ##W.## dazo diza ##O.##} | satyAM vAcaM prabhASA{12 SAmo ##A. W.## SyAma ##B. Cb. K.## SAma ##O.##}mo adhimuktiM vijJAnasi ||21|| || ityAryasaddharmapuNDarIke dharmaparyAya utsAha{13 hana ##O.##}parivarto nAma dvAdazama:{14 trayoda ##O.##} || @275 ##XIII.## atha khalu maJjuzrI: kumArabhUto bhagavantametadavocat | duSkaraM bhagavan{1 ##A. B. W. add## pazcime kAle pazcime samaye.}paramaduSkarame- bhirbodhisattvairmahAsattvairutsoDhaM{2 tsoDhuM ##A. W.## tsUTaM ##B.## tsahAM ##Cb.## tsoDhaM ##K.## tsIDhaM ##O.##} bhagavato gauraveNa | kathaM bhagavannebhirvodhisattvairmahAsattvairayaM dharmaparyAya: pazcime kAle pazcime samaye saMprakAzayitavya: | evamukte bhagavAnmaJjuzriyaM kumA- rabhUtametadavocat | caturSu maJjuzrIrdharmeSu pratiSThitena bodhisattvena mahAsattvenAyaM dharmaparyAya: pazcime kAle pazcime samaye saMprakAzayitavya: | katameSu caturSu | iha maJjuzrIrbodhisattvena mahAsattvenAcAragocara{3 gauraveNa ##B.## gocare ##W.##}pratiSThitenAyaM dharmaparyAya:[pazcime kAle pazcime samaye]{4 ##The words between brackets wanting in O.##} saMprakAzayi- tavya: | kathaM ca maJjuzrIrbodhisattvo mahAsattva AcAragocara{5 re ##A. W.##}pratiSThito bhavati | yadA [ca] maJjuzrIrbodhisattvo mahAsattva: kSA{6 kSanto ##Cb. O.## kSamI ##the others.##}nto bhavati dAnto dAntabhUmimanuprApto ‘nuttra[stAsaMtra]sta- manA{7 anuttrastamAnasa ##O.##} anabhyasUyako yadA ca maJjuzrIrbodhisattvo na kasmiMzci{8 kvaciddharmeSvabhirajyati na kvaciddharmANAM svabhAvalakSaNaM vya ##O.##}ddharme rajyati yathAbhUtaM ca dharmANAM svalakSaNaM vyavalokayati | yA{9 ya: ##A.## sa ##B.## yA ##Cb. K.## yA: ##W.##} khalveSu{10 ##Left out in Cb. O.##} dharmeSvavicAraNAvika{11 NA avi ##in all MSS.##.}lpanA {12 nA aya ##A. B. Cb. K.## nAya ##W.## natA aviparikalpanatA aya ##O.##}ayamucyate maJjuzrIrbodhisattvasya mahAsattvasyAcAra: | katamazca maJjuzrIrbodhisattvasya mahAsattvasya go- @276 cara: | yadA [ca] maJjuzrIrbodhisattvo mahAsattvo na rAjAnaM saMsevate na rAjaputrA{1 rAjamAtrAn ##Cb., which is added after## putrAnna ##in K. Likewise## rAjAmA- tyAn ##in O.##}nna rAjamahA- mAtrAnna rAjapuruSAnsaMsevate na bhajate na paryupAste [nopasaMkrAmati] nAnyatIrthyAMzca{2 tIrthikAnsevati na ca carakAnna pa ##O.##}rakapa- rivrAjakAjIvakanirgranthAnna kAvyazAstraprasRtAnsattvAnsaMsevate na bhajate na paryupAste | na ca lokAyatamantradhArakAnna lokAyatikAnsevate na{3 na ##in O. only.##} bhajate na {4 na saunikAnnaurabhrikAnna ##O.##} puryupAste na ca tai: sArdhaM saMstavaM karoti | na caNDAlAnna mauSTikAnna saukarikAnna kaukkuTikAnna{5 na zAkunikAnna jAlagrAhakAnsattvAnseva^ ##etc. O.##} mRgalubdhakAnna mAsikA{6 nartta ##K.## nATakAnna nRtyakA ##O.##} nna naTanR{7 jyallAnna ##A. W.## mallAnna ##B.## sallAnna ##Cb.## RallAnna ##K.## jallAnna ##O.##} ttakAnna kallA{8 ##Cb. adds## pana ##O. has## SamasaMvRtAnAM krIDAhAsyaratisthA.}nna mallAnnAnyAni pareSAM ratikroDA{9 ra ##K.##}sthAnAni tAni nopasaMkrAmati | na ca tai: sArdhaM saMstavaM karotyanyatropasaMkrAntAnAM kAlena kAlaM dharmaM bhASate taM cAnizrito bhASate | zrAvakayAnIyAMzca bhikSubhikSuNyupAsakopAsikA na sevate na bhajate na paryupAste na ca tai: sArdhaM saMstavaM karoti | na ca tai: saha samatradhAna{10 ##Cb. adds## mAlA (?)}gocaro bhavati caGkrame vA{11 ##A. W. add## mAlavihAre ##without## vA; ##in O.## mahAvihAre vA.}vihAre{12 ##Left out in Cb.; and it is put in after## kAlaM ##in B. K.##}vA- nyatropasaMkrAntAnAM caiSAM {13 tAM ##A. W.##}kAlena kAlaM dharmaM bhASate taM{14 prathamo ##added in O. It is in fact the first## gocara:, ##but in vs. 15 is called the first what in O. is the second.##} cAnizrito bhASate | ayaM maJjuzrI- rbodhisattvasya mahAsattva{14 prathamo ##added in O. It is in fact the first## gocara:, ##but in vs. 15 is called the first what in O. is the second.##}sya gocara: || @277 punaraparaM maJjuzrIrbodhisattvo mahAsattvo na mAtRgrAmasyAnyatarAnya{1 rAnyata ##left out in B. Cb. W.##}taramanunayanimittaM gRhyA{2 ##All but O.## yaM nimittamudgRhya.}bhIkSNaM dharmaM dezayati na ca mAtRgrAmasyAbhIkSNaM darzanakAmo bhavati | na ca kulAnyupa- saMkramati na ca dArikAM vA kanyAM vA vadhukAM vAbhIkSNamAbhASitavyAM manyate na pratisaMmo- dayati{3 moditavyAmucyate ##A. W.## moditavyAM manyate ##O.## modanIti ##Cb.##} | na ca paNDakasya dharmaM dezayati na ca tena sArdhaM saMstavaM karoti na ca pratisaMmodaya- ti | na caikA{4 caiko hi ##Cb.##}kI bhikSArthamanta{5 bhaikSArtha ##K. Cb. below vs. 14.## bhikSurekapaNDaka antargRhe pra ##O.##}rgRhaM pravizatyanyatra tathAgatAnusmRtiM bhAvayamAna: | sacetpuna- rmAtRgrAmasya dharmaM dezayati sa nAntazo dharmasaMrAgeNApi dharmaM dezayati ka: punarvAda: strIsaM- rAgeNa{6 ##All but O. add## sArdhaM dezayati.} | nAntazo dantAvalImapyupadarzayati ka: punarvAda audArikamukhavikAram | na ca zrA- maNeraM na ca zrAmaNerIM na bhikSuM na bhikSuNIM na kumArakaM na kumArikAM sAtIyati{7 sAdIyati ##O. Cp. pali sadiyati and## svAdIyati ##mahavastu II. 145.##}na ca tai: sArdhaM saMstavaM karoti na ca saMlApaM karoti na ca pratisaMlApa{8 lapana ##K.##}guruko bhavati na cAbhIkSNaM pratisaMla{9 ##MSS.## lApanaM.}panaM sevate | ayamucyate maJjuzrIrbodhisattvasya mahAsattvasya prathamo{10 dvitIyo ##O. See remark above p. 276.##} gocara: || punaraparaM maJjuzrArbodhisattvo mahAsattva: sarvadharmAJzUnyA{11 dharmazUnyaM ##Cb.##}nvyavalokayati yathAvatpra- tiSThitAndharmAnavi{12 mAnasArAnavi ##A. W.## tAMnumArAnavi ##B.## tAnAM sAgarANAM saMstavaM karoti | navI ##Cb.## mAnsArAnavi ##K.## asArAn ##wanting in O.##}parItasthA{13 ##A. K. W. add## bhAvA.}yino yathAbhUtasthitAna{14 bhUtasthitAna ##A. B. K. W.## bhUtAn ##Cb.##}calAnakampyAnavivartyAnaparivartAnsa- @278 mAdA{1 varttA samAdAya ##A.## varttA na samAdAya ##B.## varttA sadA ##Cb.## vartAnsadA ##O.## vartA- nsamAdAya ##K.## varttAM samAdApaya ##W.##}ya yathAbhU{2 te ##Cb.##}tasthitAnAkAzasvabhAvAnniruktivyavahAra{3 raM ##Cb.##}vivarjitAnajAtAnabhUtAnna{4 ^tAnasaMskRtAnasaMskRtAnasaMkhyAtAnnasato ##O.##} saMskR- tAnnAsaMskRtAnna sato nAsato ‘nabhilA{5 pya ##Ca. Another var. r. mentioned in Engl. translation P. 264.##}papravyAhRtAnasaMgasthAnasthitA{6 nasaMgacchAtasthitAM ##A.## nasaMgacchAnasthitAna ##B.## nasaMsthAna ##Cb.## nasaMsthAnasthi- tAna ##K.## nasaMsthAnasthitAM ##W.## nasantAnasaMgasthAnasthitAnabhAvAnasvabhAvA ##O.## asaMga ##an old error for.## asaMta, ##Skr.## asat ?}nsaMjJAviparyAsaprA- durbhUtAn | evaM hi maJjuzrIrbodhisattvo mahAsattvo ‘bhIkSNaM sarvadharmAnvyavalokayanvihara- ti | anena vihAreNa vihara{7 razca bo ##Cb.##}nbodhisattvo mahAsattvo gocare sthito bhavati | ayaM maJjuzrI- rbodhisattvasya{8 tR ##for.## triM ##O.##}dvitIyo gocara: || atha khalu bhagavAnetamevArthaM bhUyasyA mAtrayA saMdarzayamAnastasyAM velAyAmimA gAthA abhASata || yo bodhisattva{9 tvo ##A. B. K.## tva ##Cb. O.## tvA ##W.##}iccheyA{10 iccheta pazcAkAlesmi bhairava ##O.##} pazcAtkAle sudAruNe | idaM sUtraM prakAzetuM{11 zayituM ##A. W.##}{12 ano ##A. K. W. O.## anona ##B.## anA ##W.##} anolIno vizArada: ||1|| AcAragocaraM rakSedasaMsRSTa: zucirbhavet{13 asaMkliSTo bhave zuci ##O.##} | varjayetsaMstavaM nityaM rAjaputrehi rAjabhi: ||2|| @279 ye cApi rAjapuruSA:{1 SAM ##K.## rAjJa: puruSA ye bhonti ##O.##}kuryAntehi na saMstavam | caNDAlamuSTikai: zauNDaistIrthikaizcApi sarvaza: ||3|| adhi{2 bhi ##A. B. K. W.## dhi ##Cb. O.##}mAnInna seveta vinayedAga{3 vinayenAgama ##A. B. W.## vinayedAgame ##Cb.## vinayenAgame ##K.## Agame vinaye sthitvA ##(intended## sthita: ?) ##O.##}masthitAn | arhantasaMmatAnbhikSundu:zIlAMzcaiva varjayet ||4|| bhikSuNIM varjayennityaM hAsyasaMlApagocarAm{4 Nyo ##and## rA (##Skr.## rA:) ##O., preferable.##} | upAsikAzca varjeta{5 ##All but O.## varjayet.} prAkaTA yA avasthitA: {6 tAn ##Cb.## tAM ##K.## na vasthitA: ##O.##} ||5|| yA nirvRtiM gaveSanti dRSTe dharme upAsikA: | varjayetsaMstavaM tAbhi:{7 bhi ##A. B. K. W.## bhi: | ##Cb. O.##} AcAro ayamucyate ||6|| yazcai{8 va ##Cb.##}namupasaMkramya dharmaM pRcche ‘grabodhaye | tasya bhASetsadA dhIro anolIno anizrita: ||7|| strI paNDakAzca ye sattvA: saMstavaM tairvivarjayet | kuleSu cApi vadhukAM{9 vadhukAzcApi ##O.##} kumAryazca vivarjayet ||8|| @280 na tA: saMmodayejjAtu kauzalyaM{1 kuzalaM ##B.## hAsya kauzalya ##O.##} sAdhu{2 sAdhu ##A. K. W.## (=##Skr.## sArdha ?). hAsu ##B.## jAtu ##Cb.## varjayet ##O.## yo ##A. W.## yA ##B. K.##} pRcchitum | saMstavaM tehi{3 tebhi ##O.,## ca vi ##the rest.##} varjeta {4 jayo ##A. W.## jayA ##B. K.## jayet ##Cb.##} saukaraurabhrikai:{5 smi ##A.## kSi ##B.## bhri ##K.## nti ##W.## rotrakaihi vaha ##Cb.## saunikaurabhrikena ca ##O.##} saha ||9|| ye cApi vividhAnprANInhiMseyurbho{6 sayeyu ##A. W.## seyu ##B. K.## sayu ##Cb.## haMsanti ##O.##}gakAraNAt | mAMsaM sUnAya vikrenti saMstavaM tairvivarjayet ||10|| strIpoSakAzca ye sattvA varjayettehi saMstavam | naTebhirkallama{7 ##All but O.## Tai ##for## Tebhi. R ##K.##}llebhirye cAnye tAdRzA bhavet ||11|| vAramukhyA{8 mUcyaM ##A.## mukhaM ##W.## mukhyAM ##B. Cb. K.## mukhyA ##O.##}na seveta ye cAnye bhogavRttina:{9 vRttaye ##A. W.## vRttikA ##O.##} | pratisaMmodanaM tebhi:{10 teSAM ##O.##} sarvaza: parivarjayet ||12|| yadA ca{11 rma ##B.## dezayeddharmaM ##O.##} dharmaM dezeyA mAtRgrAmasya paNDita: | na caika:{12 kaM ##A. W.## ta: ##B.## ka: ##Cb. K. O.##} pravizettatra nApi hAsyasthito bhavet ||13|| yadApi pravizedgAmaM bhojanArthI puna: puna: | dvitIyambhi{13 yabhi ##A. B. Cb. W.## yambhi ##K.## yaM bhi ##O.##}kSu mArgeta buddhaM vA samanusmaret ||14|| @281 AcAragocaro hyeSa prathamo me nidarzita: | viharanti yena satprajJA dhArentA{1 dhArettA ##B.## dhArayet ##Cb.## dhAritA ##W.## dhArenti ##O.##} sUtramIdRzam ||15|| yadA na carate{2 rme ##K. O. But the following consists of three words. One would expect## hInamu.} dharmaM hIna utkRSTamadhyame | saMskRtAsaMskRte cApi bhUtAbhUte ca sarvaza: ||16|| stroti nAcarate dhIro puruSeti na kalpayet{3 ##All but O.## yI.} | sarvadharma ajAtatvA{4 tvAd ##O.##} gaveSanto na pazyati ||17|| AcAro hi ayaM ukto bodhisattvAna sarvaza: | gocaro yAdRzasteSAM taM zRNotha prakAzata: ||18|| asantakrA{5 tatA ##A.##} dharma ime prakAzitA aprAdu{6 durbhUtA ##O.## durbhAvA ##the others.##}bhUtAzca ajAtakAzca{7 ajAte sarve ##Cb.## ajAta sarve ##O.##} | zUnyA nirIhA{8 vihArI ##A. W.##} sthita nitya{9 sarva ##B. Cb. K.##}kAlaM ayaM{10 ayaM ##A. Cb. W.## aya ##B. O.## ayu ##K.##} gocaro ucyati paNDitAnAm ||19|| viparItasaMjJIhi ime vikalpitA asantasantA hi abhUtabhUtata: | anusthitAzcApi ajAtadharmA jAtA abhUtA viparItakalpitA: ||20|| ekAgracitto hi samAhita: sadA sumerukUTo yatha susthitazca | evaM sthitazcApi hi tAnnirIkSedAkAzabhUtAnima sarvadharmAn{11 ##O. has## ekAgracitta: susamAhita: sadA sumerukUTevasusaMsthitAtmA | evaM sthi- to citta (##r.## cApi) nirIkSayeyamAkAzabhUtA ime dharmA. ##We propose to r.## imi ##for.## ima.} ||21|| @282 {1 ya ##A. W.##}sadA pi AkAzasamA na sArakA{2 hyasArakA.} aniJjitA manyanavarjitAzca{3 ##All but O.## satyena viva, ##metrically impossible.##} | sthitA hi dharmA imi nityakAlaM {4 yaM ##A. B. Cb. W.## yu ##K.## ya ##O.##}ayu gocaro ucyati paNDitAnAm ||22|| IryApathaM yo mama rakSamANo bhaveta bhikSU{5 ##O. has## bhikSurma. ##The original r. certainly bhikkhu.##}mama nirvRtasya | prakAzayetsUtramidaM hi loke na cApi saMlIyana tasya kAcit{6 kazcit ##A.## na ca lInacitto bhavi ya: kadAcit ##O.## kAcit ##suspect.##} ||23|| kAlena co cittayamAtu paNDita: pravizya lenaM{7 ##All but O.## layanaM} tatha {8 dvAra khaTTayet ##O.##}ghaTRyitvA | vipazya dharmaM imu sarva yonizo utthApa dezeta alInacitta: ||24|| rAjAna tasyeha karonti{9 roti ##Cb. K. O.##} rakSAM ye rAjaputrAzca zRNonti{10 Noti ##Cb. O.##} dharmam | anye ‘pi co gRhapati brAhmaNAzca parivArya sarve sya sthitA bhavanti ||25|| punaraparaM maJjuzrIrvodhisattvo mahAsattvastathAgatasya parinirvRtasya pazcime kAle pazcime samaye pazcimA{11 ##Omitted in O.##}yAM paJcAzatyAM{11 ##Omitted in O.##} saddharmavipralope vartamAna imaM dharmaparyAyaM saMprakAzayitu- kAma: sukhasthito bhavati sa sukhasthitazca dharmaM bhA{12 ti ##Cb. O.##}Sate kAyagataM vA pustakagataM vA | pareSAM ca dezayamAno nAdhimAtramupAlambhajAtIyo{13 rambhajAtiko ##O. Cp. pali jatika.##}bhavati na cAnyAndharmabhANakAnbhikSUnparivadati na cAvarNaM bhASate na cAvarNaM nizcArayati na cAnyeSAM zrAvakayAnIyA{14 nikAnAM ##O.##}nAM bhikSUNAM nAma gRhI- @283 tvAvarNaM bhASate na cAvarNaM cArayati na ca teSAmantike pratyarthikasaMjJI bhavati | tatkasya heto: | yathApIdaM sukhasthAnasthitatvAt | sa AgatAgatAnAM dhArmazrA{1 ##All but O.## dharmazrava.}vaNikAnAmanuparigrA- hikA anabhyasUyayA{2 hyanabhyasUyikayA ##O.## ananyasUcanayA ##the rest. Our r. conjectural.##} dharmaM dezayati | avivadamAno na ca praznaM pRSTa: zrAvakayAnena visarjaya- ti | api tu khalu punastathA visarjayati yathA buddhajJAnamabhisaMbudhyate || atha khalu bhagavAMstasyAM velAyAmimA gAthA abhASata || sukhasthito bhoti sadA vicakSaNa: sukhaM niSaNNastatha {3 NNA tatha dharmu ##A.## NNaM tatha dharma ##B.## NNo tatha dharma ##Cb. W.## NNastatha dharma ##K. O.##}dharmu bhASate | udAra prajJapta karitva AsanaM caukSe manojJe pRthivIpradeze ||26|| caukSaM ca so cIvara prAvaritvA suraktaraGgaM{4 GgA ##Cb.## GgaM ##K.##} suprazastaraGgai: | Asevaka{5 kAM ##A. K. W.## kaM ##B.## kA ##O. Doubtful. Have we to r.## AsecanaM ?}kRSNa tathA daditvA mahApramANaM ca nivAsayitvA ||27|| sapAdapIThasmi niSadya Asane vicitradUSyehi susaMstRtasmin | {6 sa ##A. B. Cb. W.## su ##K.##}sudhautapAdazca upAruhitvA snigdhena zIrSeNa mukhena cApi ||28|| dharmAsane cAtra{7 tatra ##B. Cb. K. W.## cAtra ##A.##} niSIdayAna{8 yAnameka ##A.## yAna eka ##B. K. W.## yAne eka ##Cb.## yitvA ##O.##} ekAgrasattveSu samAgateSu | upasaMhareccitrakathA bahUzca{9 kathAM bahuMvidhAM ##O.## kathAnbahUMzca ##the others.##} bhikSUNa cA bhikSuNiyAna caiva{10 kANazcaiva ##A.## kANa caiva ##W. O.##} ||29|| upAsakAnAM ca upAsikAnAM rAjJAM tathA rAjasutAna caiva | vicitritArthAM madhurAM katheyA anabh{11 ##All but O.## ananya.}yasUyantu sadA sa paNDita: ||30|| @284 pRSTo ‘pi cAsau tada prazna{1 srU ##A.## sna ##B.## snU ##Cb.## snu ##K. W.## prazna} tehi anulomamarthaM punarnirdizeya{2 nipuNaM nidarzayet ##O., which is at least metrically correct##} | tathA ca dezeya tamarthajAtaM yatha zrutva bodhIya{3 ##All## bodhAya.}bhaveyu lAbhina: ||31|| kilAsitAM cApi vivarjayeta{4 yitvA ##in all but O.##} na cApi utpAdayi khedasaMjJAm{5 saMjJA: ##O.## saMjJA ##the rest.##} | aratiM ca sarvAM vijaheta paNDito maitrIbalaM ca pariSAya bhAvayet ||32|| bhASecca{6 yu ##A. W.## ca ##B. K. O.## dya ##Cb.##} rAtriMdivamagradharmaM dRSTAntakoTInayutai: sa paNDita: | saMharSayetparSa tathaiva toSayenna cApi kiMcitta{7 kiMci tu na ##A.## kiMcA tu na ##W.## kiJcittanu ##K.## kiMcittatu ##O.##}tu jAtu prArthayet ||33|| khAdyaM ca bhojyaM ca tathAnnapAnaM vastrANi zayyA{8 ##All but O.## zayanA.}manacIvaraM vA | gilAnabhaiSajya na cintayeta na vijJapeyA{9 vijJApayAye ##Cb.## vijJapetA ##O.##}pariSAya kiMcit ||34|| anyatra cinteya sadA vicakSaNo bhaveya buddho ‘hamime ca sattvA: | evaM {10 ##MSS. have## evaM ##or## etat mamasarva. ##Perhaps to r.## evaM imaM.}samasattvasukhopadhAnaM saddharma zrAvemi hitAya loke ||35|| yazcApi{11 ye cApi ##A. K.##} bhikSU mama nirvRtasya anIrSuko eva{12 eSa ##K.##} prakAzayeyA | na tasya du:khaM na ca antaranyo zokopayAsA na bhavetkadAcit{13 AyAsu soko ca na tasya kecit ##B.## AyAsu soke na ca tasya kecit ##K.## AyAsu loke na ca tasya kecit ##W.## zokaM ca okrAza na jAtu tasya ##O.##} ||36|| @285 na tasya saMtrAsana kazci ku{1 kazcitku ##Cb.##}ryAnna tADanAM nApi avarNa bhASet | na cApi niSkAsana{2 niSkAlana ##O.##} jAtu tasya{3 tasyo ##K.##} tathA hi so kSAntibale pratiSThita: ||37|| sukhasthitasya{4 syo ##B.##} tada paNDitasya evaM sthitasya yatha bhASitaM mayA | guNAna koTIzata bhontyaneke na zakyate kalpaza{5 tai ##K.## tairhi ##A.## tebhi ##O.##}tehi vaktum{6 ##All but O. add## iti.} ||38|| punaraparaM maJjuzrIrbodhisattvo mahAsattvastathAgatasya parinirvRtasya saddharmakSayAntakAle vartamAna idaM sUtraM dhAraya{7 prakAzaya ##B. K.##}mANo bodhisattvo mahAsattvo ‘nIrSuko bhavatyazaTho‘mAyAvI na cAnyeSAM bodhisattvayAnIyA{8 nikAnAM ##B. Cb. K. O.## nIyAnAM ##A. W.##}nAM pudgalAnAmavarNaM bhASate nApavadati nAvasAdayAta | na cAnyeSAM bhikSubhikSuNyupAsakopAsikAnAM zrAvakayAnIyA{9 kA ##B.##}nAM vA pratyekabuddhayAnIyAnAM vA bodhisa- ttvayAnIyAnAM{10 nikA ##B.##} vA{11 bodhi^ vA ##left out in W.##} kaukRtyamupasaMharati | dUre yUyaM kulaputrA anuttarAyA: samyaksaMbodherna {12 tasyA ##A. B.## tasyAM ##Cb. K.## tasya ##W.##}tasyAM yUyaM saMdRSyadhve{13 dhve ##A. W.## dhva ##Ca.## tha ##B. Cb. K.## zatha ##O.##} | atyantapramA{14 mAda ##A. Cb. K. W.## matta ##O.##}davihAriNo yUyaM | na pratibalAstaM jJAnamabhisaMboddhumi- tyevaM na kasyacidbodhisattvayAnIyasya kaukRtyamupasaMharati | na ca dharmavivAdAbhirato bhavati na ca dharmavivAdaM karoti sarvasattvanAM cAntike maitrIbalaM{15 maitrya ##K.## maitrA ##O. Cp. Pali metta.##} na vijahAti | sarvatathAgatAnAM @286 cAntike pitRsaMjJAmutpAdayati sarvabodhisattvAnAM cAntike zAstRsaMjJAmutpAdayati | ye ca dazasu dikSu loke bodhisattvA mahAsattvAstAnabhokSNamadhyAzayena gauraveNa ca namaskurute | dharmaM ca dezayamAno ‘nUnamanadhikaM dharmaM dezayati samena dharmapremNA{1 premeNa ##O.##} na ca kasyacidantazo dharma- premNApyadhikataramanugrahaM karotImaM dharmaparyAyaM saMprakAzayamAna: || anena maJjuzrIstRtIyena dharmeNa samanvAgato bodhisattvo mahAsattastathAgatasya pari- nirvRtasya saddharmaparikSayAntakAle vartamAna imaM dharmaparyAyaM saMprakAzayamAna: sukhaspa{2 ##B. K. add## saM.}rzaM vihara- tyaviheThitazcemaM dharmaparyAyaM saMprakAzayati | bhavanti cAsya dharmasaMgItyAM sahAyakA utpa{3 ut ##Cb. K. O.## upa ##the rest.##}- tsyante cAsya dhArmazrAvaNikA ye ‘syemaM dharmaparyAyaM zroSyanti{4 zRNvanti zraddadhanti ##etc. Pres. T.;## zraddadhAsyanti ##the other MSS.##} zraddhAsyanti pattIyiSya{5 ##Left out in B. K.##}nti dhArayiSyanti{6 ##MSS. but Cb. O. add## vAcayiSyanti.} paryavApsyanti likhiSyanti likhApayiSyanti {7 ##Some MSS. add## likhitvA} pustakagataM{8 taM ##Cb.##} ca{9 ca ##is put in before## pusta^ ##in B. K.##} kRtvA satka- riSyanti gurukariSyAnta mAnayiSyanti pUjayiSyanti || idamavocadbhagavAnidaM vaditvA{10 vidi ##A.## vandi ##K.##} sugato hyathAparametaduvAca zAstA || zAThyaM ca mAnaM tatha kUTanAM ca azeSato ujkiya dharmabhANaka: | IrSyAM na kuryAttatha jAtu paNDito ya icchate sUtramidaM prakAzitum ||39|| @287 avarNa{1 ##All but O. add## so ##before## jAtu.}jAtu na vadeya kasyaciddRSTIvivAdaM ca na jAtu kuryAt | kaukRtyasthAnaM ca na jAtu kuryA{2 kuryAt sa ##A. W.## ^a ##B.## ^na ##Cb.## ^na saMlapsyate ##K. All## ^psyate.}nna lapsyase jJAnamanuttara tvam ||40|| sadA ca so Arjavu mArdavazca kSAnta{3 kSamI ca ##B. K.##}zca bhotI sugatasya putra: | dharmaM prakAzetu{4 zatu ##A. Cb.## zentu ##B. K.## zatuM ##W.## zeta ##O.##} puna: punazcimaM na tasya khedo bhavatI kadAcit ||41|| ye bodhisattvA dazasu dizAsu sattvAnukampAya caranti loke | te sarvi zAstAra{5 rU ##Cb.##} bhavanti mahyaM gurugauravaM teSu janeta{6 janitva ##Cb.##} paNDita: ||42|| smaritva buddhAndvipadAnamuttamAJjineSu nityaM pitRsaMjJa{7 jJA ca ##Cb.##} kuryAt | adhi{8 bhi ##B. K.##}mAnasaMjJAM ca vihAya sarvAM na tasya bhotI tada antarAya: ||43|| zruNitva dharmaM imamevarUpaM sa rakSitavyastada paNDitena{9 paNDitasya ##Cb.##} | sukhaM vihArAya samAhitazca surakSito bhoti ca prANikoTibhi: {10 ##A. B. Ca. Cb. add## iti.} ||44|| punaraparaM maJjuzrIrbodhisattvo mahAsattvastathAgatasya parinirvRtasya saddharmapratikSayA{11 kSepa ##Cb. W. O.## pratikSaya ##probably an erroneous Sanskritisation of a prak.## paDikkhaya, ##i. e.## parikSaya.}- ntakAle vartamAna imaM dharmaparyAyaM dhArayitukAmastena bhikSuNA gRhasthapravrajitAnAmantikA- ddUreNa dUraM vihartavyaM maitrIvihAreNa{12 maitryA ##A. W.## maitrA ##O.##} ca vihartavyam{13 ##B. adds## api tu khalvaha etAnanuttarAM samyaksaMbodhiM, ##leaving out## ye ca ^teSAM.} | ye ca sattvA bodhAya saMprasthitA @288 bhavanti teSAM sarveSAmantike spRhot{1 kRpo ##O.##}tpAdayitavyA | evaM cAnena cittamutpAdayitavyam | mahA- duSprajajAtIyA bateme sattvA ye tathAgatasyopAyakauzalyaM saMdhAbhASitaM na zRNvanti na jAna- nti na budh{2 nti ##A. B. Cb. W.## nte ##K. O.##}yante na pRcchanti na zraddadhanti nAdhimucyante | kiMcApyete sattvA imaM dharmaparyAyaM nAvataranti na budhyante{3 nti ##A. B. Cb. W.## nAvabudhyante ##K.## nAdhimucyanti ##O.##} | api tu khalu punarahametAmanuttarAM samyaksaMbodhimabhisaMbudhya yo yasminsthito bhaviSyati taM tasminnevarddhibalenAvarjayiSyAmi pattIyA{4 saMtApa ##B.## pratyayAca ##K.## pattIyApayAmi ##O. The whole word is left out in Cb.##}payiSyAmyavatAra- yiSyAmi paripA{5 vAra (##for## pAca) ##A.##} cayiSyAmi || anenApi{6 api ##left out in B. K. O.##} maJjuzrIzcaturthena dharmeNa samanvAgato bodhisattvo mahAsattvastathAgatasya parinirvRtasyemaM dharmaparyAyaM saMprakAza{7 saMzravaya ##B. K.##}yamAno ‘vyAvA{8 avyAvadvo ##A. W.## ^vadhyo ##B. Cb.## ^vAdhA ##K.## ^vAdyo ##O. (r.## ^dhyo.) ##Cp.## avyAvadhya ##mahavastu, II, 259, but also pali avyapojiha and vyabadha.##}dho bhavati satkRto gurukRto mAnita: pUjito{9 ##B. K. add.## ‘rjito (##r.## ‘rcito) ‘pacAyito.} bhikSubhikSuNyupAsakopAsikAnAM rAjJAM rAjaputrANAM rAjAmAtyAnAM rAjamahAmA- trANAM naigamajAnapadAnAM brAhmaNagRhapatInAmantarIkSAvacarAzcAsya devatA: zrAddhA: pRSThato ‘nubaddhA bhaviSyanti dharmazravaNAya devaputrAzcAsya sadAnubadhvA bhaviSyantyArakSAyai grAmagatasya vA{10 ##In B. added## nagaragatasya vA.} vihAragatasya vopasaMkramiSyanti rAtriMdivaM dharmaM paripRcchakAstasya ca vyAkaraNena tuSTA udagrA AttamanaskA bhaviSyanti | tatkasya heto: | sarvabuddhAdhiSThito ‘yaM maJjuzrI- rdharmaparyAya: | atItAnAgatapratyutpannairmaJjuzrIstathAgatairarhadbhi: samyaksaMbuddhairayaM dharmaparyAyo @289 nityAdhiSThita: | durlabho 'sya maJjuzrIrdharmaparyAyasya bahuSu lokadhAtuSu zabdo vA ghoSo vA nAmazravo vA || tadyathApi nAma maJjuzrI rAjA bhavati balacakravartI balena taM svakaM rAjyaM nirjinA- ti | tato ‘sya pratyarthikA: pratyamitrA:{1 ##Left out in Cb. O. The word is, fact, superfluous.##} pratirAjAnastena sArdhaM vigra{2 ##All but O. add## vivAdam.}hamApannA bhavanti | atha tasya rAjJo balacakravartino vividhA yodhA bhavanti | te tai: zatrubhi: sArdhaM yudhya{3 nti ##A. Cb. W. O.## nte ##B. K.##}nte | atha sa rAjA tAnyodhAnyudhyamAnAndRSTvA teSAM yodhAnAM prIto bhavatyAttamanaska: | sa prIta AttamanA: samAnasteSAM yodhAnAM vividhAni dAnAni dadAti | tadyathA grAmaM vA{4 ##In A. W. only.## api ##for## vA ##O.##} grAmakSetrA- Ni {4 ##In A. W. only.## api ##for## vA ##O.##}vA dadAti nagaraM nagarakSetrANi vA{5 ##In A. only.##} dadAti vastrANi dadAti{6 ##Left out in Cb.##} veSTanAni hastAbharaNAni pAdAbharaNAni{7 ##Left out in B. Cb.##} kaNThAbharaNAni karNAbharaNAni{8 ##This word is put in after## sau^ ##in B. Cb. K. O.##}sauvarNAsUtrANi hArArdhahArANi hiraNya- suvarNamaNimuktAvaiDUryazaGkhazilApravADAnyapi dadAti hastyazvarathapatti{9 pattI ##A. B. K. W.## patti ##Cb.##}dAsIdAsAnapi dadA- ti yAnAni zivikAzca dadAti | na puna: kasyaciccUDAmaNiM dadAti | tatkasya heto: | eka eva hi sa cUDAmaNI{10 NiM ##A.## Ni ##B. Cb. O.## NI ##K.## NI: ##W.##}rAjJo mUrdhasthApI | yadA punarmaJjuzrI rAjA tamapi cUDAmaNiM dadAti tadA sa sarvo rAjJazcaturaGgabalakAya AzcaryaprApto bhavatyadbhutaprApta: | evameva maJju- zrIstathAgato ‘pyarhansamyaksaMbuddho dharmasvAmI dharmarAja: svena bAhubalanirjitena puNya- balanirjitena traidhAtuke dharmeNa dharmarAjyaM kArayati | tasya mAra: pApIyAM{11 pApImAM ##O. more original. Cp. mahavastu I, 42; III, 28## pApImAM; ##pali papima.##}straidhAtukamAkrAma- @290 ti | atha khalu{1 ##Left out in Cb. B. K.##} tathAgatasyApyAryA yodhA mAreNa{2 ##O. adds## pApImatA. ##Cp. mahavastu I, 270##} | sArdhaM yudhyante{3 nti ##A. Cb. W.## nte ##B. K.## yuddhyanti ##O.##} | atha khalu maJjuzrIstathAgato ‘pyarhansamyaksaMbuddho dharmasvAmI dharmarAjA{4 ##Sic O.;## rAja: ##the rest.##} teSAmAryANAM yodhAnAM yudhyatAM dRSTvA vividhAni sUtra{5 sUtrANi ##K.## sUtrAnta ##O.##}zatasahasrANi bhASate sma catasRNAM parSadAM saMharSa{6 saMpraharSa ##K.##}NArtham | nirvANanagaraM caiSAM mahAdharma- nagaraM dadAti nirvRtyA cainAnpralobhayati sma na punarimamevaMrUpaM dharmaparyAyaM bhASate sma || tatra{7 tato ##A.## tata: ##W.##} maJjuzrIryathA sa rAjA balacakravartI teSAM yodhAnAM yudhyatAM mahatA puruSakAreNa vismApita:{8 vismito bhavati ##O.##} samAna: pazcAttaM sarvasvabhUtaM pazcimaM cUDAmaNiM dadAti sarvalokAzraddheyaM vismayabhUtaM{9 vismayanIyaM tadyathA ##O.##} | yathA maJjuzrIstasya rAjJa: sa cUDAmaNizcirarakSito mUrdhasthApI | evameva maJjuzrIstathAgato 'rha- nsamyaksaMbuddhastraidhAtuke dharmarAjo{10 rAjA ##O. more original.##} dharmeNa rAjyaM kAraya{11 ##B. K. add## ti. kArApayamANo ##O.##}mANo yasminsamaye pazyati zrAva- kAzcaM bodhisattvAMza skandhamAreNa vA klezamAreNa vA sArdhaM yudhyamAnAn taizca sArdhaM yudhya- mAnairyadA rAgadveSamohakSaya: sarvatraidhAtukAnni:saraNaM{12 ##Sic O.## ni:zaraNa: ##and## ^tano ##the rest. We suppose the original reading to have been## ^Ne ##and## ^ne.} sarvamAranirghAtanaM{12 ##Sic O.## ni:zaraNa: ##and## ^tano ##the rest. We suppose the original reading to have been## ^Ne ##and## ^ne.} mahApuruSakAra: kRto bhavati | tadA tathAgato ‘rhansamyaksaMbuddho ‘pyArAgita:{13 ArAdhito bhavati | ArAdhita: samA^ ##O.##} samAnasteSAmAryANAM yodhAnAmi- mamevaMrUpaM sarvalokavipratyanIkaM sarvalokAzraddheyamabhASitapUrvamanirdiSTapUrvaM dharmaparyAyaM bhA- @291 Sate sma | sarveSAM sarvajJatAhA{1 bhA ##A. Cb.##}rakaM mahAcUDAmaNiprakhyaM tathAgata: zrAvakebhyo ‘nuprayacchati sma{2 sma ##in Cb. O. only.##} | eSA hi maJjuzrIstathAgatAnAM paramA dharmadezanAyaM pazcimastathAgatAnAM dharmaparyAya: sarveSAM dharmaparyAyANAmayaM dharmaparyAya: sarvagambhIra: sarvalokavipratyanIka:{3 ya: ##Cb.## ^pratyayanIya: ##O.##} | yo ‘yaM maJjuzrI- stathAgatenAdya tenaiva rAjJA balacakravartinA ciraparirakSitazcUDAmaNiravamucya yodhebhyo datta: | evameva maJjuzrIsta{4 ##In B. O. only.##}thAgato ‘pImaM {5 ##A. W. add## dharmaparyAyaM; imaM ##prakrticism for## idaM.}dharmaguhyaM{6 dharmaniSkUTaM dharmaguhyasthAnaM ##O.##} cirAnurakSitaM sarvadharmaparyAyANAM mUrdhasthA- yi tathAgatavijJeyaM tadidaM tathAgatenAdya saMprakAzitamiti{7 iti ##wanting in O.##.} || atha khalu bhagavAnetamevArthaM bhUyasyA mAtrayA saMdarzayamAnastasyAM velAyAmimA gAthA abhASata || maitrIbalaM ca sada darzayanta:{8 yanti ##A.##} kRpAyamANa: sada sarvasattvAn | prakAzayeddharmamimeva{9 mimame ##A.## mime ##Cb. O.## miname ##W.## ime ##B. K.##}rUpaM sUtraM viziSTaM sugatehi varNitam ||45|| gahastha ye pravrajitAzca ye syuratha bodhisattvAstada kAli pazcime | sarveSu maitrIbala so hi darzayI mA haiva kSepsyanti zruNitva{10 mo hontu jIrNA azruNanta ##O.##}dharmam ||46|| ahaM tu bodhimanuprApuNitvA yadA sthito bhoSyi tathAgatatve | tato upAneSyi upAyayitvA{11 upayisthitvA ##A. K.## upasthitvA ##Cb.## upAyasthitvA ##B.## upAyisthitvA ##W.## upAyakoTibhi: ##O. All## pane ##for## pAne. ##One would expect## upAnayitvA.}saMzrAvayiSye imamagrabodhim ||47|| @292 yathApi rAjA balacakravartI yodhAna dadyAdvividhaM hiraNyam | hastIMzca azvAMzca rathAnpadAtInna{1 taM ##A. Cb.## tIn ##B.## tIM ##K.## tim ##W.## pattipIThakAn ##O.##}garANi grAmAMzca{2 rASTrANi ##B.## rASTrAMzca ##K.## grAmaM ca ##O. but## rASTraM ##for## tuSTa:.}dadAti tuSTa: ||48|| keSAMci hastAbharaNAni prIto dadAti rUpyaM ca suvarNasUtram | muktAmaNiM zaGkhazilApravADaM vividhAMzca dAsAnsa dadAti prIta: {3 prItiM ##A. W.## prIti ##B.## prIta: ##Cb. K. O.##} ||49|| yadA tu so uttamasAhasena vismApito kenaci tatra bhoti | vijJAya AzcaryamidaM kRtaM ti mukuTaM sa muJcitva maNiM dadAti ||50|| tathaiva buddho ahu dharmarAjA kSAntIbala: prajJa{4 jJAna ##O.##}prabhUtakoza: | dharmeNa zAsAmimu sarvalokaM hitAnukampo karuNAyamAna: ||51|| sattvAM{5 sarvAM ##A. W.##}zca dRSTvAtha vihanyamAnAnbhASAmi sUtrAntasahasrakoTya: | parAkramaM jAniya teSa prANinAM ye zuddhasattvA iha klezaghAtina: ||52|| atha dharmarAjApi{6 ##All but O.## rAjo ‘pi.} mahAbhiSTka: paryAyakoTizata bhASamANa: | jJAtvA ca sattvAnbalavantu jJAnI cUDAmaNiM {7 NiM ##A. W.## NI ##the rest.##} va ima sUtra dezayI ||53|| imu pazcimu loki vadAmi sUtraM sUtrANa{8 Ni ##A. W.##} sarveSa{9 sarvesvima ##O.## sarve’pi ##the others.##} mamAgrabhUtam | saMrakSitaM me na ca jAtu proktaM taM zrAvayAmyadya zRNotha sarve ||54|| catvAri dharmA imi evarUpA mayi nirvRte ye ca niSevitavyA: | ye cArthikA uttamamagrabodhau vyApA{10 ka ##Cb.## vyAkaraNaM teSa ahaM karomi ##O.##}raNaM ye ca karonti mahyam ||55|| @293 na tasya zoko na pi cAntarAyo dauvarNikaM{1 dauvarttikaM ##A. Cb.## dauvarNikaM ##B.## dauvarNikan ##K.## dauvarNikaM ##W. O.##} nApi gilAnakatvam | na ca cchatrI kRSNi{2 SNa ##K.##}ka tasya bhoti na cApi hIne nagarasmi vAsa: ||56|| priyadarzano ‘sau{3 so ##Cb.##} satataM maharSI tathAgato vA yatha pUjya bhoti | upasthAyakAstasya bhavanti nityaM ye devaputrA daharA bhavanti ||57|| na tasya zastraM na viSaM kadAcitkAye krame nApi ca daNDaloSTam | saMmIlitaM tasya mukhaM bhaveya{4 ##Reading conjectural;## mucidva so yastasya ##O.## bhavedyo tasya ##the others.##} yo tasya Akrozamapi vadeyA{5 AkrozamapIha dadyAt ##A. W.## vadeta kazcit ##O.##} ||58|| so bandhubhUto bhavatIha prANinAmAlokajAto vicarantu medinIM | timiraM haranto bahuprANakoTinAM yo {6 ya: ##O.##}sUtra dhAre imu{7 mama ##Cb.## ima ##O.##} nirvRte mayi ||59|| supinAMzca{8 ##To r.## supine ca ?} so pazyati buddha{9 pAM ##A. Cb. K. W.## paM ##B.##}rUpaM bhikSuMzca{10 kSuMzca ##A.## kSUMzca ##B. O.## kSUzca ## Cb. K.## kSu ##W.##} so pazyati bhikSuNIzca {11 NI ca ##A.## NIMzca ##B. W.## NIzca ##Cb. K.## NI ca ##O.##} | siMhAsanasthaM{12 sthaMzca ##A. W.##} ca tathA{13 tadA ##Cb.##}tmabhA{14 bhAvAM ##A.## bhAvAn ##W.##}vaM dharmaM prakAzentu{15 seta ##Cb. O.## zenta K.##} bahuprakAram ||60|| @294 devAMzca yakSAnyatha gaGgavAlikA{1 kA ##A. B. Cb. W. O.## kAn ##K.##} asurAMzca nAgAMzca bahuprakArAn | teSAM ca so bhASati agra{2 rmAn ##K.##}dharmaM supinasmi{3 tasmiMzca ##B.## svaptasmi ##O.##} sarveSa kRtAJjalInAm ||61|| tathAgataM so supinasmi pazyati dezenta dharmaM bahuprANikoTinAm | razmIsahasrANi pramuJcamAnaM valgusvaraM kAJcanavarNanAtham ||62|| so cA tahI{4 cattahI ##A. Cb. W.## caturhI ##B.## cA tahI ##K.## sa ce tahi ##O.##} bhoti kRtAJjali{5 lI ##K. better.##} sthato abhiSTavanto dvipaduttamaM munim | so cA jino{6 ccajjino ##Cb.## cajjino ##K.##} bhASati agradharmaM catu{7 ##All but O.## catasraNAM. ##Cf.## parSAzcatvAri ##vs. 66.##}rNa parSANa mahAbhiSaTka: ||63|| so ca prahRSTo bhavatI zruNitvA pramodyajAtazca karoti pUjAm | supine ca so dhAraNi prApuNoti avivartiyaM jJAna spRzitva kSipram ||64|| jJAtvA ca so Azayu lokanAthastaM vyAkaroti puruSarSabhatve | kulaputra tvaM pIha anuttaraM zivaM spRziSyasi{8 se ##B. Cb. K.##} jJAnamanAgate 'dhvani ||65|| tavApi kSetraM vipulaM bhaviSyati parSA{9 payArya ca ##A.## paryAya ##W.##}zca catvAri yathaiva mahyam | zroSyanti dharmaM vipulaM anAsra{10 zra ##for## sra ##in all but O.##}vaM sagauravA bhUtva kRtAJjalI ca ||66|| punazca so paz{11 bhASa ##Cb.##}yati AtmabhAvaM bhAventa{12 nta ##A. B. K.## tva ##Cb.## tta ##W.##} dharma girikandareSu | bhAvitva{13 ##For## bhAvetvA.} dharmaM ca spRzitva dharmatAM samAdhi so labdhu jinaM ca pazyati ||67|| @295 suvarNavarNaM zatapuNyalakSaNaM supinasmi dRSTvA ca zRNoti dharmam | zrutvA ca taM parSadi saMprakAzayI supine khu tasyo ayamevarUpa:{1 paM ##A. B.## pa: ##Cb. K.## po ##W.##} ||68|| svapne 'pi {2 svaprati ##A. W.## svapne hi ##B. K.## svapne pi ##Cb.##} sarvaM prajahitva rAjyamanta:puraM jJAtigaNaM tathaiva | abhiniSkramI sarva jahitva kAmAnupasaMkramI yena ca bodhimaNDam ||69|| siMhAsane tatra niSIdiyAno drumasya mUle tahi bodhi arthika: | divasAna saptAna tathAtyayena anuprApsyate jJA{3 na ##Cb. K. W.##}nu tathAgatAnAm ||70|| bodhiM ca prAptastatu vyutthahitvA pravartayI cakramanAsravaM hi{4 cakramanuttaraM zivaM ##B. K.##} | catu{5 catasRNAM ##A.## catasrANa ##B.## catasRNa ##Cb.## catazR ##K.## catasRtINAM ##W. The reading of O. unknown.##}rNa parSA{6 pariSANa ##W.##}Na sa dharma dezayI acintiyA kalpasahasrakoTya: ||71|| prakAzayitvA tahi dharma nAsra{7 dhamamanAzravaM hi ##A. W.## dharmaNAzravaM ##B.## dharmamanAzravaM zivaM ##Cb. K.##}vaM nirvApayitvA bahuprA{8 ##B. adds## sahasra.}NikoTya: | nirvAyati{9 nirvApayI hetukSeye ##Cb.## nirvAyati hetukSayopa ##K.##} hetukSaye va dIpa: supino ayaM so bhavate{10 ca ##A. W.##}varUpa: ||72|| @296 bahu AnuzaMsAzca anantakAzca ye maJjughoSA{1 So ##B.##} sada tasya bhonti{2 sAMti ##Cb.## bhoti ##K.##} | yo pazcime kAli imagradha{3 imamagradharmaM ##A. W.## imagrabodhiM ##B.## ima gradharmaM ##K.## mamAgradharmaM ##Cb.##} rmaM sUtraM prakAzeya mayA{4 ##Left out in Cb.##} sudezitam{5 ##MSS. add## iti.} ||73|| ||ityAryasaddharmapuNDarIke dharmaparyAye sukhavihAraparivarto nAma trayodazama:{6 caturdazama: ##O.##} || @297 ##XIV.## atha khalvanyalokadhAtvAgatAnAM bodhisattvAnAM mahAsattvAnAmaSTau gaGgAnadIvAlukA- sa{1 kAsa ##B. K.## vAlikAsa ##O.## kopa ##the rest.##}mA bodhisattvA mahAsattvAsta{2 ##O. adds## gaNanAvItivRttAste.}sminsamaye tata: parSanmaNDalAdabhyutthitA abhUvan | te ‘Jja{3 lI ##A. B. W.## lIM ##K.## dazakhAJjaliM ##O.##}liM- pragRhya bhagavato ‘bhimukhA {4 khAdbha ##K.##}bhagavantaM namasyamAnA bhagavantametadUcU: | sacedbhagavAnasmAkamanu{5 smAnanu ##A. W.##}jA- nIyAdvayamapi bhagavannimaM dharmaparyAyaM tathAgatasya parinirvRtasya tasyAM sahAyAM lokadhAtau saMprakAzayema vAcayema lekhayema{6 likhema: ##K. B. Cb.##} pUjayema asmiMzca dharmaparyAye yogamApadyemahi | tatsAdhu bhaga- vAnasmAkamapImaM dharmaparyAyamanujAnAtu | atha khalu bhagavAMstAnbodhisattvAnetadavocat | alaM kulaputrA: kiM yuSmAkamanena kRtyena | santi {7 kulaputrA ##only in O.##}kulaputrA iha mamaivAsyAM sahAyAM lokadhAtau SaSTigaGgAnadIvAlukAsamAni{1 kAsa ## B. K.## vAlikAsa ##O.## kopa ##the rest. The reading of K. O. preferable.##} bodhisattva{8 ##B. K. add## koTIniyutazata; ##O.## koTinayutazata.}sahasrANyekasya bodhisattvasya parivAra: | evaMrU- pANAM ca bodhisattvAnAM SaSTyeva{9 SaSTe ca ##W.##} gaGgAnadIvAlukAsamA{1 kAsa ##K.## vAlikAsa ##O.## kopa ##the rest. The reading of K. O. preferable.##}ni bodhisattva{8 ##B. K. add## koTIniyutazata; ##O.## koTinayutazata.}sahasrANi yeSAmekaikasya bodhisattvasyeyAneva{10 iyanta eva ##Cb.## syaittakameva ##O., r.## ^ka eva; ##cp. pali ettaka.##} parivAro ye mama parinirvRtasya pazcime kAle pazcime samaya imaM dharmapa- ryAyaM dhArayiSyanti vAcayiSyanti saMprakAzayiSyanti || samanantarabhASitA ceyaM bhagavatA vAgatheyaM sahAlokadhAtu: samantAtsphuTitA visphu- @298 TitA{1 ##K. W. have## sphuTebhyo vispho.}bhUttebhyazca sphoTA{2 Take ##A.##}ntarebhyo bahUni bodhisattvakoTInayutazatasahasrANyuttiSTha{3 nti ##A. Cb. W. O. has## utkasanti; ##it leaves out## sma ##also in the sequel.##}nte sma suva- rNavarNai: kAyairdvAtriMzadbhirmahApuruSalakSaNai: samanvAgatA: | ye 'syAM mahApRthivyAmadha{4 heSTamAkA ##O.##} AkA- zadhAtau viharanti smemAmeva sahAM lokadhAtuM nizritya te khalvimamevarUpaM bhagavata: zabdaM zrutvA pRthivyA a{5 heSTimaM bhUmitale nirbhinditvA ##O.##}dha: samutthitA: | yeSAmekaiko bodhisattva: SaSTigaGgAnadIvAlukopama{6 vAlikAsamA ##O.## vAlukopama ##the rest.##}bo- dhisattvaparivAro gaNI mahAgaNI gaNAcArya: | tAdRzAnAM bodhisattvAnAM mahAsattvAnAM gaNI- nAM{7 gaNInAM ##Prakrtic for## gaNinAM.} mahAgaNInAM{7 gaNInAM ##Prakrtic for## gaNinAM} gaNAcAryANAM SaSTigaGgAnadIvAlukopamA{8 likAsa ##K. O.## lukopa ##The rest.##}ni bodhisattvakoTInayutazatasa- hasrANi ya ita: sahAyA{9 yA ##left out in B. K. W. The whole passags from## ya ##to## sma ##runs thus in O.:## bhUmitale nirbhinditvA utkasanti.} lokadhAtordharaNIvivarebhya: samunmajjante sma | ka: punarvAda: paJcA- zadgaGgAnadIvAlukopamabodhisattvaparivArANAM bodhisattvAnAM mahAsattvAnAm | ka: punarvAda- zcatvAriMzadgaGgAnadIvAlukopamabodhisattvaparivArANAM bodhisattvAnAM mahAsattvAnAm | ka: punarvAdastriMzadgaGgAnadIvAlukopamabodhisattvaparivArANAM bodhisattvAnAM mahAsattvAnAm | ka: punarvAdo viMzatibodhisattvaparivA{10 ##In a fragment of O.## viMzadgaGgAnadIvAlukAsamAnAM bodhisattvasahasrapa. ##So too in the following clauses.##}rANAM bodhisattvAnAM mahAsattvAnAm | ka: panarvAdo dazaga- GgAnadIvAlukopamabodhisattvaparivArANAM bodhisattvAnAM mahAsattvAnAm | ka: punarvAda: paJca- catustridvigaGgAnadIvAlukopamabodhisattvaparivArANAM bodhisattvAnAM mahAsattvAnAm | ka: punarvAda ekagaGgAnadIvAlukopamabodhisattvaparivArANAM bodhisattvAnAM mahAsattvAnAm | ka: punarvAdo ‘rdhagaGgAnadIvAlukopamabodhisattvaparivArANAM bodhisattvAnAM mahAsattvAnAm | ka: @299 punarvAdazcaturbhAgaSaDbhAgASTabhAgadazabhAgaviMzatibhAgatriMzadbhAgacatvAriMzadbhAgapaJcAzadbhAgazata- bhAgasahasrabhAgazatasahasrabhAgakoTIbhAgakoTIzatabhAgakoTIsahasrabhAgakoTIzatasahasrabhAgako- TInayutazatasahasrabhAgagaGgAnadIvAlukopamabodhisattvaparivArANAM bodhisattvAnAM mahAsattvA- nAm | ka: punarvAdo bahubodhisattva{1 ##O. has## TibhAgo gaGgAnadIvAlukasamAnAM bodhisatvasahasraparivArANAM bodhi- satvAnAM. ##Throughout## sama ##for## upama.}koTInayutazatasahasraparivArANAM bodhisattvAnAM mahAsa- ttvAnAm | ka: punarvAda: koTIparivArANAM bodhisattvAnAM mahAsattvAnAm | ka: punarvAda: zata- sahasraparivArANAM bodhisattvAnAM mahAsattvAnAm | ka: punarvAda: sahasraparivArANAM bodhi- sattvAnAM mahAsattvAnAm | ka: panarvAda: paJca{2 ##K. adds## sahasra.}zataparivArANAM bodhisattvAnAM mahAsattvAnAm | ka: punarvAdazcatu:zatatrizatadvizataparivArANAM bodhisattvAnAM mahAsattvAnAm | ka: punarvAda ekazataparivArANAM bodhisattvAnAM mahAsattvAnAm | ka: punarvAda: paJcAzadbodhisattvaparivA- rANAM bodhisattvAnAM mahAsattvAnAM | pepAlam | ka: punarvAdazcatvAriMzattriMzadvizatidazapaJcaca- tustridvibodhisattvaparivArANAM bodhisattvAnAM mahAsattvAnAm | ka: punarvAda AtmadvitIyAnAM bodhisattvAnAM mahAsattvAnAm | ka: punarvAdo ‘parivArANAmekavihAriNAM bodhisattvAnAM mahAsattvAnAm | na teSAM saMkhyA vA gaNanA vopamA{3 ##In Cb. added## vopamyo.} vopaniSadvopalabhyate ya iha{4 ita: ##A. K. W.## iha ##B. Cb.##} sahAyAM lokadhAtau dharaNIvivarebhyo bodhisattvA mahAsattvA: samunmajjante sma | te conmajjyonmajjya yena sa mahAratnastUpo vaihAyasamantarIkSe sthito yasminsa bhagavAnprabhUtaratnastathAgato ‘rha- nsamyaksaMbuddha: parinirvRto bhagavatA zAkyamuninA tathAgatenArhatA samyakasaMbuddhena sArdhaM siMhAsane niSaNNastenopasaMkrAmanti sma | upasaMkramya cobhayayostathAgatayorarhato: samya- ksaMbuddhayo: pAdau zirobhirvanditvA sarvAMzca tAnbhagavata: zAkyamunestathAgatasyAtmIyAnni- rmitAMstathAgatavigrahAnye te samantato dazasu dikSvanyonyAsu lokadhAtuSu saMnipatitA nA- @300 nAratnavRkSamUleSu siMhAsanopaviSTA: | tAnsarvAnabhivandya namaskRtya cAnekazatasahasrakR- tvastAMstathAgatAnarhata: samyaksaMbuddhAnpradakSiNIkRtya nAnAprakArairbodhisattvastavairabhiSTu- tyaikAnte tasthuraJcaliM pragRhya bhagavantaM zAkyamuniM tathAgatamarhantaM samyaksaMbuddhaM bhagavantaM ca prabhUtaratnaM tathAgatamarhantaM samyaksaMbuddhamabhisaMmukhaM namaskuvInta sma || tena khalu puna: samayena teSAM bodhisattvAnAM mahAsattvAnAM pRthivIvivarebhya unmajja{1 utsarjatAM ##A. Cb. W.## utsarjatAnAM ##B. K.## utpajjaMtAnAM ##O.##}tAM tathAgatAMzca vandamAnAnAM nAnAprakArairbodhisattvastavairabhiSTuvatAM paripUrNA: paJcazadantaraka- lpA gacchanti sma | tAMzca paJcAzadantarakalpAnsa bhagavAJzakyamunistathAgato ‘rhansamya- ksaMbuddhastUSNImabhUttAzcatasra: parSadastAneva paJcAzadantarakalpAMstUSNIbhAvenAvasthitA abhU- van | atha khalu bhagavAMstathArUpamRddhyabhisaMskAramakarodyathArUpeNarddhyabhisaMskAreNAbhisaMskRtena tAzcAtasra: parSadastamevaikaM pazcAdbhaktaM saMjAnante smemAM ca sahAM lokadhAtuM zatasahasrAkAza{2 ra ##B.##}pa- rigRhItAM bodhisattvaparipUrNAmadrAkSu: | tasya khalu punarmahato bodhisattvagaNasya mahato bodhisattvarAzezcatvAro bodhisattvA mahAsattvA{3 ##Left out in K. The following## ye ##wanting in O.##} ye pramukhA abhUvan | tadyathA viziSTacAritrazca nAma bodhisattvo mahAsattvo ‘nantacAritrazca nAma bodhisattvo mahAsattvo vizuddhacAritrazca nAma bodhisattvo mahAsattva: su{4 su ##wanting in O.##}pratiSThitacAritrazca nAma bodhisattvo mahAsattva: | ime catvAro bodhisattvA mahAsattvAstasya mahato bodhisattvagaNasya mahato bodhisattvarAze: pramukhA abhU- van | atha khalu catvA{5 te ##instead of## catvAro ## in Cb. O.##}ro bodhisattvA mahAsattvAstasya mahato bodhisattvagaNasya mahato bo- dhisattvarAzeragrata: sthi{6 tA ##Cb.##}tvA bhagavato’bhimukhamaJjaliM{7 mukhA bhagavantamavalokayamAnA dazanakhamaJja^ ##O.##}pragRhya bhagavantametadUcu: | kacci{8 kazci ##A. B. Cb## kacci ##K. W.## kAci ##O.##}dbhagavato @301 ‘lpAbAdhatA mandaglAnatA sukha{1 saM ##omitted in O.##}saMsparzavihAratA ca | kaccidbhagavan{2 kazcidbhagavAM ##A. K.## ^gavan##B. O.## ^gavato ##Cb.## kaccidbhagavAn ##W.##}sattvA: svAkArA: suvi- jJApakA:{3 suvijJapakArA: ##A. K. W.## suvijJapakA ##O.##} suvineyA:{4 veneyA:; ##O. cp. Pali veneyya.##}suvizodhakA mA haiva bhagavata: khedamutpAdayanti || atha khalu te{5 ##In B. O. only.##} catvAro bodhisattvA mahAsattvA bhagavantamAbhyAM gAthAbhyAmadhyabhASanta || kaccitsukhaM vihara{6 se ##O.## ti ##the rest.##}si lokanAtha prabhaMkara{7 ##All## ra:.} | AbAdhavipramukto ‘si sparza:{8 rzaM ##O.## rza ##the rest.##} kAye tavAnagha ||1|| svAkArAzcaiva te sattvA: suvineyA: suzodhakA: || mA haiva khedaM janayanti{9 ##Thus all, evidently corrupt. We propose to r.## janayet, ##the singular being used for the plural.} lokanAthasya bhASata:{10 ##MSS. add## iti.} ||2|| atha khalu bhagavAMstasya mahato bodhisattvagaNasya mahato bodhisattvarAze: pramukhAMzca- turo bodhisattvAnmahA{11 mahAsattvAn ##in B. only.##}sattvAnetadavocat | evametatkulaputrA evametat | sukhasaMsparzavihAro ‘smyalpAbAdho mandaglAna: svAkArAzca mamaiva te sattvA: suvi{12 jJa ##A. K. W. O.##}jJApakA: {13 vaineyA: ##O.##}suvineyA: suvizodha- kA na ca me khedaM janayanti vizodhyamAnA: | tatkasya heto: | mamaiva hyete kulaputrA: sattvA: paurvakeSu samyaksaMbuddheSu kRtaparikarmANo darzanAdeva hi kulaputrA: zravaNAcca mamAdhimu- @302 cyante buddhajJAnamavatarantyavagAhante | yatra ye ‘pi{1 ##Left out in K.##} zrAvakabhUmau vA{2 ##A grammatical error for## abhASanta; ##O. has## gAthA babhASu ||} pratyekabuddhabhUmau vA kRta- paricaryA abhUvaMste ‘pi mayaivaitarhi buddhadharmajJAnamavatAritA saMzrAvitAzca paramArtham || atha khalu te bodhisattvA mahAsattvAstasyAM velAyAmime gAthe{2 ##A grammatical error for## abhASanta; ##O. has## gAthA babhASu||}’bhASanta || sAdhu sAdhu mahAvIra anumodAmahe vayam | svAkArA yena te sattvA: suvineyA: suzodhakA: ||3|| ye cedaM jJAna gambhIraM zRNvanti tava nAyaka | zrutvA ca adhimucyante {3 ota ##B. rightly.##} uttaranti {4 vi ##B.##}ca nAyaka{5 ##Some MSS. add## iti.} ||4|| evamukte bhagavAMstasya mahato bodhisattvagaNasya mahato bodhisattvarAze: pramukhebhya- zcaturbhyo bodhisattvebhyo mahAsattvebhya: sAdhukAramadAt | sAdhu sAdhu kulaputrA ye yUyaM tathAga- tamabhinandatheti || tena khalu puna: samayena maitreyasya bodhisattvasya mahAsattvasyAnyeSAM cASTAnAM gaGgAna- dIvAlukopamAnAM{6 kasa ##O.##} bodhisattvakoTInayutazatasahasrANAmetadabhavat | adRSTapUrvo ‘yamasmAbhirma- hAbodhisattvagaNo mahAbodhisattvarAzirazrutapUrvazca yo ‘yaM pRthivIvivarebhya: samunmajjaya{7 samutpajjatvA ##O.## samutsarjya ##the rest; botha readings wrong.##} bhagavata: purata: sthitvA bhagavantaM satkurvanti gurukurvanti mAnayanti pUjayanti bhagavantaM ca pratisaMmodante kuta: khalvime bodhisattvA mahAsattvA AgatA iti || atha khalu maitreyo bodhisattvo mahAsattva AtmanA vicikitsAM kathaMkathAM viditvA @303 teSAM gaGgAnadIvAlukopamAnAM{1 kAsa ##A. K. W. O.##} bodhisattvakoTInayutazatasahasrANAM cetasaiva ceta: parivirtaka- mAjJAya tasyAM velAyAma{2 lIM ##in all MSS. but O., which has## li.}JjaliM pragRhya bhagavantaM gAthAbhigItenaitamevArthaM paripRcchati sma || bahusahasrA nayutA: koTIyo ca anantakA: | apUrvA bodhisattvAnAmAkhyAhi dvipadottama ||5|| kuto ime kathaM vApi Agacchanti maharddhikA: | mahAtmabhAvA rUpeNa kuta eteSa{3 ##All but O.## eteSu.} Agama:{4 ##All## gatA:.} ||6|| dhRtimantAzcime sarve smRtimanto maharSaya: | priyadarzanAzca rUpeNa kuta eteSa Agama:{5 ##Sic. O.;## eteSu AgatA: ##the rest.##} ||7|| ekaikasya ca lokendra bodhisattvasya vijJina: | aprameyaparivAro yathA gaGgAya vAlikA:{6 kA ##A. B. K. W.## kA: ##Cb.##} ||8|| gaGgAvAlika{7 ka ##A. Cb. K. W.## kA ##B.##}samA SaSTi paripUrNA yazasvina: | parivAro bodhisattvasya sarve bodhAya prasthitA: ||9|| evaMrUpANa vIrANAM parSavantAna tAyinAm | SaSTireva pramANena gaGgAvAlikayA{8 kA ##A. W.##} ime{9 ##Read## samA. ##Differently in O.## SaSTimeva parivAro pramANaM gaGgavAlikA.} ||10|| @304 ato bahutarAzcA{1 nyo ##A. K. W.## ye ca ##O.##}nye parivArairanantakai: | paJcAzatIya gaGgAya catvAriMzacca triMzati{2 ##All but O.## triMzacca; ##r.## ^za ca.} ||11|| samo viMzatigaGgAyA parivAra: samantata:{3 samaMtato ##A. W.## SatAntako ##B. Cb.## samantako ##k.## vAro yeSa etakA: ##O.##} | ato bahutarAzcAnye yeSAM daza ca paJca ca ||12|| ekaikasya parIvAro buddhaputrasya tAyina: | kuto ‘yamIdRzI parSadAgatAdya{4 parSadAgatA ye ##A.## parSA AgatAdya ##B.## parSo AgatAdye ##Cb.## parSAgatA ye ##K. W.## tAdRzA vIrA Agacchanti ##O.##} vinAyaka ||13|| catvAri trINi dve cApi gaGgAvAlikayA samA:{5 same ##A.## samA: ##B. Cb.## samA ##K. W. Differently in O.##} | ekaikasya parIvArA ye ‘nuzikSA{6 anuzikSA: ##O.## yenazikSA (?) ##the rest.}sahAyakA: ||14|| ato bahutarAzcA{7 taro cAnye ##A. K. W.## tarazcAnye ##B. Cb. But see vr. 17 below.##}nye gaNanA yeSa tattikA{8 tAtikA: ##O.##} | kalpakoTIsahasreSu{9 bhi ##A. O.## Su ##B. Cb.## hi ##K. W. preferable.##} upametuM na zaknuyAt{10 na zakyaM sarvi paNDitum ##O.##} ||15|| ardhagaGgA tribhAgazca dazaviMzatibhAgika:{11 kA: ##A.## ka: ##B. K. W.## na: ##Cb.##} | parivAro ‘tha vIrANAM bodhisattvAna tAyinAm ||16|| @305 ato bahutarAzcA{1 rA cAnye ##A. W.## rAzcAnye ##B.## razcAnye ##Cb.## ro cAnye ##K.##}nye pramA{2 Ne ##Cb.##}NaiSAM na vidyate | ekaikaM gaNayantena kalpakoTIzatairapi ||17|| ato bahutarA{3 rAzcAnye ##A. B. W.## razcAnye ##Cb.## ro cAnye ##K.##}zcAnye parivArairananta{4 nalpa ##B. Cb.##}kai: | koTI koTI ca koTI ca ardhakoTI tathaiva ca ||18|| gaNanAvyativRttA{5 tA ca ##Cb.##}zca anye bhUyo maharSiNAm | bodhisattvA mahAprajJA: sthitA: sarve sagauravA: ||19|| parivArasahasraM ca zatapaJcAzadeva ca | gaNanA nAsti eteSAM kalpakoTIzatairapi ||20|| viMzatiddaza{6 ##All but O.## tidaza.} paJcAtha{7 paJcaSaT ##A. K. W.## paMcAsac ##B.## paMcAsa ##Cb. Our reading conjectural.##} catvAri trINi dve tathA | parivAro ‘thavIrANAM {8 ne ##K.##}gaNanaiSAM na vidyate ||21|| carantyekAtmakA ye{9 kA anye ##O. better.##} ca zAntiM vidanti caikakA: | gaNanA teSa{10 ste ##A. K. W.## te ##B. Cb. All but O.## cehAdya.} naivAsti ye ihAdya samAgatA:{11 tA: ##Cb. O.## tA ##A. B. K. W.##} ||22|| gaGgAvA{12 lu ##B.##}likAsamAnkalpAngaNayeta yadI nara: | zalAkAM gRhya hastena{13 hasti gRhNitvA ##O.##} paryantaM naiva so labhet ||23|| @306 mahAtmanAM sa sarveSAM vIryavantAna tAyinAm | bodhisattvAna vIrANAM kuta eteSa saMbhava: ||24|| kenaiSAM dezito dharma: kena bodhIya{1 ##All## bodhAya.} sthApitA: | rocanti zAsanaM kasya kasya{2 kasye ma ##A. W.## kasya sa ##B.## kasyeme ##K.##} zAsanadhArakA: ||25|| bhittvA hi pRthivIM sarvAM samantena caturdizam | utmajjanti mahAprajJA RddhimantA vicakSaNA: ||26|| jarjarA loka{3 tve ##in all MSS.##}dhAtveyaM samantena kRtA mune | unmajjamAnairetairhi{4 ##O. has## utpajjatebhiretebhir.} bodhisattvairvizAradai: ||27|| na hyete jAtu asmAbhirdRSTapUrvA: kadAcana | AkhyAhi no tasya nAma lokadhAtorvi{5 nAmaM kSatrasya lokavi ##K.## no ##omitted in O.; further## tasya kSetrasya nAma lokavi.}nAyaka ||28|| dizAdizA hi asmAbhiranvitAyo puna:{6 dise dizA yo ##B.## dizo dazo asmAbhiraJcitAye ##Cb. O. has## dizadizAsu hi asme aNyitA (##r.## aNvitA ##or## aNThitA) sma.}puna: | na ca dRSTA ime ‘smAbhirbodhisattvA: kadAcana ||29|| dRSTo na jAturasmAbhireko ‘pi {7 tarayastava ##K. in O. a break.##}tanayastava | ime ‘dya sahasA dRSTA{8 dRSTvA ##K.##} AkhyAhi caritaM mune ||30|| bodhisattvasahasrANi zatAni nayutAni ca | sarve kautUhalaprAptA: pazyanti dvipadottamam ||31|| @307 vyAkuSva mahAvIra aprameya niropadhe{1 niropathe: ##K.## nirAyadhe: ##A.## nirApadhe ##B.## niropadhe ##Cb. W. O. More usual is## anUpadhi.} | kuta eti ime zUrA bodhisattvA vizAradA:{2 ##All but O. add## iti.} ||32|| tena khalu puna: samayena ye te tathAgatA arhanta: samyaksaMbuddhA anyebhyo lokadhAtu- koTInayutazatasahasrebhyo ‘bhyAgatA bhagavata: zAkyamunestathAgatasya nirmitA ye ‘nyeSu{3 anyAsu ##O., but inconsistently## ^dhAtukoTinayutazatasahasreSu.} lokadhAtuSu sattvAnAM dharmaM dezayanti sma ye bhagavata: zAkyamunestathAgatasyArhata: samyaksaM- buddhasya samantAdaSTabhyo digbhyo{4 STAdikSu ##Cb.##} ratnavRkSamUleSu mahAratnasiMhAsaneSUpaviSTA: paryaGkabaddhA: {5 paryaGkena ##O.## paryaGkabadhvA: ##in the other MSS.##} | teSAM tathAgatAnAmarhatAM samyaksaMbuddhAnAM ye svakasvakA upasthAyakAste ‘pi taM mahAntaM bodhisattvagaNaM bodhisattvarAziM dRSTvA samantAtpRthivIvivarebhya utmajjanta{6 utmajjata A^ ##O.##}mAkAzadhAtuprati- SThitaM te ‘yAzcaryaprAptAstAnsvAnsvAMstathAgatAnetadUcu: | kuto bhagavanniyanto {7 ime etakA ##O.##}bodhisattvA mahAsattvA AgacchantyaprameyA asaMkhyeyA:{8 ##O. adds## atulyA agaNyanIyA: ##Cp. below p. 309, 1.3.##} | evamuktAste tathAgatA arhanta: samyaksaMbuddhA- stAnsvAnsvAnupasthApakAnetadUcu: | AgamayadhvaM yUyaM kulaputrA muhUrtam | eSa maitreyo nAma{9 ##Left out in K.##} bodhisattvo mahAsattvo bhagavata: zAkyamuneranantaraM vyAkRto ‘nuttarAyAM samyaksaMbodhau | sa etaM {10 evaM ##A.## etaM ##B. Cb. W.## evaM taM ##K.##}bhagavantaM zAkyamuniM tathAgatamarhantaM samyaksaMbuddhameta{11 tathAgatametamarthaM ##K.##}marthaM paripRcchatyeSa ca bhagavAJzA- kyamunistathAgato ’rhansamyaksaMbuddho vyAkariSyati | tato yUyaM zroSyatheti{12 taM zRNutha ##O.##} || @308 atha khalu bhagavAnmaitreyaM bodhisattvaM mahAsattvamAmantrayate sma | sAdhu sAdhvajita | udA- rametadajita sthAnaM {1 yathA ##O.## yastvaM ##the rest.##}yattvaM mAM paripRcchasi | atha khalu bhagavAnsarvAvantaM bodhisattvagaNamAmantra- yate sma | tena hi kulaputrA: sarva eva prayatA bhavadhvaM susaMnaddhA dRDhasthAmAzca bhavadhvaM sarvazcAyaM bodhisattvagaNa: | tathAgatajJAnadarzanaM kulaputrAstathAgato ‘rhansamyaksaMbuddha: sAMprataM saMprakA- zayati tathAgata{2 ##MSS. give## bhitAM ##and## bhitaM.}vRSabhitaM tathAgatakarma tathAgatavikrIDitaM tathAgatavijRmbhitaM tathAgataparA- kramamiti || atha khalu bhagavAMstasyAM velAyAmimA gAthA abhASata || prayatA bhavadhvaM kulaputra sarve imAM pramuJcAmi girAmananyathAm | mA khU viSAdaM{3 viSAdaM ##A. W. O.## visAdaM ##B.## vivAdaM ##Cb.## riSyadaM ##K.##} kurutheha paNDitA acintiyaM jJAnu{4 na ##B. Cb. W. O.##} tathAgatAnAm ||33|| dhRtimanta bhUtvA smRtimanta sarve samAhitA: sarvi sthitA bhavadhvam | apUrva{5 rma ##A. K. W. Better, because the lengthening is not necessary.##}dharmA zruNitavyu{6 vya ##A. B.## vA ##W.## vyamadya ##O. with m to avoid hiatus.##}adya AzcaryabhUto hi tathAgatAnAm ||34|| vicikitsa mA jAtu kurudhva sarve ahaM hi yuSmAnya{7 yUyaM ##A. B. W.## yuSmAM ##Cb. K.##}risaMsthapemi | ananyathAvAdirahaM vinAyako jJAnaM ca me yasya na kAci saMkhyA ||35|| gambhIradharmA: sugatena buddhA atarkiyA yeSa pramANu nAsti | tAnadya{8 yeSAmahaM ##A. K. O.## tAmahaM ##W.##}haM dharma{9 ##Rather## dharma (##Skr.## dharmAn) ##or to r. with O.## teSAmahaM} prakAzayiSye zRNotha me yAdRzakA yathA ca te ||36|| @309 atha khalu bhagavAnimA gAthA bhASitvA tasyAM{1 ##Left out in K. O.##} velAyAM{1 ##Left out in K. O.##} maitreyaM bodhisattvaM mahAsattvamA- mantrayate sma | ArocayAmi te ‘jita prativedayAmi | ya ime ‘jita bodhisattvA aprameyA asaMkhyeyA acintyA atulyA agaNanIyA ye yuSmAbhiradRSTapUrvA ya etarhi pRthivIvivare- bhyo niSkrAntA: | {2 ##Cb. K. W. add## va.}mayaite ‘jita sarve bodhisattvA mahAsattvA asyAM sahAyAM{3 ##O has generally the masc. form## saha; ##here## iha sahe.##} lokadhAtAvanu- ttarAM samyaksaMbodhimabhisaMbudhya samAdApitA: samuttejitA: saMpraharSitA anuttarAyAM samya- ksaMbodhau pariNAmitA: | mayA caite kulaputrA asminbodhisattvadharme paripAcitA: prati- SThApitA nivezitA: parisaMsthApitA avatAritA:{4 ##In Cb. O. Only.##} paribodhitA:{5 ##Left out in B. Cb.##} parizodhitA: | ete cAjita bodhisattvA mahAsattvA asyAM sahAyAM lokadhAtA adhastAdA{6 heSTimA ##O.##}kAzadhAtuparigrahe prativasanti | svAdhyAyodvezacintA yonizo manasikArapravRttA {7 prayattA ##O.##}ete kulaputrA asaGgaNi- kArAmA asaMsargAbhiratA anikSipta{8 ##All but O.## vi.}dhurA ArabdhavIryA: | ete ‘jita kulaputrA vivekArAmA vivekAbhiratA: | naite kulaputrA devamanuSyA{9 devAnAM manuSyAnAM vA.}nupanizrAya viharantyasaMsargacaryAbhiratA: | ete kulaputrA dharmArAmAbhiratA buddhajJAne ‘bhiyuktA: || atha khalu bhagavAMstasyAM velAyAmimA gAthA abhASata || ye bodhisattvA imi aprameyA acintiyA yeSa pramANu{10 Na ##O.##} nAsti | RddhIya prajJAya zrutenupetA bahukalpakoTIcaritAzca jJAne ||37|| @310 paripAcitA: sarvi mayaiti bodhaye mamaiva kSetrasmi vasanti caite | paripAcitA: sarvi mayaiva ete mamaiva putrAzcimi bodhisattvA: ||38|| sarve ti AraNyadhutAbhiyuktA:{1 dhimuktA: ##O.##} saMsargabhUmiM sada varjayanti | asaGgacArI ca mamaiti putrA mamottamAM caryanuzikSamANA: ||39|| vasanti AkAzaparigrahasminkSetrasya heSTA{2 heSTe ##A. W.## hyeSTha ##B.## hyaSTe ##Cb. K.## heSThe ##W.## heSThina ##O.##}pari{3 gu ##A. B. Cb. W.## ga ##K.## gi ##our conjecture. Differntly in O.## imasya paNDitA:}bhAgi vIrA: | samudAnayantA imamagrabodhiM udyukta rAtriM divamapramattA: ||40|| ArabdhavIryA smRtimanta sarve prajJAbalasminsthita aprameye | vizAradA dharmu kathenti caite prabhAsvarA putra mamaiti sarve ||41|| mayA ca prApya{4 praghyA ##A.## zradhyA ##B.## prAdhyA ##Cb.## prApya ##B. W.## prAptenima ##O.##} imamagrabodhiM nagare gayAyAM drumamUli tatra | anuttaraM vartiya dharmacakraM paripAcitA:{5 NAmitA: ##O.##} sarvi ihAgrabodhau ||42|| anAsravA bhUta{6 imA ##O.## imaM ##A. B. K.## iyaM ##Ca. Cb.## iye ##W.##}iyaM mi vAcA zruNitva sarve mama zraddhadhvam{7 pattiyAtha ##O.##} | evaM ciraM prAptaM mayAgrabodhi paripAcitAzcaiti mayaiva sarve ||43|| atha khalu maitreyo bodhisattvo mahAsattvastAni ca saMbahulAni bodhisattvakoTInayu- tazatasahasrANyAzcaryaprAptAnyabhUvannaddhutaprAptAni{8 adbhutaprAptAni ##left out in K. O.##} vismayaprAptAni | kathaM nAma bhagavatAnena kSaNavihA{9 vIti ##for## vi ##O, certainly the original reading; cp. Mahavastu III, 425, 16.##}reNAlpena{10 reNAlpena ##K. A. W.## reNAnena ##B. Cb.## reNa evaparitena (##i. e.## evaMparIttena) ##O.##} kAlAntareNAmI etAvanto bodhisattvA mahAsattvA asaMkhyeyA: samAdA- @311 pitA: paripAcitAzcAnuttarAyAM samyaksaMbodhau || atha khalu maitreyo bodhisattvo mahAsattvo bhagavantametadavocat | kathamidAnIM bhagavaMstathAgatena kumArabhUtena kapilavastuna: zAkya{1 zAkyAnAM na ##O.##}naga- rAnniSkramya gayAnagarAnnA{2 nagarasya nA ##A. K. W.## nagare ati ##O.##}tidUre bodhimaNDavarAgragatenAnuttarA samyak{3 ##All## rAM ##and## dhima.}saMbodhirabhisaMbuddhA{4 ddhA ##O.## ddhasta ##the others##.} | tasyAdya bhagavankAlasya sAtirekANi catvAriMzadvarSANi | tatkathaM bhagavaMstathAgateneyatA kAlAntareNedamaparimitaM tathAgatakRtyaM kRtaM tathAgatena tathAgatavRSabhitA{5 bhitaM ##O.## bhitA ##the rest.##} tathAgataparAkrama: kRta: | yo ‘yaM bodhisattvagaNo bodhisattvarAziriyatA bhagavankAlAntareNAnuttarAyAM samya- ksaMbodhau samAdApita:{6 tAzca ##A. B. K. W.## tA: ##Cb.## dapita: ##O.##} paripAcitazcAsya bhagavanbodhisattvagaNasya bodhisattvarAzergaNyamA- nasya kalpakoTInayutazatasahasraipyanto nopalabhyate {7 bhyaMte ##A. B. K. W.## bhyate ##Cb.## na labhyate ##O.##} evamaprameyA bhagavannime bodhisattvA mahAsattvA evamasaMkhyeyAzciracaritabrahmacaryA bahubuddhazatasahasrAvaropitakuzalamUlA bahu- kalpazatasahasrapariniSpannA: || tadyathApi nAma bhagavankazcideva puruSo navo dahara: zizu: kRSNa{8 daharastaruNa: kADa ##O.##}keza: prathamena vayasA samanvAgata: paJcaviMzativarSo jAtyA bhavet | sa varSazatikAnputrAnA{9 putrAM darza ##A. K.##}darzayedevaM ca vadet | ete kulaputrA mama putrA iti | te ca varSazatikA: puruSA evaM ca vadeyu: | eSo ‘smAkaM pitA janaka iti | tasya ca puruSasya bhagavaMstadvacanamazraddheyaM bhavellokasya du:zraddheyam | evameva bhagavannacirAbhisaMbuddho{10 ##B. Cb. have## ddhastathAgato ‘rhatsamyaksaMbuddho} ‘nuttarAM samyaksaMbodhimime ca bodhisattvA mahAsattvA bahva{11 ##Rather## bahavo.}prameyA @312 bahukalpakoTInayutazatasahasracIrNacarita{1 carita, ##Cb.## caritA ##redundant. Some lines illegible in O.##}brahmacaryA dIrgharAtraM hi kRtanizcayA buddhajJAne samAdhimukha{2 ##Some words wanting in O.##}zatasahasrasamApadyanavyutthAnakuzalA mahAbhijJAparikarmaniryAtA mahAbhijJA{3 ##A various reading adds## jJAna.}kR- taparikarmANa: paNDitA buddhabhUmau saMgItikuzalAstathAgatadharmA{4 prazneSu ##for## dharmANAm ##O.##}NAmAzcaryAdbhutA lokasya mahAvIryabalasthAmaprAptA: | tAMzca bhagavAnevaM vadati | mayaita Adita eva samAdApitA: samuttejitA: paripAcitA: pariNAmitAzcAsyAM bodhisattvabhUmAviti | anuttarAM samyaksaM- bodhimabhisaMbuddhena mayaiSa sarvavIryaparAkrama: kRta iti | kiM cApi vayaM bhagavaMstathAgatasya vacanaM zraddhayA gamiSyAma: | ananyathAvAdI tathAgata iti | tathAgata evaitamarthaM jAnIyAt | navayAnasaMprasthitA: khalu punarbhagavanbodhisattvA mahAsattvA vicikitsAmApadyante | atra sthAne parinirvRte tathAgata imaM dharmaparyAyaM zrutvA na pattIyiSyanti na zraddhAsyanti{5 zraddhAsyanti ##O.##} nAdhimo- kSyanti | tataste bhagavandharmavyasanasaMvartatIyena karmAbhisaMskAreNa samanvAgatA bhaviSyanti | tatsAdhu bhagavannetamevArthaM dezaya{6 dezehi yathA ##O.##} yadvayaM ni:saMzayA asmindharme{7 ##Left out in K.## atra dharmeSu ##O.##} bhavema anAgate ‘dvani bodhi- sattvayAnIyA: kulaputrA vA kuladuhitaro vA zrutvA na vicikitsAmApadyeranniti{8 iti ##wanting in O.##} || atha khalu maitreyo bodhisattvo mahAsattvastasyAM velAyAM bhagavantamAbhirgAthAbhiradhya- bhASata || yadAsi jAto kapilAhvayasmiJzAkyAdhivAse abhiniSkramitvA | prApto ‘si bodhiM nagare gayAhvaye kAlo ‘yamalpo ‘tra tu{9 kAlena svalpena tu ##K.## kAlo hyathamalpako ##O.##} lokanAtha ||44|| @313 ime ca te AryavizAradA bahU ye kalpakoTIcaritA mahAgaNI | RddhIbale ca sthita aprakampitA:{1 kaMpiye ##B. K.## meye ##O.##} suzikSitA: prajJabale gatiMgatA: ||45|| anUpaliptA: padumaM va vAriNA bhittvA mahIM ye iha adya AgatA: | kRtAJjalI sarvi sthitA: sagauravA: smRtimanta lokAdhipatisya putrA: ||46|| kathaM imaM adbhutamIdRzaM te taM zraddadhiSyantimi bodhisattvA: | vicikitsanirghAtanahetu bhASa taM{2 bhASa ##A. B. K.## bhASata ##Cb.## bhASate ##W.## taM ##for## tat.}tvaM caiva dezehi yathaiva artha:{3 artho ##A. Ca. W.## athe ##B.## arthA ##Cb.## Artho #W.## artha: ##O.##} ||47|| yathA hi{4 ##All but O.## pi.} puruSo iha kazcideva daharo bhaveyA zizu kRSNakeza: | jAtyA ca so viMzatiruttare vA darzeti putrAJzatavarSajAtAn ||48|| valIhi palitehi ca te upetA eSo ca no dehakaro ti brUyu: | du:zraddadhaM tadbhavi lokanAtha daharasya putrA imi evarUpA: ||49|| emeva{5 ##All but O.## evameva.} bhagavaMzca na bodhayema ime ca vijJA bahubodhisattvA: | smRtimanta prajJAya vizAradAzca suzikSitA: kalpasahasrakoTiSu ||50|| dhRtimanta prajJAya vicakSaNAzca prasAdikA darzaniyAzca sarve | vizAradA dharmavinizcayeSu parisaMstutA lokavinAyakehi{6 na ##A. B. K. W.## hi ##Cb. O.##} ||51|| asaGgacArIva vane vasanti AkAzadhAtau satataM anizritA: | jAnanti vIryaM sugatasya putrA: paryeSamANA ima buddhabhUmim{7 bodhiM ##A. B. K. W. O.## bhUmiM ##Cb.##} ||42|| @314 kathaM nu zraddheyamidaM bhaveyA{1 bhaveta ##O.##} parinirvRte lokavinAyakasmin | vicikitsa asmAka na {2 asmAkaM kadA ##A. B. K.## asmAka na kA ##Cb.## asmAka kadA ##W. O.##}kAcidasti zRNomathA{3 zRNvAnathA ##A.## zRNomathA ##B.## zRNoma yaM ##O.## zRNAmathA ##Cb.## zRNavAnamarthA ##K.## zcizvAnathA ##W.##} saMmukha lokanAtha{4 thA ##A. K.## tha: ##B.## tha ##Cb. W.## yakasya ##O.##} ||53|| vicikitsa kRtvAna imasmi sthAne gaccheyu mA durgati bodhisattvA: | {5. tad ##B. Cb.## taM ##O.##}tvaM vyAkuruSva bhagavanyathAvatkatha{6 thaM ##A. K. W.##} bodhisattvA: paripAcitA ime ||54|| || ityAryasaddharmapuNDarIke dharmaparyAye bodhisattvapRthivIvivarasamudgamaparivarto nAma caturdazama:{7 pRthivIsamudgatabodhisatvaya^-paJcadazama: ##O.##} || @315 ##XV.## atha khalu bhagavAnsarvAvantaM bodhisattvagaNamAmantrayate sma{1 yAmAsa ##A. K. W.## yati sma ##O.##} | avakalpayadvaM me kulaputrA abhizraddadhadhvaM tathAgatasya bhUtAM vAcaM vyAharata: | dvitIyakamapi{2 dvaitIyakamapi yAvattraitIyakamapi ##K. A. W.##} bhagavAMstAnbodhisattvA- nAmantrayate sma{3 yAmAsa ##A. Cb.## yati sma ##O. K. W.##} | avakalpayadhvaM me kulaputrA abhizraddadhadhvaM tathAgatasya bhUtAM vAcaM vyAharata:{4 ##The whole paragraph is left out in K. W. A.##} | tRtIyakamapi bhagavAMstAnbodhisattvAnAmantrayate sma | avakalpayadhvaM me kulaputrA abhizraddadhadhadhvaM tathAgatasya bhUtAM vAcaM vyAharata: | atha khalu {5 ##Left out in B. K.##}sa sarvAvAnbodhisattvagaNo maitreyaM bodhisattvaM mahAsattvamagrata: sthApayitvA{6 sthApyA ##Ca. Cb.##}JjaliM pragRhya{7 praNamya ##Ca. Cb.##} bhagavantametadavocat | bhASatu bhagavAnetamevArthaM bhASatu sugato vayaM tathAgatasya bhASitamabhizraddhAsyAma: | dvitIyaka{8 dvai ##A. K.##}kamapi sa sarvAvAnbodhi- sattvagaNo bhagavantametadavocat{9 tadUcu: ##A. K. W.## tadavocu: ##O.##} | bhASatu bhagavAnetamevArthaM bhASatu sugato vayaM tathAgatasya bhA- SitamabhizraddhAsyAma: | {10 trai ##A. Cb. K. W.##}tRtIyakamapi sa sarvAvAnbodhisattvagaNo bhagavantametadavocat{9 tadUcu: ##A. K. W.## tadavocu: ##O.##} | bhA- Satu bhagavAnetamevArthaM bhASatu sugato vayaM tathAgatasya bhASitamabhizraddhAsyAma iti || atha khalu bhagavAMsteSAM bodhisattvAnAM yAvattR{11 trai ##A. Cb.##}tIyakamapyadhyeSaNAM viditvA tAnbo- @316 dhisattvAnAmantrayate sma{1 yAmAsa ##A. Cb. K. W.## pati sma ##O.##} | tena hi kulaputrA: zRNudhvamidamevaMrUpaM mamAdhiSThAnabalAdhAnaM {2 ##All but O.## yo ‘yaM.}yadayaM kulaputrA: sadevamAnuSAsuro loka evaM saMjAnIte | sAMprataM bhagavatA zAkyamuninA{3 zAkyAbhirAjena ##O.##} tathA{4 ##In B. Cb. only.##}gatena zAkyakulA{5 ##Left out in K.##}dabhiniSkramya gayAhvaye mahA{6 gajAyAM nagare ##O.##}nagare bodhimaNDavarAgragatenAnuttarAM samyaksaMbo- dhimabhisaMbuddha{7 ##The construction shows a confusion between the instrumental and the nominative case. But perhaps to r.## ^rA ^dhirabhisaMbuddheti.} iti | naivaM draSTavyam | api tu khalu puna: kulaputrA bahUni mama kalpakoTI- nayutazatasahasrANyanuttarAM samyaksaMbodhimabhisaMbuddhasya | tadyathApi nAma kulaputrA: paJcA- zatsu lokadhAtukoTInayutazatasahasreSu ye pRthivIdhAtuparamANava: | atha khalu kazcideva puruSa utpadyate sa ekaM paramANurajaM{8 ##This prakrticism in all MSS. and## udgRhItvA ##O.##}gRhItvA pUrvasyAM dizi paJcAzallokadhAtvasaMkhyeyaza- tasahasrANyatikramya tadekaM paramANuraja: samu{9 rajamupa ##O. the more original reading.##}panikSipet | anena paryAyeNa kalpakoTInayu- tazatasahasrANi sa puruSa: sarvAMstAM^llokadhAtUnvya{10 vyapagata ##B. K.## apagata ##O.## vyapaga ##the rest.##}gatapRthivIdhAtU{11 vIparamANurajaM ##A.## vIparamANuM ##K. W.## vIdhAtuM ##O.##}nkuryAtsarvANi ca tAni pRthivIdhAtuparamANurajAMsyanena paryAyeNAnena ca lakSanikSepeNa pUrvasyAM dizyupani- kSipet | tatkiM manyadhve kulaputrA: zakyaM te lokadhAtava: kenaciccintayituM vA gaNayituM vA tulayituM vopalakSayituM vA | evamukte maitreyo bodhisattvo mahAsattva: sa ca sarvAvAnbo- dhisattvagaNo bodhisattvarAzirbhagavantametadavocat | asaMkhyeyAste{12 ##A. K. W. read## tAvad ##for## te.}bhagavaM^llokadhAtavo ‘gaNa- @317 nIyAzcittabhUmisamatikrAntA: | sarvazrAvakapratyekabuddhairapi bhagavannAryeNa jJAnena na zakyaM cintayituM vA gaNayituM vA tulayituM vopalakSayituM vA | asmAkamapi tAvadbhagavannavaivartya- bhUmi{1 vartikabodhisatvabhUmau ##O.##}sthitAnAM bodhisattvAnAM mahAsattvAnAmasminsthAne cittagocaro na pravartate | tAvada- prameyA bhagavaMste lokadhAtavo bhaveyuriti{2 iti ##wanting in O.##} || evamukte bhagavAMstAnbodhisattvAnmahAsattvAnetadavocat | ArocayAmi va: kulaputrA: prativedayAmi vo yAvanta: kulaputrAste lokadhAtavo yeSu tena paruSeNa tAni paramANurajAM- syupanikSiptAni yeSu ca{3 vA ##B. Cb.##} nopanikSiptAni sarveSu{4 ##B. Cb. add## ca.} teSu kulaputrA lokadhAtukoTInayutazatasa- hasreSu na tAvanti paramANurajAMsi saMvidyante yAvanti mama kalpakoTInayutazatasahasrANyanu- ttarAM samyaksaMbodhimabhisaMbuddhasya | yata: prabhRtyahaM{5 pratibhyahaM ##A.## prabhRtaya: ##Cb.##} kulaputrA asyAM sahAyAM lokadhAtau sattvAnAM dharmaM dezayAmyanyeSu ca lokadhAtukoTInayutazatasahasreSu ye ca mayA kulaputrA atrA- ttarAM{6 re ##K. O.##} tathAgatA arhanta: samyaksaMbuddhA: parikIrtitA dIpaMkaratathAgataprabhRtayasteSAM ca tathAgatAnAmarhatAM samyaksaMbuddhAnAM parinirvANAya{7 NAni ##K.## NA ##O.##} mayaiva tAni kulaputrA upAyakauza- lyadharmadezanAbhinirhArani{8 rArthamabhini ##O.##}mitAni | api tu khalu puna: kulaputrAstathAgata AgatAgatA{9 gatA ##left out in B.##}- nAM sattvAnAmindriyaparAparajJatAM vIryArabdhimAtratAM vyavalokya{10 lokayitvA ##A. K. W. O.## loka ##Cb.## lokya ##B.##} tasminnAtmano nAma vyA- harati {11 ##A. adds## sma. nAmAni karoti ##O.##} tasmiMstasmiMzcAtmana: parinirvANaM vyAharati tathA tathA ca sattvAnparitoSayati @318 nAnAvidhairdharmaparyAyai: | tatra kulaputrAstathAgato nAnAdhimuktAnAM sattvAnAmalpakuzalamUlAnAM bahUpaklezAnAmevaM vadati {1 ##A. K. W. add## sma.} | daharo ‘hamasmi bhikSavo jAtyAbhiniSkrAnto ‘cirAbhisaMbuddho ‘smi bhikSavo ‘nuttarAM samyaksaMbodhim | yatkhalu puna: kulaputrAstathAgata evaM cirAbhisaM- buddha evaM vyAharatyacirAbhisaMbuddho ‘hamasmIti nAnyatra sattvAnAM paripAcanArthamavatAraNA- rthamete dharmaparyAyA bhASitA: | sarve ca te kulaputrA dharmaparyAyAstathAgatena sattvAnAM vinayArthAya bhASitA: | yAM{2 yA: ##A. W.## yAM ##B. K.## ye ##Cb.## yAM yAmeva ##O.##} ca kulaputrAstathAgata: sattvAnAM vinayArthavAcaM{3 tA: ##A. K. W.## tA ##B.## ta: ##Cb.## nte ##B. K.## tya ##O.##} bhASata{4 nte ##B. K.## tya ##O.##} Atmopadarzanena vA- tmArambaNena vAparArambaNena vA yatkiMcittathAgato vyAharati sarve te dharmaparyAyA: satyA- stathAgatena bhASitA nAstyatra tathAgatasya mRSAvAda: | tatkasya heto: | dRSTaM hi tathAga- tena traidhAtukaM yathAbhUtaM na jAyate na mriyate na cyavate na saMsarati na parini{5 vAyati ##O.## vapayati ##K.##}rvAti na bhUtaM nAbhUtaM na sattaM nAsattaM na tathA nAnyathA na vitathA nAvitathA nAnyathA{6 ##From## na vitathA ##till## nAnyathA ##left out in B. Cb.## na satyaM nAsatyaM added in O.##} na tathA | traidhAtukaM tathAgatena dRSTaM yathA bAlapRthagjanA na pazyanti{7 nti ##A. B. Cb. K. O.## ti ##W.##} pratyakSadharmA {8 ##All## rmAnta.}tathAgata: khalva- sminsthAne ‘saMpramoSadharmA{9 rmAstathAgato ##O.## rmA: ##the rest.##} | tatra tathAgato yAM kAMcidvAcaM vyAharati sarvaM tatsatyaM na mRSA nAnyathA | api tu khalu puna: sattvAnAM nAnAcaritAnAM nAnAbhiprAyANAM saMjJAvikalpa- caritAnAM kuzalamUlasaMjananArthaM {10 janArthaM ##Cb.##} vividhAndharmaparyAyAnvividhairArambaNairvyAharati | yadvi- kulaputrAstathAgatena kartavyaM tattathAgata: karoti | tAvaccirAbhisaMbuddho ‘parimitAyuSpra- @319 mANaM tathAgata: sadA sthita: | aparinirvRtastathAgata: parinirvANamAdarzayati vaineyavazena{1 sAt ##Cb. K. O.##} | na ca tAvanme kulaputrA adyApi paurvikI {2 pUrvikI ##B.## pUrvakI ##Cb.## pUrvikA ##O.##} bodhisattvacaryApariniSpAditAyuSpramANamapya- paripUrNam | api tu khalu puna: kulaputrA adyApi taddviguNena me kalpakoTInayutazatasaha- srANi bhaviSyantyAyuSpramANasyA paripUrNatvAt{3 sya paripUrNatA ##K.## sya paripUraNatAyA: ##O.##} | idAnIM khalu punarahaM kulaputrA aparini- rvAyamANa eva parinirvANamArocayAmi | tatkasya heto: | sattvAnahaM kulaputrA anena paryAyeNa paripAcayAmi mA haiva me{4 ##Left out in Cb. O.##} ‘ticiraM tiSThato ‘bhIkSNadarzanenAkRtakuzalamUlA: sattvA puNyavirahitA daridrabhUtA: kAmalolupA{5 lupAyA ##A. B.## lupA ##K.## lupA ##W.## lupA sattvadRSTi ##Cb.## lupA AtmAdvyava- sitA ##O.##} andhA dRSTijAlasaMchannAstiSThati tathAgata iti viditvA kilIkR{6 gADhI ##O.##}tasaMjJA {7 abhUvan na ##A. W.##}bhaveyurna{8 ta ##A.## te ##W. from## te ##till## yur ##left out in Cb., while K. reads## bhaveyu: | traidhAtukAnnismaraNArthanna ca tathAgate.} ca tathA{9 ##From## ta ##till## ^yeyu: ##left out in O.##}gate durlabhasaMjJAmutpAdayeyurAsannA vayaM tathA- gatasyeti vIryaM nArabheyustraidhAtukAnni:saraNArthaM na ca tathAgate durlabhasaMjJAmutpAdayeyu: | tata: kulaputrAstathAgata upAyakauzalyena teSAM sattvAnAM durlabha{10 bhA: ##Cb.##}prAdurbhAvo bhikSavastathAgata iti vAcaM vyAharati sma | tatkasya heto: | tathA hi teSAM sattvAnAM bahubhi: kalpakoTInayu- tazatasahasrairapi tathAgatadarzanaM bhavati vA na vA | tata: khalvahaM kulaputrAstadArambaNaM kRtvaivaM vadAmi | durlabhaprAdurbhAvA hi bhikSavastathAgatA iti | te bhUyasyA mAtrayA durlabha- @320 prAdurbhAvAMstathAgatAnviditvAzcaryasaMjJAmutpAdayiSyanti zoka{1 sobhana ##Cb.##}saMjJAmutpAdayiSyanti{2 ##In Cb. K. O. only##} apazya- ntazca tathAgatAnarhata: samyaksaMbuddhAn tRSitA bhaviSyanti{3 ##A. B. K. W. add## sadevake loke.} tathAgatadarzanAya{4 ye ##A. B. Cb.##} | teSAM tAni tathAgatArambaNamanaskArakuzalamUlAni dIrtharAtramarthAya hitAya sukhAya ca bhaviSya{5 SyantIti | eta ##K.##}ntyetamarthaM viditvA tathAgato ‘parinirvApanneva{6 vAyamANazcaiva ##O.## rvApayanneva ##K. left out in W.##}parinirvANamArocayati sattvAnAM vaineyavazamupAdAya | tathAgatasyaiSa kulaputrA dezanA{7 dharmaparyAyo ##A. K. W. O.##}paryAyo yadevaM vyAharati nAstyatra tathAgatasya mRSAvAda: || tadyathApi nAma kulaputrA: kazcideva vaidya{8 vaidya: ##K. left out in Cb.##}puruSo bhavetpaNDito vyakto medhavI suku- zala: sarvavyAdhiprazamanAya | tasya ca puruSasya bahava: putrA bhaveyurdaza vA viMzatirvA triM- zadvA catvAriMzadvA paJcAzadvA {9 ##All but K. O. have## zatasahasraM vA.}zataM vA | sa ca vaidya: pravAsagato bhavet te cAsya sarve putrA garapIDA vA viSapIDA vA bhaveyu: | tena gareNa vA viSeNa vA du:khAbhirvedanAbhirabhi{10 ##sic O.## ^jJAtA ##A. B.## avijJAtA ##W.## abhiraurNA ##Cb.## ^bhistutA ##K. Cp. pa- nini VI, 4 21.##}tUrNA bhaveyu: | te tena gareNa vA viSeNa vA dahyamAnA:{11 dahyaMta: ##A. B. K. W.##} pRthivyAM prapateyu:{12 praveSTeyu: ##K.##} | atha sa teSAM vaidya:{13 vaidyapitA ##A. B. W.##} pitA pravAsAdAgacchet te cAsya putrAstena gareNa vA viSeNa vA du:khAbhirvedanAbhirArtA: | kecidviparItasaMjJino bhaveyu: kecidaviparItasaMjJino bhaveyu:{14 ##Left out in Cb. K.##} | sarve ca te tenaiva du:khenArtAstaM @321 pitaraM dRSTvAbhinandeyurevaM cainaM vadeyu: | diSTyAsi tAta kSemasvastibhyAmAgata:{1 ##Cb. adds## ‘sIti, ##K. adds## iti.} | tadasmAdA- tmano ‘parodhAdgarAdvA viSAdvA parimocayasva dadasva nastAta jIvitamiti | atha khalu sa vaidyastAnputrAndu:khArtAndRSTvA vedanAbhibhUtA{2 bhitUrNA ##O. Cp. above, p. 320 1.9.##}ndahyata:{3 ##Left out in Cb. K. O.##} pRthivyAM pariceSTamAnAn tato mahA- bhaiSajyaM samudAnayitvA varNasaMpannaM gandhasaMpannaM rasasaMpannaM ca zilAyAM piSTvA{4 pISApayitvA ##O.##} teSAM putrANAM pAnAya dadyAdevaM cainAnvadet | pibatha putrA idaM mahAbhaiSajyaM varNasaMpannaM gandhasaMpannaM rasasaMpannam | idaM{5 ##K. adds## hi.} yUyaM putrA mahAbhaiSajyaM pItvA kSipramevAsmAdgarAdvA viSAdvA parimokS{6 sva ##Cb.## tha ##K. O.##}yadhve svasthA bhaviSya- thArogAzca | tatra ye tasya vaidyasya putrA aviparItasaMjJinaste bhaiSajyasya varNaM ca dRSTvA gandhaM cAghrAya rasaM cAsvAdya kSipramevAbhyavahareyu: | te cAbhyavaharanta{7 cAbhyavaharaMtas ##in Cb.## taM mahAbhaiSajyamabhyavaharitvA ##O.## cAvaha^ ##the rest.##}stasmAdAbAdhAtsarveNa sarvaM vimu{8 ##Cb. K. adds## pra. ##O. has## parimucyeyu:.}ktA bhaveyu: | ye punastasya putrA viparItasaMjJinaste taM pitaramabhinandeyurevaM cainaM vadeyu: | di{9 dRSTvA ##A. B. W.## dRSTo ##Cb.##}STyAsi tAta kSemasvastibhyAmAgato yastvamasmAkaM cikitsaka{10 cikitsita ##A. B.## vicikitsaka ##Cb.## cikitsika ##K.W.##} iti | te caivaM vAcaM bhA- Seran{11 bhASeran ##A. W.## bhASeyu: ##K. O.## bhASante ##the others.## bhASeyu: ##the more original reading.##} tacca bhaiSajyamupanAmitaM na pibeyu: | tatkasya heto: | tathA hi teSAM tayA viparIta- saMjJayA tadbhaiSajyamupanA{12 ##left out in Cb. K. W.##}mitaM varNenApi na rocate gandhenApi rasenApi na rocate | atha khalu sa vaidyapuruSa evaM cintayet | ime mama putrA anena gareNa vA viSeNa vA viparItasaMjJina: | te @322 khalvidaM {1 mahA ##in Cb. W. O. only.##}mahAbhaiSajyaM na pibanti mAM cAbhinandanti {2 ##Sic O.## ca nAbhinandanti ##the other MSS. contrary to what is said above.##} |yannvahamimAnputrAnupAyakauzalyenedaM bhaiSajyaM pAyayeyamiti {3 pivApayet ##O. and## pivApayetu.} | atha khalu sa vaidyastAnyutrAnupApakauzalyena tadbhaiSajyaM pAyayitu{3 pivApayet ##O. and## pivApayetu.}kAma evaM vadet | jIrNo ‘hamasmi kulaputrA vRddho mahallaka: kAlakriyA ca me pratyupasthitA | mA ca yUyaM putrA zociSTa mA ca kla{4 kleza ##A. B. W.## klamA ##Cb.## klama ##K. O.##}mamApadyadhvamam | idaM vo mayA mahA{5 ##Left out in Cb. K.##}bhaiSajyamupanItaM | sacedA- kAGkSadhve tadeva{6 tad ##A. B. W.## tadeva Cb.## tadetad ##K.##} bhaiSajyaM pibadhvam{7 tha ##Cb.## piveyAt ##O.##} | sa evaM tAnputrAnupAyakauzalyenAnuziSyAnyataraM janapada- pradezaM prakrAnta: | tatra gatvA kAlagatamAtmAnaM teSAM glAnAnAM putrANAmArocayet | te tasminsamaye ‘tIva zoceyuratIva parideveyu: | yo hyasmAkaM pitA nAtho janako ‘nukampaka: so ‘pi nAmaika: kAlagataste ‘dya vapamanAthA: saMvRttA: | te khalvanAthabhUtamAtmAnaM samanu- pazyanto ‘zaraNamAtmAnaM samanupazyanto ‘bhIkSNaM zokArtA bhaveyusteSAM ca tayAbhIkSNaM zokA- rtatapA sA viparItasaMjJAviparItasaMjJA{8 aviparItasaMjJA ##left out in Cb. K.##} bhavet | yacca tadbhaiSajyaM varNagandharasopetaM tadvarNagandha- rasopetameva{9 tadvarNagandharasopetam ##left out in Cb.##} saMjAnIyu:{10 nIran ##A. W.##} | tatastasminsamaye tadbhaiSajyamabhyavahareyuste cAbhyavaharantastasmA- dAbAdhAtparimuktA bhaveyu:{11 iti ##added in most MSS.##} atha khalu sa vaidyastAnputrAnAbAdhavimaktAnviditvA punarevA- tmAnamupadarzayet | tatkiM manyadhve kulaputrA mA haiva tasya vaidyasya tadupAyakauzalyaM kurvata: @323 kazcinmRSAvAdena {1 saM ##left out in A. W.##}saMcodayet | Ahu:{2 ha ##K.##} | no hIdaM bhagavanno hIdaM sugata | Aha | evameva kulaputrA ahamapya{3 pya ##Left out in K.##}prameyAsaMkhyeyakalpakoTInayutazatasahasrA{4 srANi saM ##A. W.## srAbhisaM ##Cb. K.##}bhisaMbuddha imAmanuttarAM samyaksaM- bodhimapi tu khalu puna: kulaputrA ahamantarAnta{5 rA ##A. Cb. W.## ra ##K.##}ramevaM rUpANyupAyakauzalyAni sattvAnAmupadarza- yAmi vinayArthaM na ca me kazcidatra sthAne mRSAvAdo bhavati || atha khalu bhagavAnimAmevArthagatiM bhUyasyA mAtrayA saMdarzayamAnastasyAM velAyAmimA gAthA abhASata || acintiyA kalpasahasrakoTyo yAsAM pramANaM na kadAci vidyate || prAptA mayA eSa{6 eSA mayA prApta ##K.##} tadAgrabodhirdharmaM{7 dhiM dharmaM ##A. Cb.W.## dhi: dharmaM ##K.##} ca dezemyahu nityakAlam ||1|| samAdapemI {8 ##The lengthening of## mi ##not necessary.##}bahubodhisattvAnbaudhasmi jJAnasmi sthapemi caiva | sattvAna koTInayutAnanekAn{9 yutAna nityaM ##A. W.##}paripAcayAmI bahukalpakoTya: ||2|| nirvANabhUmiM cupadarzayAmi vinayArtha sattvAna vadAmyupAyam | na cApi nirvAmyahu tasmi kAle ihaiva co dharmu prakAzayAmi ||3|| tatrApi cAtmAnamadhiSThahAmi{10 dhiSThihAmi ##Cb. K.##} sarvAMzca sattvAna tathaiva{11 sarvAntathaiva ##K.##} cAham | viparItabuddhI ca narA vimUDhA: tatraiva tiSThantu na pazyiSU{12 tiSThanna ca pazyaSU ##K.##} mAm ||4|| @324 parinirvRtaM dRSTva{1 dRSTvA ##A. W.## dRSTa ##Cb. K.##} mamAtmabhAvaM dhAtUSu pUjAM vividhAM karonti | mAM ca{2 ca ##A. K. W.## sA ##Cb. We conjecture## cA apazyanta ##(Nom. Pl.##)} apazyanti janenti tRSNAM {3 tatro ##in all but K. W.##}tatorjukaM citta prabhoti{4 prabhonti ##A. W.##} teSAm ||5|| RjU yadA te mRdu mArdavAzca utsRSTakAmAzca bhavanti sattvA: | tato ahaM zrAvakasaMgha kRtvA AtmAna{5 na ##A. B. Cb. W.## nu ##K.##} darzemyahu gRdhrakUTe ||6|| evaM ca haM teSa vadAmi pazcAt ihaiva nAhaM tada Asi nirvRta:{6 ##This quarter in left out in Cb.##} | upAyakauzalya mameti bhikSava: puna: puno bhomyahu jIva{7 jIrNa ##Cb.##}loke ||7|| anyehi sattvehi puraskRto ‘haM teSAM prakAzemi mamAgrabodhim | yUyaM ca zabdaM na zRNotha mahyaM anyatra so nirvRtu lokanAtha: ||8|| pazyAmyahaM sattva vihanyamAnAM na cAhu darzemi tadAtmabhAvam | spRhentu tAvanmama darzanasya tRSitAna{8 nu ##A. B. W.## ma ##Cb.## na ##K.##} saddharmu prakAzayiSye ||9|| sadAdhiSThAnaM mama etadIdRzaM acintiyA kalpasahasrakoTya: | na ca cyavAmI itu gRdhrakUTAt anyAsu zayyAsanakoTibhizca{9 koTiSu ca ##Cb.##} ||10|| yadApi sattvA ima lokadhAtuM pazyanti kalpenti ca dahyamAnam{10 nA ##A.## naM ##Cb.## nA ##K. W.##} | tadApi cedaM mama buddhakSetraM paripUrNa bhotI{11 ##The lengthening not necessary.##} maru{12 naru ##A. Cb. K.## nara ##W.##}mAnuSA{13 SANAM ##Cb. K.## SAbhi: ##the rest, meant## Sebhi:.}NAm ||11|| @325 krIDA ratI teSa vicitra bhoti udyAnaprAsAdavimAnakoTya: | pratimaNDitaM ratnamayaizca parvatai:drumaistathA puSpaphalairupetai:{1 lairupetA ##A. W.## lopameyai: ##Cb.## lopetai: ##K.##} ||12|| upa{2 ri ##W.##}riM ca devA ‘bhihananti tUryAn {3 mA ##A. W.##}mandAravarSaM ca visarjayanti | mamaiva abhyokiri zrAvakAMzca ye cAnya bodhAviha prasthitA vidU{4 du ##A.##} ||13|| evaM ca me kSetramidaM sadA sthitaM anye ca kalpentima{5 mama ##A. W.## ca ##Cb.## ma ##K. i. e. skr.## kalpayanti-idaM.} dahyamAnam | subhairavaM pazyiSu lokadhAtuM upadrutaM{6 tAM ##Cb.## tA ##K.##} zokazatAbhikIrNam{7 rNA ##K.##} ||14|| na cApi me nAma{8 na cAnya ne smi ##A.## na cAnye na smi ##W.## na cApi nAmaM ##Cb.## na cApi nAmaM pi ##K.##} zRNonti jAtu tathAgatAnAM bahukalpakoTibhi: | dharmasya vA mahya gaNasya cApi pApasya karmasya phaleva{9 sahai ##A.## phalai ##W.## phale ##Cb. K.##}rUpam ||15|| yadA tu sattvA mRdu mArdavAzca utpanna{10 upapanna ##A. W.##} bhontIha manuSyaloke | utpannamAtrAzca zubhena karmaNA pazyanti mAM dharmu prakAzayantam ||16|| na cAhu bhASAmi kadAci teSAM imAM kriyAmIdRzikImanantAm | teno{11 tena ##W.##} ahaM dRSTa cirasya bhomi tato pi {12 ‘sya ##Cb. K.##}bhASAmi sudurlabhA jinA: ||17|| @326 etAdRzaM jJAnabalaM mamedaM prabhAsvaraM yasya na kazcidanta: | Ayuzca me dIrghamanantakalpaM{1 kalyAn ##Cb.## kalpA ##K.##} samu{2 taM ##A. W.## ta ##Cb.## ta: ##K.##}pArjitaM pUrva caritva caryAm ||18|| mA saMzayaM atra kurudhva paNDitA vicikitsitaM ca jahathA azeSam | bhUtAM prabhASAmyaha{3 hu ##A. Cb. W.## ha ##K.##}meta vAcaM mRSA mama{4 mamo ##A. W.## mamA ##Cb.## mama ##K.##} naiva kadAci vAgbhavet ||19|| yathA hi{5 pi ##Cb.##} so vaidya upAyazikSito viparItasaMjJIna sutAna heto: | jIvantamAtmAna mRteti brUyAt taM vaidyu{6 dya ##A. K.## dyu ##W.##} vijJo na mRSeNa codayet ||20|| emeva{7 emevAhaM ##A. Cb.## evamevAhaM ##W.##} haM lokapitA svayaMbhU: cikitsaka: sarvaprajAna nAtha: | viparItamUDhAzca viditva bAlAn anirvRto nirvRta darzayAmi ||21|| kiMkAraNaM mahAmabhIkSNadarzanAt vizraddha bhontI abudhA ajAnakA: | vizvasta kAmeSu pramatta bhontI {8 ##The lengthening not necessary.##}pramAdaheto: prapatanti durgatim ||22|| cariM cariM jAnipa nityakAlaM vadAmi sattvAna tathA tathAham{9 tathAgato haM ##A. W.##} | kathaM nu bodhAvupanAmayeyaM {10 kathaM ##A. Cb. W.## katha ##K.##}kathaM buddhadharmANa bhaveyu lAbhina:{11 ##MSS add## iti.} ||23|| || ityAryasaddharmapuNDarIke dharmaparyAye tathAgatAyuSpramANaparivarto nAma paJcadazama:{12 SoDazama: ##Cb.##} || @327 ##XVI.## asminkhalu punastathAgatAyuSpramANanirdeze nirdizyamAne ‘prameyANAmasaMkhyeyAnAM sattvAnAmartha: kRto ‘bhUt | atha khalu bhagavAnmaitreyaM bodhisattvaM mahAsattvamAmantrayate sma | asminkhalu punarajita tathAgatAyuSpramANanirdezadharmaparyAye{1 yo ##A.## ^ye ##Cb. K.## ^ya ##W.##}nirdizyamAne ‘STaSaSTiga{2 SaSTInAM ##K.##}GgAna- dIvAlukAsamAnAM{2 SaSTInAM ##K.##} bodhisattvakoTInayutazatasahasrANAmanutpattikadharmakSAntirutpannA{3 mutpannA ##A.## rutpanna: ##Cb.## rutpannA ##W.## ti utpannA: ##K.##} | ebhya: sahasra{4 sra ##left out in A. W.##}guNena yeSAM bodhisattvAnAM mahAsattvAnAM dhAraNIpratilambho 'bhUt | anyeSAM ca sAha- srikalokadhAtuparamANuraja:samAnAM bodhisattvAnAM mahAsattvAnAmimaM dharmaparyAyaM zrutvAsaGgapra- tibhAna{5 tA ##left out in K.##}tApratilambho ‘bhUt | anyeSAM ca dvisAhasri{6 dvisAhasrika ##in K. only, that agrees with kumarajiva’s version.##}kalokadhAtuparamANuraja:samAnAM bo- dhisattvAnAM mahAsattvAnAM koTInayutazatasahasra{7 ##A. adds## parivAra.}parivartAyA{8 vartayA ##W.## vartAyA ##K.##} dhAraNyA:{9 raNyA ##K.##} pratilambho ‘bhUt | anye ca trisAhasrikalokadhAtuparamANuraja:samA bodhisattvA mahAsattvA imaM dharmaparyAyaM zrutvAvaivartyadharmacakraM pravartayAmAsu: | anye ca madhyamalokadhAtuparamANuraja:samA bodhisattvA mahAsattvA imaM dharmaparyAyaM zrutvA vimalanirbhAsacakraM pravartayAmAsu: | anye ca kSudra{10 khaDikA ##A. Cb. W.## DDika ##K. r.## khuDDaka.}kalokadhA- @328 tuparamANuraja:samA bodhisattvA mahAsattvA imaM dharmaparyAyaM zrutvA{1 tri ##for## aSTa ##in A. W.##}STajAtibaddhA abhUvannanuttarAyAM samyaksaMbodhau | anye caturdvIpakalokadhAtuparamANuraja:samA bodhisattvA mahAsattvA imaM dharmaparyAyaM zrutvA caturjAtipratibaddhA abhUvannanuttarAyAM samyaksaMbodhau | anye ca tri{2 cA ##A. W.##}catu- rdvIpakaloka{2 cA ##A. W.##}dhAtuparamANuraja:samA bodhisattvA mahAsattvA imaM dharmaparyAyaM zrutvA trijAtipra- tibaddhA abhUvannanuttarAyAM samyaksaMbodhau | anye ca dvI{2 cA ##A. W.##}caturdvIpaka{3 pi ##K.##}lokadhAtuparamANuraja:samA bodhisattvA mahAsattvA imaM dharmaparyAyaM zrutvA dvijAtipratibaddhA abhUvannanuttarAyAM samyaksaM- bodhau | anye caika{2 cA ##A. W.##}caturdvIpakalokadhAtuparamANuraja:samA bodhisattvA mahAsattvA imaM dharmaparyAyaM zrutvaikajAtipratibaddhA abhUvannanuttarAyAM samyaksaMbodhau | aSTatrisAhasramahAsAhasraloka- dhAtuparamANuraja:samaizca bodhisattvairmahAsattvairimaM dharmaparyAyaM zrutvAnuttarAyAM samyaksaMbodhau citAnyutpAditAni || atha{4 ##K. adds## khalu.} samanantaranirdiSTe bhagavataiSAM{5 imeSAM ##Cb.##} bodhisattvAnAM mahAsattvAnAM dharmAbhisamaye prati- SThAne atha tAvadevoparivaihAyasAdantarIkSAnmAndAravamahAmAndAravANAM puSpANAM puSpavarSa- mabhipravRSTaM teSu ca lokadhAtukoTInayutazatasahasreSu yAni tAni buddhakoTInayutazatasahasrA- NyAgatya{6 gatvA ##Cb.##} ratnavRkSamUleSu siMhAsanopaviSTAni tAni{7 ##Left out in Cb.##} sarvANi cAvakiranti smAbhyavakira- nti smAbhiprakiranti sma | bhagavantaM ca zAkyamuniM tathAgatamarhantaM samyaksaMbuddhaM taM ca bhaga- vantaM prabhUtaratnaM tathAgatamarhantaM samyaksaMbuddhaM parinirvRtaM siMhAsanopaviSTamavikiranti smA- bhyavakiranti smAbhiprakiranti sma | taM ca sarvAvantaM bodhisattvagaNaM tAzcatasra: parSado ‘va- @329 kiranti smAbhyavakiranti smAbhiprakiranti sma | divyAni ca{1 ##Left out in Cb. K.##} candanAgarucUrNAnyantarI- kSAtpravarSanti smopariSTAccAntarIkSe vaihA{2 ##MSS## ^se.}yasaM mahAdundubhayo ‘ghaTTitA: praNedurmanojJamadhura- gambhIranirghoSA: | divyAni {1 ##Left out in Cb. K.##}ca dUSyayugmazatasahasrANyupariSTAdantarIkSAtprapatanti sma | hArArdhahAramuktAhAramaNiratnamahAratnAni copariSTAdvaihAyasamantarIkSe samantAtsarvAsu dikSu pralambanti sma | samantAccAnarghaprAptasya dhUpasya ghaTikAsahasrANi ratnamayAni svayameva pravicaranti sma | ekaikasya {1 ##Left out in Cb. K.##}ca tathAgatasya ratnamayIM{3 narghayaM prAptasya ##A. W.## nargheprAptasya ##Cb.## nargheyaM prAptasya ##K.##} chattrAvalIM{4 yI lI ##Cb.##} yAvadbrahmalAkoduparivai- hAyasamantarIkSe bodhisattvA mahAsattvA dhArayAmAsu: | anena paryAyeNa sarveSAM teSAmaprameyA- NAmasaMkhyeyAnAM{5 teSAM asaMkhyeyAnAM ##left out in A. W.##} buddhakoTInayutazatasahasrANAM te bodhisattvA mahAsattvA{6 ##From## ratna^ ##till## ^rIkSe ##left out in Cb. K.##} ratnamayIM chattrAvalIM yAvadbrahmalokAduparivaihAyasamantarIkSe dhArayAmAsu: | pRthakapRthaggA{7 thaktairgA ##K.##}thAbhinirhArairbhUtairbuddha- stavaistAMstathAgatAnabhiSTuvanti{8 bhisaMstavanti ##K.##} sma || atha khalu maitreyo bodhisattvo mahAsattvastasyAM velAyAmimA gAthA abhASata || Azcarya dharma:{9 AzcaryaprApto ##A.##} sugatena zrAvito{10 dezito ##Cb.##} na jAtu asmAbhi: zrutaiSa pUrvam | mahAtmatA yAdRzi nAyakAnAM AyuSpramANaM ca yathA anantam ||1|| @330 evaM ca dharmaM zruNiyAna adya vibhajyamAnaM sugatena saMmukham | prItisphuTA:{1 sthuyu: ##A.##} prANa{2 prANa ##K.## prANi ##the rest.##}sahasrakoTyo ya aurasA lokavinAyakasya ||2|| avivartiyA{3 yA ##in K. only.##} keci sthitAgrabodhau keci sthitA dhAraNiye dharAyAm | asaGgapratibhANi sthitA kecit{4 ##This Pada wholly corrupt. We propose to read## sthitA asaGgapratibhAni (##Loc. sing.##) kecit.} koTIsahasrAya ca dhAraNIye ||3|| paramANu kSetrasya tathaiva cAnye ye prasthitA uttamabuddhajJAne | kecicca jAtIbhi tathaiva cASTabhi jinA bhaviSyanti anantadarzina: ||4|| kecittu catvAri atikramitvA kecitribhizcaiva dvibhizca anye | lapsyanti bodhiM paramArthadarzina: zruNitva dharmaM imu{5 ima ##K.##}nAyakasya ||5|| kecApi{6 cAtra ##Cb. K.##} ekAya sthihitva jAtyA sarvajJa bhoSyanti bhavAntareNa | zruNitva Ayu imu{7 Ayu imu ##A.## dharma ima ##Cb.## Ayu imi ##K.## AyuM imu ##W.##} nAyakasya etAdRzaM labdhu{8 labdhu ##A. i. e.## labdhvA; labdha ##the rest.##} phalam anAsravam ||6|| aSTAna kSetrANa yathA rajo bhavet evApramANA gaNanAya tattakA:{9 tAntathA: ##A.## tAtakA: ##W.##} | yA: {10 yA ##in all MSS.##}sattvakoTyo hi zruNitva dharmaM utpAdayitvA varabodhicittam ||7|| etAdRzaM karma kRtaM maharSiNA parkAzayantenima buddhabhUmim{11 nimamagrabodhiM ##A. W.## nima buddhabhUmiM ##Cb.## mima buddhabhUmiM ##K.##} | anantakaM yasya{12 anantakalpasya ##A. W.##} pramANu nAsti AkAzadhAtU ca yathA ‘prameya: ||8|| @331 mAndA{1 ma ##K.##}ravANAM ca pravarSi varSaM bahudevaputrANa sahasrakoTya: | zakrAzca brahmA yatha gaGgavAlikA ye{2 ye ##in all MSS.##} AgatA kSetrasahasrakoTibhi: ||9|| sugandhacUrNAni ca candanasya agarusya cUrNAni ca muJcamAnA:{3 nA ##A. W.##} | caranti AkAzi yathaiva pakSI abhyokirantA vidhivajjinendrAn ||10|| upariM {4 upari ca ##A. W.## upari ##Cb.## upariMzca ##K.##}ca vaihAyasu{5 sa ##A. W.## su ##Cb.## si ##K.##} dundubhIyo ninAdayanto madhurA aghaTTitA: | divyAna dUSyANa{6 paSpANa ##Cb.##} sahasrakoTya: kSipanti {7 mya ##A.## ma ##Cb.## me ##K.## ne ##W.##}bhrAmenti ca nAyakAnAm ||11|| anarghamUlyasya ca dhUpanasya ratnAmayI ghaTikasahasrakoTya: | svayaM samantena viceru tatra pUjArtha lokAdhipatisya tAyina: ||12|| uccAnmahantAn{8 ##MSS.## mahAntA.} ratanAmayAMzca{9 yAntaM ##A.##} chattrANa koTInayutAnanantAn{10 tAM ##A.## tAn ##Cb. K. W.##} | dhArantime paNDita bodhisattvA: avataMsakAnyAvata brahmalokAt ||13|| savaijayantAMzca sudarzanIyAn dhvajAMzca orApayi nAyakAnAm{11 dhvajasya Aropita nAyakebhya: ##Cb.##} | gAthAsahasraizca abhiSTuvanti {12 abhistavanti ##K. more original.##}prahRSTacittA: sugatasya putrA: ||14|| @332 etAdRzAzcaryaviziSTa adbhutA vicitra dRzyantimi adya nAyakA:{1 kA ##K.##} | AyuSpramANasya nidarzanena prAmodyalabdhA imi sarvasattvA:{2 bodhisattvA: ##Cb.##} ||15|| vipulo ‘dya artho dazasU dizAsu ghoSazca abhyudgatu nAyakAnAm | saMtarpitA: prANa{3 prANa ##K.## prANi ##the other.##}sahasrakoTya: kuzalena bodhAya samanvitAzca{4 ##MSS. add## iti.} ||16|| atha khalu bhagavAnmaitreyaM bodhisattvaM mahAsattvamAmantrayate sma | yairajitAsmiMstathAgatAyuSpramANanirdeza{5 ze ##Cb. K.##}dharmaparyAye nirdizya{6 bhASyamAne ##Cb.##}mAne {7 sarvai ##A. W.##}sattvairekacittotpA- dikA{8 ditApya ##A.## dikIvya ##Cb.## dakIpya ##K.## dikApya ##W.##}pyadhimuktirutpAditAbhizraddadhAnatA vA{9 tA vA ##left out in Cb.##} kRtA kiyate kulaputrA vA kuladuhitaro vA puNyaM prasavantIti {10 prazaviSyantIti ##K.##} | tacchRNu sAdhu ca suSThu ca manasikuru | bhASiSye{11 bhASiSye ‘haM ##in Cb. only.##} ‘haM yAvat{12 yAvaMta ##A.## yAvat ##Cb.## yAvattat ##K.## yAvaM ##W. Here the break in O. at an end.##}puNyaM- prasavantIti | tadyathApi nAmAjita kazcideva kulaputro vA kuladuhitA vAnuttarAM samya- ksaMbodhimabhikAGkSamANa: paJcasu pAramitAsvaSTau kalpakoTInayutasahasrANi caret | tadyathA dAnapAramitAyAM zIlapAramitAyAM kSAntipAramitAyAM vIryapAramitAyAM dhyAnapAra- @333 mitAyAM virahita:{1 yAmabhirahita: ##Cb.##} prajJApArami{2 tAyAM ##A. Cb. W.## tayA ##K.##}tayA | yena {3 ca ##left out in K.##}cojita kulaputreNa vA kuladuhitrA vemaM {4 tAya vA i ##O.##}tathA- gatAyuSpramANanirdezaM dharmaparyAyaM zrutvaikacittotpAdikApyadhimuktirutpAditAbhizraddadhAnatA{5 ddahanA ##O.##} vA kRtA | asya puNyAbhisaMskArasya kuzalA{6 kuzalamUlA ##Cb.##}bhisaMskArasyAsau paurvaka:{7 pU ##K. O.##} puNyAbhisaMskAra: kuzalAbhisaMskAra: paJcapAramitApratisaMyukto ‘STakalpakoTInayutazatasahasrapariniSpanna: zatata{8 mA ##K.## rimA ##O.##}mImapi kalAM nopayAti{9 nopaiti ##Cb. K. O.##} sahasra{8 mA ##K.## rimA ##O.##}tamImapi zata{10 ##From## zata^ ##till## nopayAti ##left out in Cb. and from## koTI ##till## noyAti ##in O.##}sahasra{8 mA ##K.## rimA ##O.##}tamImapi koTIzatasahasra{8 mA ##K.## rimA ##O.##}tamImapi koTInayuta{11 nayuta ##left out in W.##}sahasratamImapi{12 ##This compound left out in K.##} koTInayutazatasahasratamImapi{13 ##In K. W. only.##} kalAM nopayAti saMkhyAmapi kalAmapi{14 kalAnnopaiti ##O. left out in W.##} gaNanAmapyupamAmapyupaniSAmapi{15 upanizamapi ##K. left out in Cb.## upaniSAmapi nopaiti ##O. Other MSS## upaniSadamapi ##One MSS. has## upanisAmapi upaniSadamapi.} na kSamate | evaMrUpeNAjita puNyAbhisaMskAreNa samanvAgata: kulaputro vA kuladuhitA vA vivartate ‘nuttarAyA: samyaksaMbodheriti naitatsthAnaM vidyate || @334 atha khalu bhagavAMstasyAM velAyAmimAM gAthA abhASata || yazca pAramitA:{1 tA ##A. W.##} paJca samAdAyeha vartate | {2 maM ##Cb. K.##}idaM jJAnaM gaveSanto buddhajJAnamanuttaram ||17|| kalpakoTI{3 Ti ##K.##}sahasrANi aSTau pUrNAni yujyate | dAnaM dadanto buddhebhya: zrAvakebhya: puna: puna: ||18|| pratyekabuddhAMstarpento bodhisattvAna koTiya: | khAdyabhojyAnnapAnehi{4 nena ##Cb. K. O.##} vastrazayyAsanehi{4 nena ##Cb. K. O.##} ca ||19|| pratizrayAnvihArAMzca vandana{5 ##All## canda.}syeha kAraNAt | ArAmAnramaNIyAMzca caGkramasthAnazobhitAn ||20|| {6 ##The 21st and 22nd verses are left out in A.##}etAdRzaM daditvAna{7 tveha ##W.##} dAnaM citraM bahUvidham | kalpakoTI{8 Ti ##W. O.##}sahasrANi dattvA bodhAya nAmayet ||21|| punazca zIlaM rakSeta zuddhaM saMbuddhavarNitam | akhaNDaM saMstutaM vijJairbuddha{9 vijJe ##K. W.## vijJai ##Cb.## vijJairbu ##O.##}jJAnasya kAraNAt{10 kAraNam ##W. O.##} ||22|| punazca kSAntiM bhAveta{11 veyA ##O.##} dAntabhUmau pratiSThita: | dhRtimAnsmRtimAMzcaiva paribhASA: kSame bahU: ||23|| @335 ye copalambhikA: sattvA adhimAne pratiSThitA: | kutsanaM ca sahetteSAM buddhajJAnasya kAraNAt{1 kAraNam ##O.##} ||24|| nityodyuktazca vIryasmin abhiyukto dRDhasmRti: | ananyamanasaMkalpo{2 lpA ##A.## lpo ##Cb. K. W.##} bhaveyA kalpakoTiya{3 yo ##A. Cb.## ya: ##K.## yA ##W.## bhi: ##O.##} ||25|| araNyavAsi{4 se ##Cb. K. O.##}tiSThanto{5 ntu ##O.##} caGkrame abhiruhya ca | styAna{6 stIna ##O.##}middhaM ca varjitvA kalpakoTyo hi{7 TIya ##O.##} yazcaret ||26|| yazca dhyAyI mahAdhyAyI dhyAnArAma:{8 ##All but O.## snAna ##and## kAn.} samAhita: | kalpakoTya: sthito dhyAyetsahasrANyaSTanUnakA:{8 ##All but O.## snAna ##and## kAn.} ||27|| tena dhyAnena so vIra:{9 vIro ##A. K. W.## dhIro ##Cb.##} prArthayedbodhimuttamAm | ahaM syAmiti sarvajJo{10 sarvajJo kSipra so asyA ##O.##} dhyAnapAramitAM {11 tA ##A. Cb. W.## tAM ##K.##} gata: ||28|| yacca puNyaM bhavetteSAM niSevitvA{12 ##All but O.## nizrayi.} imAM kriyAm | kalpakoTIsahasrANi ye pUrvaM parikIrtitA: ||29|| @336 AyuM ca mama yo zru{1 AyuM ca zrutvA ca me ##A.## AyuSaM gatvA mama ##Cb.## AyuJca mama yo zrutvA ##K.## Ayuzca zrutvA ##W.##}tvA strI vApi puruSo ‘pi vA | ekakSaNaM pi zraddhAti{2 hi ##A. W.##} idaM puNyamanantakam ||30|| vicikitsAM ca varjitvA iJjitvA manyitAni{3 ijItAnipitAni ##A.## iMjitAmanyitAni ##Cb.## iJjitAnmanyitAni ##K.## iji- tAnyapitAni ##W.##} ca | adhimucyenmuhUrtaM pi phalaM tasyedamIdRzam ||31|| bodhisattvAzca ye bhonti caritA: kalpakoTiya: | na te trasanti zrutvedaM{4 zrutvedaM ##A. W.## sratvemaM ##Cb. O.## zrutvemAM ##K.##}mama Ayura{5 Ayuma ##A. K. W.## Ayura ##Cb.##}cintiyam ||32|| mUrdhena ca namasyanti ahamapyedRzo bhavet | anAgatasminnadhvAni{6 ^smi adhvAne ##O.##} tAreyaM prA{7 ##All but O.## tArayet.}NekATiya: ||33|| yathA zAkyamunirnAtha: zAkyasiMho mahAmuni:{8 narottama: ##Cb.##} | bodhimaNDe niSIditvA{9 sI ##Cb. W.##} siMhanAdamidaM {10 ##Rather## imaM. ##O. has## daM nadI imam ##preferable,## nadI ##is appropriate##, nadet ##is not##} nadet ||34|| ahamapyanAgate {11 ne ##Cb. K.##}’dhvAni satkRta: sarvadehinAm | bodhimaNDe niSIditvA{12 sI ##A. Cb. W.##} {13 yu ##A. Cb. W. O.## yuM ##K.##}AyuM dezeSya{14 nirdezayamo ##O.##}mIdRzam ||35|| @337 adhyAzayena saMpannA zrutAdhArAzca ye narA: | saMdhAbhASyaM vijAnanti kAGkSA{1 kAkSAM ##A.## kAMkSaM ##Cb.## kAGkSa ##O.## kAkSA ##K.## kAMkSAn ##W.##} teSAM na vidyate ||36|| punaraparamajita {2 ##Left out in K.##}ya imaM tathAgatAyuSpramANanirdezaM dharmaparyAyaM zrutvAvatera{3 avataret ##left out in A.##}dadhimucyetA{4 adhimucyeta ##left out in K. O.##}- vagAhetAvabudhyeta so ‘smAdaprameyataraM puNyAbhisaMskAraM prasavedbuddhajJAnasaMvartanIyam | ka: punarvAdo ya imamevaMrUpaM dharmaparyAyaM zRNuyAcchrAvayedvArapedvA{5 dvAraye ##left out in K. Added## dhArApayedvA ##in O.##} likhedvA likhApayedvA{6 ##Left out in Cb.##} pusta- kagataM vA satkuryAdgurukuryAnmAnayetpUjayetsatkArayedvA{7 ##O. has.## satkArApayedvA.} puSpadhUpagandhamAlyavilepanacUrNacI- varacchattradhvajapatAkAbhistaila{8 pradyetai ##Cb.##}pradIpairvA gandhataila{9 pradIpebhirvA ##O. left out in Cb.##}pradIpairvA bahutaraM puNyAbhi- saMskAraM prasavedbuddhajJAnasaMvartanIyam || yadA cAjita sa kulaputro vA kuladuhitA vemaM tathAgatAyuSpramANanirdezaM dharmaparyAyaM zrutvAdhyAzayenAdhimucyate{10 dhimokSate ##Cb.## dhimokSyate ##K.## dhimucyati ##O.##} tadA tasyedamadhyAzayalakSaNaM veditavyaM yaduta{11 yadidaM ##Cb. K. O.##} gRdhrakUTa{12 parvata ##left out in A. W.##}parvatagataM mAM dharmaM nirdezayantaM{13 ##sic. O.## mAnaM ##the others.##} drakSyati bodhisattvagaNaparivRtaM bodhisattvagaNapuraskRtaM zrAvakasaMghamadhyaga- tam | idaM ca me buddhakSetraM sahAM lokadhAtuM vaiDUryamayoM samaprastarAM drakSyati suvarNasUtrASTApada- vinaddhAM ratnavRkSairvicitritAm | kUTAgAraparibhogeSu{14 bhogeSu ##Cb. K. O.## cAtra ##left out in Cb. K. but## cahe sahe lokadhAtau ##O.##} cAtra bodhisattvAnnivasato drakSyati | @338 idamajitAdhyAzayenAdhimuktasya kulaputrasya vA kuladuhiturvAdhyAzayalakSaNaM veditavyam{1 saMjAnIyAt ##K.## saMjJAneyAsi ##O.##} | api tu khalu punarajita tAnapyahamadhyAzayAdhimuktAnkulaputrAnvadAmi ye {2 yasta ##K.##}tathAgatasya parinirvRtasyemaM dharmaparyAyaM zrutvA na pratikSepyantyuttari cAbhyanumodayiSyanti{3 pratinikSipeduttari cAbhyanumodet ##K.##} | ka: punarvAdo ye dhArayiSyanti vAcayiSyanti{4 yo dhArayedvAcayedvA ##K.##} {5 ##From## tata^ ##till## kRtvA ##left out in Cb., leaving## tathAgataM.}tatastathAgataM so ‘sena pariharati{6 parivahati ##K.##} ya imaM dharmaparyAyaM pusta- kagataM kRtvAsena pariharati{6 parivahati ##K.##} | na me tenAjita kulaputreNa vA kuladuhitrA vA stUpA: kartavyA na vihArA: kartavyA na bhikSusaMghAya glAnapratyayabhaiSajyapariSkArAstenAnupradeyA{7 ##A. W. add## satkArAyA.} bhavanti | {8 ##From## tatkasya ##till## satkArA ##left out in A. W.##}tatkasya heto: | kRtA me tenAjita{9 ajita tena ##K.##} kulaputreNa vA kuladuhitrA vA{10 ##All but O.## re. ##The text in O. here more prolix.##} zarIreSu zarIrapUjA saptaratnamayAzca stUpA: kAritA yAvadbrahmalokamuccaistvenAnupUrvapariNAhena saccha- ttraparigrahA: savaijayantIkA ghaNTAsamudgAnuratA:{11 ##O. has## chattradhvajapatAkAvejayantIzatasahasrebhi: samalaMkRtA saMghaTTAsamudgaraNitA- ni. ##A. verb## anuraNati ##occurs Mahavastu II, 272.} teSAM ca zarIrastUpAnAM vividhA: satkArA: kRtA nAnA{12 vidhibhirdi ##A. W.## vidhebhirdi ##O.##}vidhairdivyairmAnuSyakai: puSpadhUpagandhamAlyavilepanacUrNacIvaracchatradhvajapatAkAvai- jayantIbhirvividhamudharamanojJapaTupaTahadundubhimahAdundu{13 mahAdundubhi ##left out in A. Cb. The reading in O. very different.##}bhibhirvAdyatADaninAdanirghoSazabdai- rnAnAvidhaizca gItanRtyalAsyaprakArairbahubhiraparimitairbahvaprameyANi kalpakoTInayutazata- sahasrANi satkAra: kRto bhavati | imaM dharmaparyAyaM mama parinirvRtasya dhArayitvA vAcayitvA @339 likhitvA parkAzayitvA vihArA api tenAjita kRtA bhavanti vipulA vistIrNA: {1 prati ##A. W.##}pragRhI- tAzca lohitacandanamayA dvAtriMzatprAsAdA aSTatalA bhikSusahasrAvAsA ArAmapuSpopazo- bhitAzcaGkramavanopetA: zayanA{2 zayyA ##O.##}sanopastabdhA: khAdyabhojyAnnapAnaglAnapratyayabhaiSajyapariSkArapa- ripUrNA: sarvasukhopadhAnapratimaNDitA: | te ca bahvaprameyA yadduta{3 ##Left out in Cb. O.##} zataM vA sahasraM vA zatasa- hasraM vA koTI vA{4 koTIrvA ##Cb.## koTirvA ##K.## koTyo vA ##O., with the other numbers also in plural.##} koTIzataM vA koTIsahasraM vA koTIzatasahasraM vA koTInayutazatasahasraM vA{4 koTIrvA ##Cb.## koTirvA ##K.## koTyo vA ##O., with the other numbers also in plural.##} | te ca{5 ##O. adds## vihArA.} mama saMmukhaM zrAvakasaMghasya niryAtitAste ca mayA paribhuktA veditavyA: | ya imaM dharmaparyAyaM tathAgatasya parinarvRtasya dhArayedvA vAcayedvA likhedvA lekhayedvA tadanenA- hamajita paryAyeNaivaM vadAmi | na me tena parinirvRtasya dhAtustUpA: kArayitavyA na saMghapU- jA | ka: punarvAdo ‘jita ya imaM dharmaparyAyaM dhArayandAnena vA saMpAdayecchIlena vA kSAntyA vA vIryeNa vA dhyAnena vA prajJayA vA saMpAdayedbaMhutaraM puNyAbhisaMskAraM sa kulaputro vA kula- duhitA vA prasavedbuddhajJAnasaMvartanIyamaprameyamasaMkhyeyamaparyantam | tadyathApi nAmAjitAkA- zadhAturaparyanta: pUrvadakSiNapazcimottarAdharordhvAsu dikSu vidikSvevamaprameyAsaMkhyeyAnsa kulapu- tro vA kuladuhitA vA puNyAbhisaMskArAnprasavedbuddhajJAnasaMvartanIyAnya imaM dharmaparyAyaM dhArayedvA vAcayedvA dezayedvA{6 ##Left out in Cb. K.##} likhedvA likhApayedvA | tathAgatacaityasatkArArthaM cAbhiyukto bhavettathAgatazrAvakANAM ca varNaM bhASeta{7 bhASedvo ##K.##} bodhisattvAnAM ca mahAsattvAnAM guNakoTInayutazata- sahasrANi parikIrtayetpareSAM ca saMprakAzayetkSAntyA ca saMpAdayecchIlavAMzca bhavetkalyANa- dharma: sukhasaMvAsa: kSAntazca bhavedAntazca bhavenabhyasUyakazcApagatakrodhamanaskAro ‘vyApannama- @340 naskAra: smRtimAMzca sthAmavAMzca bhavedvIryavAMzca{1 ##K. adds## bhaven.} nityAbhiyuktazca bhavedbuddhadharmaparyeSTyA{2 STyaM ##A. Cb.## STya ##K.## STyAM ##W.##} dhyAyI ca bhavetpratisaMlayana{3 saMlayana ##Cb. Other MSS have## saMlIna; ##the reading of O. unknown.##}guruka: pratisaMlayana{4 saMlIna ##K.##}bahulazca praznaprabhedakuzalazca bhavetpraznakoTInayutaza- tasahasrANAM visarjayitA | yasya kasyacidajita bodhisattvasya mahAsattvasyemaM dharmaparyAyaM tathAgatasya parinirvRtasya dhArayata ima{5 imamevaMrUpA ##A. Cb. W.## imevaMrUpA ##K.##} evaMrUpA guNA bhaveyurye mayA parikIrtitA: | so ‘jita kulaputro vA kuladuhitA vaivaM veditavyo bodhimaNDasaMprasthito ‘yaM kulaputro vA kuladuhitA vA bodhimabhisaMboddhuM{6 saMbudhyanAya ##Cb.## saMbudhyamAnAya ##K. The reading of Cb. preferable.##} bodhivRkSamUlaM gacchati | yatra cAjita sa kulaputro vA kuladuhitA vA tiSThedvA niSIdedvA caGkumedvA tatrAjita tathAgatamuddizya caityaM kartavyaM tathAgatastUpo ‘yamiti ca {7 saM ##K.##}sa vaktavya: sadevakena lokeneti || atha khalu bhagavAMstasyAM velAyAmimA gAthA abhASata || puNyaskandho aparyanto varNito me puna: puna: | ya {8 maM ##Cb. K.##}idaM dhArayetsUtraM nirvRte naranAyake ||37|| pUjAzca me kRtAstena dhAtu{9 tU ##K.##}stUpAzca kAritA: | {10 tra ##A. W.##}ratnAmayA vicitrAzca darzanIyA: suzobhanA: ||38|| brahmalokasamA uccA {11 ##For## uccA:.}chattrAvaDibhiranvi{12 vaDi ##A. W.## maNDi ##Cb.## vaDisamanvitA: ##K.##}tA: | pariNAhavanta: zrImanto vaijayantI{13 nti ##Cb. K.##}samanvitA: ||39|| @341 paTughaNTAraNantazca{1 raNantara ##A.## raNatazca ##Cb.## raNanto ca ##K. W.##} paTTadAmopazobhitA: | vAteritAstathA ghaNTA zobhanti{2 nte ##Cb.##} jinadhAtuSu ||40|| pUjA ca vipulA teSAM puSpagandhavilepanai: | kRtA vAdyaizca vastraizca dundubhobhi: puna: puna: ||41|| madhurA vAdyabhANDA ca vAditA teSu dhAtuSu | gandhatailapradIpAzca{3 paizca ##Cb.##} dattAste pi{4 ##MSS.## hi.} samantata: ||42|| ya {5 maM ##A. K. W.## mAM ##Cb.##}idaM dhArayetsUtraM kSayakAli{6 la ##Cb.## le ##K.##}ca dezayet | IdRzI me kRtA tena vividhA {7 jA ##Cb.##}pUjanantikA ||43|| agrA vihArakoTyo pi{8 ##MSS.## hi.} bahavazcandanAkAritA:{9 ##Corrupt; probably to r.## candanAmayA: ##or## candanAkRtA:.} | dvAtriMzatI ca prAsAdA uccaistvenASTavattalA: ||44|| zayyA{10 ##MSS.## zayanA. prajJa ##A.##}sanairupastabdhA: khAdyabhojyai: samanvitA: | praveNI {11 zravaNA ##A. W.## pavanA ##Cb. K.##}praNIta prajJaptA{11 zravaNA ##A. W.## pavanA ##Cb. K.##} AvAsAzca sahasraza: ||45|| ArAmAzcaGkarmA dattA: puSpArAmopazobhitA: | bahuucchadakA{12 kA ##A.##}zcaiva bahurUpavicitritA:{13 bahavocchedakA ##A. W.## bahuucchedanA ##Cb.##} ||46|| @342 saMghasya vividhA pUjA kRtA me {1 ##MSS.## tehi.}tena saMmukham | ya {2 maM ##A. K. W. See vs. 56 and 57.## mAM ##Cb.##}idaM dhArayetsUtraM nirvRtasmin{3 smi vi ##A. Cb. W.## sminvi ##K.##}vinAyake ||47|| adhimuktisAro yo syA{4 ya: syAdanto ##A.## yo ca syAt anto ##Cb.## yo cA syAdato ##K.##}dato bahutaraM hi sa: | puNyaM labheta yo {5 etat ##Cb.## etaM ##the rest##.}etat sUtraM vAcellikheta vA ||48|| likhApayennara:{6 lekhayedvA nara: ##A. W.##} kazcitsuniruktaM ca pustake | pustakaM pUjayettacca{7 pUjayetaM ca ##A. W.## ^yettacca ##Cb.## ^yettaJca ##K.##} gandhamAlyavilepanai: ||49|| dIpaM ca dadyAdyo nityaM{8 dIpaM ca nityaM yo dadyA ##A. W.## ^yo dadyAGga^ ##K.##} gandhatailasya pUritam{9 tAM ##A. W.##} | jAtyutpalA{10 tpalaizca mu^ ##A. K. W.## tpalAtamu^ ##Cb.##}timuktaizca prakaraizcampakasya ca ||50|| kuryAdetA{11 kuryAcca etA ##Cb.##}dRzIM pUjAM pustakeSu ca yo {12 yo tata: ##A. Cb.##}nara: | bahu prasavate puNyaM pramANaM yasya no bhavet ||51|| yathaivAkAzadhAtau hi pramANaM nopalabhyate | dizAsu dazasU{13 su ##A. W.##} nityaM puNyaskandho 'yamIdRza: ||52|| @343 ka: punarvAdo yazca syAtkSAnto dAnta: samAhita: | zIlavAMzcaiva dhyAyI ca pratisaMlAna{1 ##MSS.## lI ##Cp. Pali patisallana.##}gocara: ||53|| akrodhano apizunazcaityasmin{2 nazcaityesmiM ##A. Cb. W.## no caityasmiM ##K.##}gaurave sthita: | bhikSUNAM praNato nityaM nAdhimAnI na cAlasa: ||54|| prajJAvAMzcaiva dhIrazca praznaM pRSTo na kupyati | anulomaM {3 mazca ##K.##}ca dezeti kRpA{4 kRpA ##A. K. W.## kRtA ##Cb.##}buddhI ca {5 prI ##A. Cb. W.## prA ##K.##}prANiSu ||55|| ya{6 yadI ##Cb. K. W.##}IdRzo bhavetkazcidya: sUtraM dhArayedidam{7 didaM ##A. Cb. W.## dimaM ##K.##} | na tasya puNyaskandhasya pramANamupalabhyate ||56|| yadi kazcinnara: pazyedIdRzaM dharmabhANakam | dhArayantamidaM sUtraM kuryAdvaitasya satkri{8 saM kri ##A. Cb.## sankri ##K.## sa kri ##W.##}yAm ||57|| divyaizca puSpaistatha okireta divyaizca vastrairabhicchAdayeta | mUrdhena vanditva ca tasya pAdau tathAgato ‘yaM janayeta saMjJAm ||58|| dRSTvA ca taM cintayi tasmi{9 tasmiM ##K.##} kAle gamiS{10 tI ##Cb. Better## ti.}yate eSa drumasya mUlam{11 laM ##Cb.## le ##the others.##} | budhyiS{12 buddhisya ##A. W.##}yate bodhimanuttarAM zivAM hitAya lokasya sadevakasya ||59|| @344 yasmiMzca so caGkrami tAdRzo vidu:{1 dU ##A. K. W.## du: ##Cb.##} tiSTheta vA yatra niSIdayedvA | zayyAM ca kalpeya {2 thaM ##K.##}kahiMci dhIro bhASantu gAthAM pi tu eka sUtrAt{3 sUtrAM ##A. W.## sUtraM ##K.##} ||60|| yasmiMzca stUpaM{4 tasmiMzca stUpAM ##A. K. W.##} puruSottamasya kArApayeccitra sudarzanIyam | uddizya buddhaM bhagavanta nAyakaM pUjAM ca citrAM tahi kArayettathA ||61|| mayA sa bhukta: pRthivIpradezo mayA svayaM caGkramitaM ca tatra | tatropaviSTo ahameva cAsyAM{5 ca syAM #A. W.## cAsya ##Cb.## ca syAd ##K.##} yatra sthita: so {6 ve ##A. W.##}bhavi buddhaputra:{7 ^tra iti ##MSS.##} ||61|| || iti zrIsaddharmapuNDarIke dharmaparyAye puNyaparyAyaparivarto nAma SoDazama: {8 saptazama: ##Cb.##} || @345 ##XVII.## atha khalu maitreyo bodhisattvo mahAsattvo bhagavantametdavocat | yo bhagavannimaM dharmapa- ryAyaM dezyamAnaM zrutvAnumodet{1 modayeta ##Cb.##}kulaputro vA kuladuhitA vA kiyantaM{2 ##Erroneously for## kiyat.} sa bhagavankulaputro vA kuladuhitA vA puNyaM prasavediti{3 prasavatIti ##Cb.## prasaviSyatIti ##K.##} || atha khalu maitreyo bodhisattvo mahAsattvastasyAM velAyAmimAM gAthAmabhASata || yo nirvRte mahAvIre zRNuyAtsUtramIdRzam | zrutvA cAbhyanumodeyA kiyantaM kuzalaM bhavet{5 bhavediti ##Cb. K.##} ||1|| atha khalu bhagavAnmaitreyaM bodhisattvaM mahAsattvametadavocat | ya: kazcidajita kulaputro vA kuladuhitA vA tathAgatasya parinirvRtasyemaM dharmaparyAyaM dezyamAnaM saMprakAzyamAnaM zRNu- yAdbhikSurvA bhikSuNI vopAsako vopAsikA vA vijJapuruSo vA kumArako vA kumArikA vA zrutvA cAbhyanumodet{6 modayet ##Cb.## modet ##K.##} | sacettato{7 sa ca tato ##Cb. K.##} dharmazravaNAdutthAya prakrAmetsa ca vihAragato vA gRha- gato vAraNyagato vA vIthIgato vA grAmagato vA janapadagato vA tAnhetUMstAni kAra- NAni taM dharmaM yathAzrutaM {8 ##Left out in Cb.##} yathodgRhItaM yathAbala{9 ##MSS. but K.## zruta.}maparasya sattvasthAcakSIta{10 kSet ##K.##} mAturvA piturvA @346 jJAtervA saMmoditasya{1 kasya ##Cb. K.##} vAnyasya vA saMstutasya{2 ##MSS. add## vAsaMstutasya.} kasyacitso ‘pi yadi zrutvAnumodet{3 det | anu ##K. The others have## detA.} anu- modya ca punaranyasmA{4 smai ##A. Cb. K. W.##} AcakSIta{5 t ##K.##} | so ‘pi yadi{6 pi taM ##A. K.##} zrutvAnumodeta anu{7 det ##A. W.## dedanu ##K.##}modya ca so ‘pyaparasmA{4 smai ##A. Cb. K. W.##} AcakSIt{5 t ##K.##} | so ‘pi taM zrutvAnumodet{8 deta ##A.## det ##K. W.## dayet ##Cb.##} | ityanena paryAyeNa yAvatpaJcAzatparaMparayA | atha khalvajita yo ‘sau paJcAzattama: puruSo bhavetparaMparA sa {9 bhavet paraM vA 'nu ##Cb.##}cAnumodakastasyApi tAvadahamajita kulaputrasya vA kuladuhiturvAnu{10 rvA anyatamA anu ##A. W.##}modanAsahagataM puNyAbhisaMskAramabhinirdekSyAmi | taM zRNu sAdhu ca suSThu ca manasikuru | bhASiSye ‘haM te || tadyathApi nAmAjita caturSu lokadhAtuSvasaMkhyeyazatasahasreSu ye sattvA: santa:{11 samanta: ##W.##} saMvi- dyamAnA: SaTsu gatiSUpapannA aNDajA vA jarAyujA vA saMsvedajA vaupapAdukA vA rUpiNo vArUpiNo vA saMjJino vAsaMjJino vo naiva saMjJino vA nAsaMjJino vApadA vA dvipadA vA cataSpadA vA bahupadA vA yAvadeva sattvA: sattvadhAtau saMgra{12 sattvasaMgrahaM ##Cb.##}hasamavasaraNaM gacchanti | atha{13 ##K. adds## khalu.} kazcideva puruSa: samutpadyeta{14 dyata: ##A. W.## dyet ##K.##} puNyakAmo hitakAmastasya satvakAyasya sarva{15 kAma: | yasya tasya sattvasya kAma ##Cb.## kAmo yastasya ^kAma ##K.##}krIDArati- @347 paribhogAniSTAnkAntAnpriyAnmanApA{1 manApAdaM ##Cb.##}ndadyAt | ekaikasya {2 ##Cb. adds## ca.}sattvasya jambudvIpaM paripUrNaM dadyA- tkAmakrIDAratiparibhogAya hiraNyasuvarNarUpya{3 rUpya ##Left out in Cb. K.##}maNimuktAvaiDUryazaGkhazilApravADAnazvarathago- ratha{4 goNaratha ##K. left out in W.##}hastirathAndadyAtprAsAdAnkUTAgArAn | anena paryAyeNAjita sa puruSo dAnapatirmahA- dAnapati:paripUrNAnyazotiM varSANi dAnaM dadyAt | atha khalvajita sa puruSo dAnapatirma- hAdAnapatirevaM cintayet | ime khalu sattvA: sarve mayA krIDApitA ramApitA:{5 ##All but K.## krIDitA ramitA:.} sukhaM jIvA- pitA:{6 jIvitA.} | ime ca te bhavanta: sattvA valinA: palitaziraso jIrNavRddhA mahallakA azItiva- rSikA{7 rSa ##Cb. K.##} jAtyAbhyAzIbhUtAzcaite kAlakriyAyA: | yannvahametAMstathAgatapravedite dharmavinaye 'vatArayeyamanuzAsayeyam | atha khalvajita sa puruSastAnsarvasattvAnsamAdApayetsamAdApayitvA {8 ##Left out in K.##}ca tathAgatapravedite{9 ta ##A. W.##} dharmavinaye 'vatArayedbrAhayet | tasya te sattvAstaM ca dharmaM zRNuyu: zrutvA caikakSaNenaikamuhUrtenaikalavena{10 ##Cb. K. put## lava ##before## muhUrta, ##while A. leaves out## ekakSaNa.} sarve srotaApannA: syu: sakRdAgAmino 'nAgAmino {11 ##Left out in Cb. K.##} 'nAgA- miphalaM prApnuyuryAvadarhanto bhaveyu: kSINAsravA dhyAyino mahAdhyAyino ‘STavimokSadhyAyina: | tatkiM manyase ‘jita api {12 bahu ##insead of## api nu ##in Cb. K.##}nu sa puruSo dAnapatirmahAdAnapatistatonidAnaM bahu{13 ##Left out in Cb. K. while W. reads## bahutaraM.} puNyaM prasavedaprameyamasaMkhyeyam{14 iti ##added in all but Cb. K.##} | evamukte maitreyo bodhisattvo mahAsattvo bhagavantametadavocat | eva- @348 metadbhagavannevametatsugata | anenaiva tAvadbhagavankAraNena sa puruSo dAnapatirmahAdAnapatirbahu puNyaM prasavedyastAvatAM sattvAnAM sarvasukhopadhAnaM{1 dhAnAni ##Cb.##} dadyAtka: punarvAdo yaduttaryarhattve{2 ttara arhatve ##A.## ttaryahatve ##Cb. K.## ttare arhatve ##W. Perhaps the true reading is## ya uttaryarhattve.} pratiSThA- payet || evamukte bhagavAnajitaM bodhisattvaM mahAsattvametadavocat | ArocayAmi te 'jita prativedayAmi yazca sad AnapatirmahAdAnapati: puruSazcaturSu lokadhAtuSvasaMkhyeyazatasahasreSu sarvasattvAnAM sarvasukhopadhAnai: pari{3 ca ##K.##}pUryArhattve pratiSThApya puNyaM prasavet{4 prasavati ##Cb. K.##} pazca{5 yacca ##A. W.##} paJcAzattama:{6 zatima: ##Cb. K.##} puruSa: paraMparAzravAnugata: zravaNeneto dharmaparyAyAdekAmapi gAthAmekapadamapi zrutvAnumodeta{7 dayet ##Cb.## dyet ##K.##} | {8 yazcai ##Cb.##}yaccai- tasya puruSasyAnumodanAsahagataM puNyakriyAvastu yacca{9 yazca ##Cb.##} tasya puruSasya dAnapatermahAdAnapa- terdAna{10 mahAdAnapater ##and## sahagatamarhattvaM pratiSThApanA ##left out in Cb. K.##}sahagatamarhattvaM pratiSThApanAsahagatapuNyakriyAvastvidameva tato bahutaraM yo ‘yaM puruSa: paJcAzattamastata: puruSa: paraMparAta ito dharmaparyAyAdekAmapi gAthAmekapadamapi zrutvAnumodet{11 dayet ##Cb.##} | asyA{12 bhyA ##W.##}numodanAsahagatasyAjita puNyAbhisaMskArasya kuzalamUlAbhisaMskArasyAnumodanAsaha- gatasyAgrata: asau pauraviko dAnasahagatazcArhattvapratiSThApanA{13 SThApya ##Cb.##}sahagatazca puNyAbhisaMskAra: @349 zata{1 mA ##K. the same in similar words below.##}tamImapi kalAM nopapAti{2 nopaiti ##Cb.##} sahasratamImapi zatasahasratamImapi koTIamImapi koTI- zatatamImapi koTIsahasratamImapi koTIzatasahasratamImapi koTInayutazatasahasratamImapi kalAM nopayAti{3 payeti ##Cb.##}saMkhyAmapi kalanAmapi gaNanAmapyupamAmapyupaniSada{4 ##Cp. p. 333, footnote 15.##}mapi na kSamate | eva- maprameyamasaMkhyeyamajita so ‘pi tAvat{5 upaniSAm ##etc. From## paJcA ##till## zraveNa ##left out in K. Preferable.}paJcAzattama: paraMparAzraveNa puruSa ito dharmaparyAyAdantaza ekagAthAmapyekapadamapyanumodya ca puNyaM prasavati{6 prasuyate ##A. W.##} | ka: punarvAdo ‘jita yo{7 ##Left out in K.##}’yaM mama saMmukha- mimaM dharmaparyAyaM zRNuyAcchrutvA cAbyanumodet{8 dayet ##Cb.##} | aprameyataramasaMkhyeyataraM tasyAhamajita taM puNyAbhisaMskAraM vadAmi || ya: khalu punarajitAsya dharmaparyAyasya zravaNArthaM kulaputro vo kuladuhitA vA sva- gRhAnniSkramya vihAraM gacchet | sa ca gatvA tasminnimaM dharmaparyAyaM muhUrtakamapi zRNuyA- tsthito vA niSaNNo vA sa sattvastanmAtreNa puNyAbhisaMskAreNa kRtenopacitena jAtivi- nivRtto dvitIye samucchraye dvitIya AtmabhAvaprati{9 pratisaMlobhe goNarathAnAM ##K.##}lambhe gorathAnAM lAbhI bhaviSyatyazcara- thAnAM{10 ##Cb. adds## lAbhI bhaviSyati.} hastirathAnAM{10 ##Cb. adds## lAbhI bhaviSyati.} zivikAnAM goyAnAnAmRSa{11 zivikAnAM yAnAnAM nAvAM yAnAnAm ##A.## zivikAyAnAnAM goyAnAnAM ##Cb.## zivikAyAnAnAM nauyanAnAM ##K.## zivikAnAM nAvAnAM ##W.##}bhayAnAnAM divyAnAM ca vimAnAnAM lAbhI bhaviSyati | sacetpunastatra dharmazravaNe muhUrtamAtramapi niSadyemaM dharmaparyAyaM zRNuyAtparaM vA niSAdayedAsana{12 niSIdApayet Asana ##K. a more original reading.##}saMvibhAgaM vA kuryAdaparasya sattvasya tena sa puNyAbhisaMskAreNa lAbhI bhavi- @350 {1 bhavati ##K.##}Syati zakrAsanAnAM brahmAsanAnAM cakravartisiMhAsanAnAm | sacetpunarajita kazcideva kulaputro vA kuladuhitA vAparaM puruSamevaM vadedAgaccha tvaM bho: puruSa saddharmapuNDarIkaM nAma dharmaparyAyaM zRNuSva sa ca puruSastasya tAM protsAhanAmAgamya yadi muhUrtamAtramapi zRNuyAtsa sattvastena protsAhena kuzalamUlenAbhisaMskRtena dhAraNIpratilabdhairbodhisattvai: sArdhaM samava- dhAnaM pratilabhate | ajaDazca bhavati tIkSNendriya: prajJAvAnna tasya jAtizatasahasrairapi pUti- mukhaM bhavati na durgandhi | nApyasya jihvArogo bhavati na mukharogo bhavati | na ca zyAma- danto bhavati n aviSamadanto bhavati na pItadanto bhavati na du:saMsthitadanto na khaNDadanto na patitadanto na vakradanto na lamboSTho bhavati nAbhya{3 pratisArita ##K.##}ntaroSTho na prasAritoSTho na khaNDoSTho na vaGkoSTho na kRSNoSTho na vIbhatsoSTho bhavati | na cipiTanAso bhavati vavakranAso bhavati | na dIrghamukho bhavati na vaGkamukho bhavati na kRSNamukho bhavati nApriyadarzanamukha: | api tu khalvajita sUkSmasujAtajihvAdantoSTho bhavatyAyatanAsa: praNIta{4 proNita ##K. var. readings are## praNIta. ##and## prINa. ##The true r. doubtful.##}mukhamaNDala: subhrU: muparinikSiptalalATo bhavati | suparipUrNapuruSavyaJjanapratilAbhI ca bhavati | tathAgataM {5 tazcA ##Cb.##}cAvavAdAnuzAsakaM pratilabhate kSipraM ca buddhairbhagavadbhi: saha samavadhAnaM pratilabhate | pazyA{6 yAsyA ##A. Cb. W.## pazyA ##K.##}- jitaikasattvamapi nAmotsAhapitveya{7 iyat ##K.## iyantaM (##a prakrit form) the rest.##}tpuNyaM prasavati{8 prasUyate ##B.##} | ka: punarvAdo ya: satkRtya zRNuyAtsa- tkRtya vAcayetsatkRtya dezayetsatkRtya parkAzayediti || atha khalu bhagavAMstasyAM velAyAmimA gAthA abhASata || @351 paJcA{1 si ##A. B. Cb. W.## zi ##K.##}zimo yazca paraMparA{2 yaM ##K.##}yAM sUtrasyimasya{3 sUtrazyimasya ##K.## sUtrANi tasya ##W.##} zRNutekagAthAm | anumodayitvA {4 anumodi zrutvA ##B. Cb. K.##} ca prasannacitta:{5 tto: ##A.## tta: ##C.## ttA: ##Cb.## tto ##K.##} zRNuSva puNyaM bhavi ya{6 bhava yA ##B.## bhaviSya ##K.##}ttakaM tat ||2|| sa caiva puruSo bhavi dAnadAtA sattvAna koTInayuteSu nityam | ye pUrvamaupamyakRtA mayA vai tAnsarvi tarpeya azItivarSAn{7 varSaM ##A. W.##} ||3|| so dRSTva teSAM ca jarAmupasthitAM valI ca kha{8 ##MSS.## khalI.}llI ca zirazca pANDaram | hAhAdhimuSyanti hi{9 dhimucyanti mi ##K.##} sarvasattvA yannUna dharmeNa hu ovadeyam ||4|| so teSa dharmaM vadatIha pazcAnnirvANabhUmiM ca prakAzayeta | sarve bhavA: phenamarIcikalpA nirvidyathA {10 sarvi ##A. W.##}sarvabhaveSu kSipram ||5|| te sarva{11 sarvi ##A. Cb. W.## sarva ##B. K.##}sattvAzca zruNitva dharmaM tasyaiva dAtu: puruSasya antikAt | arhantabhUtA bhavi ekakAle kSINAsravA antimadehadhAriNa: ||6|| puNyaM{12 ato ##K. W.##} tato bahutaru tasya hi syAtparaMparAta:{13 parAdyo ##A. W.##} zruNi{14 ##Read## zruNiyeka ?} ekagAthAm | anumodi vA yattaku tasya puNyaM kala{15 ##kalAM ##A. W.##} puNyaskandha: purimo na bhoti ||7|| @352 evaM bahu tasya bhaveta puNyaM anantakaM yasya pramANu nAsti | gAthAM pi zrutvaika paraMparAyaM kiM vA puna: saMmukha yo zruNeyA ||8|| yazcaikasattvaM pi vadeya tatra protsAhaye gaccha zRNuSva dharmam | sudurlabhaM sUtramidaM hi bhoti kalpAna koTInayutairanekai: ||9|| sa cApi protsAhitu tena sattva: zruNeya sUtrema{1 tu ##A. W.## ya ##B.## Su ##Cb.## ma ##K. (i. e.## satrUmimaM)}. muhUrtakaM pi | tasyApi dharmasya phalaM zRNohi mukharoga tasya{2 tasye ##A.## tasyo ##B.## tasyA ##Cb.## tasya ##K. W.##} na kadAci bhoti ||10|| jihvApi tasya{3 tasyo ##B.##} na kadAci du:{4 te ##K.## ta: ##W.##}khati na tasya dantA patitA bhavanti | zyAmAtha pItA viSamA ca jAtuM bIbhatsitoSTho na ca jAtu bhoti ||11|| kuTilaM ca zuSkaM ca na jAtu dIrghaM mukhaM na chadhvaM sya{5 cchatvaM sa ##A.## cchidhvaM sya ##B.## cchivati ##Cb.## cchidhvaM si ##K.## cchita sya ##W. We cannot guess what is meant.##} kadAci bhoti | susaMsthitA nAma tathA lalATaM dantA ca oSTho mukhamaNDalaJca ||12|| priyadarzano bhoti sadA narANAM pUtiM ca vaktraM na kadAci bhoti | yathotpalasyeha sadA sugandhi: pravA{6 pravAya ##A. K## pravayate ##B.## pravAyate ##Cb.## pradAya ##W.##}yate tasya mukhasya{7 vadanasya ##A. K. W.## mukhasya ##B. Cb.##} gandha: ||13|| gRhAdvihAraM hi vrajitva dhIro gaccheta sUtraM zravaNAya etat | gatvA ca so tatra zRNonmu{8 zRNo mu ##A.## zRNonmu ##B.## zRNotha ma ##Cb.## zRNotmu ##K.## zRNota mu ##W.##}hUrtaM prasannacittasya phalaM zRNotha ||14|| @353 sugauru tasya{1 tasyo ##A. B. W.##} bhavatetma{2 tma ##for## Atma.}bhAva: pariyAti ca{3 co ##A. W.##} azvarathehi dhIra: | hastIrathAMzca abhiruhya uccAnnatanehi citrAnanu{4 tu ##A. B. Cb. W.## nu ##K.##}caGkrameyA ||15|| vibhUSitAM so zivikAM labheta narairanekairiha vAhAmAnAm | gatvApi dharmaM zravaNAya tasya phalaM zubhaM bhoti ca evarUpam ||16|| niSadya cAsau pariSAya tatra zuklena karmeNa kRtena tena | zakrAsanAnAM bhavate sa lAbhI brahmAsanAnAM ca nRpAsanAnAm{5 ##MSS. add## iti.} ||17|| || iti zrIsaddharmapuNDarIke dharmaparyAye ‘numodanApuNyanirdezaparivarto nAma sapta- dazama: {6 varto ‘STAdazama: ##Cb.##} || @354 ##XVIII.## atha khalu bhagavAnsatatasamitAbhiyuktaM bodhisattvaM mahAsattvamAmantrayAmAsa{1 yAmAsa ##A. Ca. Cb. K.## yate sma ##B. W.##} | ya: kazci- tkulaputra imaM{2 tro ##Cb.##} dharmaparyAyaM dhArayiSyati vAcayiSyati{3 ##Left out in Cb.##} vA dezayiSyati vA likhiSyati vA | sa kulaputro vA kuladuhitA vA{4 kuladuhitA vA ##left out in B. Cb.## vA kula^ vA ##left out in K.##}STau cakSurguNazatAni pratilapsyate dvAdaza zrotraguNazatAni pratilapsyate ‘STau ghrANaguNazatAni pratilapsyate dvAdaza jihvAguNazatAni pratilapsyate ‘STau kAyaguNazatAni pratilapsyate dvAdaza manoguNazatAni pratilapsyate | tasyaibhirbahu- bhirguNazatai: SaDindriyagrAma: parizuddha: suparizuddho bhaviSyati {5 bhavati ##Cb.##} | sa evaM parizuddhena cakSuri- ndriyeNa prAkRtena mAMsacakSuSA mAtApitRsaMbhavena trisAhasramahAsAhasrAM{6 srAM ##A. W.## sraM ##B. Cb.## sroM ##K.##} lokadhAtuM sAntarba- hi: sazailavanaSaNDAma{7 SaNDAM adha: ##K.## SaNDama ##the others.##}dho yAvadavIciM mahAnirayamupAdAyopari ca yAvadbhavAgram | tatsarvaM drakSyati prAkRtena mAMsacakSuSA ye ca{8 ##B. adds.## sa.} tasminsattvA upapannAstAnsarvAndrakSyati karmavipAkaM ca teSAM jJAsyatIti || atha khalu bhagavAMstasyAM velAyAmimA gAthA abhASata || ya imaM sUtra bhASeta parSAsu ca vizA{9 sA ##A. B. Ca. W## SA ##Cb.## zA ##K.##}rada: | anolIna: prakAzeyA guNAMstasya{10 guNAstasya ##A. B. Ca. Cb. W.## guNantasya ##K.##} zRNuSva me ||1|| @355 aSTau guNazatAstasya cakSuSo bhonti sarvaza: | yenAsya vima{1 vimatiM ##A.## vimalaM ##B. K. W.## vimAna ##Cb.##}laM bhoti zuddhaM cakSuranAvilam ||2|| sa mAMsacakSuSA tena mAtApitRkasaMbhunA | pazyate lokadhAtvemAM sazailavanakAnanAm{2 sarvAnsAntaravAhirAM ##K.##} ||3|| meruM sumeru{3 sumeruM ##A. B. Cb. W.## sumeruM meru ##K.##} sarvA ca{4 sarvAzca ##in all MSS. but## cakravAla ##is of the neuter gender.##} cakravADA sa pazyati | ye cAnye parvatA: khaNDA:{5 puSTA: ##B.## parvatAghuSNA: ##K.##} samudrAMzcApi pazyati ||4|| yAvAnavIci heSTena bhavAgraM copariSTata:{6 SThitAM ##A. B.## SThitam ##the rest.##} | sarvaM sa pazyate {7 dhI ##B.##}vIro mAMsacakSu sya{8 sya ##Cb. K.##} IdRzam ||5|| na tAva divyacakSu sya{9 sya ##A. Cb. K. W.##} bhoti no cApi jAyate{10 sya ##A. B. W.## jAnati ##K.##} | viSayo mAMsacakSu{11 sya ##A. K.##}Sya bhavettasyAyamIdRza:{12 zam ##Cb. All add## iti.} ||6|| punaraparaM satatasamitAbhiyukta sa kulaputro vA kuladuhitA vemaM dharmaparyAyaM saMprakA- zayamAna: pareSAM ca saMzrAvayamAna{13 vayan tai ##B. K.##}stairdvAdazabhi: zrotraguNazatai: samanvAgata: | ye trisAhasrama- @356 hAsAhasrA{1 sre ##B. Cb.##}yAM lokadhAtau vividhA: zabdA nizcaranti yAvadavIcirmahAnirayo yAvacca bhavAgraM sAntarbahi: | tadyathA hastizabdA{2 ##Left out in B. Cb.##} 1 vAzvazabdA 2 voSTra{3 vA hasti ##instead of## voSTra ##in B. Cb.##}zabdA{4 ##Left out in K.##} 3 vA gozabdA 4 vA- jazabdA{5 ##Put after## jana^ ##in B.##} 5 vA janapadazabdA{6 ##Left out in Cb. W.## pada ##left out in K.##} 6 vA{6 ##Left out in Cb. W.## pada ##left out in K.##} rathazabdA 7 vA rudita{7 di ##left out in Cb.##}zabdA 8 vA zokazabdA 9 vA bhairavazabdA 10 vA zaGkhazabdA{8 ##Left out in K.##} 11 vA{8 ##Left out in K.##} ghaNTAzabdA 12 vA paTahazabdA{9 ##In B. Cb. K.##} 13 vA{9 ##In B. Cb. K.##} bherIzabdA 14 vA krIDAzabdA 15 vA gItazabdA 16 vA nRtya{10 uSTra ##B. Cb. K.##}zabdA 17 vA tUryazabdA{11 ##Left out in B. Cb. K.##} 18 vA{11 ##Left out in B. Cb. K.##} vAdya- zabdA 19 vA strIzabdA 20 vA puruSazabdA 21 vA dArakazabdA 22 vA dArikAzabdA 23 vA dharmazabdA 24 vAdharmazabdA 25 vA sukhazabdA 26 vA du:khazabdA{12 ##Left out in Cb.##} 27 vA {12 ##Left out in Cb.##} bAla{13 vAna ##Cb.##}zabdA 28 vAryazabdA 29 vA manojJazabdA 30 vAmanojJazabdA{14 ##Left out in Cb. W.##} 31 vA{14 ##Left out in Cb. W.##} devazabdA 32 vA nAgazabdA 33 vA yakSazabdA 34 vA rAkSasazabdA{15 ##B. Cb. K. W.##} 35 vA{15 ##B. Cb. K. W.##} gandharvazabdA 36 vAsurazabdA 37 vA garuDaza- bdA 38 vA kiMnarazabdA 39 vA mahoragazabdA 40 vA manuSyazabdA 41 vAmanuSyazabdA 42 @357 vAgni{1 azi ##Cb.##}zabdA 43 vA vAyuzabdA{2 vAyu ##is put after## udakaM ##in B. Cb. K.##} 44 vodakazabdA 45 vA{3 mahAsamudravezazabdA vA grA ##O.##} grAmazabdA 46 vA nagarazabdA 47 vA bhikSuzabdA{4 janapadazabdA vA upAsikAzabdA vA zrA^ ##O.##} 48 vA zrAvakazabdA 49 vA pratyekabuddhazabdA 50 vA bodhisattvazabdA 51 vA tathAgatazabdA 52 vA | yAvanta: kecittrisAhasramahAsAhasrAyAM{5 sre ##B.## sra ##Cb.##} lokadhAtau sAntarbahi: zabdA nizcaranti | tAJzabdAMstena{6 tAM sarvAntena ##K. O.##} prAkRtena parizuddhena{7 ##Left out in B. Cb. K.##} zrotrendriyeNa zRNoti | na ca tAvaddivyaM zrotramabhinirharati teSAM{8 ##K. adds## ca, ##Cb. leaves## teSAM ##out##.} teSAma% ca sattvAnAM rutAnyavabudh{9 ##K. adds## teSAJca teSAJca satvAnAM rutAni.}yate vibhAvayati vibha- jati tena ca prAkRtena zrotrendriyeNa teSAM teSAM ca{10 teSAM ca ##left out in K.##} sattvAnAM rutAni zRNvatastasya{11 zRNvaMti || tasya ##A.## zRNvaMtastasya ##B.## zRNvaMtestasya ##Cb.## zRNvati: tasya ##W.## zRNvato na tasya ##O.##} tai: sarvazabdai: zrotrendriyaM nAbhibhUyate | evaMrUpa: satatasamitAbhiyukta tasya bodhisattvasya mahA- sattvasya zrotrendriyapratila{12 saM ##for## prati ##in K.##}mbho bhavati na ca tAvaddivyaM zrotramabhinirharati || idamavocadbhagavAnidaM{13 vi ##A. W.##} vaditvA sugato hyathAparametaduvAca zAstA || zrotrendriyaM tasya vizuddhu bhoti anAvilaM prAkRtakaM ca tAvat | vividhAnhi{14 dhAM hi ##A. B. K. W.## dhA hi ##Cb##.} zRNoti{15 zRNo ##A.## zRNotha ##K. The verse faultive; by reading## nAnAvidhAnhi sa zRNoti ##one may restore the metre, but such a reading is but a makeshift. O. has, equally faultive## vividhaM ca yena zruNotAha (##original text## suNotIha) zabdAniha loka- dhAtUya hi azeSato ya (##r.## ye).}zabdAniha lokadhAtau hi azeSato ye ||7|| @358 hastIna azvAna zRNoti{1 nA ##W.##} zabdAnrathAna goNA{2 ajeDa ##A. B. Cb.## ‘jaDa ##W.## gajaDa ##K.##}na ajaiDa{3 co ##A. W.##}kAnAm | bherImRdaGgAna sughoSakAnAM vINAna veNUnatha vallakInAm ||8|| gItaM manojJaM madhuraM zRNoti na cApi so sajjati tatra dhIra: | manuSyakoTIna zRNoti zabdAnbhASantiM yaM yaM ca yahiM yahiM te ||9|| devAna co nitya zRNoti zabdAngItasvaraM ca{4 kroJcamorA: ##O.##} madhuraM manojJam | puruSANa istrINa rutAni cApi tatha dArakANAmatha dArikANAm ||10|| ye parvateSveva guhAnivAsI kalaviGkakA kokilabarhiNazca{5 na ##B. Cb. K.##} | pakSINa ye jIvakajIvakA hi teSAM ca valgU zRNute hi zabdAn ||11|| narakeSu ye vedana{6 zRNoti ##A. W.##} vedayanti sudAruNAMzcApi karonti zabdAn | AhAradu:khairavapIDitAnAM yAnpreta kurvanti tathaiva zabdAn ||12|| asurAzca ye sAgaramadhyavAsino mucya{7 ##Read## muJcanti.}nti ghoSAMstatha cAnyamanyAn | sarvAnihastho sa hi dharmabhANaka: zRNoti zabdAnna ca otarIyati{8 ##A mistake for## ottharIyati.} ||13|| tiryANa yonISu rutAni yAni anyonyasaMbhASaNa{9 ##Read## ta: ##or## to, ##Abl. e.##}tAM karonti | iha sthitastAnapi so zRNoti vividhAni zabdAni bahUvidhAni ||14|| @359 ye brahmaloke nivasanti devA akaniSTha AbhAsvara ye ca devA:{1 ##This quarter is left out in A.##} | ye cAnyamanyasya karonti ghoSAn zRNoti tatsarvamazeSato ‘sau ||15|| svAdhyAya kurvantiha ye ca bhikSava: sugatAniha zAsani pravrajitvA | {2 pariSAsayaM ##K.## parSAmupa ##others.##}parSAsu ye dezayate ca{3 ##Left out in K.##} dharmaM teSAM pi {4 pi ##K.## ca ##the rest.##} zabdaM zRNute sa nityam ||16|| ye bodhisattvAzciha lokadhAtau svAdhyAya kurvanti paraspareNa | saMgIti dharmeSu ca{5 cA yo ##Cb.##} ye karonti zRNoti zabdAnvividhAMzca teSAm ||17|| bhagavAnyi buddho naradamyasArathi: parSAsu dharmaM bruvate yama{6 da ##K.##}gram | taM cApi so zRN{7 No ##A.##}vati ekakAle yo bodhisattvo imu sUtra dhArayet{8 vrUyAt ##K.##} ||18|| sarve trisAhasri imasmi kSetre ye sattva kurvanti bahUM pi zabdAn | abhyantareNApi{9 tha ##K.##} ca bAhireNa avIciparyanta bhavAgramUrdhvam ||19|| sarveSa sattvAna zRNoti zabdAnna cApi zrotraM uparudhyate ‘sya | SaDindriyo jA{10 ya ##Cb. K.##}nati sthAnasthAnaM zrotendriyaM prAkRta{11 ti ##A. Cb.##}kaM hi tAvat ||20|| na ca tAva divyasmi karoti yatnaM prakRtya{12 ti ##A.##} saMtiSThati zrotrametat | sUtraM hi yo dhArayate vizArado guNA sya etAdRzakA bhavanti{13 ##MSS. add## iti.} ||21|| @360 punaraparaM satatasamitAbhiyuktAsya{1 ktAsya ##A.## ktasya ##B. Cb. W.## kta tasya ##K.##} bodhisattvasya mahAsattvasyemaM dharmaparyAyaM dhArayata: prakAzayata: svAdhyAyato likhato ‘STA{2 STa ##K.##}bhirguNazatai: samanvAgataM ghrANendriyaM parizuddhaM bhava- ti | sa tena parizuddhena ghrANendriyeNa ye trisAhasramahAsAhasrA{3 sre ##Cb.##}yAM lokadhAtau sAntarbahi- rvividhagandhA: saMvidyante | tadyathA pUtigandhA vA manojJagandhA vA nAnAprakArANAM suma- nasAM gandhA: | tadyathA jAtikamallikA{4 jAnimAlikA ##K.## jAtImAlikA ##B.##}campakapATalagandhAstAngandhAnghrAyati | jalajAnA- mapi puSpANAM vividhAngandhAnghrAyati | tadyathotpalapadmakumudapuNDarIkA{5 ##A. W. add## saugandhika.}NAM gandhAnghrA- yati | vividhAnAM puSpaphalavRkSANAM puSpaphalagandhAnghrAyati | tadyathA candanatamAlapatrata- garAgarusurabhigandhAnghrAyati | nAnAvikArANi gandhavikRtizatasahasrANi yAnyekasthA- nasthita: sarvANi ghrAyati{6 ##All but O. add## sarvANi ca vindati.} | sattvAnAmapi vividhAngandhAnghrAyati | tadyathA hastyazvagave- Dakapa{7 gavAja ##A. K. W.## gaveDaka ##B. Cb.##}zugandhAnghrAyati | vividhAnAM ca{8 ##Left out in K.##} tiryagyonigatAnAM prANinAmAtmabhAvagandhAnghrAya- ti | strIpuruSAtmabhAvagandhAnghrAyati | dArakadArikAtmabhAvagandhAnghrAyati | dUrasthAnA- mapi tRNagulmauSadhivanaspatInAM gandhAnghrAyati | bhUtAngandhAnvindati{9 ##A. W. add## satAM gaMdhAM viMdati.} na ca tairgandhai: saMhriyate na saMmuhyati | sa iha sthita evaM devAnAmapi gandhAnghrAyati | tadyathA pArijA- {10 pAripAtra ##A. W.##}takasya kovidArasya{11 ##B. Cb. adds## gaMdhAnghrAyati.} mA{12 ma ##Cb. K.##}ndAravamahAmA{12 ma ##Cb. K.##}ndAravamaJjUSakamahAmaJjUSakANAM divyAnAM puSpANAM @361 gandhAnghrAyati | divyAnAmagarucUrNacandanacUrNAnAM gandhAnghrAyati | divyAnAM ca nAnAvi- dhAnAM puS{1 puSpANAM ##K.##}pavikRtizatasahasrANAM gandhAnghrAyati | nAmAni cai{2 nAmApi teSAM ##Cb.##}SAM saMjAnIte | devaputrA{3 devaputrasyA ##A. W.##}tma- bhAvagandhAnghrAyati | tadyathA zakrasya devAnAmindrasyAtmabhAvagandhaM ghrAyati | taM ca jAnIte yadi vA vaijayante prAsAde krIDantaM rama{4 ramamANaM ##B. Cb. W.##}ntaM paricArayantaM yadi vA sudharmAyAM devasabhAyAM devAnAM trA{5 tra ##Cb. K. W.##}yastriMzAnAM dharmaM dezayantaM yadi vodyAnabhUmau niryAntaM krIDanAya | anyeSAM ca devaputrANAM pRthakpRthagAtmabhAvagandhAnghrAyati | devakanyAnAmapi devavadhUnAmapyAtmabhAvagandhAnghrAyati | devakumArANAmapyAtmabhAvagandhAnghrAyati | devakumArikANA{6 kumArINA ##K.##}mapyAtmabhAvagandhAnghrA{7 ##This sentence in left out in A. W.##}yati | na ca tairgandhai: saMhriyate | anena paryAyeNa yAvadbhavAgropapannAnAmapi sattvAnAmAtmabhAvagandhA- nghrAyati | brahmakAyikAnAmapi devaputrANAM mahAbrahmaNA{8 hmA ##K.##}mapi cAtmabhAvagandhAnghrAyati | anena paryAyeNa sarvadevanikAyAnAmapyA{9 pya ##in K. only.##}tmabhAvagandhAnghrAyati | zrAvakapratyekabuddhabodhi- sattvatathAgatAtmabhAvagandhAnghrAyati | tathAgatAsanAnAmapi gandhAnghrAyati | yasmiMzca (sthAne) te tathAgatA arhanta: samyaksaMbuddhA viharanti tacca prajAnAti | na cAsya tadghrA{10 taM ghrA ##A. Cb. K. W.## tatra ghrA ##B.##}NendriyaM taistairvividhairgandhai: pratihanyate nopahanyate na saMpIDyata AkAGkSamANazca tAMstAngandhA- npareSAmapi vyAkaroti na cAsya smRtirupahanyate || @362 atha khalu bhagavAMstasyAM velAyAmimA gAthA abhASata || ghrANendriyaM tasya vizuddha bhoti vividhAMzca gandhAnvahu ghrAyate ‘sau | ye lokadhAtau hi imasmi sarve sugandhadurgandha bhavanti kecit ||22|| jAtIya gandho atha malli{1 mAli ##B. K.##}kAyA tamAlapatrasya ca candanasya | tagarasya gandho agaru{2 sya ##A.##}Sya cApi vividhAna puSpANa phalAna cApi ||23|| sattvAna gandhAnpi tathaiva jAnati narANa nArINa ca dUrata sthita: | kumArakANAM ca kumArikANAM gandhena so jAnati teSa sthAnaM ||24|| rAjJAM pi so jAnati cakravartinAM valacakravartInatha{3 ##Skr.## rtinAmatha.} maNDalInAm | kumArakAmAtya tathaiva teSAM gandhena cAnta:pura sarva jAnati ||25|| paribhogaratnAni bahUvidhAni kupyAni bhUmau nihitAni{4 hi sthitAni ##C. A.## gatAni bhUmIya sthitAni ##O.##} yAni | strIratnabhU{5 hi ##B. K. W.## anye ratnAni cApi ##O.## ye hi ##for## yApi ##is the reading of the other MSS.##}tAni bhavanti yApi gandhena so jAnati bodhisattva: ||26|| teSAM ca yA{6 ye hyA ##and## Avaddha ##O.## ye A, ##and## Amukti ##and## pA: ##the rest.##} AbharaNA bhavanti kAyasmi Amukta{6 ye hyA ##and## Avaddha ##O.## ye A, ##and## Amukti ##and## pA: ##the rest.##} vicitrarUpA{6 ye hyA ##and## Avaddha ##O.## ye A, ##and## Amukti ##and## pA: ##the rest.##} | vastraM ca mAlyaM ca vilepanaM ca gandhena so jAnati bodhisattva: ||27|| sthitAM niSaNNAM zayitAM tathaiva krIDAratiM RddhibalaM ca sarvam | so jAnatI{7 ti ##A.## te ##O. The lengthening not necessary.##} ghrANabalena dhIro yo dhArayetsUtramidaM variSTham ||28|| @363 sugandhatailAna tathaiva gandhAnnAnAvidhAnpuSpaphalAna gandhAn | sakRtsthito jAnati ghrAyate ca amukasmi dezasmi imasmi gandhAn{1 buddhA: ##for## gandhAn ##in K.##} ||29|| ye parvatAnAM vivarAntareSu bahu candanA puSpita tatra santi | ye cApi tasmi{2 tatra ##B. Ca. K.##}nnivasanti sattvA: sarveSa gandhena vidurvijAnati{3 te ##B. Ca. K.##} ||30|| ye cakravADasya bhavanti pArzve ye sAgarasya nivasanti madhye | pRthivIya ye madhyi{4 madhye ca ##K.##} vasanti sattvA: sarvAnsa gandhena vidurvijAnati{3 te ##B. Ca. K.##} ||31|| surAMzca jAnAti tathAsurAMzca asurANa kanyAzca vijAnate ‘sau{5 tathA prajAnati ##O.##} | asurANa krIDAzca ratiM ca jAnati{3 te ##B. Ca. K.##} ghrANasya tasyedRzakaM balaM hi ||32|| aTavISu ye keci catuSpadAsti siMhAzca vyAghrAstatha hastinAgA: | mahiSA gavA ye gavayazca tatra{6 mahiSAzca gAvastatha vatsakAzca ##O.##} ghrANena so jAnati teSa vAsam ||33|| striyazca yA gurviNakA bhavanti kumArakAM vApi kumArikAM vA | dhArenti kukSau hi{7 kukSIya ##O.##} kilAntakAyA gandhena so jAnati yaM tahiM syAt ||34|| Apa{8 sa ##A. B. W.## pa ##Ca. K.##}nnasattvAM{9 ttvA ##A. B. Ca. W.## tvAM ##K.## tvA na ##O.##} pi vijAnate ‘sau vinAzadharmo pi vijAnate ‘sau | iyaM pi nArI vyapanItadu:khA prasaviSyate puNya{10 balaM ##K.## phalaM ##O.##}mayaM kumAram ||35|| @364 puruSANabhiprAyu bahuM vijAnate abhiprAyagandhaM ca tathaiva ghrAyate | raktAna duSTAna tathaiva akSiNAM upazAntacittAna ca gandha ghrAyate ||36|| pRthivIya ye cApi nidhAna santi dhanaM hiraNyaM ca suvarNarU{1 suvarNaM ca hiraNya ##Ca. K.##}pyam | maJjUSa lohI ca tathA suvarNAM{2 ##Certainly a misreading; O. has## vividhAzca (##sic## !) ratnA; ##equally bad.##} gandhena so ghrAyati bodhisattva: ||37|| hArArdhahArAnmaNimuktikAzca anarghaprAptA vividhA ca ratnA{3 anarghamUlyaM vividhaM ca ratnam ##O.## ^ptAnvividhAMzca ratnAn ##the rest.##} | gandhena so jAnati tAni sarvA{4 ##All but O.## tAMzca sarvAn.} anarghanAmaM dyutisaMsthitaM ca ||38|| upariM ca deveSu tathaiva puSpA mandAravAMzcaiva maJjUSakAMzca | yA pArijAta{5 yAtra ##B. Ca. K.##}sya ca santi puSpA iha sthito ghrAyati tA sa dhIra:{6 vo ##A. K. W.## dhI ##Ca. Cb.##} ||39|| vimAna ye yAdRzakAzca yasya udArahInAstatha madhyamAzca | vicitrarUpAzca bhavanti yatra iha sthitA ghrANabalena ghrAyati ||40|| udyAnabhUmiM ca tathA prajAnate sudharmadharmANa sa vaijaya{7 sudharmadevAsani vai ##K. Reading of O. unknown.##}nte | prAsAdazreSThe ca tathA prajAnate ye co ramante tahi devaputrA: ||41|| iha sthito ghrAyati gandhu{8 dha ##A. B. Cb. W.## dhu ##K.##} teSAM gandhena so jAnati{9 gandhena jAnAti ca ##A. W.##} devaputrAn | yo yatra karma kurute sthito vA zRNoti vA gacchati yatra vApi ||42|| yA devakanyA bahupuSpamaNDitA AmuktamAlyA{10 cailA ##O.##}bharaNA alaM{11 svalaM ##O. better.##}kRtA: | ramanti gacchanti ca yatra yatra gandhena so jAnati bodhisattva: ||43|| @365 yAvadbhavAgrAdupariM ca devA brahmA mahAbrahmavimAnacAriNa: | tAMzcApi gandhena tahiM prajAnate sthitAMzca dhyAne atha vyutthitAnvA{1 utthittAM vA ##Cb.##} ||44|| AbhAsvarAJjA{2 rAM jA ##A. B. W.## rA jA ##K. Cb.##}nati devaputrAn cyutopapannAMzca apUrvakAMzca | ghrANendriyaM{3 yamI ##K. badly.##} IdRza ta{4 za tasya ##K. O.## zamasya ##the rest.##}sya bhoti yo bodhisattvo imu{5 ida ##O.##} sUtra dhArayet ||45|| ye keci bhikSU{6 ##All but O.## bhikSu kecitsu.} sugatasya zAsane abhiyuktarUpA sthita caGkrameSu | uddezasvAdhyAyaratAzca bhikSavo {7 ##Sic O.## bhikSUn ##the others.##}sarvAn {8 sarvAM hi ##A.## sarvAMzca ##B. Ca. Cb.## tAnsarvAn ##O.##} hi so jAnati bodhisattva: ||46|| ye zrAvakA bhonti jinasya putrA viharanti kecitsa{9 teSAM ##B.## ekAsani ##O.##}da vRkSamUle | gandhena sarvAnvidu jAnate tAn amutra bhikSu amuko sthito ti ||47|| ye bodhisattvA: smRtimanta dhyAyino uddezasvAdhyAyaratAzca ye sadA | parSAmu dharmaM ca prakAzayanti gandhena tAJjAnati bodhisattva: ||48|| yasyAM dizAyAM sugato mahAmunirdharmaM prakAzeti{10 pradezenti ##K.##} hitAnukampaka: | puraskRta: zrAvakasaMghamadhye gandhena so{11 taM ##B.## tAM ##W.## so ##K.##} jAnati lokanAtham{12 tha: ##A. W.## thaM ##B. Cb. K.##} ||49|| @366 ye cApi sattvA sya zRNonti dharmaM zrutvA ca ye prItamanA{1 ##All## ti.} bhavanti | iha sthito jAnati bodhisattvo jinasya parSA{2 parSAnapi ##K.##}mapi tatra sarvAm{3 sarvAn ##K.## parSAma ##our reading for## parSA a ##and## pariSA a. ##The reading of the MSS. may be retained if we read## sarvA, ##i. e. Skr.## sarvA:.} ||50|| etAdRzaM ghrANabalaM sya bhoti na ca tAva divyaM bhavate sya ghrANam | pUrvaMgamaM tasya tu eta{4 ena ##Cb.## eta ##K.## enu ##Ca. B.##}bhoti divyasya ghrANasya anAsravasya{5 ##MSS. add## iti.} ||51|| punaraparaM satatasamitAbhiyukta sa kulaputro vA kuladuhitA vemaM dharmaparyAyaM dhAraya- mANo dezayamAna: prakAzayamAno likhamA{6 ya ##added in Cb. The passage different in O.##}nastairdvAdazabhirjihvAguNazatai: samanvAgataM jihve- ndriyaM pratilapsyate | sa tathArUpeNa jihvendriyeNa yAnyAnrasAnAsvAdayati yAnyAnrasA-{7 ##Form## yAnya^ (##after## ^yeNa) ##till## ^nramAJ (##before## jihvendriye) ##left out in Cb., which, however, reads## yAni rasANi jihvendriye. ##Other MSS. add## yAnyAnrasAndracyati. ##O. has## yadyadeva rasaM sAyiSyati yadyadrasaM ji.}- Jjihvendriya upanikSepsyati sarve te div{8 rasaM veditavyaM ##added in A. Ca. W.##}yaM mahArasaM mokSyante | tathA cAsvAdayiSyati yathA na kaMcidra{9 kiM ##Cb. K.##}samamanaApamA{10 drasamanApaM svA ##A. K.## drasamanAyaM svA ##B. W.## nvamamamAnamAsvA ##Cb.##}svAdayiSyati | ye ‘pyamanaApA{11 pyamanApA ##A. B. W.## pyamanaAtma ##Cb.## pyamanaAma ##K.##} rasAste ‘pi tasya jihvendriye samupanikSiptA divyaM{12 mahArasaM ##O.##}rasaM mokSyante | yaM ca dharmaM vyAhariSyati parSanmadhyagatastena {13 ##Left out in W.##}tasya{14 ##Left out in K.##} te @367 sattvA: prINitendriyA bhaviSyanti tuSTA: parama{1 pari ##A. K. W.##}tuSTA: prAmodyajAtA: | madhurazcAsya valgumano- jJasvaro gambhIro nizcariSyati hRdayaMgama: premaNIya: | tenAsya te sattvAstuSTA udagracittA bhaviSyanti | yeSAM ca dharmaM dezayiSyati te cAsya madhuranirghoSaM zrutvA valgumanojJaM devA apyu- pasaMkramitavyaM maMsyante darzanAya vandanAya paryupAsanAya dharmazravaNAya ca{2 ca ##left out in Cb. K.##} | devaputrA api deva- kanyA apyupasaMkramitavyaM maMsyante darzanAya vandanAya paryupAsanAya dharmazravaNAya ca | zakrA api brahmANo ‘pi brahmakAyikA api devaputrA upasaMkramitavyaM maMsyante darzanAya vandanAya paryupAsanAya dharmazravaNAya ca | nAgA nAgakanyA apyupasaMkramitavyaM maMsyante darzanAya vanda- nAya paryupAsanAya dharmazravaNAya ca | asurA asurakanyA apyupasaMkramitavyaM maMsyante darzanAya vandanAya paryupAsanAya dharmazravaNAya ca | garuDA garuDakanyA apyupasaMkramitavyaM maMsyante darzanAya vandanAya paryupAsanAya dharmazravaNAya ca | kiMnarA: kiMnarakanyA api mahoragA mahoragakanyA api yakSA yakSakanyA api pizAcA: pizAcakanyA apyupasaMkramitavyaM maMsyante darzanAya vandanAya paryupAsanAya dharmazravaNAya ca | te cAsya satkAraM kariSyanti gurukAraM mAnanAM pUjanAmarcanAmapacAya{3 arcanAmapacAyanAM ##left out in A. K. W. O.##}nAM kariSyanti | bhikSubhikSuNyupAsakopAsikA api darzanakAmA bhaviSyanti | rAjAno ‘pi{4 rAjAno ‘pi ##left out in K.##} rAjaputrA api rAjAmAtyA api rAjamahAmAtrA{5 ##Sic O.## tyA ##the rest.##} api darzanakAmA bhaviSyanti | balacakravartino ‘pi rAjAnazcakravartino ‘pi {6 ##All but O. add## rAjAna:.} saptaratnasa- manvAgatA: sakumArA: sAmAtyA: sAnta:puraparivArA darzanakAmA bhaviSyanti satkArA- rthina: | tAvanmadhuraM sa {7 saddha ##A. B. Cb. W. O.## ma dha ##K.##}dharmabhANako dharmaM bhASiSyate yathAbhUtaM{8 ta ##A. B. Cb.##} yathoktaM tathAgatena | anye ‘pi @368 brAhmaNagRhapatayo naigamajAnapadAstasya dharmabhANakasya satatasamitaM samanubaddhA bhaviSyanti yAvadAyuSparyavasAnam{1 nAt ##Cb.##} | tathAgatazrAvakA apyasya darzanakAmA bhaviSyanti | pratyekabuddhA apyasya darzanakAmA bhaviSyanti | buddhA apyasya bhagavanto darzanakAmA bhaviSyanti | yasyAM ca dizi sa kulaputro vA kuladuhitA vA vihariS{2 bhavi ##Cb.## vihara ##K.##}yati tasyAM dizi tathAgatAbhimukhaM dharmaM dezayiSyati buddhadharmANAM ca bhAjana{3 no ##O.##}bhUto bhaviSyati | evaM manojJastasya gambhIro dharma- zabdo nizcariSyati{4 nizcArayatoti ##W. All but O. add## iti.} || atha khalu bhagavAMstasyAM velAyAmimA gAthA abhASata || jihvendriyaM tasya viziSTu{5 vizuddha ##O.##} bhoti na jAtu hInaM rasa svAdayeta | nikSiptamAtrAzca bhavanti divyA{6 vya: ##A.## vyA ##B. W. O.## vyo ##Cb.## vyaM ##K.##} rasena divyena samanvitAzca ||52|| valgusvarAM madhura prabhASate girAM zravaNIyamiSTAM ca manoramAM ca | parSAya madhyasmi ha premaNIyaM gambhIraghoSaM ca sadA prabhASate{7 ti ##A. K. W.## te ##B. Cb.## pramuMcati ##O.##} ||53|| yazcApi dharmaM zRNute ‘sya bhASato dRSTAntakoTInayutairanekai: |{8 hetunayutAna koTibhi: ##O.##} prAmodya tatrApi janeti so ‘yaM pUjAM ca tasya kurute ‘prameyAm ||54|| devA pi nAgAsuraguhyakAzca draSTuM tamicchanti ca nityakAlam | zRN{9 No ##B. Cb. K.## dharmaM ca zaNvanti ##O.##}vanti dharmaM ca sagauravAzca ime guNAstasya bhavanti sarve ||55|| @369 AkAGkSamANa ima{1 Nazcima ##Cb.## aya (##Skr.## ayaM) ##for## ima ##O. preferable.##} lokadhAtuM svareNa sarvAmabhivijJapeyA{2 yA ##A. K. W.## myA ##B.## yA: ##Cb.## ti ##O.##} | snigdha{3 tiSTha: ##B.##} svaro ‘sya madhurazca bhoti gambhIra valguzca supremaNIya: ||56|| rAjAna ye kSitipati cakravartina: pUjArthikAstasyupasaMkramanti | saputradArA kariyANa aJjaliM zRNvanti{4 ##All but B. O.## Noti.} dharma sya ca{5 dharmosya tu ##O.## dharma ##and## dharmaM ca sa ##the rest.##} nityakAlam ||57|| yakSANa co bhoti sadA puraskRto nAgAna gandharvagaNAna caiva | pizAcakAnAM ca pizAcikAnAM susatkRto mAnitu pUjitazca ||58|| brahmA pi tasya{6 tasyo ##B.##} vazavarti bhoti mahezvaro Izvara devaputra: | zakrastathAnye ‘pi ca devaputrA bahudevakanyAzcupasaMkramanti ||59|| buddhAzca ye lokahitAnukampakA: sazrAvakAstasya nizAmya ghoSam{7 SAM ##A.## SaM ##B. Cb. O.## SAm ##K.## SAn ##W.##} | karonti{8 kurvanti ##O.## karoti ##the others.##} rakSAM mukhadarzanAya tuSTAzca bhonti{9 ##All but O.## bhontI.} bruvato ‘sya dharmam{10 ##Mss. add## iti, ##O. excepted.##} ||60|| punaraparaM satatasamitAbhiyukta sa bodhisattvo mahAsattva imaM dharmaparyAyaM dhArayamANo vA vAcayamAno vA prakAzayamAno vA dezayamAno vA likha{11 likhi ##K.## likhiSyati ##O.## likhApayamAto ##the rest.##}mAno vASTau kAyaguNAzatAni pratilapsyati{12 te ##B. Cb. Wanting in O.##} | tasya kAya: zuddha: parizuddho vaiDUryaparizuddhacchavivarNo bhaviSyati priyada- @370 rzana: sattvAnAm | sa tasminnAtmabhAve parizuddhe sarvaM trisAhasramahAsAhasra{1 sra ##A. Cb. K.## sraM ##B.## sre ##W.##}lokadhAtuM{2 tau ##A. K. W.## tuM ##B. Cb.##} drakSya- ti | ye ca trisAhasramahAsAha{3 sra ##A. B. K. W.## sreyAM ##Cb. (r.## srAyAM).}sre lokadhAtau sattvAzcyavantyu{4 nte u ##in all MSS. but O.##}papadyante ca hInA: praNItAzca suvarNA durvarNA: sugatau durgatau ye ca cakravADamahAcakravADeSu merusumeruSu{5 sumerumahAsumeruSu ##B. Cb.##} ca parvatarAjeSu sattvA: prativasanti ye cAdhastAdavIcyAvUrdhvaM ca{6 vIcipUrvaM ##A. K. W.## vAcyAdUrddhe ca ##B. Cb.##} yAvadbhavAgraM sattvA: prativasanti tAnsarvAnsva AtmabhAve drakSyati | ye cApi kecidasmiMstrisAhasramahAsAha{7 sra ##A. W.## sre ##B. K.## sreyAM ##Cb.##}sre lokadhAtau zrAvakA vA pratyekabuddhA vA bodhisattvA vA tathAgatA vA prativasanti yaM ca te tathAgatA dharmaM dezayanti ye ca sattvAstAMstathAgatAnparyupAsante sarveSAM teSAM sattvAnAmAtmabhAvapratilambhAtsva Atma- bhAve drakSyati | tatkasya heto: | yathApIdaM parizuddhatvAdAtmabhAvasyeti || atha khalu bhagavAMstasyAM velAyAmimA gAthA abhASata || parizuddha tasya{8 tasyo ##Cb.##} bhavatetmabhAvo yathApi vaiDUryamayo vizuddha: | sattvAna nityaM priyadarzanazca ya: sUtra dhAreti idaM udAram ||61|| Adar{9 Adarzasya ##A.##}zapRSThe yatha bimbu pazyet loko sya kAye ayu dRzyate tathA | svayaMbhu so pazyati nAnyasattvAnparizu{10 zuddhi ##our conjecture for## zuddha ##of the MSS.##}ddhi kAyasyiyameva{11 kAyasyiyame ##O.## kAyesmimame ##the others.##}rUpA{12 rUpAM ##A. W.## pA ##B. K.## pA: ##Cb.## pama ##O.##} ||62|| @371 ye lokadhAtau hi ihA{1 dhAtUya ##O.##}sti sattvA manuSyadevAsuraguhyakA vA | narakeSu preteSu tirazcayoniSu{2 ##Sic O.## yonau ##the others.##} pratibimba{3 mbu ##A. W.##} saMdRzyati tatra {4 dRzyanti hi tasya ##O.##} kAye ||63|| vimAna devAna bhavAgra yAvacchailaM pi ca{5 co ##A. W.##} parvata cakravADam{6 DAM ##A. W.## DaM ##B. Cb. K.##} | himavAnsumeru{7 ruM ##A. W.## ru ##B. Cb. K.##}zca mahAMzca meru:{8 ruM ##A. W.## ru ##B.## ru: ##Cb. K.##} kAyasmi{9 kAyo sya ##Cb.##} dRzya{10 nti tathaiva sarve ##B. K.##}ntimi sarvathaiva{10 nti tathaiva sarve ##B. K.##} ||64|| buddhAM pi so pazyati AtmabhAve sazrAvakAnbuddhasutAMstathAnyAn | ye bodhisattvA viharanti caikakA gaNe ca ye dharma prakAzayanti ||65|| etAdRzI kAyavizuddhi tasya yahi dRzyate sarviya{11 hi ##B.##} lokadhAtu: | na ca tAva so divya ta{12 ##I. e. Skr.## divyAM tAm.} prApuNoti prakRtIya kAyasyiyamIdRzI bhaveta{13 ##MSS. have## bhavediti.} ||66|| punaraparaM satatasamitAbhiyuktAsya{14 ktAsya ##A. W.## ktasya ##B. Cb. K.##} bodhisattvasya mahAsattvasya tathAgate{15 tasya ##B. Cb. K.##} parini- rvRta imaM{16 tasyemaM ##B. Cb. K.##} dharmaparyAyaM dhArayato dezayata: saM{17 saM ##in Cb. O. only.##}prakAzayato likhato{18 likhito ##A. B. W. K.## likhiSyati ##O.## likhApayato ##in other MSS.##} vAcapatastairdvAdazabhirmanaskA- @372 ragu{1 manaskarma ##K. O.##}Nazatai: samanvagataM manaindriyaM parizuddhaM bhaviSyati | sa tena parizuddhena manaindriyeNa yadyekagAthAmapyantaza: zroSyati tasya bahvarthamAjJAsyati | sa tAmavabudhya{2 tAM ##A. W.## ti ##B. Cb.## taM ##K.## dvA taMnidAnaM tadArambaNaM ##O.##} tannidAnaM mA-{3 ##K.adds## sa.} samapi dharmaM dezayiSyati ca{3 ##K. adds## sa.}turmAsamapi saMvatsaramapi dharmaM dezayiSyati | yaM ca dharmaM bhASi- Syati sA ‘sya smRto na sa saMpramoSaM{4 ##Sic O.; the others leave out## saM.} yAsyati | ye kecillaukikA lokavyavahArA bhA- SyANi vA mantrA vA sarvAMstAndharmanayena saMsyandayiS{5 saMdarza ##K. Reading of O. unknown.##}yati | yAvantazca kecittrisAhasrama- hAsAhasrAyAM{6 sra ##A. W.## sre ##B. O.## srAM ##Cb.## sryA ##K.##} lokadhAtau SaTsu gatiSUpapannA: sattvA: saMsaranti sarveSAM teSAM sattvAnAM ci- ttacaritavispanditAni jJAsyati | iJjita{7 iMjita ##in all MSS.##}manyita{8 manyita ##A. B. K.## matvita ##Cb.## mutita ##W. A. break in O.##}prapaJcitAni{9 prapaMcatA ##A.## prapaMcitAM ##W.## prapaJcitAni ##B. K.## pramuMcitAni ##Cb.##} jJAsyati pravicini- Syati{10 praviceSyaMti ##Cb.##} | apratilabdhe ca tAvadAryajJAna evaMrUpaM cAsya manaindriyaM parizuddhaM bhaviSyati{11 bhavati ##B. K.##} | yAM yAM ca dharmaniruktimanuvicintya dharmaM dezayiSyati sarvaM tadbhUtaM{12 taM bhUtaM ##B. Cb. K.## tadbhUtaM ##A. W.##} dezayiSyati{13 dezayati ##B. Cb. K.##} | sarvaM tattathA- gatabhASitaM sarvaM pUrvajinasUtraparyAyanirdiSTaM bhASati {14 bhASatIti ##B. Cb. K.## bhASati ##O.## bhASiSyatIti ##A. Ca. W.##} | atha khalu bhagavAMstasyAM velAyAmimA gAthA abhASata || @373 manaindriyaM tasya vizuddha bhoti prabhAsvaraM zraddhamanAvilaM ca | so tena dharmAnvividhAnprajAnati{1 ti ##K. O.## to ##the rest.##} hInAnathotkRSTa tathaiva madhyamAn ||67|| ekAmapi{2 pI ##A.## pi ##B. Cb. K. W. O.##} gAtha zruNitva dhIro arthaM bahuM jAnati tasya tatra | sahitaM ca bhUtaM ca sadA prabhASate {3 tI ##B.## ti ##K. O. more original.##} mAsA{4 sAM ##A. B. K. W.## saM ##Ca.## SA ##Cb.## so ##O.##}nyi catvAri athApi varSam ||68|| ye cApi sattvA iha lokadhAtau abhyantare bAhiriye vasanti | devA manuSyAsuraguhyakAzca nAgAzca ye cApi tirazcayoniSu{5 ##Sic O.;## yonau ##the others.##} ||69|| SaTsu gatISu{6 SU ##K. W.##} nivasanti sattvA vicintitaM teSa bhaveta yaM ca{7 yaccA ##A. W.## yacca ##B.## ya ca ##Cb.## yaJca ##K. prakr. for## yacca.} | ekakSaNe sarvi{8 rva ##Cb. K.##} vidurvijAnate dhAretva{9 re ##B. Cb. K.## ri ##A. Ca. W. O.##} sUtraM ima AnuzaMsA:{10 sA ##W.##} ||70|| yaM cApi buddha: zatapuNyalakSaNo dharmaM prakAzedida sarvaloke | {11 ya ##A.##}tasyApi zabdaM zRNute vizuddhaM yaM cApi so bhASati gRhyate tat{12 tat ##A. Cb. W.## taM ##B.## tAM ##K.##} ||71|| bahUnvicinteti{13 ntyapi ##A.## nteti ##B. Cb. K.## ntepi ##W.##} ca agradharmAnbahUMzca so bhASati nityakAlam | na cAsya saMmoha{14 hu ##Cb. K.##} kadAci bhoti dhAretva{15 reti ##A. W.## retva ##B.## reta ##Cb.## retu ##K.##} sUtraM ima AnuzaMsA: ||72|| @374 saMdhiM visaMdhiM ca vijAnate ‘sau sarveSu dharmeSu vilakSaNAni | prajAnate artha niruktayazca{1 cca ##A. W.## Jca ##K.##} yathA ca taM jAnati bhASate tathA ||73|| yaM bhASitaM bhoti ha{2 ha ##A. B. W.## hi ##Cb.## ca ##K.##} dIrgharAtraM pUrvehi{3 pUrveNa ##K.##} lokA{4 te ##K.##}cariyehi sUtram | taM dharma so bhASati nityakAlaM asaMtrasa{5 asaMttasaho ##A.## asaMtrasanto ##B.## asaMtamaMto ##Cb.## asaMtasaMto ##K.## atha saMntasaMnto ##W.##}nto pariSAya madhye ||74|| manaindriyaM IdRzama{6 ta ##Cb. K.##}sya bhoti dhAretva sUtraM imu vAcayitvA | na ca tAva sAGgaM labhate ha jJAnaM pUrvegamaM tasya imaM tu bhoti ||75|| AcAryabhUmau hi sthitazca bhoti sarveSa sattvAna katheya dharmam | niruktikoTikuzalazca bhoti imu dhArayanto sugatasya sUtram{7 ##Mss. add## iti.} ||76|| || iti zrIsaddharmapuNDarIke dharmaparyAye dharmabhANakAnuzaMsApariva{8 iti saddharmapuMDarIke SaDAyatanavizudhyAnusaMsAparivartto ##A.## iti zrIsaddharma^ ^hyAanu^ ##W.## AryasaddharmapuNDarIke dharmaparyAyamahAvaipulyamUtrarAje dharmabhANakAnusaMsAparivartto ##B.## dharmabhANakAnusaMsAparivarto ##Ca. K.## ^varta ##Cb.##}rto nAmASTAdazama:{9 UnaviMzatima: ##Cb.##} || @375 ##XIX.## atha khalu bhagavAnmahAsthAmaprAptaM bodhisattvaM mahAsattvamAmantrayate sma{1 yAmAsa ##A. K.##} | anenApi tAvanmahAsthAmaprApta paryAyeNaivaM veditavyaM yathA ya{2 yaM i ##K.## yaT ##left out in Cb. W.##} emamevaMrUpaM dharmaparyAyaM pratikSepsyanti {3 ti ##A. B. W.## nti ##K.## kSipisyanti ##Cb.##} | evaMrUpAMzca{4 pAzca ##A. B. K. W.## pa ##Cb.##} sUtrAntadhArakAMzca{5 kAMzca ##A. Cb. K. W.## kA ##B.##} bhikSubhikSuNyupAsakopAsikA A{6 kA A ##A. Cb. K. W.## kAnAM ##B.## kAna ##Ca.##}kroziSyanti paribhASiSyanti asatyayA paruSayA vAcA samudAcariSyanti teSAmevamaniSTo vipAko bhaviSyati yo na zakyaM vAcA parikIrtayitum{7 kIrtituM ##A. W.##} | ye cemamevaMrUpaM sUtrAntaM{8 dharmaparyAyaM ##Cb.##} dhA{9 dhAra ##left out in Cb.##}rayiSyanti vAcayi{10 ##Left out in A.##}Syanti dezayiS{11 ##This word is put after## paryavA^ ##in B. Cb. K.##}yanti paryavApsyanti parebhya{12 pareSAJca ##B. K.##}zca vistareNa saMprakAzayiSyanti teSAmevamiSTo{13 va i ##Cb. K.##} vipAko bhaviSyati yAdRzo mayA pUrvaM parikIrtita evaMrUpAM ca cakSu:zrAtreghrANajihvAkAyamana: parizuddhimadhi- gamiSyanti || bhUtapUrvaM mahAsthAmaprAptAtIte ‘dhvanyasaMkhyeyai: kalpairasaMkhyeyatarairvipulairaprameyairaci- ntyaistebhya: pareNa paratareNa yadAsIttena kAlena tena samayena bhISmagarjita{14 ##A. adds## nirghoSa. ##W. adds## ghoSa.}svararAjo nAma @376 tathAgato ‘rhansamyaksaMbuddho loka udapAdi vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devAnAM ca manuSyANAM ca buddho bhagavAnvinirbhoge kalpe mahAsaM- bhavAyAM{1 bhAve ##B.##} lokadhAtau | sa khalu punarmahAsthAmaprApta bhagavAnbhISmagarjita{2 ##A. W. add## ghoSa.}svararAjastathA{3 rAjo tathA ##Cb.## rAjo nAma tathA ##K.##}gato ‘rhansamyaksaMbuddhastas{4 tasmiM ##Ca.## tasyAM valAyAM ##Cb.##}yAM mahAsaMbhAvA{5 bhave ##B. Ca.## mahA ##left out in K.##}yAM lokadhAtau sadevamAnuSAsurasya lokasya purato dharmaM dezayati sma | yadidaM zrAvakANAM caturAryasatyasaMprayuktaM dharmaM dezayati sma jAtijarA- vyAdhima{6 vyAdhi ##left out in K.##}raNazokaparidevadu:khadaurmanasyopAyA{7 sA ##Cb. K.## sAnAM ##O.##}sasamatikramAya nirvANaparyavasAnaM pratItyasa- mutpAdapravRttim | bodhisattvA{8 ##K. adds## ca.}nAM mahAsatvAnAM SaTpAramitApratisaMyuktAnAmanuttarAM samya- ksaMbodhimArabhya tathAgatajJAnadarzanaparyavasAnaM dharmaM dezayati sma | tasya khalu punarmahAsthA- maprApta bhagavato bhISmagarjita{9 ##A. adds## nirghoSa. ##W. adds## ghoSa.}svararAjasya{10 ##Sic O.;## jJa: ##the rest.##} tathAgatasyArhata: samyaksaMbuddhasya catvAriMzadga- GgAnadIvAlikAsa{11 kopamAni ##K.##}mAni kalpakoTInayutazatasahasrANyAyuSpramANamabhUt | parinirvRtasya jambudvIpaparamANuraja:samAni kalpakoTInayutazatasahasrANi saddharma: sthito ‘bhUccaturdvIpa- {12 ##A. K. W. add## kA. cavuddIpikAlokadhAtuparamANurajasa ##O.##} paramANuraja:samAni kalpakoTInayutazatasahasrANi saddharmapratirUpaka: sthito ‘bhUt | tasyAM{13 tasmin ##B. Ca.## tatra ##O.##} @377 khalu punarmahAsthAmaprApta mahAsaMbhavA{1 bhave ##B.##}yAM lokadhA{2 ##K.add## tasya.}tau bhagavato bhISmagarjita{3 ##A. W. add## ghoSa. bhIkSma ##for## bhISma ##O. So throughout.##}svararAjasya tathA- gatasyArhata: samyaksaMbuddhasya parinirvRtasya saddharmapratirUpake cAntarhite ‘paro ‘pi bhISma- garjita{4 ##A. W. add## ghoSa.}svararAja eva tathogato ‘rhansamyaksaMbuddho loka udapAdi vidyA{5 ##From## vidyA^ ##till## bhagavAn ##left out in Cb.##}caraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devAnAM ca manuSyANAM ca buddho bhagavAn{6 ##From## sugato ##till## bhagavAn ##left out in B. Ca. K.##} | anayA mahAsthAmaprApta paraMparayA tasyAM mahAsaMbhavA{7 tasmiM ^bhave ##A. B. W.##}yAM lokadhAtau bhISmagarjitasvararAjanAmnAM tathAgatAnAmarhatAM samyaksaMbuddhAnAM viMza{8 tI ##A.## ti ##B. K.## ti: ##Cb.##}tikoTInayutazatasahasrANyabhUvan | tatra mahA- sthAmaprApta yo ‘sau tathAgata: sarvapUrvako{9 sa ca paurviko ##A.## sarvapUrvako ##B. K.## sa ca pUrvako ##Cb.##} ‘bhUdbhISmagarjita{10 ##A. adds## ghoSa.}svara{11 jA ##Cb. K. O.##}rAjo nAma tathAgato ‘rhansa- myaksaMbuddho vidyAcaraNasaMpanna: sugato lokavidanuttara: puru{12 ttarapuruSa ##A. Ca. Cb.## ttara: puruSa ##B.## ttarapuruSa: ##W.##}SadamyasArathi: zAstA devAnAM ca manuSyANAM ca buddho bhagavAn | tasya bhagavata: parinirvRtasya saddharme ‘nta{13 rmanta ##A. W.## rmAnta ##B. Cb.## rme nta ##Ca. K.##}rhite saddharmapra- tirUpake cAntardhIyamAne tasmiJzAsane ‘dhimAnikabhikSva{14 bhikSubhiradhyA ##K.## bhikSubhistacchAsanamadhyA ##O.##}dhyAkrAnte sadAparibhUto nAma bo- dhisattvo bhikSurabhUt | kena kAraNena mahAsthAmaprApta sa bodhisattvo mahAsattva: sadAparibhUta ityucyate | sa khalu punarmahAsthAmaprApta bodhisattvo mahAsattvo yaM yameva{15 yadyadeva ##B.## yadyevaM ##Cb.## yaM ##O.##} pazyati bhikSuM vA @378 bhikSuNIM vopAsakaM vopAsikAM vA taM tamupasaM{1 teSAmu ##O.##}kramyaivaM vadati nAhamAyuSmanto yuSmAkaM{2 nAhaM yuSmAkamAvusAho ##O. Certainly more original.##} pari- bhavAmi | aparibhUtA yUyam{3 yuSme mama ##O.##} | tatkasya heto: | sarve hi bhavanto bodhisattvacaryAM carantu{3 yuSme mama ##O.##} | bhavi- Syatha yUyaM tathAgatA arhanta: samyaksaMbuddhA iti{4 ##A. B. K. W.## nti. ##Cb.## ntu yUyaM bodhisatvacArikAM caratha ##O.##} | anena mahAsthAmaprApta paryAyeNa sa {5 ##In Cb. only.##}bodhi- sattvo mahAsattvo bhikSubhUto noddezaM karoti na svAdhyAyaM karoti anyatra yaM yameva pazyati dUragatamapi sarvaM tamupasaMkramyaivaM saMzrAvayati bhikSuM vA bhikSuNIM vopAsakaM vopAsikAM vA taM tamupasaMkramyaivaM vadati | nAhaM bhaginyo yuSmAkaM paribhavAmi | aparibhUtA yUyam | tatkasya heto: | sarvA yUyaM bodhisattvacaryAM cara{6 cArikAM caratha ##O.##}dhvam bhaviSyatha yUyaM tathAgatA arhanta: samyaksaMbuddhA: | yaM yameva mahAsthAmaprApta sa bodhisattvo mahAsattvastasminsamaye bhikSuM vA bhikSaNIM vopAsakaM vopAsikAM vaivaM saMzrAvayati{7 ##A. W. K. add## sma.} | sarve ‘sya{8 sarvasya ##A. Cb. K. W.## sarvesya ##B.## te tasya sarve ##O.##} yadbhUyatvena{9 bhUyena ##O.##} krudhyanti vyApadyantyaprasAdamutpAdaya- ntyAkrozanti paribhASante{10 ##Sic Cb.## nti ##O.##} | kuto ‘yamapRSTo bhikSuraparibhavacittamityasmAkamu{11 cittamutpAdayanti aparibhavacintamityasmAkamu ##B.## cittamutpAdayati asmA- kamu ##Cb.## aparibhavanacittatA ityAtmanasyo ##O.##}padarzayati | paribhUtamAtmAnaM karoti yadasmA{12 smAM ##B. K. W.##}kaM vyAkarotyanuttarAyAM samyaksaMbodhau asantamanAkAGkSitaM ca{13 ##Left out in B. Cb.##} | atha khalu mahAsthAmaprApta tasya bodhisattvasya mahAsattvasya bahUni varSANi tathAkru- @379 zyata: paribhASyamANa{1 bhASyamANasya ##B.## bhASyamANA: sa ##Cb.## bhASato ##A. K. W.## Akrozyantasya paribhAyantasya ##O.##}sya gacchanti | na ca kasyacitkrudhyati na vyApAdacittamutpAdayati | ye cAsyaivaM saMzrAvayato loSTaM vA{2 krudhyanti leDuM vA ##O.##} daNDaM vA kSipanti sa teSAM dUrata eva uccai:svaraM kRtvA saMzrAvayati sma{3 ##A. K. W. add## sma.} | nAhaM yuSmAkaM{4 yuSme AvusA ##O.##} paribhavAmIti | tasya {5 tarai ##B.## tebhiradhimAnikebhirbhikSubhiradhimAni…##O.##}tAbhirabhimAnikabhikSu{6 kAbhikSu ##A. Cb. K. W.## kairbhikSu ##B. We propose to read## : tairabhimAnika- bhikSubhirabhimAnikAbhakSuNyu.}bhikSuNyupA- sakopAsikAbhi: satatasamitaM saMzrAvyamANAbhi:{7 ##A. W. add## bhirevaM vadati nAhaM yuSmAkaM paribhavAmIti || tasyaitai: ##K. also adds in a similar way, ending as## tasya tai:.} sadAparibhUta iti nAma kRta{8 kRtama ##left out in K.##}mabhUt || tena khalu punarmahAsthAmaprApta sadAparibhUtena bodhisattvena mahAsattvena kAlakriyAyAM pratyupasthitAyAM maraNakAlasamaye pratyupasthite ‘yaM saddharmapuNDarIko dharmaparyAya: zruto'bhUt | tena ca bhagavatA bhISmagarjitasvara{9 ##A. K. W. add## ghoSa.}rAjena tathAgatenArhatA samyaksaMbuddhenAyaM dharmaparyAyo viMzatibhirgAthAviMzatikoTInayutazatasahasrairbhASito ‘bhUt | sa ca sadAparibhUto bodhisattvo mahAsattvo maraNakAlasamaye pratyupasthite ‘ntarIkSanirghoSAdimaM dharmaparyAyamazrauSIt | yena kenacidbhASitamantarIkSAnnirghoSaM zrutvemaM dharmaparyAyamudgRhItavAnimAM caivaMrUpAM cakSurvizuddhiM zrotravizuddhiM ghrANavizuddhiM jihvAvizuddhiM kAyavizuddhiM manovizuddhiM ca pratilabdha- vAn | sahapratilabdhAbhirvizuddhibhi: punaranyAni viMzativarSakoTInayutazatasahasrANyA- tmano jIvitasaMskAramadhiSThAyemaM saddharmapuNDarIkaM dharmaparyAyaM saMprakAzita{10 saMzrAvita ##B. Cb. From hence forward a break in O.##}vAn | ye ca te @380 'bhimAnikA: sattvA bhikSubhikSuNyupAsakopAsikA ye pUrvaM nAhaM yuSmAkaM paribhavAmIti saMzrAvitA yairasyedaM{1 syAyaM ##Cb.##} sadAparibhUta iti nAma kRtama{2 kRto ‘bhU ##Cb.##}bhUttasyodAra{3 tasya sodAra ##K.##}rddhibalasthAmaM pratijJA{4 pratijJA ##left out in K. A.##}prati- bhAnavalasthAmaM prajJAbalasthAmaM ca dRSTvA sarve ‘nusahAyIbhUtA abhUvandharmazravaNAya | sarve tenA- nyAni ca bahUni prANikoTInayutazatasahasrANyanuttarAyAM samyaksaMbodhau samAdApitAnya- bhUvan || sa{5 sa ##B. K. W.## atha ##Cb. left out in A.##} khalu punarmahAsthAmaprApta bodhisattvo mahAsattvastatazcyavitvA candrasvararAjasaha- nAmnAM tathAgatAnAmarhatAM samyaksaMbuddhAnAM viMzatikoTIzatAnyArAgitavAnsarveSu {6 ##A. adds## saddharmapuMDarIkaM nAma ##A. W. also add## saddharmapuMDarIkaM.} cemaM dharmaparyAyaM saMprakAzayAmAsa{7 ##A. reads## saMprakAzivAn catasRNAM parSadA sarveSu caivaMrUpaya cakSu:parizuddhyA za- yAmAsa.} | so ‘nupUrveNa tenaiva {8 rvi ##A. K. W.##}pUrvakeNa kuzalamUlena punarapyanupUrveNa dundubhisvararAjasahanAmnAM tathAgatAnAmarhatAM samyaksaMbuddhAnAM viMzatimeva{9 re ##B. K.##} tathAgatako- TInayutazatasaha{10 sahasra ##left out in K. W.##}srANyArAgitavAnsarveSu cemameva{11 vaM ##B.##} saddharmapuNDarIkaM dharmaparyAyamArAgitavAnsaM- prakAzitavAMzcatasRNAM parSadAm | so ‘nenaiva pUrvakeNa kuzalamUlena punarapyanupUrveNa meghasva- rarAjasahanAmnAM tathAgatAnAmarhatAM samyaksaMbuddhAnAM viMzatimeva{12 re ##B. K.##} tathAgatakoTIzatasahasrA-{13 sahasra ##left out in B. Cb.##} @381 NyArAgitavAnsarveSu cemameva{1 vaM ##A. K. W.##} saddharmapuNDarIkaM dharmaparyAyamArAgitavAnsaMprakAzitavAMzcata- sRNAM parSadAm | sarveSu caivaMrUpayA cakSu:parizuddhyA samanvAgato ‘bhUczrotra{2 ‘bhUt sa zro ##A.##}parizuddhyA ghrANapa- rizuddhyA jihvAparizuddhyA kAyaparizuddhyA mana:parizuddhyA samanvAgato ‘bhUt || sa khalu punarmahAsthAmaprApta sadAparibhUto bodhisattvo mahAsattva iyatAM tathAgatako- TInayutazatasahasrANAM satkAraM gurukAraM mAnanAM pUjanAmarcanAmapacAyanAM kRtvAnyeSAM ca vahUnAM buddhakoTInayutazatasahasrANAM satkAraM gurukAraM mAnanAM pUjanAmarcanAmapacAyanAM kRtvA sarveSu ca{3 ##Left out in B. Cb. K.##} teSvimameva {4 vaM ##A. K. W.##} saddharmapuNDarIkaM dharmaparyAyamArAgitavAnArAgayitvA{5 gitvA ##A.##} sa tenaiva {6 pau ##K.##} pUrvakeNa kuzalamUlena paripakvenAnuttarAM samyaksaMbodhimabhisaMbuddha:{7 ##K. adds## syAt.} | syAtkhalu punaste mahAsthAmaprAptaivaM kAGkSA vA vimatirvA vicikitsA vAnya: sa tena kAlena tena samayena sadAparibhUto nAma bodhisattvo mahAsattvo ‘bhUdyastasya bhagavato bhISmagarjita{8 ##A. W. add## ghoSa.}svararAjasya tathAgatasyArhata: samyaksaMbuddhasya zAsane catasRNAM parSadAM sadAparibhUta: samantato ‘bhUdyena te tAvantastathAgatA arhanta: samyaksaMbuddhA ArAgitA abhUvan | na khalu punaste mahAsthAma- prAptaivaM draSTavyam | tatkasya heto: | ahameva sa mahAsthAmaprApta tena kAlena tena samayena sadAparibhUto nAma bodhisattvo mahAsattvo ‘bhUvam{9 bhUvad ##A.## bhUvan ##B. Ca.## bhUvaM ##K.## bhUt ##W.##} | yadi mayA mahAsthAmaprApta pUrvamayaM dharma- paryAyo nodgRhIto ‘bhaviSyanna{10 bhaviSyati ##A.## bhaviSyanta ##B. Ca. W.## bhaviSyanto ##Cb.## bhaviSyan ##K.##} dhArito nAhamevaM kSipramanuttarAM samyaksaMbodhimabhisaMbuddho @382 ‘bhaviSyam{1 bhaviSya ##A. Ca. W.## bhaviSye ##B.## bhavitavya: ##Cb.## bhaviSyaM ##K.##} | yatazcAhaM mahAsthAmaprApta paurvi{2 paurvi ##A. W.## paurva ##B. Ca. A.## pUrva ##Cb.##}kANAM tathAgatAnAmarhatAM samyaksaMbuddhAnAma- ntikAdimaM dharmaparyAyaM dhAritavAnvAcitavAndezitavAMstato ‘hamevaM kSipramanuttarAM samya- ksaMbodhimabhisaMbuddha: | yAnyapi tAni mahAsthAmaprApta tena sadAparibhUtena bodhisattvena mahAsattvena bhikSuzatAni bhikSuNIzatAni copA{3 ca ##left out in Cb. K.##}sakazatAnyupAsikAzatAni ca tasya bhagavata: zAsana imaM dharmaparyAyaM saMzrAvitavAnyabhUvan | nAhaM yuSmAkaM paribhavAmoti{4 iti ##left out in K.##} | sarve bhavanto bodhisattvacaryAM carantu{5 ta: ##A.## ta: | ##W.## caratA ##Cb.## caranto ##B.## caraMto ##K.## carantu ##our conjecture cp. p. 378##} | bhaviSyatha yUyaM tathAgatA arhanta: samyaksaMbuddhA: | yaistasya bodhisa- ttvasyAntike vyApA{6 dA ##K.##}dacittamutpAditamabhUt tairviMzatikalpakoTInayutazatasahasrA{7 sahasra ##left out in K.##}Ni na jAtu tathAgato{8 ta ##Cb.##} dRSTo ‘bhUnnApi dharmazabdo na saMghazabda: zruto ‘bhUt | daza ca kalpasahasrANyavocau mahA{9 mahAniraye ##K.##}narake dAruNAM vedanAM vedayAmAsu: | te ca {3 ca ##left out in Cb. K.##} sarve tasmAtkarmAvaraNAtparimuktAstenaiva bodhisattvena mahAsattvena paripAcitA anuttarAyAM samyaksaMbodhau | syAtkhalu punaste mahA- sthAmaprApta kAGkSA vA vimatirvA vicikitsA vA kata{10 ##K. adds## te.}me tena kAlena tena samayena te sattvA abhUvanye te taM bodhisattvaM mahAsa{11 mahAsattva ##left out in A. K. W.##}ttvamullA{12 ulla ##A. Cb. K. W.## ullA ##B.##}pitavanta uccaghita{13 ##A mistaks for## ujjagghi; ##cp. Pali ujjhagghati and Skr. jaksat.##}vanta: | asyAmeva mahAsthAmaprApta @383 parSadi{1 pariSadi ##K.##}bhadrapAlapramu{2 pUrvaMgama ##A. W.##}khAni {3 ##A. adds## ca.} paJcabodhisattvAzatAni siMhacandrapramu{2 pUrvaMgama ##A. W.##}khAni paJcabhikSuNIzatAni sugatacetanApramukhAni paJcopAsikAzatAni sarvANyavaivartikAni kRtAnyanuttarAyAM samya- ksaMbodhau | evamiyaM mahAsthAmaprApta mahArthasya dharmaparyAyasya dhAraNA vAcanA{4 ##In Cb. only.##}dezanA {5 ##A. W. add## sahagata: puNyaskaMdha: ya: ##K. adds## puNyoya ca yo.##} bo- dhisattvAnAM mahAsattvAnAmanuttarAyA: samyaksaMbodherAhArakA{6 ka: ##K.##} saMvartate | tasmAttarhi mahA- sthAmaprAptAyaM dharmaparyAyo bodhisattvairmahAsattvaistathAgate parinirvRta abhIkSNaM dhArayitavyo vAcayitavyo dezayitavya:{7 ##Left out in A. B. W.##} saMprakAzayitavya iti || atha khalu bhagavAMstasyAM velAyAmimA gAthA abhASata || atItamadhvAnamanusmarAmi bhISmasvaro rAja jino yadAsi | mahAnubhAvo naradevapUjita: praNAyako naramarupakSarakSasAm {8 marurAkSasAnAM ##A. W.## maruyakSarAkSasAM ##B.## maruyakSarAsAn ##Cb.## maruyakSarAkSa- sAm ##K.##} ||1|| tasya jinasya parinirvRtasya saddharma saMkSobha{9 bhi ##A. B.## bha ##Cb. K.## bhI ##W. Perhaps to r.## rbhi ^bha (##for## bhaM).} vrajanti pazcime | bhikSu abhUSI tada bodhisattvo nAmena so sada{10 sadA ##A. W.## sada ##B. Cb. K.##}paribhUta ucyate ||2|| upasaMkramitvA{11 mI ##K.##} tada bhikSu anyAnupalambhadRSTIna tathaiva bhikSuNI {12 NIM ##A. W.## NI ##B. Cb. K. (Skr.## NI:).} | paribhAva mahyaM{13 pabhivo me ##A. W.##} na kadAcidasti yUyaM hi caryAM cara{14 caryA vara ##K.##}thAgrabodhaye ||3|| @384 evaM ca saMzrAvayi nityakAlaM AkrozaparibhASa sahantu teSAm{1 sahaMtu teSAM ##A. Cb. W.## hasantu teSAM ##B.## hasantu nityaM ##K.## bhASa ##for## bhASaM} | kAlakriyAyA samupasthitAyAM zrutaM idaM sUtramabhUSi tena ||4|| akRtva kAlaM tada paNDitena {2 adhi ##A. Cb. K. W.## prati ##B.##}adhiSThihitvA ca sudIrghamAyu: | prakAzitaM sUtramidaM tadAsIttahi zAsane tasya vinAyakasya ||5|| te cApi sarve bahu opalambhikA bodhAya{3 bodhiya ##Ca. meant## bodhIya; bodhAya ##the rest.##} tena paripAcitAsIt | tatazcyavitvAna sa bodhi{4 tvo ##B. K. W.## tva ##the others.##}sattvo ArAgayI buddhasahasrakoTya: ||6|| anupUrvapuNyena kRtena tena prakAzayitvA imu{5 ma ##K. W.##} sUtra nityam | bodhiM sa saMprApta {6 pru ##Cb.## ptu ##K.##} jinasya putro ahameva so zAkyamunistadAsIt ||7|| ye cApi bhikSU tada{7 kSa tada ##A.## kSu tada ##B.## kSu vada ##Cb.## kSU tada ##K.## kSustada ##W.##} opalambhikA yA bhikSuNo ye ca upAsakA vA | upAsikAsta{8 kA ta ##A. K. W.## kAsta ##B.##}tra ca yAvadAsIdye bodhi saMzrAvita paNDitena ||8|| te cA{9 taizcApi ##A. B. Ca. K. W.## te cApi ##Cb.##}pi dRSTvA bahubuddhakoTya{10 Tya: ##A. Cb. W.## Tya ##B.## TyA ##K.##} ime ca te paJcazatA anUnakA: | tathaiva bhikSUNa ca bhikSuNo ca upAsikA{11 sa ##Cb.##}zcApi mi{12 zcApima ##A.## zcaivagi ##B. W.## caivapi ##Ca.## zcApimi ##K.##} mahya saMmukham ||9|| @385 ##MANUSCRIPT [Other Language] Saddharmapundarika. Ms. Petrovskij. End of Chapter III. Saddharmapundarika. Ms. Petrovskij. End of Chapter X.## sarve mayA zrAvita agradharmaM te caitra sarve paripAcitA me{1 tAni me ##Ca.## tA ye ##Cb.##} | mayi nirvRte cApimi sarvi dhIrA imu dhArayiSyanti ha{2 ha ##K.## hi ##the rest.##} sUtramagram ||10|| kalpAna{3 koTyo ##A. W.## koTI ##B. Ca. Cb. K.##} koTyo bahubhIraMcintyairna kadAcidetAdRza dharma{4 dharmu ##K.##} zrUyate | buddhAna koTIzata caiva {5 buddhAnA yo koTIzata hi ##B.## ^zatA hi ##Ca. Cb.## buddhAna pi koTizatAni ##K.##} bhonti na ca te pimaM{6 na ca tAvimaM ##A. B. Ca. Cb. K.## na ca te pi taM ##W.##} sUtra prakAzayanti ||11|| {7 ya ##K.##}tasmAcchruNitvA {8 ma ##Ca. Cb.##}idamevarUpaM parikIrtitaM dharmu sva{9 ##Left out in Cb.##}yaM svayaMbhuvA | ArAga{10 AdhAra ##Cb. read## ArAdha.}yitvA ca puna: punazcimaM prakAzayetsUtra mameha nirvRte{11 ##MSS. have## ta iti ||} ||12|| || iti zrIsa{12 Arya (##for## iti zrI) ##K.##}ddharmapuNDarIke dharmaparyAye sadAparibhUtaparivarto {13 ekona ##left out in Cb.##}nAmaikonaviMzatitama: || @386 ##XX.## atha khalu yAni tAni sAhasra{1 sAhasrika ##A. W.## sAhasra ##B. Ca. K.## trisAhasra ##Cb.##}lokadhAtuparamANuraja:samAni bodhisattvakoTInayuta- zatasahasrANi pRthivIvivarebhyo niSkrAntAni tAni sarvANi{2 sarvANi tAni ##B. Ca. Cb.##} bhagavato ‘bhimukhamaJjaliM pragRhya bhagavantametadUcu: | vayaM bhagavannimaM dharmaparyAyaM tathAgatasya parinirvRtasya sarvabuddhakSe- treSu yAni yAni{3 ##Left out in K.##} bhagavato buddhakSetrANi yatra yatra bhagavAnparinirvRto bhaviSyati tatra tatra saMprakAzayiSyAma: | arthino vayaM bhagavannanenaivamudAreNa dharmaparyAyeNa dhAraNAya vAcanAya dezanAya{4 ##A. K. W. add## vA.} saMprakAzanAya vA likhanAya{5 ##A. W. add## vA.} || atha khalu maJjuzrIpramukhAni bahUni{6 ##Left out in Ca.##} bodhisattvakoTIna{7 koTI ##left out in B.##}yutazatasahasrANi yAnyasyAM sahAyAM{8 anyasmiM sahe ##B.##} lokadhAtau vAstavyAni{9 sanau ##A.## vasanti ##B. W.## vAstavyAni ##Cb. K.##} bhikSubhikSuNyupAsakopAsikA{10 kA: ##B.##}devanAgayakSagandharvAsuraga- ruDakiMnaramahoragamanuSyAmanuSyA bahavazca gaGgAnadIvAli{11 lu: ##B.##}kopamA{12 ##Rather## kAsamA.} bodhisattvA mahAsattvA bhagavantametadUcu: | vayamapi bhagavannimaM dharmaparyAyaM saMprakAzayiSyAmastathAgatasya parinirvR- @387 tasyAdRSTenA{1 syAdRzyenA ##Cb.## syedRzenA ##K.##}tmabhAvena bhagavannantarIkSe sthitA ghoSaM saMzrAvayiSyAmo ‘navaropitakuzalamU- lAnAM ca sattvAnAM kuzalamUlAnyavaropayiSyAma: || atha khalu bhagavAMstasyAM velA{2 tasyAM velAyAM ##left out in A. K. W.##}yAM teSAM paurvikA{3 pUrva ##Cb. K.##}NAM bodhisattvAnAM mahAsattvAnAM gaNi{4 NI ##A. B. W.##}nAM mahAgaNinAM{4 NI ##A. B. W.##} gaNAcAryANAmekaM{5 vaM ##A. W.##} pramukhaM viziSTacAritraM nAma bodhisattvaM mahAsattvaM gaNinaM{6 gaNiM ##A. B. W.## gaNinaM ##(first) left out in K.##} mahAgaNinaM{6 gaNiM ##A. B. W.## gaNinaM ##(first) left out in K.##} gaNAcAryamAmantrayAmAsa{7 yate sma ##B.##} | sAdhu sAdhu viziSTacAritra | evaM yuSmAbhi: karaNIyamasya dharmaparyAyasyArthe | yUyaM tathAgatena paripAcitA: || atha khalu bhagavAJzAkyamunistathAgata: sa ca bhagavAnprabhUtaratnastathAgato ‘rhansamya- ksaMbuddha:{8 ##Left out in A. W.##} parinirvRta: stUpamadhye siMhAsanopaviSTau {9 STau ##A. W.## STa: | ##B. Cb. K.##} dvAvapi smitaM prAduskuruto {10 rvata: ##A. W.## ruta: ##B. Cb.## rvanta: ##K.##}mukha- vivarAntarAbhyAM ca jihvendriyaM nirNAmayata: | tAbhyAM ca{11 ##Left out in K.##} jihvendriyAbhyAM yAvadbrahmalokama- nuprApnutastAbhyAM ca{11 ##Left out in K.##} jihvendriyAbhyAM bahUni razmikoTInayutazatasahasrANi nizcaranti sma | tAsu ca razmiSvekaikasyA razmerbahUni{12 bahu ##A. W.##} bodhisattvakoTInayutazatasahasrANi nizceru: suvarNavarNai: kAyairdvAtriMzadbhirmahApuruSalakSaNai: samanvAgatA: padmagarbhe siMhAsane niSaNNA: | te ca bodhisattvA digvidikSu lokadhAtuzatasahasreSu visRtA:{13 vinizratA: ##K. should be## vini:sRtA.} sarvAsu digvidikSvantarIkSe @388 sthitA dharmaM dezayAmAsu: | yathaiva bhagavAJzAkyamunistathAgato ‘rhansamyaksaMbuddho jihve- ndriyeNarddhiprAtihAryaM karoti prabhUtaratnazca tathAgato ‘rhansamyaksaMbuddhastathaiva te {1 sarva ##MSS.##}sarve tathAgatA arhanta: samyaksaMbuddhA ye te ‘nyalokadhAtukoTInayutazatasahasrebhyo ‘bhyAgatA ratnavRkSamUleSu pRthakpRtha{2 pRthak pRthak ##left out in B. Cb.##}ksiMhAsanopaviSTA jihvendriyeNarddhiprAtihAryaM kurvanti || atha khalu bhagavAJzAkyamuni{3 muni: prabhUtaratnazca tathAgato ##A. W.##}stathAgato ‘rhansamyaksaMbuddhaste ca sarve tathAgatA arhanta: samyaksaMbuddhAstamRhyabhisaMskAraM paripUrNaM varSaza{4 zata ##left out in B. Cb. K.##}tasahasraM kRtavanta: | atha khalu varSa- zatasahasrasyAtyayena{5 bhyAsatyayena ##Cb.##} te tathAgatA arhanta: samyaksaMbuddhAstAni jihvendriyANi punarevo- pasaMhRtyaikasminneva kSaNalavamahUrte samakAlaM sarvairmahAsiMhotkAsanazabda: kRta ekazcAccha- TAsaMghAtazabda:{6 siMha ##added in A. K. W.##} kRta{7 ##Left out in Cb.##}stena ca mahotkAsanazabdena{8 ##A. Ca. W. add## ca.} mahAsphoTAsaMghAtazabdena {9 ##Cb. B. add## ca. ##We expect## mahAcchaTA ##for## ^sphoTA.} yAvanti dazasu dikSu{10 ##K. adds## sarva.} buddhakSetrakoTInayutazatasahasrANi tAni sarvANyA{11 A ##left out in Cb. K.##}kampitAnyabhUvanprakampitAni saMpra- kampitAni calitAni pracalitAni saMpracalitAni vedhitAni pravedhitAni saMpravedhitA- ni | teSu ca sarveSu{12 sarva ##B. Ca. Cb. Here the break in O. at an end.##} buddhakSetreSu yAvanta: sarvasattvA devanAgayakSagandharvAsuragaruDakiMnaramahora- gamanuSyAmanuSyAste ‘pi sarve buddhAnubhAvena tatrasthA evamimAM{13 evaM i ##A. Ca.## eva I ##B. Cb.## evami ##K. W.## eva svesve lokadhAtau ##O.##} sahAM lokadhAtuM pazyanti @389 sma{1 ##Left out in K. W. O.##} | tAni ca sarvatathAgatakoTInayutazatasahasrANi ratnavRkSamUleSu{2 ##A. B. Ca. W. leave out## Su.} pRthakpRthaksiMhAsano- paviSTAni bhagavantaM ca zAkyamuniM tathAgatamarhantaM samyaksaMbuddhaM{3 ##A. W. add## siMhAsanopaviSTaM.} taM ca bhagavanta prabhUtaratnaM tathAgatamarhantaM samyaksaMbuddhaM parinirvRtaM{4 ##Left out in O.##} tasya mahAratnastUpasya madhye siMhAsanopaviSTaM bhagavatA zAkyamuninA tathAgatena sArdhaM niSaNaM tAzcatasra: parSada:{5 padiSada: ##Cb. K.##} | pazyanti sma{6 ##Left out in Cb. K. O.##} | dRSTvA cAzca- ryaprAptA adbhutaprAptA audvilyaprAptA abhUvan | evaM cAntarIkSAdghoSamazrauSu: | eSa{7 ##In all MSS; consistent only is O. because## dhAtu ##is regularly of masc. gender in it. But it would be easy to read## eSA ##for## eSa.} mArSA aprameyANyasaMkhyeyAni lokadhAtukoTInayutazatasahasrANyatikramya sahA nAma lokadhAtu- stasyAM {8 tatra ##O.##}zAkyamunirnAma tathAgato ‘rhansamyaksaMbuddha: | sa etarhi saddharmapuNDarIkaM nAma dharmaparyAyaM sUtrA{9 sUtraM ##O.##}ntaM mahAvaipul{10 ##Here## vaipulyaM ##also in O.instead of## vaitulyaM.}yaM bodhisattvAvavAdaM sarvabuddhaparigrahaM bodhisattvAnAM mahAsattvAnAM saMprakAzayati{11 ##K. adds## sma.} | taM{12 ##K. adds## ca.} yUyamadhyAzayenAnumodadhvaM taM ca bhagavantaM zAkyamuniM tathAgatamarhantaM samya- ksaMbuddhaM {13 ##From## taM ##till## ^buddhaM ##Left out in W.##} taM ca bhaga{14 ##Left out in K.##}vantaM prabhUtaratnaM tathAgatamarhantaM samyaksaMbuddhaM namaskurudhvam{15 ##K. adds## pUjayadhvaM ca.} || @390 atha khalu te sarva{1 sarva ##left out in K. O.##}sattvA imevaMrUpamantarIkSAnnirghoSaM zrutvA tatrasthA eva namo bhagavate zAkyamunaye tathAgatAyArhate samyaksaMbuddhAyeti vAcaM bhASante smA{2 lI ##A. B.## lIn ##Cb.## lI: ##K.## li ##W.## iti vAcaM bhASante sma ##left out in O.## dazanakhAJjaliM ##O.##}JjaliM pragRhya | vividhA{3 dhAM ##B. K.##}zca puSpadhUpagandhamAlyavilepanacUrNacIvaracchattradhvajapatAkAvaijayantyo yeneyaM sahA{4 yaMtonyaneyaMsahA ##A.## yaMtInyeneyaM mahA ##W.## yaMtyo yenAyaM saho ##B.## yaMtyA yena sahA ##Cb.## yantyo yeneyaM sahA ##K. Very different in O.##} lokadhAtustena kSipanti sma nAnAvidhAni cAbharaNAni pinaddhAni hArArdhahA{5 rA ##A.## rAM ##B.## ra ##Cb.## rAn ##K.##}ramaNiratnAnyapi kSipanti sma bhagavanta: zAkyamune: prabhUtaratnasya{6 ##Left out in B. Cb. K.##} ca{7 ##In W. only.##} tathAgatasya pUjAkarmaNe{8 karmaNe ##A. K. W.## karmaNA ##B.## karaNe ##Cb.##} | asya ca saddharmapuNDarIkasya dharmaparyAyasya | tAzca puSpadhUpagandhamAlyavilepanacUrNacIvaracchattradhvajapatAkAvaijayantyastAni ca hArArdhahAramaNiratnAni{9 ##K. reads## hArANyarddhahArANi ca maNiratnAni ca.} kSiptAnImAM sahAM lokadhAtumAgacchanti sma | taizca puSpadhUpa- gandhamAlyavilepanacUrNacIvaracchattradhvajapatAkAvaijayantI{10 ##A. adds## bhI ##W. adds## bhi.}rAzibhirhArArdhahArairmaNiratnaizcAsyAM sahAyAM lokadhAtau sArdhaM tairanyairlokadhAtukoTInayutazatasahasrairekIbhUtairye {11 bhUtA ye ##K.##} teSu tathAgatA: saMniSaNNAsteSu sarveSu vaihAyase ‘ntarIkSe{12 sarveSvantarIkSe vaihAyase ##B. Cb. K. O.##} samantA{13 samantAn ##left out in B. Cb.##}nmahApuSpavitAnaM parisaMsthitamabhUt || atha khalu bhagavAMstAnviziSTacAritrapramukhAnbodhisattvAnmahAsattvAnAmantrayAmAsa | acintyaprabhAvA: kulaputrAstathAgatA arhanta: samyaksaMbuddhA: | bahUnyapyahaM kulaputrA: @391 kalpakoTInayutazatasahasrANyasya dharmaparyAyasya parindanArthaM nAnAdharmapramukhairbahUnAnuzaM{1 ##Sic O.## sasaMparyAyAM ##A. W. K.## saMzapayAyaM ##B.## saMsApayAyAM ##Cb.##}sAn bhASeyaM na cAhaM guNAnAM pAraM gaccheyamasya dharmaparyAyasya bhASamANa:{2 NA: ##All but K. O.##} | saMkSepeNa kulaputrA: sarva- buddha{3 buddha ##left out in Cb.##}dharmA: sarvabuddhavRSabhitA{4 tA: ##Cb. K.## taM ##O.##} sarvabuddhagambhIrasthA{5 raM (##leaving out## sthAnaM) ##A.##}naM mayAsmindharmaparyAye dezi- tam | tasmAttarhi kulaputrA yuSmAbhistathAgatasya parinirvRtasya satkRtyAyaM dharmaparyAyo dhArayitavyo dezayita{6 ##Left out in B.##}vyo likhitavyo{6 ##Left out in B.##} vAcayitavya: prakAzayitavyo bhAvayitavya: pUja- yitavya: | yasmiMzca kulaputrA: pRthivIpradeze ‘yaM dharmaparyAyo vAcyeta vA prakAzyeta vA dezyeta{7 dezyeta ##in put in before## prakAzyeta ##in Cb. K.##} vA likhyeta vA cintyeta vA bhASyeta{8 bhAvyeta ##A.## bhASyeta ##B. Ca.## bhASedvA ##Cb.##} vA svAdhyAyeta vA pustakagato vA tiSThedA- rAme vA vihAre vA {9 gRhe ##is put in after## vane ##in K.##} gRhe vA {10 ##Left out in Cb. The following## nagare vA ##left out in O.##} vane vA {10 ##Left out in Cb. The following## nagare vA ##left out in O.##} nagare vA vRkSamUle vA prAsAde vA layane vA guhAyAM vA tasminpRthivIpradeze tathAgatamuddizya caityaM kartavyam | tatkasya heto: | sarvatathAgatAnAM hi sa pRthivIpradezo bodhimaNDo veditavyastasmiMzca pRthivIpradeze {11 sarve ##K.## sarvebhistathAgatebhiranuttarA samyaksaMbodhirabhisaMbuddhA ##O.##}sarvatathAgatA arhanta: samyaksaMbuddhA anuttarAM samyaksaMbodhimabhisaMbuddhA iti vedita{12 veditavyAsta^ ##and## veditavyasta^ ##the MSS.##}vyaM tasmiMzca pRthivIpradeze sarvatathAgatairdharmacakraM pravartitaM tasmiMzca pRthivIpradeze sarvatathAgatA: parinirvRtA iti vedi- tavyam{13 ##Left out in Cb. K.## veditavyA: ##A. B. Ca. W. We follow O.##} || @392 atha khalu bhagavAMstasyAM velAyAmimA gAthA abhASata || acintiyA lokahitAna dharmatA{1 hitAnukaMpA dharmatA ##A.## hitAnu dharmatA ##B. Ca. W.## hitAna dharmatA ##Cb. K. A break in O.##} abhijJajJAnasmi pratiSThitAnAm | ye Rddhi darzenti{2 dezaMti ##A. W.## dazaMti ##B. Cb. K.##} anantacakSuSa: pramodyahetoriha sarvadehinAm ||1|| jihvendriyaM prApiya{3 vi ##K.##} sarvalokaM razmIsahasrANi pramuJcamAnA: | AzcaryabhUtA iha {4 iyamR ##Cb. K.##}RddhidarzitA: te sarvi{5 sArtha ##A.## prArthi ##the rest. Our reading conjectural.##} ye prasthita agrabodhau ||2|| utkAsitaM cApi karonti buddhA ekA{6 eka ##K.##}cchaTAye ca karonti zabdam | te vijJapenti{7 yenti ##K.## yento ##the rest.##} imu sarvalokaM dazo dizA{8 dezo dazAyAM ##A.## dizo dazAyA ##B.## dezo dazAyA ##Cb.## dazo dizAyA ##K.## daso disAyAM ##W.##}yAM ima lokadhAtum ||3|| etAni cAnyAni ca prAtihAryagu{9 ryAM ##A. W.## ryAn ##B. Ca.## ryAma ##Cb.## ryaM ##K.##}NAnnidarzenti {10 dezeMti ##A.##} hitAnukampakA: | kathaM nu te harSita tasmi kAle dhAreyu sUtraM sugatasya{11 sugatesmi ##K.##} nirvRte ||4|| bahU{12 bahUM ##A. B. K.## bahU ##Cb. W.##} pi kalyAna sahasrakoTyo vadeya varNaM sugatAtmajAnAm | ye dhArayiSya{13 dhArayaMti ##A.##}ntima{14 mama ##Cb.##} sUtrama{15 gryaM ##A. B. Ca. K. W.## gram ##Cb. Cp. Pali aggam.##}graM parinirvRte lokavinAyakasmin ||5|| @393 na teSa paryanta{1 ntu ##K.##} bhavedguNAnAM AkAzadhAtau hi yathA dizAsu | acintiyA teSa guNA bhavanti{2 bhaveyu: ##Cb.##} ye sUtra dhArenti {3 imaM ##B. Ca. Cb.##}idaM zubhaM sadA{4 dhArenti sadA imaM zubhaM ##K.##} ||6|| dRSTo ahaM sarva ime ca nAyakA ayaM ca{5 so ##A. W.##} yo nirvRtu lokanAyaka: | ime ca sarve bahubodhisattvA: parSAzca catvAri anena dRSTA: ||7|| ahaM ca ArAgitu tenihAdya ime ca ArAgita sarvi nAyakA: | ayaM ca yo nirvRtako jinendro ye cApi anye dazasu dizAsu ||8|| anAgatAtIta tathA ca bu{6 buddhA ti ##A. B. K. W.## buddhA: | ti ##Cb.##}ddhA: tiSTha{7 yu ##K.##}nti ye cApi dazasu dizAsu | te sarvi dRSTAzca supUjitAzca bhaveyu yo dhArayi{8 taM ##Ca.##} sUtrametat{9 ##MSS.## jJAne.} ||9|| rahasyajJAnaM puruSottamAnAM{10 yo ##A.## ye ##B. Ca. Cb. K.## yAM ##W.## yaM, ##our reading, Skr.## yat.} yaM bodhimaNDasmi vicintitA{11 ##I. e.## tamAsIt.}sIt | anucintayetso pi tu kSiprameva yo dhArayetsUtrimu bhUtadharmam ||10|| pratibhAnu tasyApi bhavedanantaM yathApi vAyurna kahiMci sajjati | dharme pi cArthe ca nirukti jAnati{12 tI ##A. B. Ca. W.## ti ##Cb. K.##} yo dhArayetsUtramidaM viziSTam{13 variSThaM ##K.##} ||11|| @394 anusaMdhi sUtrANa sadA prajAnati saMdhAya{1 satvAya ##A. Ca.## satvoya ##B.## satvAva ##Cb.## sandhAya ##K.## satkAya ##W.##} yaM bhASitu{2 bhASayati ##K.##} nAyakehi | parinirvRtasyApi vinAyakasya sUtrA{3 sUtreSu ##A. K.##}Na so jAnati bhUtamartham ||12|| candropama: sUryasama: sa {4 bho ##Cb.##}bhAti Alokapradyotakara: sa bhoti | vicarantu so medini tena tena samAdayetI{5 yemI ##A. B.## yantI ##Ca.## yentI ##Cb. W.## yetI ##K.##} bahubodhisattvAn ||13|| tasmAddhi ye paNDita bodhisattvA: zrutvAniha{6 hi ##Ca.## he ##the rest.##} tAdR{7 zI ##A.##}za AnuzaMsA | dhAreyu sUtraM mama nirvRtasya na teSa{8 tesya ##A. W.## tasya ##the others. All wrong.##} bodhIya{9 ##All## bodhAya.} bhaveta saMzaya:{10 ##All## ya iti ||} ||14|| || iti zrIsadha{11 Arya ##K.##}rmapuNDarIke dharmaparyAye tathAgatarddhyabhisaMskAraparivarto nAma viMza- titama:{12 varto ekaviMzatitama: || ##Cb.##}|| @395 ##XXI.## atha khalu bhaiSajyarAjo {1 ##A. adds## nAma.}bodhisattvo mahAsattva utthAyAsanAdekAMsamuttarAsaGgaM kRtvA dakSiNaM jAnumaNDalaM pRthivyAM pratiSThApya yena bhagavAMstenAJjaliM praNAmya{2 ##All## praNamya.} bhagavantametadavo- cat | kiyadbha{3 kiyantaM bha ##Cb. K. More original.##}gavansa kulaputro vA kuladuhitA vA puNyaM prasavedya{4 prasUyate | ya ##Ca.## prasavati | ya ##Cb.##} imaM saddharmapuNDarIkaM dharma- paryAyaM dhArayetkAyagataM vA pustakagataM vA kRtvA | evamukte bhagavAnbhaiSajyarAjaM bodhisattvaM mahAsattvametadavocat | ya: kazcidbhaiSajyarAja kulaputro vA kuladuhitA vAzItigaGgAnadI- vAlikA{5 lu ##Cb.##}samAni tathAgata{6 buddha ##instead of## tathAgata ##in Cb.##}koTInayutazatasahasrANi satku{7 satkRtyakuryA ##K.##}ryAdgurukuryAnmAnayetpUjayettatkiM manyase bhaiSajyarAja kiyatkulaputro vA kuladuhitA vA tatonidAnaM bahu puNya prasavet | bhaiSajyarAjo bodhisattvo mahAsattva{8 ##In A. W. only.##} Aha | bahu bhagavanbahu sugata | bhagavAnAha | ArocayAmi te bhaiSajyarAja prativedayAmi | ya: kazcidbhaiSajyarAja kulaputro vA kuladuhitA vAsmAtsaddharmapuNDarIkAddharmaparyAyAdantaza ekAmapi catuSpadIgAthAM dhArayedvAcayetparyavApnuyA- tpratipattyA {9 vA ##A. K. W.##}ca saMpAdayedata: sa bhaiSajyarAja kulaputro vA kuladuhitA vA tatonidAnaM bahataraM puNyaM prasavet{10 prasUyate ##B. Ca.##} || @396 atha khalu bhaiSajyarAjo bodhisattvo mahAsattvastasyAM velAyAM bhagavantametadavocat | dAsyAmo vayaM bhagavaMsteSAM kulaputrANAM kuladuhitR#NAM vA{1 vA ##A. K. W.## ca ##B. Ca. Cb.##} yeSAmayaM saddharmapuNDarIko dharmapa- ryAya: kAyagato vA syAtpustakagato vA {2 vA Ara ##K.##} rakSAvaraNaguptaye dhAraNImantrapadAni | tadyathA | anye manye{3 ##A. W. add## arau parau a; ##Cp. the list in Engl. transl. P. 371.##} mane{4 Ne ##K.##}mama{4 Ne ##K.##}ne citte carite same samitA{5 te ##K.##} vizA{6 mA ##Ca.##}nte mukte muktatame{7 ye ##A. W.##} same aviSame {8 sa ##A. B. Cb. K. W.## Sa ##Ca.##} sama- same{9 ##Left out in Cb.##} jaye {10 kSe ##A. W.##} kSaye akSaye{11 ##Left out in Ca.##} akSiNe {12 sA ##Ca. Cb.##}zAnte samite{13 sanI ##Ca.## sami ##Cb.## zami ##K.##} dhAraNi{14 NI ##A.##} Aloka{15 kAbhase ##B. K.## kAvabhASe ##Cb.##}bhASe pratyavekSaNi ni{16 nipibhi ##Ca.## nivita ##Cb.## nipiru ##K.##}dhi{17 ##A. W. add## ciciru}ru abhyantaraniviSTe{18 taraziziSTa ##B.## taravisiSTa ##Ca.## tarapraniviSTe ##W.##} abhyantarapArizuddhi{19 taraparizuddhIM ##B.## taravisuddhI ##Ca.## pArazuddhe ##Cb.## parizuddhe ##K.##} mutku{20 tkU ##B.## kku ##K.##}le mutkule araDeM paraDe sukAGkSi{21 GkSo ##Ca.## GkSe ##Cb.## zukAkSI ##K.##} asamasame buddha- @397 vilokite {1 ri ##A. W.##}dharmaparIkSite saMghanirghoSaNi nirghoNi{2 NI ##A. B.## Ni ##K.## nti ##W.##} bhayAbhayavizodhani {3 nI ##B. Ca. K. W.##}mantre mantrAkSa{4 kSare ##Cb.##}yate rute rutakauzalye akSaye akSaya{5 ya ##left out in Ca.##} vanatAye vakkule valoDa{6 ##A. adds## valoka.} amanya{7 na ##left out in Ca. while K. reads## vana.}natAye svAhA{8 ##left out in A. Cb. W.##} | imAni bhagavanma- ntra{9 mantra ##left out in Cb. K.##}dhAraNopadAni dvASaSTibhirgaGgAnadIvAlikA{10 kAsa ##B. Ca. Cb. K.## kopa ##A. W.##}samairbuddhairbhagavadbhirbhASitAni | te sarve buddhA bhagavantastena drugdhA: syurya evaMrUpAndharmabhANakAnevaMrUpA{11 ##K. reads## evaMrUpANAM dharmabhANakAnAmevarUpAM.}nsUtrAntadhArakAnatikrAmet || atha khalu bhagavAnbhaiSajyarAjAya bodhisattvAya mahAsattvA{12 ##Left out in K.##}ya sAdhukAramadAt | sAdhu sAdhu bhaiSajyarAja{13 ##K. adds.## bahUnAnte bhaiSajyarAja.} sattvAnAmartha: kRto dhAraNIpadAni bhASitAni sattvAnAmanukampAmupAdAya{14 kampAyai ##A. Ca. W.##} | rakSA- varaNagupti: kRtA{15 guptiM kRtvA ##A. W.## gupti: kRtA ##B. Cb. K.##} || atha khalu pradAnazUro bodhisattvo mahAsattvo bhagavantametaMdavocan | ahamapi bhagavanne- vaMrUpANAM dharmabhANakAnAmarthAya{16 hetor (##for## arthAya) ##K.##} dhAraNIpadAni dAsyAmi {17 yaste ##K.##}yatteSAmevaMrUpANAM dharmabhANakAnAM @398 na kazcidavatAraprekSyavatAragaveSyavatA{1 gaveSI avatAra na ##in Cb. only.## na ##must be left out.##}raM lapsyate{2 ti ##B. K.##} | tadyathA yakSo vA rAkSaso vA pUtano vA kRtyo vA kumbhANDo vA preto vAvatAraprekSyavatAragaveSyavatA{3 avatAraM ##left out in Cb.##}raM na{4 na ##left out in B.##} lapsyata iti | atha khalu pradAnazUro bodhisattvo mahAsattvastasyAM velAyAmimAni dhAraNImantra{5 mantra ##in Cb. only, while## dhAraNI ##is left out in Cb.##}padAni bhASate sma | tadyathA | jvale mahAjvale ukke{6 ukte ##A.##} tukke{7 bhukku ##W.## tukte ##A. left out in B. Cb. K.##} mukke{8 makthe ##A.##} aDe{9 atrA ##A.## ata ##Cb.##} aDAvati nRtye{10 nRTye ##A. B. K. left out in Cb.##} {11 tiTA ##B.## nRtya ##Cb.## nRTyA ##K.##}nRtyAvati iTTini{12 Ti ##B.## Tna ##Cb.##} viTTini ciTTini{13 viTnani ##Cb.## niTTini ##K. Cb. adds## nidrini.} nRtya{14 tye ##Ca. Cb.## Tya ##A.##}ni nRtyA{15 TyA ##A.##}vati svAhA{16 ##In Cb. only. Cp. the lists in Engl. translation P. 372##} | imAni{17 ##Cb. adds## tAni.} bhagavandhAraNIpadAni gaGgAnadIvAlikA{18 lu ##Cb.##}samaistathAgatairarhadbhi: samyaksaMbuddhairbhASitAnyanumoditAni ca | te sarve tathAgatAstena drugdhA: syuryastA{19 ##MSS. have## syu: tA.}nevaMrUpAndharmabhANakAnatikrameta || atha khalu vaizravaNo mahArAjo bhagavantametadavocat | ahamapi bhagavandhAraNIpadAni @399 bhASiSye teSAM dharmabhANakAnAM hitAya sukhAyA{1 sukhAya ##in B. Cb. only.##}nukampAyai rakSAvaraNaguptaye | tadyathA | aTTe{2 ##Left out in B. Cb. K.##} taTTe naTTe{3 ##Left out in B. Cb.##} vanaTTe{4 ##Left out in B.##} anaDe{5 aratre ##A.## anatro ##Cb.##} nADi{6 nAtri ##A.##} kunaDi{7 nikurati ##Cb.## kunADi ##K.##} svAhA | ebhirbhagavandhAraNIpadaisteSAM dharmabhANakAnAM pudgalA{8 ##In Cb. only.##}nAM rakSAM karomi yojanazatAccAhaM teSAM kulaputrANAM kaladuhitR#NAM caivaMrU{9 cai ##B. Cb.## vai ##the rest.##}pANAM sUtrAntadhArakA{10 ##K. adds## bhikSUNAM dharmabhANakAnAM.}NAM rakSA kRtA bhaviSyati svastyayanaM kRtaM bhaviSyati || atha khalu virUDhako mahArAjo tasyAmeva parSadi saMnipatito ‘bhUtsaMniSaNazca kumbhANDakoTInayutazatasahasrai: parivRta: puraskRta: | sa utthAyAsanAdekAMsamuttarAsaGgaM kRtvA{11 ekAMsa^ kRtvA ##left out in K. A. W.##} yena bhagavAMstenAJjaliM praNAmya{12 ##MSS.## praNamya.} bhagavantametadavocat | ahamapi bhagavandhAraNIpadAni{13 ##In Cb. only.##} bhA- SiSye bahujanahitAya{14 ##In B. Cb. added## pudgalAnAM.} teSAM ca {14 ##In B. Cb. added## pudgalAnAM.} tathArUpA{14 ##In B. Cb. added## pudgalAnAM.}NAM dharmabhANakAnAmevaMrUpANAM sUtrAntadhArakA{15 evaMrUpANAM sUtrAntadhArakANAM ##left out in Cb.##}NAM rakSAvaraNaguptaye dhAraNImantrapadAni | tadyathA | agaNe gaNe gauri{16 go ##W.##} gandhAri caNDAli mAta- @400 Ggi pukkasi{1 pokkasi ##A.## pukkazi ##Ca.## pokRsi ##W.##} saMkule{2 jaMguli ##Cb.##} vrUsali{3 vrUsala ##A.## vrUsaNa ##Cb.##} sisi{4 si ##Cb. left out in B. Ca. K.##} svAhA | imAni tAni bhagavandhAraNImantra{5 mantra ##in A. Ca. only.##}padAni yAni dvA{6 yAni dvA ##left out in K.## dvA ##left out in Cb.##}catvAriMzadbhirbuddhakoTIbhirbhASitAni | te sarve tena drugdhA: syuryastAnevaMrUpAndharma- bhANakAnatikrameta || atha khalu lambA 1 ca nAma rAkSasI vilambA 2 ca nAma rAkSa{7 ##A. W. add## pralaMbA ca nAma rAkSasI.}sI kUTadantI 3 ca nAma rAkSasI puSpadantI 4 ca nAma rAkSasI makuTa{8 maTTadaMtI ##A.## maTTacaNDI ##W.##}dantI 5 ca nAma rAkSasI kezinI 6 ca nAma rAkSasyacalA{9 sI analA ##A.## SI acalanA ##Cb.##} 7 ca nAma rAkSa{10 ##A. W. add## acalA ca nAma rAkSasI.}sI mAlAdhArI 8 ca nAma rAkSasI kuntI 9 ca nAma rAkSasI sarvasattvojo{11 sattvatejo ##Cb.## sattvaojo ##K.## Cp. Engl. translation p. 374.##}hArI 10 ca nAma rAkSasI {12 ri ##A.##}hArIto 11 ca nAma rAkSasI {13 sahasra ##Cb.##} saputraparivArA etA: sarvA rAkSasyo yena bhagavAMstenopasaMkrAntA upasaMkramya sarvAstA rAkSasya ekasvareNa bhagava- ntametadavocan | vayamapi bhagavaMsteSAmevaMrUpANAM sUtrAntadhArakANAM dharmabhANakAnAM{14 ##In Cb. K. only.##} rakSAvara- NaguptiM kariSyAma: svastyayanaM {15 ##In A. W. only.##}ca kariSyAmo yathA teSAM dharmabhANakAnAM na kazcidavatAra- prekSyavatAragaveSyavatAraM lapsyatIti || @401 atha khalu tA: sarvA rAkSasya ekasvareNa samaM{1 samaM ##Cb. K.## sama ##A. B.##} saMgAtyA bhagavata imAni dhAraNImantra- padAni prayacchanti sma | tadyathA | iti me{2 ##B.adds here## hya ##instead of repeating the same words four times.##} iti me iti me iti me iti me{3 ##A. teads## hya ##for the last ##iti me ##K. adds here ||5|| so in the following tree similar cases.##} | nime nime nime nime nime{4 ##A. reads## hya ##for the last# nime | ##But Cb.leaves out the latter three## nime ##altogether.##} | ruhe{2 ##B. adds here## hya ##instead of repeating the same words four times.##} ruhe ruhe ruhe{5 ##A. adds here## hya.} stuhe{2 ##B.adds here## hya ##instead of repeating the same words four times.##} stuhe stuhe stuhe stuhe{6 ##A. adds here## hya || ##Cb. reads## haste ##five times instead of## stuhe.} svAhA | i{7 imaM ##A. Cb. K. W.## idaM ##B.##}maM zIrSaM samAruhya mA kazciddrohI{8. ##MSS.## rAgI.} bhavatu dharmabhANakAnAM yakSo vA rAkSaso vA preto vA pizA- co vA pUta{9 pUTo ##W.## putano ##A.##}no vA kRtyo vA vetA{10 vetAtrA ##A.## bhUno ##Cb.## vetADo ##K.##}Do vA kumbhANDo vA stabdho{11 skabdho ##K. left out in B. Cb.##} vomAra{12 tArako ##Cb. left out in K.##}ko vostArako{13 stArako ##W.## vA ostAra ##B.## vA statho ##Cb.## vA ostArako ##K.##} vA- pasmAra{14 rako ##A. W.## rapaM ##B.## rarUpo ##Cb.## rarUpa ##K.##}ko vA yakSakRt{15 to ##Cb. K. in which## manuSya ##is put in before## amanuSya.}yo vAmanuSyakR{15 to ##Cb. K. in which## manuSya ##is put in before## amanuSya.}tyo vA ekAhi{16 ekAhiko ##Cb. K.## vAsurakRtyo ##the rest.##}ko vA dvaitIya{17 yako ##B. Cb. K.## yakRto ##W.## kRtyo ##A.##}ko vA traitIya{18 yako ##B. Cb. K.## yakRto ##W.## trai^ ##left out in A.##}ko vA caturthako{19 rthiko ##K.## thakRto ##A. W.##}vA nityajvaro vA viSamajva{20 viSamajvaro vA ##in Cb. only.##}ro vAntaza: svapnAntaragatasyApi @402 strIrUpANi vA puruSarUpANi vA dArakarUpANi vA dArikArUpANi vA viheThAM ku{1 kuryu nedaM ##A. W.## kuryu naitat ##B.## kuryAtvaina ##Cb.## kuyAnnetaM ##K.##}ryurnedaM sthAnaM vidyate || atha khalu tA rAkSasya ekasvareNa samaM saMgItyA bhagavantamAbhirgAvAbhiradhyabhASanta{2 Sante sma ##B. Cb. K.##} || saptadhAsya sphuTenmUrdhA a{3 sphuTotmUdhAma ##A. W.## sphuTA mUrdhnama ##B.## hele mUrdhnA a ##Cb.## sphuTetmUrdhnAma ##K.##}rjakasyeva maJjarI | ya imaM mantra zrutvA vai{4 ya imAM maMtrapadAM zrutvA vai ##A.## ^cai ##B. Cb. W.## ya imammantra zrutvA cai ##K.##} atikra{5 krA ##B.##}meddharmabhANakam ||1|| yA gatirmAtRghAtInAM pitRghAtInAM ca yA gati: | tAM gatiM pratigacchedyo{6 ccheyA yo ##A. B. K. W.## cchet yo yaM ##Cb.##} dharmabhANakamatikramet ||2|| yA gatistilapIDAnAM tilakUTAnAM ca yA gati: | tAM gatiM pratigacchedyo{7 ccheyA yo ##in all MSS.##} dharmabhANakamatikramet ||3|| yA gatistulakUTAnAM mAna{8 karma ##Ca.## kAtsa ##Cb.##}kUTAnAM ca{9 ##In Cb. only.##} yA gati: | tAM gatiM pratigacchedyo{10 ccheyA yo ##A. Cb. K. W.## ccheyo ##Ca.## ccheya yo ##B.##}dharmabhANakamatikramet ||4|| evamuktvA tA: kuntipramukhA rAkSasyo bhagavantametadUcu: | vayamapi{11 ##Cb. adds## bhadaMta.} bhagavaMsteSAmevaMrU- pANAM dharmabhANakAnAM rakSAM kariSyAma: svastyayanaM daNDaparihAraM viSadUSaNaM{12 viSadUSaNaM ##A. Ca. K. W.## viSaNASaNaM ##Cb.##} kariSyAma iti | evamukte bhagavAMstA rAkSasya etadavocat | sAdhu sAdhu bhaginyo yadyUpaM teSAM dharmabhA- @403 NakAnAM rakSAvaraNaguptiM kariSyadhve ye {1 yo ##Cb.##}’sya dharmaparyAyasyAntazo nAmadheyamAtramapi dhAra- yiSyanti | ka: punarvAdo ya imaM dharmaparyAyaM sakalasamAptaM dhArayiSyanti pustakagataM vA{2 ##Ca. B. add## kRtvA.} satku{3 satkuryAt ##Cb.##}ryu: puSpadhUpagandhamAlyavilepanacUrNacIvaracchattradhvajapatAkAvaijaya{4 vaijayantI ##in A. W. only.##}ntIbhistailapradIpairvA ghRtapradIpai- rvA{5 ##Left out in Cb.##.} gandhatailapradIpairvA{5 ##Left out in Cb.##.} campakatailapradIpairvA{6 ##Left out in B.##} vArSikatailapradIpairvotpalatailapradIpairvA suma- nAtailapradIpairvedRzairbahuvidhai: pUjAvidhAna{7 vidhAna ##left out in B. Ca. K.##}zatasahasrai: satkariSyanti gurukariSyanti {8 satkuryAdgurukuryAtte ##B. Ca. adds## mAnayetpUjayet ##K. reads## satkuryurgurukuryu:.}te tvayA kunti saparivArayA rakSitavyA: || asminkhalu punardhAraNIparivarte nirdizyamAna aSTASaSTInAM prANisahasrANAmanutpa- ttikadharmakSAntipratilAbho{9 lAbho ##A. W.## labdho ##B. Cb.## lambho ##Ca. K.##} ’bhUt || || iti zrIsaddha{10 Arya (##for## iti zrI) ##K.##}rmapuNDarIke dharmaparyAye dhAraNIparivarto {11 nAma dvA ##Cb.##}nAmaikaviMzatima: || @404 ##XXII.## atha khalu nakSatrarAjasaMkusumitAbhijJo bodhisattvo mahAsattvo bhagavantametadavocat | kena kAraNena bhagavanbhaiSajyarAjo bodhisattvo mahAsattvo ‘syAM sahAyAM lIkadhAtau pravicara- ti bahUni cAsya bhagavanduSkarakoTInayutazatasahasrANi saMdRzyante{1 ##Cb. adds## sma.} | tatsAdhu bhagavAndezayatu tathAgato ‘rhansamyaksaMbuddho bhaiSajyarAjasya bodhisattvasya mahAsattvasya yatkiMciccaryApradeza- mAtraM yacchrutvA devanAgayakSagandharvAsuragaruDakiMnaramahoragamanuSyAmanuSyAstadanyalokadhAtvA- gatAzca bodhisattvA mahAsattvA ime ca mahAzrAvakA: zrutvA sarve prItAstuSTA udagrA Attama- naso bhaveyuriti || atha khalu bhagavAnnakSatrarAjasaMkusumitAbhijJasya bodhisattvasya mahAsattvasyAdhyeSaNAM viditvA tasyAM velAyAM nakSatrarAjasaMkusumitAbhijJaM bodhisattvaM mahAsattvametadavocat | bhUtapUrvaM kulaputrAtIte ‘dhvani gaGgAnadIvAlikA{2 lukopa ##B.## lukAsa ##Cb.##}samai: kalpairyadAsIttena kAlena tena samayena candrasU- ryavimalapra{3 vimala ##is put in between## candra ##and## sUrya ##throughout this Chapter in A. W.##}bhAsazrIrnAma tathAgato ‘rhansamyaksaMbuddho loka udapAdi vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devAnAM ca manuSyANAM ca buddho bhagavAn | tasya khalu punarnakSatrarAjasaMkusumitAbhijJa bhagavatazcandrasUryavimalaprabhAsazriyastathAgatasyA- rhata: samyaksaMbuddhasyA{4 ti: ##Ca. K.##}zItikoTyo bodhisattvAnAM mahAsattvAnAM mahAsaMnipA{5 patito ##MSS.##}to 'bhUddvAsapta- @405 tigaGgAnadIvAlikA{1 lu ##B.##}samAzcAsya {2 sya ##left out in B. Cb.##} zrAvakasaMnipA{3 ca ##added in Cb.##}to ’bhUt | apagatamAtRyAmaM ca tatpravacana- mabhUdapagatanirayatiryagyonipretAsurakAyaM samaM ramaNIyaM pANitalajAtaM ca{4 ##Left out in B. K.##} tadbuddhakSetramabhUddi- vyavaiDUryamayabhUmibhAgaM ratnacandanavRkSasamalaMkRtaM ca{4 ##Left out in B. K.##} ratnajAlasamIritaM{5 sacchannAditaM ##B.## sacchrIditaM ##Ca.## sacchAditaM ##K.## samIritaM ##A.## samIlitaM ##W.##} cAvasaktapaTTadAmAbhipra- lambitaM ca ratnagandhaghaTikAnirdhUpitaM ca | sarveSu ca ratna{6 ##K. adds## nandana.}vRkSamUleSviSukSepamAnamAtre{7 mAtreNa ##A. B. Cb. W.##} ratna- vyomakAni saMsthitAnyabhUvansarveSu ca ratnavyomakamUrdhneSu koTIzataM{8 ta ##K.##} devaputrANAM tUryatADAva- cara{9 raM ##K.##}saMgItisaMprabhaNitenAvasthitamabhUttasya bhagavatazcandrasUryavimalaprabhAsazriyastathAgatasyA- rhata: samyaksaMbuddhasya pUjAkarmaNe | sa ca bhagavAnimaM saddharmapuNDarIkaM dharmaparyAyaM teSAM mahA- zrAvakANAM teSAM ca bodhisattvAnAM mahAsattvAnAM vistareNa saMprakAzayati sma sarvasattvapri- yadarzanaM bodhisattvaM mahAsattva{10 ##K. puts## sam ##in between## sattvam ##and## adhi.}madhiSThAnaM kRtvA | tasya khalu punarnakSatrarAjasaMkusumitAbhijJa bhagavatazcandrasUryavimalaprabhAsazriyastathAgatasyArhata: samyaksaMbuddhasya dvA{11 dvA ##in Ca. only.##}catvAriMzatkalpa{12 koTI ##added in Cb.##} sahasrANyAyuSpramANamabhUtteSAM ca bodhisattvAnAM mahAsattvAnAM teSAM ca mahAzrAvakANAM tA- vadevAyuSpramANamabhUt | sa ca sarvasattvapriyadarzano bodhisattvo mahAsattvastasya bhagavata: prava- cane duSkaracaryAbhiyukto ‘bhUt | sa dvAdaza varSasahasrANi caGkramAbhirUDho ’bhUnmahAvIryArambheNa yogAbhiyukto ‘bhUt | sa dvAdazAnAM varSasahasrANAmatyayena sarvarUpasaMdarzanaM nAma samAdhiM @406 pratilabhate{1 ##K. adds## samApanna.} sma | sahapratilambhAcca tasya samAdhe: sa sarvasattvapriyadarzano bodhisattvo mahA- sattvastuSTa udaya AttamanA: pramudita: prItisaumanasyajAtastasyAM{2 ##Ca. adds## ca.} velAyAmevaM cittayAmAsa | imaM saddharmapuNDarIkaM dharmaparyAyamAgamyAyaM mayA sarvarUpasaMdarzana: samAdhi: pratilabdha: | tas{3 ##K. adds## ca.}yAM velAyAM sa{4 ##Left out in B. Cb. K.##} sarvasattvapriyadarzano bodhisattvo mahAsattva evaM cintayati sma | yannvahaM bhagavata- zcandrasUryavimalaprabhAsazriyastathAgatasya pUjAM kuryAmasya ca saddharmapuNDarIkasya dharmaparyA- yasya | sa tasyAM velAyAM tathArUpaM samAdhiM samApa{5 samApadyata: ##A. W.##}nno yasya samAdhe: samanantarasamApannasya sarvasattvapriyadarzanasya bodhisattvasya mahAsattvasyAya tAvadevoparyantarIkSAnmA{6 mandA ##A. K. W.##}ndAravamahAmA- {6 mandA ##A. K. W.##}ndAravANAM puSpANAM mahantaM puSpavarSamabhipravRSTam | kAlAnusAricandanamegha: kRta ura{7 ghaM kRtora ##A.## gha kRtora ##K. W.## ghaM ca kRtvora ##B.## ghaM ca kRtvA ura. ##We propose## meghAkRteru ##Cb.##}gasA racandanavarSamabhipravRSTam | tAdRzI ca nakSatrarAjasaMkusumitAbhijJa sA gandhajAtiryasyA eka: karSa i{8 iyaM ##A. B. K. W.## imaM ##Cb.##}mAM sahAlokadhAtuM mUlyena kSamati{9 mUlya na kSamate ##Cb.## mUlyanna kSamati ##K.## mUlyaM kSamate ##A. B. Ca. W.##} || atha khalu punarnakSatrarAjasaMkusumitAbhijJa sa sarvasattvapriyadarzano bodhisattvo mahAsattva: smRtimAnsaMprajAnaMsta{10 nansta ##K.## jAnavAMstata: samA ##B.## jAnantata: samA ##Cb.##}smAtsamAdhervyudatiSThadyuthAya caivaM cintayAmAsa | na tatharddhiprAtihA- ryasaMdarzanena bhagavata: pUjA{11 pUjAM ##A. Cb. W.## pUjA ##B.## pUjAn ##K.##} kRtA{12 kRtvA ##Cb.##} bhavati yathAtmabhAvaparityAgeneti | atha khalu punarnakSatrarA- @407 jasaMkusumitAbhijJa sa{ ##Left out in Cb. K.##} sarvasattvapriyadarzano bodhisattvo mahAsattvastasyAM velAyAmagaruturuSka- kudu{2 ru ##left out in K.##}rukarasaM bhakSa{3 kSya ##K.##}yati sma campakatailaM ca pibati sma | tena{4 anena ##K.##} khalu punarnakSatrarAjasaMkusumi- tAbhijJa paryAyeNa tasya sarvasattvapriyadarzanasya bodhisattvasya mahAsattvasya satatasamitaM gandhaM bhakSayatazcampakatailaM ca{5 ##Left out in Cb. K.##} pibato dvAdazavarSANyatikrAntAnyabhUvan | atha khalu nakSatrarAjasaMku- sumitAbhijJa sa{6 ##Left out in B. Cb. K.##} sarvasattvapriyadarzano bodhisattvo mahAsattvasteSAM dvAdazAnAM varSANAmatyayena taM{7 taM ##A. B. K. W.## tatazca ##Cb.##} svamAtmabhAvaM divyairvastrai: pariveSTya gandha{8 gandha ##left out in B. Cb. K.##}tailaplutaM kRtvA svakamadhiSThAnamakarotsvakama- dhiSThAnaM kRtvA {9 svaM ##B.## sva ##K. left out in A. Cb. W.##}svaM kAyaM prajvAlayAmAsa tathAgatasya pUjAkarmaNe ‘sya ca saddharmapuNDarIkasya dharmaparyAyasya pUjArtham | atha khalu nakSatrarAjasaMkusumitAbhijJa tasya sarvasattvapriyadarzanasya bodhisattvasya mahAsattvasya tAbhi: kAyapradIpapra{10 pramuktAbhi: ##added in A. B. Ca.##}bhAjvAlA{11 jvalAprabhA ##A. K.## prabhAjvalA ##B.## jvalApramuktA ##Cb.## jvalA ##W.##}bhirazItigaGgAnadIvAlikAsamA lokadhAtava: sphuTA abhUvan | tAsu{12 ##All but K.## teSu.} ca lokadhAtuSvazItiga{13 tirga ##Ca.##}GgAnadIvAlikA{14 lu ##K.##}samA eva{15 evaM ##K. left out in W.##} buddhA bhagavantaste sarve sAdhukAraM dadanti sma | sAdhu sAdhu kulaputra sAdhu khalu punastvaM kulaputrAyaM @408 sa bhUto bodhisattvAnAM mahAsattvAnAM vIryArambha iyaM sA bhUtA tathAgatapUjA dharmapUjA {1 ##Left out in Cb.##}na tathA{2 tathAgatasya ##A.##} puSpadhUpagandhamAlyavilepanacUrNacIvaracchattradhvajapatAkApUjA nApyAmiSapUjA nApyuragasAra- candanapUjA | idaM tatkulaputrAyapradAnaM na tathA rAjyaparityAgadAnaM na priyaputrabhAryAparityA- gadAnam | iyaM puna: kulaputra viziSTAgrA varA pravarA praNItA dharmapUjA yo ‘yamAtmabhAvapa- rityAga:{3 ##MSS. have## tyAgeti.} | atha khalu punarnakSatrarAjasaMkusumitAbhijJa te buddhA bhagavanta imAM vAcaM bhASitvA tUSNImabhUvan || tasya khalu punarnakSatrarAjasaMkusumitAbhijJa sarvasattvapriyadarzanAtmabhAvasya dIpyato dvAdaza varSazatAnyatikrAntAnyabhUvanna ca prazamaM gacchati sma | sa pazcAddvAdazAnAM varSazatA- nAmatyayA{4 tyayena ##Cb. K.##}tprazAnto ‘bhUt | sa khalu punarnakSatrarAjasaMkusumitAbhijJa sarvasattvapriyadarzano bo- dhisattvo mahAsattva evaMrUpAM tathAgatapUjAM ca dharmapUjAM ca kRtvA tatazcyutastasyaiva bhagavata- zcandrasUryavimalaprabhAsazriyastathAgatasyArhata: samyaksaMbuddhasya pravacane rAjJo vimaladattasya gRha upapanna aupapAdika{5 du ##B. Cb.##} utsaGge paryaGkeNa{6 na ##A. Cb. W.## Na ##B. left out in K.##} prAdurbhUto ‘bhUt | samanantaropapannazca khalu puna: sa sarvasattvapriyadarzano bodhisattvo mahAsattvastasyAM velAyAM sva{7 svaM ##B. K.## svA ##Cb.##}mAtA{8 mAtaraM ##K. All## pitaraM.}pitarau gAthayAdhyabhASata || ayaM mamA{9 mayA ##B.##} caGkrama{10 mu ##Cb.## me ##K.##}ma rAja zreSTha yasmiM{11 yasmin ##in all MSS.##} mayA sthitva samAdhi labdha: | vIryaM dRDhaM ArabhitaM{12 bhatuM ##K.##} mahAvrataM parityajitvA priyamAtmabhAvam ||1|| @409 atha khalu nakSatrarAjasaMkusumitAbhijJa sa sarvasattvapriyadarzano bodhisattvo mahAsattva imAM gAthAM bhASitvA {1 svaM mAtApitarame ##A. B. Ca.## svamAtApitarAvetada ##Cb.## tau svau mAtApitarau etada ##K.##}svamAtApitarAvetadavocat | adyApyamba{2 ##All but K. add## sva.} tAta sa bhagavAMzcandrasUryavimala- prabhAsazrIstathAgato ‘rhansamyaksaMbuddha etarhi tiSThati dhriyate yApayati{3 ##A. adds## sattvAnAM.} dharmaM dezayati yasya mayA bhagavatazcandrasUryavimalaprabhAsazriyastathAgatasya{4 ##From## zca ##till## gatasya ##in Ca. Cb. only.##} pUjAM kRtvA sarvarutakauzalya{5 lyA ##A. K.##}dhA- raNI pratilabdhAyaM ca saddharmapuNDarIko dharmaparyAyo ‘zItibhirgAthAkoTInayutazatasahasrai: kaGkaraizca vivaraizcA{6 vizvarai ##A.## visvarai ##B. K. W.## kavivarai ##Cb.##}kSobhyaizca tasya bhagavato ‘ntikAcchruto ‘bhUt | tatsAdhvamba tAta gamiSyA- myahaM tasya bhagavato ‘ntikaM{7 ke ##A. W.##} tasmiMzca gatvA bhUyastasya bhagavata: pUjAM kariSyAmIti | atha khalu nakSatrarAjasaMkusumitAbhijJa sa sarvasattvapriyadarzano bodhisattvo mahAsattvastasyAM velAyAM saptatAlamAtraM vaihAyasamabhyudgamya saptaratnamaye kUTAgAre paryaGkamAbhujya{8 bhujitvA ##K.##} tasya bhagavata: sakA- zamupasaMkrAnta upa{9 saMkrAmadupa ##B. Cb. K.##}saMkramya tasya{10 ##In B. only.##} bhagavata: pAdau zirasAbhivandya{11 vanditvA ##K.##} taM bhagavantaM saptakRtva:{12 tya ##Cb.## tva ##K.##} pradakSi- NIkRtya{13 kRtvA ##K.##} yena sa{14 sa ##only in K.##} bhagavAMstenAJjaliM praNAmya taM bhagavantaM namaskRtvAnayA gAthayA{15 STau ##A. W.## STuva ##B.## STuvaM ##Cb.## stava ##K. more original.##}bhiSTau- ti sma || @410 suvimalavada{1 no ##Cb.##}nA narendra dhIrA{2 dhIrA ##A. W.## vIrA ##B. Cb. K.##} tava prabha rAja{3 prabhavAjate ##A.## prabhayA rAjati ##Cb.## prabha rAjanaM ##W.##}tiyaM dazaddizA{4 dvi ##A.## di ##B. Cb. K. W.##}su | tubhya{5 tubhyaM ca ##MSS. against the metre.##} sugata kRtva agrapUjAM ahamiha Agatu nAtha darzanAya ||2|| atha khalu nakSatrarAjasaMkusumitAbhijJa sa sarvasattvapriyadarzano bodhisattvo mahAsattvasta- syAM velAyAmimAM gAthA bhASitvA taM bhagavantaM candrasUryavimalaprabhAsazriyaM tathAgatamarhantaM samyaksaMbuddhametadavocat | adyApi tvaM bhagavaMstiSThasi | atha khalu nakSatrarAjasaMkusumitA- bhijJa sa bhagavAMzcandrasUryavimalaprabhAsazrIstathAgato ‘rhansamyaksaMbuddhastaM sarvasattvapriyadarzanaM bodhisattvaM mahAsattvametadavocan | parinirvANakAlasamayo me kulaputrAnuprApta: kSayAntakAlo me kulaputrAnuprAptas{6 ##From## kSayA ##till## prAptas ##left out in Cb.##}tadgaccha {7 tva ##A. W.## stvaM ##B.## sva ##K.##}tvaM kulaputra mama maJcaM prajJapayasva parinirvAyiSyA{8 vAyiSyA ##Cb.## vApayiSyA ##K.## vAsyAmi ##A. B. Ca. W.##}mIti | atha khalu nakSatrarAjasaMkusumitAbhijJa sa bhagavAMzcandrasUryavimalaprabhAsazrIstathAgatastaM sarvasattva- priyadarzanaM bodhisattvaM mahAsattvametadavocat | idaM ca{9 imaJca ##B. K.##} te kulaputra zAsanamanuparindA{10 paridadA ##A.## pariMdadA ##W.## parindA ##B. Cb.## zAsanamanuparindA ##K.##}mImAMzca bodhisattvAnmahAsattvAnimAMzca mahAzrAvakAnimAM ca buddhabodhimimAM ca lokadhAtumimAni ca ratnavyomakAnImAni ca ratnavRkSANImAMzca devaputrAnma{11 tma ##K.##}mopasthAya{12 yi ##Cb.##}kAnanu{13 kAnanupariMdadA ##A.## kAnanupariMdA ##K.##}parindAmi | pari- @411 nirvRtasya ca me kulaputra ye dhAtavastAnanuparindA{1 stAnanupariMdadA ##A.## stAnanupariMdA ##Cb. K. W.##}mi | AtmanA{2 no ##Ca.##} ca tvayA kulaputra mama dhA- {3 dhAtustUpAnAM ##A. W.##}tUnAM vipulA pUjA kartavyA vaistArikAzca{4 zcaiva ##B.##} te dhAtava: kartavyA: stUpAnAM ca{5 ##In Cb. only.##} bahUni saha- srANi kartavyAni | atha khalu nakSatrarAjasaMkusumitAbhijJa sa bhagavAMzcandrasUryavimalaprabhAsazrI- stathAgato ‘rhansamyaksaMbuddhastaM sarvasattvapriyadarzanaM bodhisattvaM mahAsattvamevamanuziSya{6 zAsya asyAmeva ##K.##} tasyA- meva rAtryAM pazcime yAme ‘nupadhizeSe nirvANadhAtau parinirvRto ‘bhUt || atha khalu nakSatrarAjasaMkusumitAbhijJa sa sarvasattvapriyadarzano bodhisattvo mahAsattvastaM bhagavantaM candrasUryavimalaprabhAsazriyaM tathAgataM parinirvRtaM viditvoragasAracandana{7 ##W. adds## maya.}citAM kRtvA taM tathAgatAtmabhAvaM saMpra{8 saM ##left out in K.##}jvAlayAmAsa | dagdhaM nizAntaM ca{9 taM ##added in B.##} tathAgatAtmabhAvaM viditvA tato dhAtUngRhItvA{10 dhAtu gRhItvA ##A. Cb. W.## dhAtU gRhya ##B. K.##} rodati krandati paridevate{11 ti ##Cb. K.##} sma | atha khalu nakSatrarAjasaMkusumitAbhijJa sa sarvasattvapriyadarzano bodhisattvo mahAsattvo ruditvA kranditvA paridevitvA{12 devya ##A. Ca. W.##} saptaratnamayAni caturazItiku{13 tiM ##W.##}mbha{14 tistraya (##for## kumbha) ##Cb.##}sahasrANi kArayitvA teSu tAMstathA{15 taM ##A. W.## tAM ##B. K. left out in Cb.##}gatadhAtU{16 dhAtuM ##A. W.##}nprakSipya saptaratnamayAni catu- @412 razItistUpasahasrANi pratiSThApayAmAsa yAvadbrahmalokamuccaistvena cchattrAvalIsama{1 vaDi ##A.## valI ##B.## vaDI ##K.## vaDA ##W.##}laMkRtAni paTTaghaNTAsamIritAni ca | sa tAnstUpAnpratiSThApyaivaM cintayAmAsa | kRtA mayA tasya bhagavatazcandrasUryavimalaprabhAsazriyastathAgatasya dhAtU{2 gatasya stUpAnAM ##A.## gatadhAtU ##B. Ca.## gatasya dhAtUnAM ##Cb.## gatasya stUpAnAM dhAtu ##K.## gatasya dhAtUnAM ##W.##}nAM pUjA atazca bhUpa uttariviziSTatarAM tathAgatadhAtU{3 ##K. adds## stUpA.}nAM pUjAM kariSyAmIti | atha khalu punarnakSatrarAjasaMkusumitAbhijJa sa sarvasattva- priyadarzano bodhisattvo mahAsattvastaM sarvAvantaM bodhisattvagaNaM tAMzca mahAzrAvakAMstAMzca deva- nAga{4 ##Here again O. but with gaps.##}yakSagandharvAsuragaruDakiMnaramahoragamanuSyAmanuSyagaNAnAmantrayAmAsa | sarve yUyaM kulapu- trA: samanvAharadhvaM tasya bhagavato dhAtUnAM pUjAM kariSyAma iti | atha khalu nakSatrarAjasaMkusu- mitAbhijJa sa sarvasattvapriyadarzano bodhisattvo mahAsattvastasyAM velAyAM teSAM caturazItInAM tathAgatadhAtu{5 ##A. W. add## garbha; ##Cb. reads## dhAtUnAM stUpAnAM.}stUpasahasrANAM purastAcchatapuNyavicitritaM svaM bAhumAdIpayAmAsAdIpya ca dvAsaptativa{6 rva ##K.##}rSasahasrANi teSAM tathAgatadhAtu{7 dhAtu ##in A. W. only.##}stUpAnAM pUjAmakarot{8 ##In B. K. added## tena tAM.} | pUjAM ca kurvatA{9 tena ##is put in here instead of## tasyA: ##in A. W.##} tasyA:{10 tata: ##added in A. B. Ca. W. and left out## tasyA:.} parSado ‘saMkhyeyAni zrAvakakoTInayunazatasahasrANi vinItAni sarvaizca tairbodhisattvai: sarva- rUpasaMdarzana{11 na: ##Cb. K.##}samAdhi: pratilabdho ‘bhUt || atha khalu nakSatrarAjasaMkusumitAbhijJa sa sarvAvAnbodhisattvagaNaste ca sarve mahAzrA- @413 vakAstaM sarvasattvapriyadarzanaM bodhisattvaM mahAsattvamaGgahInaM dRSTvAzrumukhA{1 zrumukhA ##Cb. K. O.## zrukaNThA ##the rest.##} rudanta:{2 rodanti krandanti ##O.##} krandanta:{2 rodanti krandanti ##O.##} paridevamAnA:{3 devayanti ##O.## devanta: ##K.##} parasparametadU{4 metamU ##B. K.## syaivamU ##O.##}cu: | ayaM sarvasattvapriyadarzano bodhisattvo mahAsattvo ’smAkamA- cAryo ‘nuzAsaka: so ‘yaM sAMpratamaGgahIno bAhuhIna: saMvRtta iti | atha khalu nakSatrarAjasaM- kusumitAbhijJa sa sarvasattvapriyadarzano bodhisattvo mahAsattvastAn{5 stAMzca bo ##A. W.##}bodhisattvAMstAMzca mahAzrA- vakAMstAMzca devaputrAnAmantrayAmAsa | mA yUyaM kulaputrA mAmaGgahInaM dRSTvA{6 ##A. W. add## ca.} rudata mA krandata mA{7 rudadhvaM krandadhvaM ##without repeating## mA ##in Cb. K.## rodatha mA krandatha mA paridevatha ##O.##} paridevadhvam | e{8 so ##A. B.Ca. W.##}So ‘haM kulaputrA ye keciddazasu dikSvanantAparyantAsu{9 nteSu ##B. Cb. O.##} lokadhAnuSu buddhA bhagavantastiSThanti dhriyante yApayanti tAnsarvAnbuddhAnbhagavata: sAkSiNa: katvA | teSAM purata: satyAdhiSThAnaM karomi yena satyena satyavacanena svaM mama{10 ##Left out in B. K. A. break in O.##} bAhuM tathAgatapUjAkarmaNe paritya- jya suvarNavarNo me kAyo bhaviSyati tena satyena satyavacanenAyaM mama bAhuryathA paurANo bhava- tviyaM ca mahA{11 bhavatviti | iyaM pRthivIpradeza ##K.##}pRthivI SaDvikAraM prakampatvantarIkSagatAzca devaputrA mahApuSpavarSaM pravarSantu{12 pravarSayantu ##K.## mabhi ---##O. From the following it appears that the true reading is## abhipravarSantu.} | atha khalu nakSatrarAjasaMkusumitAbhijJa samanantarakRte{13 ##K. adds## cA.} ’sminsatyAdhiSThA{14 ##A. Cb. add## na.}ne tena sarvasattvapriya- @414 darzanena bodhisattvena mahAsattvenAtha khalvi{1 lva ##A. B. W.## lvi ##Cb. K.##}yaM trisAhasramahAsAha{2 sro ##A. B.## sre ##Cb.## srI ##K.## sra ##W.##}sro lokadhAtu: SaDvikAraM prakampita {3 prakaMpati ##A.## prakaMpita ##B. W.## prakaMpati: ##Cb.## prakampitA ##K.##}uparyantarIkSAcca mahApuSpavarSamabhiprava{4 varSamapi prAvarSat ##A. W.## varSa pravRSTaM ##B.## varSaM pravarSitaM ##Ca.## varSamabhipravarSitaM ##Cb. K.##}rSitaM | tasya ca sarvasattvapriyadarzanasya bo- dhisattvasya mahAsattvasya sa bAhuryathA paurANa: saMsthito ‘bhUdyadu{5 yadidan ##K.##}ta tasyaiva bodhisattvasya mahAsattvasya jJAnabalAdhAnena{6 jJAnabalena ##A. W.##} puNyabalAdhAnena{7 puNyAdhyAnabalena ##A. W. left out in Cb.##} ca | syAtkhalu puna{8 stena ca ##B.## stena ##Cb. K.##}ste nakSatrarAjasaMkusumi- tAbhijJa kAGkSA vA vimatirvA vicikitsA vAnya: sa tena kAlena tena samayena sarvasattva- priyadarzano{9 ##A. K. W. add## nAma.} bodhisattvo mahAsattvo ‘bhUt | na khalu punaste{10 stena ##B.## te ##or## tena ##left out in Cb.##} nakSatrarAjasaMkusumitAbhijJaivaM draSTavyam | tatkasya heto: | ayaM sa nakSatrarAjasaMkusumitAbhijJa bhaiSajyarAjo bodhisattvo mahAsattvastena kAlena tena samayena sarvasattvapriyada{9 ##A. K. W. add## nAma.}rzano bodhisattvo mahAsattvo ‘bhUt | iyanti nakSatrarAjasaMkusumitAbhijJa bhaiSajyarAjo bodhisattvo mahAsattvo duSkarakoTInayutazatasahasrA- Ni karotyAtmabhAvaparityAgAMzca karoti | bahutaraM khalvapi {11 ##Left out in A. W.##}sa nakSatrarAjasaMkusumitAbhijJa bodhisattvayAnasaMprasthita: kulaputro vA kuladuhitA vemAmanuttarAM samyaksaMbodhimAkAGkSa- mANo ya: pAdAGguSThaM tathAgatacaityeSvAdIpayedekAM hastAGguliM pAdAGguliM vaikAGgaM vA bAhu- mAdIpayedbodhisattvayAnasaMprasthita:{12 ##Left out in K.##} sa kulaputro vA kuladuhitA vA bahutaraM puNyAbhisaMskAraM @415 prasa{1 prasUyate ##B.##}vati na tveva{2 nve ##A. B. Ca. W.##} rAjyapa{3 rAjakula ##Cb.##}rityAgAnna priyaputraduhitRbhAryAparityAgAnna trisAhasramahAsA- strIloka{4 srI ##A. B.## sra ##Cb.## srAyA ##K.## srAM ##W.##}dhAto:{5 tau ##B.## to: ##K.## tu ##A. Cb.##} savanasa{6 sa ##left out in Cb.##}mudra{7 ##All but Cb. K. add## sa.}parvatotsasarastaDAgakUpArAmAyA:{8 rAmAyA” ##B. K. The rest have## ma.} parityAgAt | yazca khalu punarnakSatrarAjasaMkusumitAbhijJa bodhisattvayAnasaMprasthita: kulaputro vA kuladuhitA{9 vA imaM ##A. B. W.## vA imAM ##Cb. K.##} vemAM tri- sAhasramahAsAha{10 srAM ##A. W.## srIM ##Ca.## sro ##K.##}srIM lokadhAtuM saptaratna{11 pUrNaM ##A. Cb. W.## pUrNAM ##B. K.##}paripUrNAM kRtvA sarvabuddhabodhisattvazrAvakapratyekabu- dvebhyo dAnaM dadyAtma nakSatrarAjasaMkusumitAbhijJa kulaputro vA kuladuhitA vA tAvatpuNyaM prasavati yAvatsa kulaputro vA kuladuhitA vA ya ita: saddharmapuNDarIkAddharmaparyAyAdantaza- zcatuSpAdikA{12 SpadImapi ##K.##}mapi gAthAM dhArayet | {13 daM ##B. K.##}imaM tasya bahutaraM puNyAbhisaMskAraM vadAmi na tvevemAM{14 maM ##A. B. Cb. W.## mAM ##K.##} trisAhasramahAsAhasro{15 sraM ##A. B. Cb. W.## srI ##K.##} lokadhAtuM saptaratnaparipU{16 rNaM ##A. B. Cb. W.## rNAM ##K.##}rNAM kRtvA dAnaM dadatastasya sarvabuddhabodhi- sattvazrAvakapratyekabuddhebhya: || tadyathApi nAma nakSatrarAjasaMkusumitAbhijJa sarveSAmutsasarastaDAgAnAM mahAsamudro mUrdhaprApta: | evameva nakSatrarAjasaMkusumitAbhijJa sarveSAM tathAgatabhASitAnAM sUtrAntAnAmayaM @416 saddharmapuNDarIko dharmaparyAyo mUrdhaprApta: 1 | tadyathApi nAma nakSatrarAjasaMkusumitAbhijJa sarveSAM kAlaparvatAnAM cakravADAnAM mahAcakravADA{1 ##Left out in A. K. W.##}nAM ca{2 ##A. K. W. add## parvatAnAM.} sumeru: parvatarA{3 jA ##Ca. K.##}jo mUrdhaprApta: | evameva nakSatrarAjasaMkusumitAbhijJAyaM saddharmapuNDarIko dharmaparyAya: sarveSAM tathAgatabhASitAnAM sUtrA- ntAnAM rAjA mUrdhaprApta: 2 | tadyathApi nAma nakSatrarAjasaMkusumitAbhijJa sarveSAM nakSatrANAM candramA: prabhAkaro ‘graprApta: | evameva nakSatrarAjasaMkusumitAbhijJa sarveSAM tathAgatabhASitAnAM sUtrAntAnAmayaM saddharmapuNDarIko dharmaparyAyazcandrakoTInayutazatasahasrAtirekaprabhAkaro ‘gra- prApta:{4 paryAyo mUrdhaprApta candrakoTInayuta ##K.##} 3 | tadyathApi nAma nakSatrarAjasaMkusumitAbhijJa sUryamaNDalaM sarvaM tamo'ndhakAraM vidhama- ti | evameva nakSatrarAjasaMkusumitAbhijJAyaM saddharmapuNDarIko dharmaparyAya: sarvAkuzalatamo’ndha- kAraM vidhamati 4 | tadyathApi nAma nakSatrarAjasaMkusumitAbhijJa trAyastriMzAnAM devA{5 devaputrANAM ##B.## devanikAyAnAM ##K.##}nAM zakro devAnAmindra: | evameva nakSatrarAjasaMkusumitAbhijJAyaM saddharmapuNDarIko dharmaparyAya: sarveSAM tathAgatabhASitAnAM sUtrAntAnAmindra: 5 | tadyathApi nAma nakSatrarAjasaMkusumitAbhijJa brahmA mahAMpati: sarveSAM brahmakAyikAnAM devA{6 ##Left out in A. W.##}nAM rAjA brahmaloke pitRkAryaM karoti | evameva nakSatrarAjasaMkusumitAbhijJAyaM saddharmapuNDarIko dharmaparyAya: sarveSAM sattvAnAM zaikSAzaikSANAM ca sarvazrAvakANAM{7 zrAvakapratyeka ##K.##} pratyekabuddhAnAM bodhisattvayAnasaMprasthitAnAM ca pitRkAryaM karoti 6 | tadya- thApi nAma nakSatrarAjasaMkusumitAbhijJa sarvabAlapRthagjanA{8 na ##left out in A.##}natikrAnta: srotaApanna: sakRdA- gAmyanAgAmyarhatpratyekabuddhazca | evameva nakSatrarAjasaMkusumitAbhijJAyaM saddharmapuNDarIko dharmaparyAya: sarvAMstathAgatabhASitAnsUtrAntAnatikramyAbhyudgato mUrdhaprApto veditavya: | te ‘pi @417 nakSatrarAjasaMkusumitAbhijJa sattvA mUrdhaprAptA veditavyA ye khalvimaM sUtrarAjaM dhArayiSya- nti 7 | tadyathApi nAma nakSatrarAjasaMkusumitAbhijJa sarvazrAvakapratyekabuddhAnAM bodhisattvo ‘gra{1 grye ##A.## agra ##B. K.## ‘grA ##Cb.## gray ##W.##} AkhyAyate | evameva nakSatrarAjasaMkusumitAbhijJAyaM saddharmapuNDarIko dharmaparyAya: sarveSAM tathAgatabhASitAnAM sUtrAntAnAmagra{2 grya ##A. W. Cp. Pali agga.##} AkhyAyate 8 | tadyathApi nAma nakSatrarAjasaMkusumitA- bhijJa sarveSAM zrAvakapratyekabuddhabodhisattvAnAM tathAgato dharmarAja: paTTabaddha: | evameva nakSatra- rAjasaMkusumitAbhijJAyaM saddharmapuNDarIko dharmaparyAyastathAgatabhUto bodhisattvayAnasaMprasthitA- nAm 9 | trAtA khalva{3 tatra (##instead of## khalvapi) ##in B. Cb.##}pi nakSatrarAjasaMkusumitAbhijJAyaM saddharmapuNDarIko dharmaparyAya: sarvasa- ttvAnAM sarvabhayebhyo vimocaka: sarvadu:khebhya: | taDAga iva tRSitAnAmagniriva zItArtAnAM cailamiva nagnAnAM sArthavAha iva vaNijAnAM mAteva putrANAM nauriva pAragAminAM vaidya ivAturANAM dIpa iva tamo’ndhakArAvRtAnAM ratnamiva dhanArthinAM cakravartIva sarvakoTTarAjAnAM samudra iva saritAmulkeva sarvatamo’ndhakAravidhamanAya{4 dhamatayA ##A. K. W.## dhananena ##B.## dhamatAyA: ##Cb. Our reading conjectural. Equally admissible would be## dhamanatAyai.} | evameva nakSatrarAjasaMkusumitAbhi- jJAyaM saddharmapuNDarIko dharmaparyAya: sarvadu:khapramocaka: sarvavyAdhicchedaka:{5 ##In B. Cb. only.##} sarvasaMsArabha{6 bhaya ##in B. Cb. only.##}yabandha- nasaMkaTapramocaka: | yena cAyaM nakSatrarAjasaMkusumitAbhijJa saddharmapuNDarIko dharmaparyAya: zruto bhaviSya{7 bhavati ##B.##}ti yazca{8 ##Left out in K.##} likha{9 likhiyiSyati ##K.##}ti yazca lekha{10 lekhApaya ##K. more original.##}yati | eSAM nakSatrarAjasaMkusumitAbhijJa puNyAbhisaMskA- @418 rANAM bauddhena jJAnena na zakyaM paryanto ‘dhigantum | yAva{1 yAvaMt ##B.## yAvaM ##Cb.## yAvat ##K.## yAvaMtAM ##W.##}ntaM puNyAbhisaMskA{2 skArANAM sa ##Cb.##}raM sa kulaputro vA kuladuhitA vA prasaviSyatImaM{3 prasavanti | ya imaM ##K.##} dharmaparyAyaM{4 ##Left out in K.##} dhArayitvA{4 ##Left out in K.##} vAcayitvA vA{5 ##In A. only.##} dezayitvA vA{6 ##Left out in all MSS.##} zrutvA vA likhitvA vA pustakagataM vA kRtvA satkuryAdgurukuryAnmAnayetpUjayetpuSpadhUpagandhamAlya- vilepanacUrNacIvaracchattradhvaja{7 ##B. adds## ghaNTA.}patAkAvaijayantIbhirvAdya{8 vaijayantIbhir ##left out in K.##}vastrAJjalika{9 bhir ##added in W.##}rmabhirvA ghRtapradIpairvA ga- ndhatailapradIpairvA campakatailapradIpairvA{10 ##Left out in Cb.##} sumanAtailapradIpairvA{11 ##In K. W. only.##} pATala{12 li ##K.##}tailapradIpairvA vArSika- tailapradIpairvA{13 ##Left out in K.##} navamAlikAtailapradIpairvA{14 ##A. W. add## bahuvidhAbhizca.} satkA{15 ##Left out in Cb. The 2-nd## kuryAt ##left out in K.##}raM kuryAdgurukA{15 ##Left out in Cb. The 2-nd## kuryAt ##left out in K.##}raM kuryAt{15 ##Left out in Cb. The 2-nd## kuryAt ##Left out in K.##} || bahu sa nakSatrarAjasaMkusumitAbhijJa bodhisattvayAnasaMprasthita: kulaputro vA kuladu- hitA vA prasaviS{16 prasavati ya: | ##Cb.##}yati ya imaM bhaiSajyarAjapUrvayogaparivartaM dhArayiSyati vAcayiSyati zroSya- ti | {17 ##A. adds## ca sa ##B. adds## sa ca ##W. adds## ca.}sacetpunarnakSatrarAjasaMkusumitAbhijJa mAtRgrAma imaM dharmaparyAyaM zrutvodgra{18 dgR ##K. W.##}hISyati dhArayi- @419 {1 ##K. adds## vAcayiSyati.}Syati tasya sa eva pazcima: strIbhA{2 ##Cb. adds## na.}vo bhaviSyati | ya: kazcinnakSatrarAjasaMkusumitAbhijJemaM bhaiSajyarAjapUrvayogaparivartaM pazcimAyAM paJcAzatyAM zrutvA mAtRgrAma:{3 grAma ##A. B W.## grAman ##Cb.## grAma: ##K.##} pratipatsyate sa khalvi- tazcyuta: sukhAvatyAM lokadhAtAvupapatsyate | yasyAM sa{4 ##Left out in B. K.##} bhagavAnamitAyu{5 bha ##A.##}stathAgato ‘rhansamya- ksaMbuddho bodhisattvagaNaparivRtastiSThati dhriyate yApayati | sa{6 ##Left out in K.##} tasyAM padmagarbhe siMhAsane niSaNa upapatsyate na ca tasya rA{7 rogo ##K.##}go vyAvadhiSyate{8 vyAvAdhiSyati ##B.## vAdhiSyate ##Cb.## vyAvAddhayiSyati ##K. Cp. Pali vyabadheti.##} na dveSo na moho na mAno na mAtsaryaM na krodho na vyApAda: | sahopapannazca paJcabhijJA: pratilapsyata anutpattikadharmakSAntiM ca pratilapsyate | anutpattikadharmakSAntipra{9 ntimpra ##K.##}tilabdha: sa khalu punarnakSatrarAjasaMkusumitAbhijJa bodhisattvo mahAsattvo dvAsaptatiga{10 tirga ##B.##}GgAnadIvAlika{11 lu ##B. Cb.##}samAMstathAgatAndrakSyati | tAdRzaM cAsya cakSurindriyaM parizuddhaM bhaviSya{12 bhavati ##Cb.##}ti yena cakSurindriyeNa parizuddhena tAnbuddhAnbhagavato drakSyati | te cAsya{13 tasya taJcAsya ##Cb.##} buddhA bhagavanta: sAdhukAramanupra{14 raM dA ##A. W.##}dAsyanti | sAdhu sAdhu kulaputra yattvayA{15 sa tvaM ya: ##A.## yastvaM ##B. K.## yantvayA ##Cb.## ya: tvaM ya: ##W.##} saddharmapuNDa- rIkaM dharmaparyAyaM zrutvA tasya bhagavata: zakyamunestathAgatasyArhata: samyaksaMbuddhasya pravacana @420 uddiSTaM svadhyApitaM bhAvitaM cintitaM manasikRtaM parasattvAnAM ca{1 ##A. adds## parapudgalAnAM ca.} saMprakAzitam | ayaM te kulaputra puNyAbhisaMskAro na zakyamagninA dagdhuM nodakena hartum | ayaM te kulaputra puNyA- bhisaMskAro na zakyaM buddha{2 zata ##added in A. W.##}sahasreNApi nirdeSTum | vihatamArapratyarthikastvaM kulaputrotto- rNabhayasaMgrAmo marTitazatrukaNThaka:{3 ##For## kaNTaka:, ##like in Pali.##} | buddhazatasahasrAdhiSThito ‘si{4. ‘si ##added by us.##} | na tava kulaputra sadevake loke samArake sabrahmake sazramaNabrAhmaNikAyAM prajA{5 yA: ##A. W. B.## yAM ##Cb.## yA ##K.##}yAM sadRzo vidyate tathAgatamekaM vi- nirmucya | nAnya: kazcicchrAvako vA pratyekabuddho vA bodhisattvo vA yastvAM{6 ##MSS.## tava.} zakta: puNyena vA {7 ##Cb. K. add## jJAnena vA.}prajJayA vA samAdhinA vAbhibhavitum | evaM jJAnabalAdhAnaprApta: sa nakSatrarAjasaMkusumitA- bhijJa bodhisattvo bhaviSyati || ya: kazcinnakSatrarAjasaMkusumitAbhijJemaM bhaiSajyarAjapUrvayogaparivartaM bhASyamANaM zrutvA sAdhukAramanupradAsyati tasyotpalagandho mukhAdvAsyati gAtrebhyazcAsya candana{8 zcandana ##B. W.##}gandho bhavi- Syati | ya iha{9 imaM ##A. W.##} dhamaparyAye sAdhukAraM dAsyati tasyema evaMrUpA dRSTadhArmikA{10 tasyeme IdRzA dhArmikA ##B. Ca. K.##} guNAnuzaMsA{11 saMzA ##A. B. K.## saMsA ##Cb. W.##} bhaviSyanti ye mayaitarhi nirdiSTA: | tasmAttarhi nakSatrarAjasaMkusumitAbhijJAnuparindAmya- hamimaM sarvasattvapriyadarzanasya bodhisattvasya mahAsattvasya{12 ##Left out in K.##} pUrvayogaparivartaM yathA{12 ##Left out in K.##} pazcime kAle pazcime samaye pazcimAyAM paJcazatyAM vartamAnAyA{13 vartmAnAyAM ##left out in A. W.##}masmiJjambudvIpe pracarennAntardhAnaM gacchenna ca{12 ##Left out in K.##} @421 mAra: pApIyAnavatAraM labhenna mArakAyikA devatA na nAgA na yakSA na gandharvA na kumbhANDA avatAraM labheyu: | tasmAttarhi nakSatrarAjasaMkusumitAbhijJAdhitiSThA{1 dhiSThitA ##A. B. Cb. W.## dhiSThihA}mImaM dharmaparyAyamasmiJja- mbudvIpe | bhaiSajyabhUto bhaviSyati glAnAnAM sattvAnAM vyAdhispRSTAnAm | imaM dharmaparyAyaM zrutvA vyAdhi: kAye na kra{2 nA kra ##B.## nApakra ##K.##}miSyati na jarA nAkAlamRtyu: | sacetpunarnakSatrarAjasaMkusumitAbhijJa ya:{3 ##Left out in K.##} kazcidbodhisattvayAnasaMprasthita: pazyedevaMrUpaM sUtrAntadhArakaM bhikSuM taM{3 ##Left out in K.##} candanacUrNaurnIlotpalai- rabhyavakiredabhyavakIrya caivaM cittamutpAdayitavyam | gamiSyatyayaM kulaputro bodhimaNDaM | grahISyatyayaM tRNA{4 ##Left out in A. W.##}ni prajJa{5 prajJa ##B.## prajJA ##Cb.## palA ##K.##}payiSyatya{4 ##Left out in A. W.##}yaM bodhimaNDe tRNasaMstaraM | kariSyatyayaM mArayakSaparA- jayaM | prapUrayiSyatyayaM dharmazaGkhaM | parAhaniSyatyayaM dharmabherImuttariSyatyayaM bhavasAgaram | evaM nakSatrarAjasaMkusumitAbhijJa tena bodhisattvayAnasaMprasthitena kulaputreNa vA kuladuhitrA vaivaM- rUpaM sUtrAntadhArakaM bhikSuM dRSTvaivaM cittamutpAdayitavyam | ityetAdRzAzcAsya guNAnuzaMsA bhavi- Syanti yAdRzAstathAgatena nirdiSTA: || asminkhalu punarbhaiSajyarAjapUrvayogaparivarte nirdizyamAne caturazItInAM bodhisattva- sahasrANAM sarvarutakauzalyAnugatAyA dhAraNyA: pratilambho ’bhUt | sa ca bhagavAnprabhUtaratna- stathAgato ‘rhansamyaksaMbuddha: sAdhukAramadAt | sAdhu sAdhu nakSatrarAjasaMkusumitAbhijJa yatra hi nAma tvamevamacintyaguNAdharmAstathAgatena nirdiSTAstvaM cAcintyaguNAdha{6 ##The words between brackets are a clumsy interpolation.##}rmasamanvAgataM{7 samanvAgataM ##left out in K.##} tathAgataM{8 ##In Ca. K. only.##} paripRcchasIti || @422 || iti zrIsa{1 Arya (##instead of## iti zrI) ##in K.##}ddharmapuNDarIke dharmaparyAye bhaiSajyarAjapUrvayogaparivarto nAma dvAviMza- tima:{2 vartastrayoviMzatima: ##Cb.## ^titama: ##W.##} || @423 ##XXIII.## atha khalu bhagavAJzAkyamunistathAgato ‘rhansamyaksaMbuddhastasyAM velAyAM mahApuru- SalakSaNAdbhrUvivarAntarAdUrNAkozAtprabhAM pramumoca | yayA prabhayA pUrvasyAM dizyaSTAdazagaGgAna- dIvAlikAsamAni buddhakSetrakoTInayutazatasahasrANyAbhayA sphuTAnyabhUvan | tAni cASTAdaza- gaGgAnadIvAlikAsamAni{1 ##Left out in Cb. B.##} buddhakSetrakoTInayutazatasahasrANyatikramya vairocanarazmipratima- NDitA{2 to ##Ca.##} nAma lokadhAtu: | tatra kamaladalavimalanakSatrarAjasaMkusumitAbhijJo nAma tathAgato ‘rhansamyaksaMbuddhastiSThati dhriyate yApayati vipulenAyuSpramANena vipulena bodhisattvasaMghena sArdhaM{3 ##Left out in B.##} parivRta: puraskRto dharmaM dezayati sma | atha khalu yA{4 sA ##A.## yA sA ##B. Cb. K.## so ##W.##} bhagavatA zAkyamuninA tathAga- tenArhatA samyaksaMbuddhenorNAkozAtprabhA pramu{5 pra ##Left out in A. B. W.##}ktA sA tasyAM velAyAM vairocanarazmipratima- NDitAM lokadhAtuM mahatyAbhayA sphurati sma | tasyAM{6 tasmiM ##B.##} khalu punarvairocanarazmipratimaNDi- tAyAM{7 NDite ##B. Cb.##} lokadhAtau gadgada{8 gaMgada ##in all MSS.##}svaro nAma bodhisattvo mahAsattva: prativasati smAvaropitakuza- lamUlo dRSTapUrvAzca{9 pUrvAzca ##A. B. K. W.## pUrvazca ##Cb.##} tena bahUnAM tathAgatAnAmarhatAM samyaksaMbuddhAnAmevaMrUpA razmyavabhA- @424 sA: | bahu{1 bahu ##in Cb. only.##}samAdhipratilabdhazca {2 ##In K. only.##}sa gadgada{3 gadgada ##K.##}svaro{4 ##K. adds.## nAma.} bodhisattvo mahAsattva: | tadyathA dhajAgrake- pUrasamAdhipratilabdha: 1 saddharmapuNDarIkasamAdhipratilabdho{5 ##K. adds## virajo.} 2 vimaladattasamAdhipratila- bdho 3 {6 ##K. adds## vyUharAjasamA^.}nakSatrarAjavikrIDitasamAdhipratilabdho 4 ‘nilambhasamAdhipratilabdho 5 jJzAna- mudrAsamAdhipratilabdhazcandrapradIpasamA{7 prabha ##A. Cp. Engl. translation p. 394, note 2.##}dhipratilabdha: 6 | 7 sarvarutakauzalya{8 ##B. Ca. add## nugata.}samAdhiprati- labdha: 8 sarvapuNyasamuccayasamAdhipratilabdha: 9 prasAdavatosa{9 prasAdavati ##A. K. W.## prasAdivatI ##B.## prasAdavatI ##Ca.##}mAdhipratilabdha 10 Rddhi- vikrIDitasamAdhipratilabdho 11 jJAnolkAsamAdhipratilabdho 12 vyUharAjasamAdhipra- tilabdho{10 ##Left out in B. Ca. K.##} 13 vimalaprabhAsa{11 sa ##in Cb. only.##}samAdhipratilabdho 14 vimalagarbhasamAdhipratilabdho 15 ‘pkRtsnasamAdhipratilabdha: 16 sUryAvartasa{12 sUryagarbha ##Cb.##}mAdhipratilabdha: 17 | peyAlaM yAvadgaGgAnadIvA- likopamasamA{13 ##Rather## kAsama.}dhikoTInayutazatasahasrapratilabdho gadgadasvaro bodhisattvo mahAsattva: | tasya khaluM punargadgadasvarasya bodhisattvasya mahAsattvasya sA prabhA kAye nipatitAbhUt | atha khalu gadgadasvaro bodhisattvo mahAsattva utthAyAsanAdekAMsamuttarAsaGgaM kRtvA dakSiNaM{14 Na ##K.##} jAnumaNDalaM pRthivyAM pratiSThApya yena bhagavAMstenAJjaliM praNAmya{15 ##All## praNamya.} taM bhagavantaM kamaladala- @425 vimalanakSatrarAjasaMkusumitAbhijJaM tathAgatamarhantaM samyaksaMbuddhametadavocat | gamiSyAmyahaM bhagavaMstAM sahAM lokadhAtuM taM bhagavantaM zAkyamuniM tathAgatamarhantaM samyaksaMbuddhaM darzanAya vandanAya paryupAsanAya taM ca maJjuzriyaM kamArabhUtaM darzanAya taM ca bhaiSajyarAjaM bodhisattvaM darzanAya taM ca pradAnazUraM bodhisattvaM darzanAya taM ca nakSatrarAjasaMkusumitAbhijJaM bodhisattvaM darzanAya taM ca viziSTacAritraM bodhisattvaM darzanAya taM ca vyUharAjaM bodhisattvaM darzanAya taM ca bhaiSajyarAjasamudgataM bodhisattvaM darzanAya || atha khalu bhagavAnkamaladalavimalanakSatrarAjasaMkusumitAbhijJastathAgato ‘rhansamya- ksaMbuddhastaM gadgadasvaraM bodhisattvaM mahAsattvametadavocat | na tvayA kulaputra tasyAM sahAyAM{1 tasmiM sahe ##B.##} lokadhAtau gatvA hInasaMjJotpAdayitavyA | {2 sa ##A. B. Cb. W.## sA ##K.##}sA khalu puna: kulaputra lokadhAturutkUlani- kUlA{3 la ##B.## lo ##Cb.##} mRnmayI{4 ya: ##B.## yo ##Cb.## yA ##the rest.##} kAlaparvatAkIrNA{5 rNa ##B. Cb.##} gUthoDilla{6 la ##B.##}paripUrNA{7 rNa: ##B. Cb.##} | sa ca bhagavAJzAkyamunistathA- gato ‘rhansamyaksaMbuddho hrasvakAyaste ca bodhisattvA hrasvakAyAstava ca kulaputra dvAca- tvAriMzadyojanazata{8 zata ##in Cb. K. only.##}sahasrANyAtmabhAvapratilAbha:{9 ##Sic A. K. W.## labdho ##the rest.##} | mama ca kulaputrASTa{10 STA ##A. W.##}SaSTiyojana{11 ryo ##K.##}zatasaha- srANyAtmabhAvapratilAbha:{12 lAbha: ##A. W.## lambha ##K.##} | tvaM ca kulaputra prAsAdiko darzanIyo ‘bhirUpa: paramazu{13 yA ##added in A. Ca. W.##}bhavarNa- @426 puSkaratayA samanvAgata: puNyazatasahasrA{1 srAbhi ##A.##}tirekalakSmIka: | tasmAttarhi kulaputra tAM sahAM lokadhAtuM gatvA mA hInasaMjJAmutpAdayiSya{2 ##From here, in K.lost one leaf (107)## jJAmu ##our correction for## jJo ##of the MSS.##}si tathAgate ca{3 ca ##in A. W. only.##} bodhisattveSu ca{4 ca ##in Cb. only.##} tasmiMzca buddha- kSetre || evamukte gadgadasvaro bodhisattvo mahAsattvastaM bhagavantaM kamaladalavimalanakSatrarAja- saMkusumitAbhijJaM tathAgatamarhantaM samyaksaMbuddhametadavocat | tathAhaM bhagavankariSye yathA tathAgata AjJApayati{5 ##This paragraph is left out in B. Cb.##} | gamiSyAmyahaM bhagavaMstAM sahAM lokadhAtuM tathAgatAdhiSThAnena tathA- gatabalAdhAnena{6 ##Left out in Cb.##} tathAgatavikrIDitena tathAgatavyUhena tathAgatAbhyudga{7 tena ##A. Cb. K. W.##}tajJAnena{8 ##B. adds## ca.} | atha khalu gadgadasvaro bodhisattvo mahAsattvastasyAM velAyAmanuccalita eva tasmAdbuddhakSetrAdanutthita- zcaiva tasmAdAsanAttathArUpaM samAdhiM samApadyate sma yasya samAdhe: samanantarasamApannasya gadga- dasvarasya bodhisattvasyAtha tAvadeveha{9 syAdhatAdeveha ##A.## tAvadeha ##the other MSS.##}sahAyAM lokadhAtau gRdhrakUTe parvate tasya{10 ##Left out in B. Cb.##} tathAgatadha- rmAsanasya purastAccaturazItipadmakoTInayutazatasahasrANi prAdurbhUtAnyabhUvansuvarNadaNDAni rUpyapatrANi padmakiMzuka{11 kiMjalaka ##Cb.##}varNAni{12 saM ##in B. only.##} saMdRzyante sma | atha khalu maJjuzrI: kumArabhUtastaM padmavyUhaprAdurbhAvaM dRSTvA bhagavantaM zAkyamuniM tathA- @427 gatamarhantaM samyaksaMbuddhametadavocat | kasyedaM{1 kasyaivaM ##A. K. W.## kasyedaM ##B. Cb.##} bhagavanpUrvanimittaM yenemAni caturazItipadma- koTInayutazatasahasrANi saMdRzyante sma suvarNadaNDAni{2 ##In Cb.only.##} rUpyapatrANi{2 ##In Cb. only##} padma{3 padma ##left out in Cb.##}kiMzukavarNA{4 garbhA (##instead of## varNA) ##Cb.##}ni | evamukte bhagavAnmaJjuzriyaM kumArabhUtametadavocat | eSa maJjuzrI: pUrvasmAddigbhAgAdvairocanara- zmipratimaNDitAyA lokadhAtostasya bhagavata: kamaladalavimalanakSatrarAjasaMkusumitAbhi- jJasya tathAgatasyArhata: samyaksaMbuddhasya buddhakSecAdgadgadasvaro bodhisattvo mahAsattvazcaturazI- ti{5 ##A. B. K. W. add## bhir.}bodhisattvakoTInayutazatasahasrai: parivRta: puraskRta imAM sahAM lokadhAtumAgacchati mama{6 ##In A. added## ca.} darzanAya vandanAya paryupAsanAyAsya ca saddharmapuNDarIkasya dharmaparyAyasya zravaNAya | atha khalu maJjuzrI: kumArabhUto bhagavantametadavocatU | kastena bhagavankulaputreNa kuzalasaM- bhAra: kRto yena sa kuzalasaMbhAreNa kRtenopacitenAyaM vizeSa: pratilabdha: | katamasmiMzca bhagavansamAdhau sa bodhisattvazcarati | taM vayaM bhagavansamAdhiM zRNuyAma tatra ca vayaM bhagavansa- mAdhau carema | taM ca vayaM bhagavanbodhisattvaM mahAsattvaM pazyema kIdRzastasya bodhisattvasya varNa: kIdRgrUpaM kIdRgliMgaM kIdRksaMsthAnaM ko ‘syAcAra iti | tatsAdhu bhagavankarotu{7 karotu ##is put in after## tathAgata: ##in B. Cb.##} tathAga- tastathArUpaM nimittaM yena nimittena saMcodita: samAna: sa bodhisattvo mahAsattva imAM sahAM lokadhAtumAgacchet || atha khalu bhagavAJzAkyamunistathAgato ‘rhansamyaksaMbuddhastaM bhagavantaM prabhUtaratnaM tathAgatamarhantaM samyaksaMbuddhaM parinirvRtametadavocat | karotu bhagavAMstathArUpaM nimittaM yena gadgadasvaro bodhisattvo mahAsattva imAM sahAM lokadhAtumAgacchet | atha khalu bhagavAnprabhUta- @428 ratnastathAgato ‘rhansamyaksaMbuddha: parinirvRtastasyAM velAyAM tathArUpaM nimittaM prAduzcakA{1 ra ya ##A.## rA ##Cb.## ra pe ##W.##}ra gadgadasvarasya bodhisattvasya mahAsattvasya saMcodanArtham | Agaccha{2 ##A. adds## tu.} kulaputremAM sahAM lokadhA- tumayaM te {3 tena ##Cb.##}maJjuzrI. kumArabhUto darzana{4 darzanAyama ##A.## darzanAma ##W.##}mabhinandati | atha khalu gadgadasvaro bodhisattvo mahA- sattvastasya bhagavata: kamaladalavimalanakSatrasaMkusumitAbhijJasya tathAgatasyArhata: samyaksaM- buddhasya pAdau zirasAbhivandya triSpradakSiNIkRtya sArdhaM taizca{5 taiz ##left out in Cb.##}tura{6 zItyA ##Cb.## zItibhirbo ##A. B. W.##}zItibodhisattvakoTInayu- tazatasahasrai: parivRta: puraskRtastasyA{7 tasyAsmAdvairo ##A.## tasmAdvairo ##B.## tasyAM vairo ##Cb.## tasmAt vairo ##W.##} vairocanarazmipratimaNDitAyA{8 yAM ##A. Cb.## tAllo ##B.## yA: ##W.##} lokadhAtora{9 tau ##Cb.##}ntarhita imAM sahAM lokadhAtumAgacchati sma prakampadbhi: kSetrai: pravarSadbhi: padmai: pravAdyamAnaistUryako- TInayutazatasahasrai: | nIlotpalapadmanetreNa vadanena suvarNavarNena kAyena puNyazatasahasrAlaM- kRtenAtmabhAvena zriyA jAjvalyamAnastejasA dedIpyamAno lakSaNairvicitritagAtro nArA- yaNasaMhananakAya: | saptaratnamayaM kUTAgAramabhiruhya vaihAyase saptatAlamAtreNa bodhisattvagaNa- parivRta: puraskRta Agacchati sma | sa yenIyaM sahA lokadhAturyena ca gRdhrakUTa: parvatarAja{10 rAja ##left out in B. Cb.##}ste- nopasaMkrAmadupasaMkramya tasmAtkUTAgArAdavatIrya zatasahasramUlyaM muktAhAraM gRhItvA{11 gRhya ##A. W.##} yena bhagavAMstenopasaMkrAmadupasaMkramya bhagavata: pAdau zirasAbhivandya{12 vaMditvA ##B.##} saptakRtva: pradakSiNIkRtya @429 taM muktAhAraM bhagavata: pUjAkarmaNe niryAtayAmAsa niryAtya{1 niryAtayitvA ##A. W.; O. here again beginning with## yitvA.} ca bhagavantametadavocat | kamala- dalavimalanakSatrarAjasaMkusumitAbhijJo bhagavAMstathAgato ‘rhansamyaksaMbuddho bhagavata: pari- pRcchatyalpAbAdha{2 alpAbAdhatAya alpAtaGkatAya laghUtthAnatAya paripRcchati ##O.## tyalpAtaMka- tAM ##A.## ti sma | alpAtakatAM ##Cb.## tyalpAvAdhatAMtyalpAMtakatAM ##W.##}tAM alpAtaGkatAM laghUtthAnatAM yAtrAM balaM su{3 yAvAM balaM ##A.## yAtrAM ca balaM ca ##B.## yAtrAM ca balAM ca ##Cb.## balaMca ##W.## MSS. add## ca ##after each substantive## yAtrAra balaM ##W.##}khasaMs{4 sukhasaM ##left out in B.## saM ##left out in Cb.## mukhAya sparzavihAratAya ##O.##}parzavihAratAM | evaM ca sa bhagavAnavocat | ka{5 kazci ##A. B.## kazcittena ##Cb.## kaci ##W.##}ccinte bhagavankSama{6 kSaya ##Cb.##}NIyaM kaccidyA{7 kazci ##B. Cb. W.## kacci ##A.##}panIyaM kacciddhAtava:{8 kazciddhAtava: ##A. Cb.## kazcidvA dhAtava ##B.## kaMzciddhAtava: ##W.##} pratikurvanti kaccitte{9 kazci ##A. B.## keci ##Cb.## kacci ##W.##} sattvA: svAkArA: suvaineyA:{10 veneyA: ##O.## vineyA: ##the rest. Cp. Pali veneyya.##} sucikitsA: kaccicchucikA{11 kazci suvi ##A.## kazci suci ##B.## kacci suvi ##W.##}yA mAtIva rAgacaritA mAtIva dveSacaritA mAtIva mohacaritA mAtIva bhagavansattvA IrSyAlukA{12 IrSAlukA ##A. Cb.## IrSyAbahulA ##B.## irtSArukA ##W.## IrSyAlukA ##O.##} mA matsariNo{13 rikA ##A. W.## riNa ##B. Cb. Here begins K. I.108.##} mAmAtRjJA{14 jJA ##A. B. W.## jJA: ##K.## jJatA: ##Cb.##} mApitRjJA{14 jJA ##A. B. W.## jJA: ##K.## jJatA: ##Cb.##} mAzrAmaNyA{15 NyA ##B.## NyatA ##Cb.## NyA: ##K. The whole word left out in A. W.##} mAbrAhmaNyA{16 NyA ##A. B. W.## NyatA ##Cb.## NyA: ##K.##} mA mithyAdRSTa{17 ya: | ##Cb.## STikA ##O.##}yo mAdAntacittA{18 ttA ##A. B. W.## ttatA ##Cb.## ttA: ##K.##} mAguptendri- @430 yA: | {1 kazci ##A. W.## kazcittena ##B.## kaci ##Cb.## kacci ##W.##}kaccitte bhagavannihatamArapratyarthikA {2 rthikA: sattvA: ##B.## rthikA: | ##O.## rthina ##the rest.##}ete sattvA: | kaccidbha{3 kazci ##A. B. Cb.W.## kacci ##K.## bhagavan ##left out in A. W.##}gavanprabhUtaratnastathAgato ‘rhansamyaksaMbuddha: parinirvRta imAM sahAM lokadhAtumAga{4 Agato ##is put in after## ^NAya ##in. A. K. W.##}to dharmazravaNAya saptaratnamaye stUpe madhyagata: | taM ca bhagavantaM tathAgatamarhantaM samyaksaMbuddhaM sa bhagavAnparipRcchati{5 ##Cb. K. add## sma.} | kaccidbha{6 kazci ##A. B. Cb. W## kacci ##K.##}ga- vaMstasya bhagavata: prabhUtaratnasya tathAgatasyArhata: samyaksaMbuddhasya kSamaNIyaM kacci{7 kazci ##A. B. Cb.## kacci ##K. W.##}dyApanIyaM kaccidbha{7 kazci ##A. B. Cb.## kacci ##K. W.##}gavanprabhUtaratnastathAgato ‘rhansamyaksaMbuddhazciraM sthAsyati | vayamapi bhagavaMstasya prabhUtaratnasya tathAgatasyArhata: samyaksaMbuddhasya dhAtuvigrahaM pazyema | tatsAdhu bhagavAndarza- yatu tathAgata{8 sta ##left out in A. B. W. Here again O. breaks off.##}stasya bhagavata: prabhUtaratnasya tathAgatasyArhata: samyaksaMbuddhasya dhAtuvigraha- miti || atha khalu bhagavAJzAkyamunis{9 ##Cb. reads## prabhUtaratna ##for## zAkyamuni ##and leaves out## bhagavantaM ^ayaM bhagavan.}tathAgato ‘rhansamyaksaMbuddhastaM bhagavantaM prabhUtaratnaM tathAgatamarhantaM samyaksaMbuddhaM pAranirvRtametadavocat | ayaM bhagavanga{10 ##From## gadgada^ ##till## ^saMbuddhastaM ##left out in A. Cb.## taM ##is added after## ayaM bhagavan ##in K.##}dgadasvaro bodhisattvo mahAsattvo bhagavantaM prabhUtaratnaM tathAgatamarhantaM samyaksaMbuddhaM{11 ##From## parini^ ##till## ^saMbuddha ##left out in K.##}parinirvRtaM draSTukAma: | atha khalu bhagavAnprabhUtaratnastathAgato ‘rhansamyaksaMbuddhastaM gadgadasvaraM bodhisattvaM mahAsattvametadavo- cat | sAdhu sAdhu kulaputra yatra hi nAma tvaM bhagava{12 ##A. adds## ca; ##W. adds## va.}ntaM zAkyamuniM tathAgatamarhantaM samyaksaM- @431 buddhaM draSTukAmo ‘bhyAgata imaM ca saddharmapuNDarIkaM dharmaparyAyaM zravaNAya maJjuzriyaM ca kumArabhUtaM darzanAyeti || atha khalu padmazrIrbodhisattvo mahAsattvo bhagavantametadavocat | kIdRzaM{1 zI ##A.##} bhagavangadgada- svareNa bodhisattvena mahAsattvena {2 pUrva ##A. B. K.## pUrvaM ##W. left out in Cb.##}pUrvaM kuzalamUlamavaropitaM{3 mUlAvalAdhAnena ##Cb.## ^varuptaM ##K. which is also the usual form in O.##} kasya vA tathAgatasyAntike | atha khalu bhagavAJzA{4 vAM cchA ##K.##}kyamunistathAgato ‘rhansamyaksaMbuddha: padmazriyaM bodhisattvaM mahAsattva- metadavocat | bhUtapUrvaM kulaputrAtIte ‘dhvanyasaMkhyeye{5 ##Cb. adds## Su.} kalpe{5 ##Cb. adds## Su.} ’saMkhyeyatare vipule ‘prameye ‘pramANe yadAsIttena kAlena tena samayena meghadundubhisvararAjo nAma tathAgato ‘rhansamya- ksaMbuddho loka udapAdi vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devAnAM ca manuSyANAM ca buddho bhagavAnsarvarUpa{6 rUpa ##left out in A.##}saMdarzanAyAM{7darzane ##B.##} lokadhAtau priyadarzane kalpe | tasya khalu puna: kulaputra bhagavato meghadundubhisvararAjasya tathAgatasyArhata: samya- ksaMbuddhasya gadgadasvareNa bodhisattvena mahAsattvena tUryazatasahasra{8 sraM ##B. K.##}pravAditena dvAdazavarSazata{9 zata ##left out in B. Cb.##}sa- hasrANi pUjA kRtAbhUt | saptaratnamayAnAM ca bhA{10 bho ##K.##}janAnAM caturazItisa{11 tibhi: ##A.## ti: ##B.##}hasrANi dattAnyabhUvan | tatra kulaputra{12 ##Left out in A. W.##} meghadundubhisvararAjasya{13 jJas ##K. So, too, p. 432, I. 3.##} tathAgatasya pravaca{14 ##A. W. add## na.}ne gadgadasvareNa bodhisattvena mahA- @432 sa{1 ##Left out in A. K. W.##}ttveneya{2 da ##K.##}mIdRzI{3 zIghraM ##A.## zI ##Cb. B.##} zrI: prAptA{4 ptA: ##A. W.##} | syAtkhalu punaste kulaputra kAGkSA vA vimatirvA vici- kitsA vAnya: sa tena kAlena tena samayena gadgadasvaro nAma bodhisattvo mahAsa{5 ##Left out in A. B. Cb. W.##}ttvo ‘bhUdyena {6 so ##A. W.##}sA tasya bhagavato meghadundubhisvararAjasya tathAgatasyArhata: samyaksaMbuddhasya pUjA kRtA tAni{7 ##K. adds## ca.} caturazIti{8 bho ##W.##}bhAjana{9 ##B. adds## zata.}sahasrANi dattAni | na khalu punaste kulaputraivaM dRSTavyam | tatkasya heto: | ayameva sa kulaputra gadgadasvaro bodhisattvo mahAsattvo ‘bhUdyena {10 so ##A. B. Cb. W.## sA ##K.##}sA tasya bhagavato meghadundubhisvararAjasya{11 jJas ##K.##} tathAgatasyArhata: samyaksaMbuddhasya pUjA kRtA tAni{12 tAni ca bhAjanAni dattAni ##B. K.##} caturazIti- bhAjanasahasrANi dattAni | evaM bahubuddhaparyupAsita: kulaputra gadgadasvaro bodhisattvo mahA- sattvo bahubuddhazatasahasrAvaropitakuzalamUla: kRta{13 kata ##A. B. Cb. W.## kRta ##K.##}buddhaparikarmA | dRSTapUrvAzcA{14 pUrvA ##Cb. K.##}nena gadgadasvareNa bodhisattvena mahAsattvena gaGgAnadIvAlikAsa{15 lukopa ##A. K. W.## lukAsa ##B.## likAsa ##Cb.##}mA buddhA bhagavanta: | pazyasi tvaM padma{16 zrIgarbha enaM taM ##A.## zrIrevaM ##B.## zrI evaM ##Cb.## zrIretaM ##K.## zrIgarbha evaM ##W.##}zrIretaM gadgadasvaraM bodhisattvaM mahAsattvam | padmazrIrAha | pazyAmi bhagavanpazyAmi sugata | bhagavA- @433 nAha | eSa khalu puna: padmazrIrgadgadasvaro bodhisattvo mahAsattvo bahubhI rUpairimaM{1 bahubhirupAyairimaM ##B. Cb.##} saddharmapu- NDarIkaM dharmaparyAyaM dezayati sma{2 ##Left out in B.##} | tadyathA kvacidbrahmarUpeNa kvacidrudrarUpeNa{3 ##Left out in B. Cb. K.##} kvacicchakrarUpeNa{4 ##Left out in Cb.##} kvacidIzvararUpeNa kvacitsenApatirUpeNa{5 ##A. Ca. W. add## kvacicchaivarUpeNa.} kvacidvaizravaNarUpeNa kvaciccakravartirUpeNa kvaci- tkoTTarAjarUpeNa kvacicchreSThirUpeNa kvacidgRhapatirUpeNa kvacinnaigamarUpeNa kvacidbrAhmaNa- rUpeNemaM saddharmapuNDarIkaM dharmaparyAyaM dezayati sma{6 ##Left out in B. Cb.##} | kvacidbhikSurUpeNa kvacidbhikSuNIrUpeNa kvacidupAsakarUpeNa kvacidupAsikArUpeNa kvacicchreSThibhAryArUpeNa kvacidgRhapatibhAryA- rUpeNa kvacinnaigamabhAryArUpeNa{7 ##In Cb. only.##} kvaciddArakarUpeNa kvaciddArikArUpeNa gadgadasvaro bodhisattvo mahAsattva imaM saddharmapuNDarIkaM dharmaparyAyaM sattvA{8 ##Left out in A. W.##}nAM deza{9 dharman ##is added in K. W.##}yati sma{10 ##Left out in B.##} | iyadbhi: kulaputra rUpasaMdarza- nairgadgadasvaro bodhisattvo mahAsattva imaM saddharmapuNDarIkaM dharmaparyAyaM sattvA{11 ##Left out in A.##}nAM deza{11 ##Left out in A.##}yati sma{12 ##Left out in B. Cb.##} | yAvatkeSAMcidyakSarUpeNa gadgadasvaro bodhisattvo mahAsattva imaM saddharmapuNDarIkaM dharmaparyAyaM sattvAnAM{13. ##Left out in W.##} deza{14 ##A. adds## dharmaM.}yati sma{15 ##Left out in B. Cb. K.##} | keSAMcidasurarUpeNa keSAMcigaruDarUpeNa keSAMcitkiMnararUpeNa keSAM- cinmahoragarUpeNa gadgadasvaro bodhisattvo mahAsattva imaM saddharmapuNDarIkaM dharmaparyAyaM sattvAnAM @434 dezayati sma{1 ##Left out in Cb. K.##} | yAvannirayatiryagyoniyamalokAkSaNopapannAnAmapi sattvAnAM gadgadasvaro bo- dhisattvo mahAsattva {2 ##From## imaM ##till## dezayan ##left out in A. W.##}imaM saddharmapuNDarIkaM dharmaparyAyaM dezayaMstrAtA bhavati{3 dezayantA bhaviSyati ##Cb.##} | yAvadanta:puramadhyaga- tAnAmapi sattvAnAM gadgadasvaro bodhisattvo mahAsattva: strIrUpamabhinirmAyemaM saddharmapuNDarIkaM dharmaparyAyaM sattvA{4 ##Left out in B. Cb. K. O.##}nAM deza{4 ##Left out in B. Cb. K. O.##}yati sma{4 ##Left out in B. Cb. K. O.##} | asyAM sahA{5 asmiM sahe ##B.##}yAM lokadhAtau sattvAnAM dharmaM dezayati sma{6 ##Left out in B. Cb. O.##} | trAtA khalvapi{7 trAtArabhUta: pa ##O.##} padmazrIrgadgadasvaro bodhisattvo mahAsattva: sahA{8 sahe ##B. O.##}yAM lokadhAtAvupapannAnAM sattvAnAm{9 sattvAnAm ##left out in A. Cb. W.##} | tasyAM ca sahA{10 tasyAM ca vairocanarazmipratimaMDitAyAM ##A. W.## asmizca ##B.## tasyAM vairoca^ tAyAM ##K.## tasyAM ca sahAyAM ##Cb.##}yAM lokadhAtAveva sa gadga{11 dhAtAveSa ga^ ##B. Cb.## dhAtau | eSa ga^ ##K.##}svaro bodhisattvo mahAsattva iyadbhI rUpani{12 rmi ##K. W.##}mittairimaM saddharmapuNDarIkaM dharmaparyAyaM sattvAnAM dezayati{13 ##In B. added## sma.} | na cAsya satpuruSarsyArddhahA- nirnApi prajJAhAni:{14 ##From## nApi ##till## ni: ##left out in A. K. W.##} | iyadbhi: kulaputra jJAnAvabhAsairgadgadasvaro bodhisattvo mahAsattvo ‘syAM sahA{5 asmiM sahe ##B.##}yAM lokadhAtau prajJAyate | anyeSu ca gaGgAnadIvAlikAsameSu{15 lukopameSu ##A. B. W.## likAsameSu ##Cb. O.## lukopamAsu ##K.##} lokadhAtuSu bodhisattva- vaineyA{16 vaineyikAnAM ##A. Cb. W.##}nAM sattvAnAM bodhisattvarUpeNa dharmaM dezayati | {17 ##The whole paragraph is left out in W.##}zrAvakavaineyA{16 vaineyikAnAM ##A. Cb. W.##}nAM sattvAnAM zrAvakarUpeNa @435 dharmaM dezayati | pratyekabuddhavaineyAnAM sattvAnAM pratyekabuddharUpeNa dharmaM dezayati | tathAgatavaine- yA{1 neyAnAM ##B. K. W.## neyikAnAM ##A. B. Cb.##}nAM sattvAnAM tathAgatarUpeNa dharmaM dezayati | yAvattathAgatadhAtuvaineyAnAM sattvAnAM tathAgata- dhA{2 ##B. reads## dhAturUpeNa dharmaM. ##O. has## rUpamAtmAnamupa}tuM darzayati | yAvatparinirvANavaineyAnAM{3 neyAnA ##A. B. K. W.## neyikAnAM ##Cb.##} sattvAnAM parinirvRtamA{4 nivANa ##A. W.##}tmAnaM darzayati | evaM jJAnabalAdhAnaprApta:{5 dhAnagata: ##Cb.##} khalu puna: padmazrIrgadgadasvaro bodhisattvo mahAsattva: || atha khalu padmazrIrbodhisattvo mahAsattvo bhagavantametadavocat | avaropitakuzalamUlo ‘yaM bhagavangadgadasvaro bodhisattvo mahAsattva: | katama eSa bhagavansamAdhiryasminsamAdhAvava{6 dhau vyava ##Cb.##} sthitena gadgadasvareNa bodhisattvena mahAsattveneyanta: sattvA vinItA iti | evamukte bhagavAJzA{7 vAMcchA ##B. Cb. K.##}- kyamunistathAgato ‘rhansamyaksaMbuddha: padmazriyaM bodhisattvaM mahAsattvametadavocat | eSa hi kulaputra sarvarUpasaMdarzano nAma samAdhi: | {8 ya ##A. K.## yatra ##O.##}asminsamAdhAvavasthitena gadgadasvareNa bodhisattvena mahAsattvenaivamaprameya: sattvArtha: kRta: || asminkhalu punargadgadasvaraparivarte nirdizyamAne yAni gadgadasvareNa bodhisattvena mahAsattvena sArdhaM caturazItibodhisattvakoTInayutazatasahasrANImAM sahAM lokadhAtumA{9 iha sahe lokadhAtau Aga^ ##O.##}gatAni sarveSAM teSAM sarvarUpasaMdarzanasya samAdhe: pratilambho{10 lAbho ##A. W. O.##} ‘bhUt | asyAM ca sahAyAM{11 asmiM sahe ##B. O.##} lokadhAtau gaNanAM samatikrAntAnAM bodhisattvAnAM mahAsattvAnAM yeSAM sarvarUpasaMdarzanasya samAdhe: prati- lambho{10 lAbho ##A. W. O.##}’bhUt || @436 atha khalu gadgadasvaro bodhisattvo mahAsattvo bhagavata: zAkyamunestathAgatasyArhata: samyaksaMbuddhasya tasya ca bhagavata: prabhUtaratnasya tathAgatasyArhata: samyaksaMbuddhasya dhAtustUpe vipulAM vistIrNAM{1 ##Left out in B. and put in after## vistIrNaM ##in Cb.##} {2 rNam ##K. Cb.## rNAM ##O.##}pUjaM kRtvA pu{3 ##Left out in B. Cb.##}narapi saptaratnamaye kUTAgare ‘bhiruhya prakampa{4 pramAnai: ##B.##}dbhi: kSetrai: pravarSadbhi: padmai: pravAdyamAnaistUryakoTInayutazatasahasrai: sArdhaM taizca{5 taiz ##in B .K. only, and## tebhiz ##O.##}turazIti{6 ##A. adds## bhir ##B. reads## zItyA.}bodhisattvakoTI- nayutazatasahasrai: parivRta: puraskRta: punarapi svaM buddhakSetramabhigata: | sa{7 sam ##left out in A. W.##}mabhigamya ca taM bhagavantaM kamaladalavimalanakSatrarAjasaMkusumitAbhijJaM tathAgatamarhantaM samyaksaMbuddhametadavo- cat | kRto me bhagavansahAyAM lokadhAtau sattvArthastasya ca{8 ##In Cb. only.##} bhagavata: prabhUtaratnasya tathAga- tasyArhata: samyaksaMbuddhasya dhAtustUpo dRSTo vanditazca sa ca bhagavAJzAkyamunistathAgato dRSTo vanditazca{9 ##Left out in K. W.##}sa ca maJjuzrI: kumArabhUto dRSTa: sa ca bhaiSajyarAjo bodhisattvo mahAsa{9 ##Left out in K. W.##}ttvo vIryabalavegaprApta: sa ca pradAnazUro bodhisattvo mahAsattvo dRSTa: sarveSAM ca teSAM{10 caiSAM ##A. K. W.##} caturazI- ti{11 zItInAM ##A. W. K.## zIte ##B.## zIti ##Cb.##}bodhisattvakoTInayutaza{12 koTInayutazata ##left out in K.##}tasahasrANAM sarvarUpasaMdarzanasya samAdhe: pratilambho{13 lAbho ##A. W.##} ‘bhUt || asmin{14 asmiMzca ##K.##}khalu punargadgadasvarasya bodhisattvasya mahAsattvasya gamanA{15 gamanA ##left out in K.##}gamanaparivarte bhASya- @437 mANe dvAcatvAriMzatAM bodhisattvasahasrANAmanutpattikadha{1 keSu dharmeSu ##A. K. W.## kadharma ##B. Cb.##}rmakSAntipratilambho{2 lAbho ##A. W.##}’bhUt | padma- zriyazca bodhisattvasya mahAsattvasya saddharmapuNDarIkasya samAdhe: pratilambho{2 lAbho ##A. W.##}’bhUt || || iti zrIsaddha{3 Arya (##for## itizrI) ##K.##}rmapuNDarIke dharmaparyAye gadgadasvaraparivarto nAma trayoviMzatima:{4 caturviMza ##Cb. Reading of O. unknown.##} || @438 ##XXIV.## atha khalvakSayamatirbodhisattvo mahAsattva{1 ##Left out in A.##} utthAyAsanAdekAMsamuttarAsaGgaM kRtvA dakSi{2 Na ##K.##}NaM jAnumaNDalaM pRthivyAM pratiSThApya yena bhagavAMstenAJjaliM praNAmya{3 ##MSS.## praNamya.} bhagavantametadavocat | kena kAraNena bhagavannavalokitezvaro bodhisattvo mahAsattvo ‘valokitezvara ityucyate | evamukte bhagavAnakSayamatiM bodhisattvaM mahAsattvametadavocat | iha kulaputra yAvanti sattvakoTInayuta- zatasahasrANi yAni{4 ##Cb. adds## ca.} du:khAni pratyanubhavanti tAni{5 te sarve ^va ##A.## te sacedava ##B. Ca. K.## tAni ca ava ##Cb.##} sacedavalokitezvarasya bodhisattvasya mahAsattvasya nAmadheyaM zRNuyu{6 ##In a text published in Pekin (?) (in the possession of the late Prof. Max Muller-des. as Ch. in the notes hereafter-the following passages are given between## zRNuyus ##and## te sarve tAnsarvAMstasmAddu:khaskandhAdavalokitezvara: pAramo- cayedIzvaravidhAnenAvalokRtena) | tatkasya heto: | nAnAdezeSu nAnAsthAneSu nAnAjASvipi narakatiryagyonipretayamalokeSvaNDajajarAyujasaMsvedajaupapAdukAni samakAlasmRta eva kula- putrAryasrAddaSTyai(?)zcaryeNa vidhAnena IdRzo ‘sya prabhAvo ‘smAtkAraNAdavalokitezvarasyAva- lokitezvatvaM | ye ca.}ste sarve tasmAddu:khaskandhAtparimucyeran{7 cyeyu: ##Ca. K. O.##} | ye ca kulaputra sattvA avalokitezvarasya bodhisattvasya mahAsattvasya nAmadheyaM dhArayiSyanti{8 dhArayanti ##A. B. Ca. K. W.## dhArayiSyanti | te ca ##Cb.## dhArayaMti te sarve ##O.##} sacette mahatyagni- ska{9 ##Cb. adds## na.}ndhe prapateyu: sarve te{10 prapateyuste ##O.##}’valokitezvarasya bodhisattvasya mahAsattvasya tejasA tasmAnmahato @439 ‘gniskandhAtparimucyeran{1 cyeyu: ##Ca. K. O.##} | sacetpuna: kulaputra sattvA{2 sattvA ##is put in after## ^mAnA ##in Ca. Cb.##} nadIbhiruhyamAnA avalokitezvarasya bodhisattvasya mahAsattvasyAkrandaM kuryu: sarvAstA nadyasteSAM sattvAnAM gAdhaM dadyu: | sacetpuna:{3 puna: ##left out in B. K. O.##} kulaputra sAgaramadhye vahanAbhirUDhAnAM{4 vahanArUpAnAM ##A. B. W.## vahanArUDhAnAM ##Ca. Cb. K.## vahanAbhi^ ##Ch. Differently in O.##} sattvakoTInayutazatasahasrANAM hiraNyasuvarNamaNimu- ktAvajra{5 vajra ##left out in B. Ca. Cb. W. O.##}vaiDUryazaGkhazilApravADA{6 ##After## pravADa ##Ch. adds rajatajAtarUpa. ##O. leaves out## zaGkhazilApravADa, and has## azva ##for## azma.}zmagarbhamusAragalvalohitamuktAdInAM{7 muktazca ##Ca. K.##} kRtanidhInAM{8 kRtazaugatAnAM ##B.Ch.## sogatA ##Ca.## kRtasau^ ##K.## kRtaso^ ##W.## kRtena gatA bhaveyusteSAM ##O.##}sa po- ta{9 ##W. adds## kA.}steSAM kAlikA{10 kA ##left out in Ca.## kena ##Cb.##}vAtena rAkSasIdvIpe{11 pe ##Ca. K. O.## paM ##the rest.##} kSipta: syAttasmiMzca kazcidevaika:{12 kazcideka: ##Ca. Cb.##} sattva: syAdyo ‘valokitezvarasya bodhisattvasya mahAsattvasyAkrandaM kuryAtsarve te parimucyeraM{13 cyeyum ##A. Ca. K. O.##}stasmAdrAkSa- sIdvIpAt | anena khalu{14 ##Left out in Cb. K. O.## akSayamate ##for## kulaputra ##O.##} puna:{14 ##Left out in Cb. K. O.## akSayamate ##for## kulaputra ##O.##} kulaputra kAraNenAvalokitezvaro bodhisattvo mahAsattvo ‘valokitezvara iti saMjJAyate{15 iti vyavasthA syAt ##Cb.## iti saMjAnIyate ##O.##} || sacetkulaputra kazcideva vadhyotsRSTo ‘valokitezvarasya bodhisattvasya mahAsattvasyA- @440 krandaM kuryAttAni{1 tAni ##is put in before## zastrANi ##in Ca. K. while A. W. repeats it in the same place.##} teSAM vadhyaghAtakAnAM zastrANi vikIryeran{2 ryeyu” ##Ca. K.## khaNDakhaNDAni gaccheyu: ##O.##} | {3. ##The paragraph is left out in Cb.##}sacetkhalu puna: kulaputrA{4 treyaM ##Ca.## trevaM ##K.##}yaM trisAhasramahAsAha{5 srI ##Ca. K.##}sro lokadhAturyakSarAkSasai: paripU{6 rNA ##K.##}rNo bhavette ‘valokitezvarasya mahAsa- ttvasya nAmadheyagrahaNena duSTacittA draSTumapyazaktA: {7 ##In Cb. only.##}syu: | sacetkhalu puna:{8 khalu puna: ##in B. Cb. only.##} kulaputra kazcideva{9 eva ##in Cb. only.##} sattvo dArvAyasma{10 ##Left out in Cb.## dArumayairvA ayasmayairvA ##O.##}yairhaDinigaDabandhanairbaddho bhavedaparAdhyanaparAdhI vA tasyAvalokitezvarasya bodhisattvasya mahAsattvasya nAmadheya{11 dheya ##wanting in all but O.##}grahaNena kSipraM tAni haDinigaDabandhanAni vivaramanu- prayacchanti{12 ##A. B. Cb. K. W. add## sma. dAsyanti ##for## anuprayacchanti ##O.##} | IdRza: kulaputrAvalokitezvarasya bodhisattvasya mahAsattvasya prabhAva:{13 viSaya: ##O.##} || sacetkulaputrA{14 treyaM ##Ca. K.##}yaM trisAhasramahAsAha{15 srI ##Ca.## sra ##O.##}sro lokadhAturdhUrtairamitraizcauraizca zastrapANibhi: paripU{16 rNA ##B. Ca. Cb. K.##}rNo bhavettasmiMzcaika: sArthavAho mahAntaM sA{17 mahAntaM satvasArthaM ##A. W.## mahAntaM sarvasArthaM ##B. K.## mahAsatva: sArthaM ##Cb.## mahantaM sArthaM ##O.##}rthaM ratnA{18 dhanA ##Cb.##}DhyamanardhyaM{19 manardhyaM ##left out in Cb. K.##} gRhItvA gacchet | te{20 ##Left out in A. B. W.## te ca sArthikAstaM mArgaM gacchantastAM^ ##O.##} @441 gacchantastAM{1 gacchestA ##A.## gacchette tAn ##Ca.## gacchatAn ##Cb.## gacchaMstAM ##K. W.##}zcaurAndhUrtAJzatrUMzca zastrahastAnpazyeyu:{2 pazyet ##A. W.##} | dRSTvA ca punarbhItAstrastA azaraNamA- tmAnaM saMjJAnIyu:{3 nIyA ##A.## nIran ##B. Cb.## nIya: ##Ca.## nIyu: ##K.## saMjIraM ##W.## neyu: ##O.##} | sa{4 ##Left out in A. Ca.##} ca sArthavAhastaM sArthamevaM brUyAt | mA bhaiSTa kulaputrA mA bhaiSTAbhayaMdada- mavalokitezvaraM bodhisattvaM mahAsattvamekasvareNa {5 sarve ##A.## sarvaM ##W. left out in B. Ca. Cb. K. O.##}sarve samAkrandadhvam | tato yUyamasmAccaurabha- yAdamitrabhayAtkSiprameva{6 kSiprameva ##in Ch. only.##} parimokSyadhve | atha khalu sarva eva sa sArtha ekasvareNAvalokite- zvaramAkrandet{7 kraMdayu: ##A.## kraMdeyu: ##B. W. O.## kraMdata: ##Ca.## kraMderan ##Cb.##} | namo namastasmA{8 tasmai ##A. Cb. K. W.## tasmin ##Ca. A. break in O.##} abhayaMdadAyAvalokitezvarAya bodhisattvAya mahAsattvAyeti | sahanAmagrahaNenaiva sa sArtha: sarvabhayebhya: parimukto bhavet | IdRza: kulaputrAvalokitezvarasya bodhisattvasya mahAsattvasya prabhAva: || ye kulaputra rAgacaritA: sattvAste ‘valokitezvarasya bodhisattvasya mahAsattvasya namaskAraM kRtvA vigatarAgA bhavanti | ye dveSacaritA: sattvAste ‘valokitezvarasya bodhi- sattvasya mahAsattvasya namaskAraM kRtvA vigatadveSA bhavanti | ye mohacaritA: sattvAste ‘valo- kitezvarasya bodhisattvasya mahAsattvasya namaskAraM kRtvA vigatamohA bhavanti | evaM maha- rddhika: kulaputrAvalokitezvaro bodhisattvo mahAsattva: || yazca kulaputrAvalokitezvarasya bodhisattvasya mahAsattvasya putrakAmo mAtRgrAmo namaskAraM karoti tasya{9 tasyA ##A. W.## tasya ##B. Cb. K.## tasyA: ##Ca.##} putra: prajAyate ‘bhirUpa: prAsAdiko darzanIya: pu{10 puruSa ##A. W. B.## putra ##Ca. Cb. K.##}tralakSaNasamanvA- @442 gato bahujanapriyo manA{1 manApo ##A. W.## manaApo ##B. Ca.## manApA ##Cb.##}po ‘varopitakuzalamUlazca{2 lo ##A. W.## lazca ##B. Ca. Cb. K.##} bhavati | yo dArikAmabhinandati tasya{3 tasyA ##A. Ca. W.## tasya ##B. Cb. K.##} dArikA prajAyate ‘bhirUpA prAsAdikA darzanIyA paramayA{4 ##Left out in Cb.##} zubhavarNapuSkaratayA{4 ##Left out in Cb.##} samanvAgatA{4 ##Left out in Cb.##} dArikAlakSaNasamanvAgatA{5 samalaMkRtA ##B. K.##} bahujanapriyA manA{6 manA ##in all MSS.##}pAvaropitakuzalamUlA ca bhavati | IdRza: kulaputrAvalokitezvarasya bodhisattvasya mahAsattvasya prabhAva: | ye ca{7 ca ##in B. K. only. B. adds## tu.} kulaputrA{8 kulaputra ##left out in Ca. Cb.##}valokitezvarasya{9 ^rAya ^tvAya. ##So almost always in similar cases before and after in Ch.##} bodhisattvasya{9 ^rAya ^tvAya. ##So almost always in similar cases before and after in Ch.##} mahAsattvasya{9 ^rAya ^tvAya. ##So almost always in similar cases before and after in Ch.##} namaskAraM kariSya{10 kariSyati ##A.## ^nti ##W. left out in Cb.## kurvanti ##Ca. K.##}nti nAmadheyaM ca dhArayiSyanti{11 ##From## nAma^ ##till## Syanti ##left out in Ca. From## namaskAraM ##till## Syanti ##left out in Cb.##} teSAmamoghaphalaM bhavati | yazca kulaputrAvalokitezvarasya bodhi- sattvasya mahAsattvasya namaskAraM kariSyati{12 kuyAt ##Ca.##} nAmadheyaM ca dhArayiSyati{13 dhArayet ##Ca.##} | yazca dvASa{14 STigaMgA ##B. K.## STIbhyo ##Ch.##}STInAM gaGgAnadIvAlikA{15 kopa ##A. W.##}samAnAM buddhAnAM bhagava{16 kopamebhyo buddhebhyo bhagavadbhyo ##Ch.##}tAM namaskAraM kuryAnnAmadheyAni ca dhArayedyazca tA- vatAmeva{17 eva ##in Ch. only.##} buddhAnAM bhagavatAM tiSThatAM dhriya{18 ##Left out in Cb. while B. Ca. read## dhriyamAnAnAM ##and put it after## yApayatAM.}tAM yApayatAM cIvarapiNDapAtazayanAsanaglAnapratya- @443 yabhaiSajya{1 bhaiSajya ##left out in W.##}pariSkArai: pUjAM kuryAt | tatkiM manyase kulaputra kiyantaM sa{2 kiyatsa ##K.## sa ##left out in A. Ca. W.##} kulaputro vA kuladu- hitA vA tato nidA{3 ##In Ca. only.##}naM puNyAbhisaMskAraM prasavet{4 prasUyate ##B.##} | evamukte ’kSayamatirbodhisattvo mahAsattvo{5 ##Ch. adds## taM.} bhagavantametadavocat | bahuM bhagavanbahuM sugata sa{6 ##Left out in Cb.##} kulaputro vA kuladuhitA vA tatonidAnaM {7 ##Left out in Cb.## bahutaraM ##W.##}bahuM puNyAbhisaMskAraM prasavet{8 ra: prasUyate ##B.##} | bhagavAnAha | yazca kulaputra tAva{9 tAva ##left out in B.##}tAM buddhAnAM bhagavatAM satkAraM kRtvA{10 ##B. K. add## gurukAraM kRtvA mAnanAM pUjanAmarthanAmapacAyanAM kRtvA; ##for## artha ##to r.## arca.} puNyAbhisaMskAro yazcAvalokitezvarasya bodhisattvasya mahAsattvasyAntaza ekamapi namaskAraM kuryAnnAmadheyaM ca dhArayetsa{11 ##From## samo ##till## dhArayet(##before## etA)##left out in Cb.##}samo ‘nadhiko ‘natireka: puNyAbhisaMskAra ubhayato bhavet{12 bhavet ##in Cb. only.##} | yazca teSAM dvASaSTInAM gaGgAnadIvAlikAsamAnAM buddhAnAM bhagavatAM satkA{13 namaskAraM ##Ca.##}raM kuryAnnAmadheyA{14 dheyaM ##A. W.##}ni ca dhArayet | {15 ##This paragraph is left out in A. Cb.##}yazcAvalokitezvarasya bodhisattvasya mahAsattvasya namaskAraM kuryAnnAmadheyaM ca dhArayet | etAvubhau puNyaskandhau na sukarau kSapayituM kalpakoTInayutazata- @444 sahasrairapi | evamaprameyaM kulaputrAvalokitezvarasya bodhisattvasya mahAsattvasya nAma{1 ##A. W. add## dheyaM.}dhAra- NAtpuNyam{2 puNya: ##Cb.## puNya ##Ca. left out in A.##} || atha khalvakSayamatirbodhisattvo mahAsattvo bhagavantametadavocat | kathaM bhagavannavalo- kitezvaro bodhisattvo mahAsattvo ‘syAM sahAyAM{3 ‘smiM sahe ##B. K.##} lokadhAtau pravicarati{4 ##Cb. adds## sma.} | kathaM sattvA{5 sattvebhyo ##Ch. So in similar cases hereafter.##}nAM dharmaM dezayati | kIdRzazcAvalokitezvarasya bodhisattvasya mahAsattvasyopAyakauzalyaviSaya: | evamukte bhagavAnakSayamatiM bodhisattvaM mahAsattvametadavocat | santi kulaputra lokadhAtavo yeSvavalokitezvaro bodhisattvo mahAsattvo buddharUpeNa{6 ##K. adds## ca.} 1 sattvAnAM dharmaM dezayati | santi lo- kadhAtavo yeSvavalokitezvaro bodhisattvo mahAsattvo bodhisattvarU{7 bodhisattva ##left out in Cb.##}peNa 2 sattvAnAM dharmaM dezaya- ti | keSAMcit{8 kebhyazcit ##Cb. So in similar cases hereafter.##}pratyekabuddharUpeNAvalokitezvaro 3 bodhisattvo mahAsattva: sattvAnAM dharmaM deza- yati | keSAMcicchrAvakarUpeNAvalokitezvaro 4 bodhisattvo mahAsattva: sattvAnAM dharmaM dezaya- ti | keSAMcidbrahma{9 cchakra ##Ch.## dbrAhmaNa ##Cb.##}rUpeNAvalokitezvaro 5 bodhisattvo mahAsattva: sattvAnAM dharmaM dezayati | keSAMciccha{10 dbrahma ##Ch.##}krarUpeNAvalokitezvaro 6 bodhisattvo mahAsattva: sattvAnAM dharmaM dezayati | keSAM- cidgandharvarUpeNAvalokitezvaro 7 bodhisattvo mahAsattva: sattvAnAM dharmaM dezayati | {11 ##K. adds## keSAMcid.}yakSavaine- @445 yA{1 neyikAnAM ##A. Cb.## nayikebhya: satvebhyo ##Ch. So in similar cases hereafter.##}nAM sattvAnAM yakSarUpeNa 8 dharmaM dezayati | IzvaravaineyAnAM{2 nayika ##A.## neyaka ##W.##} sattvAnAmIzvararUpeNa 9 dharmaM deza- yati | {3 ##The following three paragraphs are left out in B.##}mahezvaravaineyAnAM sattvAnAM mahezvararUpeNa 10 dharmaM dezayati | cakravartirAja{4 rAja ##left out in A. Cb.K.##}vaineyA{5 ##Left out in K.##}nAM sattvAnAM cakravartirAja{6 nayika ##A.##}rUpeNa 11 dharmaM dezayati | pizAcavaineyAnAM sattvAnAM pizAcarUpeNa 12 dharmaM dezayati | vaizra{7 ucchreya (##for## vaizravaNa) ##Cb. Ch.##}vaNavaineyA{8 neyikA ##Cb.##}nAM sattvAnAM vaizravaNarU{7 ucchreya (##for## vaizravaNa) ##Cb. Ch.##}peNa 13 dharmaM dezayati | senApativaine- yA{8 neyikA ##Cb.##}nAM sattvAnAM senapatirUpeNa 14 dharmaM dezayati | brAhmaNavaineyA{8 neyikA ##Cb.##}nAM sattvAnAM brAhmaNarUpeNa 15 dharmaM dezayati | va{9 ##Ch. adds## yAvad.}jrapANivaineyAnAM sattvAnAM vajrapANirUpeNa 16 dharmaM dezayati | evama- cintyaguNAsamanvAgata: kulaputrAvalokitezvaro bodhisattvo mahAsattva:{10 ##A. K. add## ‘valokitezvaro bodhisattva (##left out in K.##)## ityucyate.} | tasmAttarhi kula- putrAvalokitezvaraM bodhisattvaM mahAsattvaM pUjayadhvam{11 pUjayet ##B. K.##} | eSa kulaputrAvalokitezvaro bodhisattvo mahAsa{12 ##B. K. add## avalokitezvara ityucyate | ##then read## bhItebhya: sattvebhyo ‘bhayaM.}ttvo bhItAnAM sattvAnAmabhayaM dadAti | anena kAraNenAbhayaMdada iti saMjJAyata iha sahAyAM{13 sahe ##B. K.##} lokadhAtau || atha khalvakSayamatirbodhisattvo mahAsattvo bhagavantametadavocat | dAsyAmo vayaM bhagavannavalokitezvarAya bodhisattvAya mahAsattvAya dharmaprAbhRtaM dharmAcchAdam | bhagavA- nAha | yasyedAnIM kula{14 ##Left out in Ca.##}putra kAlaM manyase || atha khalvakSayamatirbodhisattvo mahAsattva: sva- @446 kaNThAdavatArya zata{1 daza (##for##zata) ##Cb.## sahasra (##for the same) Ca.##}sahasra{2 sraM ##K.##}mUlyaM muktAhAramavalokitezvarAya bodhisattvAya mahAsattvAya dharmAcchA{3 danama ##Ca.##}damanuprayacchati sma{4 sma ##left out in B.##} | pra{5 ##From## pratI^ ##till## sma ##left out in Cb.##}tIccha satpuruSemaM dharmAcchA{6 danaM ##A. W.##}daM mamAntikAt | sa na pratI- cchati sma || atha khalvakSayamatirbodhisattvo mahAsattvo ‘valokitezvaraM bodhisattvaM mahAsa- ttvametadavocat | pratigRhANa{7 gRhNa ##A. Ca. Cb. W.##} tvaM kulaputremaM muktAhAramasmAkamanukampAmupAdAya || atha khalvavalokitezvaro bodhisattvo mahAsattvo ‘kSayamaterbodhisattvasya mahAsattvasyAntikAntaM muktAhAraM pratigR{8 pratIcchati ##B. K.##}hNAti smAkSayamaterbodhisattvasya mahAsattvasyAnukampAmupAdAya tAsAM ca{9 ##In Ca. only.##} catasRNAM parSadAM teSAM ca devanAgayakSagandharvAsuragaruDakiMnaramahoragamanuSyAmanuSyANAmanu- kampAmupAdAya | pratigRhya ca dvau pratyaMzau kRtavAn kRtvA{10 ca taM dvipatyaMzaM kRtvA (##for## ca dvau^) ##Cb.##} caikaM pratyaMzaM bhaga{11 ##Left out in Cb.##}vate zAkyamunaye dadAti sma dvitIyaM pratyaMzaM bhagavata: prabhUtaratnasya tathAgatasyArhata: samyaksaMbuddhasya ratna- stUpe samupanAma{12 samunnAma ##Cb.##}yAmAsa | IdRzyA kulaputra vikurvayA{13 krIva ##A.## kurva ##Ca. Cb.## krIDa ##B. K. W.##}valokitezvaro bodhisattvo mahAsattvo ‘syAM sahA{14 ‘smiM sahe ##B. K.##}yAM lokadhAtAvanuvicarati{15 sma ##is added in A. Ca. Cb. W. but left out in B. K.##} || @447 atha khalu bhagavAMstasyAM{1 ##Ch. reads## khalvakSayamatirbodhisattvo mahAsattvastasyAM, ##which agrees with Kumarajiva’s version, though the following verses were translated by jnana- gupta sometime after Kumarajiva, and added to the version of the latter. The verses are altogether left out in the oldest Chinese version by Dharmaraksa Cp. the English translation, p. 413.##} velAyAmimA gAthA abhASata || {2 ##These verses seem to be in the metre## vaitAlIya.}citradhvaja{3 jo ##Cb.##} akSayomatI{4 akSayamati ##A. W. Rather## akSayAmatI.} etamarthaM{5 tedhanamathu ##B.##} paripRccha{6 cchi ##Ch.##} kAraNAt{7 NA ##A. B. Ca. K.## NAt ##Cb. Ch.## NaM ##W.##} | kena{8 ##The metre requires one short syllable more.##} jinaputra hetunA{9 nA ##left out in K.##} ucyate hi{10 ##left out in K.##} ava{11 ucyate ha valo ##A. W.##}lokitezvara: ||1|| atha{12 artha ##A. W.##} tAdRzatA vilo{13 sAdRzatAmeva vi ##A.## sAdRzanAmava ##B.## tAdRzatA dizAva ##K.##}kiyA{14 kiteyA ##B.## kitoyA ##W.##} praNidhIsAgaru{15 ru ##A.## ra ##B. Cb. K. W.##} akSayomati:{16 tI ##A. B. K. W.## ti: ##Cb. Ch.##} | citradhvaja{17 jo ##Cb.## ja ##the rest.##}madhibhASa{18 SamI ##A. B. K.## SatI ##Ca. Cb.## Sate ##Ch.##}te zRNu caryAmavalokitezvare{19 ro ##A.##} ||2|| @448 {1 ##W. adds## bahu.}kalpazata{2 zatA ##A. B. W.##}nekAcantiyA bahubuddhAna sahasrakoTibhi: | praNidhAna{3 nu ##Ch.##} yathA{4 yato ##Cb.##} vizodhitastatha{5 tatra ##Ca.## tato ##Cb.## tathA ##W.##} zRNuyA hi{6 yato ##Cb.##} mama pradezata:{7 to ##A. B. Cb. W.## te: ##Ca.## ta: ##Ch.##} ||3|| zrava{8 NA ##Ch.##}No {9 a ##left out in A. W.##}atha darzano pi ca anupUrvaM ca tathA anusmRti: | bhavatIha amoghaprANinAM sarvadu:khabhava{10 sarvabhavadu:kha ##B. K.##}zokanAzaka: ||4|| saci{11 saca ##A. B. Ca. W.## saci ##Cb. Ch. K.##} agnikhadAya pA{12 ##A. Ca. Cb. W. add## pra.}tayeddhAtanArthAya praduSTamAnasa: | smarato avalokitezva{13 ro ##A. Cb. W.## raM ##B. Ca. K. Ch.##}raM abhisikto iva agni zAmyati ||5|| saci{14 saca ##B. W.##} sAgaradu{15 gari durga ##A. B. K.## gari durgi ##Ca.## garadurga ##Cb.## garadurgi ##Ch.##}rgi pAtayennAgamakarabhUtaAlaye{16 bhUtazAMtamAraye ##A.## bhUgamAlaye ##W.##} | smarato avalokitezvaraM jala{17 rAjo ##A. B. K.## je ##Ca. Ch.## ja ##Cb.## jo ##W.##}rAje na kadAci{18 ##Ch. adds## saM.} sIdati ||6|| @449 saci{1 sAca ##W.##} merutalAnupAtayeddhAtanArthAya praduSTamAnasa: | smarato avalokitezva{2 ro ##A. B. Ca. Cb. K.## raM ##Ch. W.##}raM sUryabhU{3 taM ##B.## to ##Cb.## prabhUtaM ##A. W.##}to va{4 ##Left out in Ca.##} nabhe pratiSThati{5 SThita ##A.## SThati ##B. Ca. K. W.## SThate ##Cb.##} ||7|| vajrA{6 vajra ##Ca. Ch.##}mayaparvatAzano{7 sani ##A.## sanI ##B. W. Ca. K.## yadiha ##Cb.## yadi ##Ch.##} ghatanArthAya ca mUrdhioSaret{8 ca yadi auSadhI ##A.## yadi auSadhI ##W.## yadi mUrddha jASarI ##B.## ca duSTamAnaso ##Cb.## ca mUrdhni RSiren ##Ch.## ca mUrddha oSaret ##K. Cp.## osarati, ozirati ##Mahavastu. I 24, 1; 143, 13; 209, 9; II, 4, 6; 334, 22.##} | smarato avalokitezva{9 raM ##A. B. K. W.## ro ##Cb.##}raM romakUpa na{10 ##Left out in W.##} prabhonti himsitum{11 hiMsanA ##Cb.##} ||8|| saci{1 sAca ##W.##} zatrugaNai: parIvRta: zastrahastebhi{12 hi ##A. K. Cb.## bhi ##B. Ca. Cb.##} vihiMsacetasai:{13 manasai: ##Ch.##} | smarato avalokitezva{9 raM ##A. B. K. W.## ro ##Cb.##}raM maitracitta{14 mi ##Cb.##} tada bhonti{15 tta te bhavanti ##Ca.## tta tadbhonti ##K.##} tatkSaNam ||9|| saci Agha{16 dhA ##B. Ch.##}tane upasthi{17 te ##Ca. Cb.##}to vadhyaghAtAna{18 nA ##A.##} vazaM gato bhavet | smarato avalokitezva{19 ro ##Ca. Cb. So too in following verses.##}raM khaNDakhaNDa tada zastra gacchiyu:{20 Sa ##A. B. Ca. Cb. K. W.## pU ##W.##} ||10|| @450 saci dArumayairayomayairhaDinigaDairiha{1 riha ##A. W.## rapi ##B. K. Cb.## bhi ##Ca.##} baddha bandhanai: | smarato avalokitezvaraM kSiprameva vipaTanti bandhanA ||11|| mantrA{2 tra ##A. Cb. W.##}balavidya{3 dyA ##Ca.##}auSadhI bhUtavetAla{4 Da ##Ch. K.##} zarIranA{5 zarIra ##left out in Cb.##}zanA: | smarato avalokitezvaraM tena gacchanti yata:{6 ##In Ca. K. only.##} pravartitA: ||12|| saci oja{7 au ##A. B. Ca. W.##}harai: parIvR{8 ri ##A. B. Ca. W.## ro ##K.##}to yakSanAgAsura{9 nAgamakarAsura ##Ca.##}bhUtarAkSasai: | smarato avalokitezvaraM romakUpaM na prabhonti{10 prabhoMtu ##K.##} hiMsitum ||13|| saci vyADamRgai: parIvR{8 ri ##A. B. Ca. W.## ro ##K.##}tastIkSNadaMSTra{11 daMta ##Ch.##}nakharairmahA{12 nakhairmahA ##Cb. Ch.##}bhayai: | smarato avalokitezva{13 ro ##Cb.##}raM kSipra{14 praM ##B. Ch.##} gacchanti dizA samantata:{15 dizA samaMtato ##A. K.## dizanAnantaka: ##B. Ch.## disAnsamaMtato ##Ca.## dizA anaMta: ##Cb.## disA sama | tato ##W.##} ||14|| saci{16 pRSTi ##A. K. W.## smRSTha ##B. Ch.## dRSTi ##Cb.##}dRSTiviSai: parI{17 ri ##in all MSS.##}vRto jvalanArcizikhidu{18 zikhai ##Cb.##}STadAruNai: | smarato avalokitezva{19 ro ##Ca.##}raM kSiprameva tada santi{20 te bhavanti ##A. Ca. W.## te ##left out in B.## tada saMti ##Cb.## bhavanti ##K.##} nirviSA: ||15|| @451 gambhIra{1 raM ##A. Ca.##} sa{2 su ##Cb. Ch. W.##}vidyu nizca{3 ##Left out in A. W.## nizcarI ##for## nizcare.}rI meghavajrAzanivAriprasravA:{4 pAriprasravAM ##A.## vAri ##left out in B.## pAraprasravA ##Ca.## pArapresevA ##Cb.## dhAra- prasravA: ##Ch.## vAriprasravA: ##K.## vAriprasrAvAM ##W.##} | smarato avalokite{5 ro ##Ca. Cb.##}zvaraM kSiprameva prazamanti tatkSaNam{6 Ne ##Cb. Ch.##} ||16|| bahudu:khazatairupadrutAnsattva{7 tA ##A. Ca. W.## tAM ##B. Cb.## tAn ##Ch. K.##} dRSTvA{8 sarvadRSTa ##A. W.## satva dRSTi ##B. K.## sarvasatva dRSTva ##Ca.## satva dRSTa ##Cb.## satvAM dRSTvA ##Ch.##} bahudu:khapIDitAn{9 tAM ##A. B. Ca. Cb. W.## tAn ##Ch.## tA: ##K.##} | zubhajJAnabalo vilokiyA{10 kiyA ##A. B. Ca.## kiyAt ##Cb.## kitayA ##W.##} tena trAtAru{11 trAtAnujazamadevake ##A.## trAtAru jage ##B. Ca. Ch. K.## trAtAru jAge ##Cb.## trA- tAru jaga ##W.##} jage sadevake ||17|| RddhIbalapAramiMgato vipulajJAnaupAyazikSita: | sarvatra dazA{12 se ##Ca.## zi ##Cb.## si ##W. All## daza.}dizI jage {13 sarva ##left out in Cb.##}sarvakSetreSu azeSa dRzyate{14 ti ##B.##} ||18|| ye ca akSaNa{15 ye ca mutkAkSaNa ##A.## ye ca sattvA akSaNa ##B.## ye ca satvAkSaNa ##Cb. W.## ye ca sarvA- kSaNa ##K.## ye satvA akSaNa ##Ch. Our reading conjectural.##}durgatIbhayA narakatiryayama{16 tIryayama ##A.## tiryayama ##B. Ca. Cb.## stiryayama ##Ch.## tiryakayama ##K.## tiryagyama ##W.##}sya zAsane | jAtIjara{17 jarA ##A. B. Cb. K. W.## jara ##Ca.##}vyAdhipIDitA{18 paripIDitA ##K.##} anupUrvaM prazamanti prANinAm ||19|| @452 {1 ##This paragraph is left out in Cb. Ch. Cp. English translation p. 415.##} atha khalvakSayamatirhRSTatuSTamanA imA gAthA abhASata || zubhalocana maitralocanA prajJAjJAnaviziSTa{2 vizuddha ##Ch.##}locanA | kRpa{3 kRpA ##A.##}locana{4 kRpalocana ##left out in Cb.##} zu{5 vizuddha ##Cb.##}ddhalocanA premaNIyA sumukhA su{6 su ##left out in A.##}locanA ||20|| amalAmala{7 amalamala ##A. W.## amalavimala ##Ch.##}nirmalaprabhA vitimirajJAna divA{8 prabhA ##A. W.##}karaprabhA | aparAhatAnala{9 ta ani ##B. Cb.## rAta ani ##Ca. All have## ^nilajvala. ##The metre disturbed.}jvalaprabhA pratapanto jaga{10 ro ##K.##}tI virocase{11 si ##B. Ca. K.## te ##Cb.##} ||21|| kRpasadgu{12 saMbhUta ##B. Cb. K.##}Namaitra{13 zIla ##Ch.##}garjitA zubhaguNa maitramanA mahAghanA | klezAgni zamesi{14 ti ##Cb.##} prANinAM dharmavarSaM {15 rSa a ##A. B. Cb. K. W.## rSama ##Ca. Ch. We read## rSaM a ##for the sake of metre.##}amRtaM pravarSasi ||22|| kalahe ca vivAdavigrahe narasaMgrAmagato mahAbhaye{16 ya: ##Cb.##} | smarato avalokitez{17 ro ##Cb.##}varaM prazameyA{18 prasamesI ##Ca.##} arisaMghapApakA{19 pAsakA ##A.## pAzakA ##W.## pApakA ##B.## pApako ##Ca.## pAtakAn ##Cb.## saMpapakA ##Ch.## saMghupApakA ##K.##} ||23|| @453 meghasvara{1 zvara ##Ch.##} dundubhisva{2 zvarA ##Ch.##}ro jaladharagarjita brahmasu{3 su ##left out in Ch.##}svara:{4 svaro ##A. B. Ca. W.## svarA ##Cb.## svara: ##Ch.##} | {5 sma ##A. B. W.##}svaramaNDalapArabhiMgata: smaraNIyo{6 yu ##Ca.##} avalokitezvara: ||24|| smarathA smarathA{7 sA ##B.## mA ##Ca. Ch. K. Is left out in A. Cb. W. The long vowel of## mA ##destroys the metre.##} mAkAGkSathA zuddhasattvaM ava{8 ttvamava ##in all MSS.##}lokitezvaram | maraNe vyasane upadrave{9 rUpadrUte ##A.##} trANu bhoti zara{10 NaM ##Ca. Ch.## Ne ##Cb.##}NaM parAyaNam{11 ne ##Cb.## NaM ##Ch.##} ||25|| sarvagu{12 ##Ch. adds## dharma. ##Perhaps the true reading is## sarvadharma, ##for## guNa ##is metrically wrong.##}NapArabhiMgata: {13 sarva ##left out in A.##}sarvasattvakRpamaitralocano{14 no ##A. B. K. W.## nA ##Ca. Cb.## na: ##Ch.##} | guNabhUta{15 guNAbhUta ##A. W.## guNabhUta ##B. Ca.## guNabhUmi ##Cb.## guNabhUtu ##K.##} mahAguNodadhI{16 dhi ##Cb.##} vandanIyo{17 ye ##Cb.##} avalokitezvara:{18 ro ##A. B. Ca. Cb. K. W.## ra: ##Ch.##} ||26|| @454 {1 ##The remaining seven verses are left out in the Chinese version.##}yo ‘sau anukampako jage buddha{2 ##A. Cb. W. add## so.} bheSyati{3 to ##Ca.## si ##Ch.##} anAgate ‘dhvani | sarvadu:{4 du:kha ##left out in Ca.##}khabhaya{5 bhava ##B. K. W.##}zokanAza{6 sano ##A. B. K. W.## sako ##Ca.## sanaM ##Cb.## zaka: ##Ch.##}kaM praNamA{7 mI ##B. Ca. K. Cb. W.## mi ##A. Ch.##}mo avalokitezvaram ||27|| lokezvaru{8 zvaru ##K.## zvara ##the rest.##} rAjanAyako bhikSu dharmAkaru{9 ruNA ##A.## ro ##Ca. W.## ra ##Cb. Ch.## sa ##K. left out in B.##} lokapUjito {10 to ##A. B. K. W.## tA ##Ca. Cb.##} | bahukalpazatAMzcaritvA nAyako{11 zatAM caritvA nAyanA: ##A.## zatAM caritvAna ##B.## sata caritva nAyakA ##Ca.## zata- sahasra caritva ##Cb.## zatAM acintiyA ##Ch.## zatAM caritva nAyakA ##K.## zatAzcaritva nAya- kA: ##W. The metre disturbed. Perhaps## kalpazata ca^.} prApta{12 pto ##A. B. W.## pta ##Ca. Cb. Ch. K.##} bodhiM virajAM{13 jA ##A. B. Cb. Ch. K. W.## jAM ##Ca.##} anuttarAm{14 rA ##A. B. Ca. Ch. K. W.## raM ##Cb.##} ||28|| sthita{15 to ##Cb.##} dakSiNavAmatasta{16 testa ##A. W.## to ta ##B. Ca. Cb. K.## tasta ##Ch.##}thA vIjaya{17 vIjaMtu ##A. W.## vIjaMta ##Cb.## ^yantu ##K.##}nta amitAbha{18 bhu ##B. K.## yu ##Ca. Ch.##}nAyakam | {19 ##This whole line is left out in Cb. We propose to read## taM ##for## te.} mAyopama te samAdhinA sarvakSetra jinagandha{20 jina gatvA ##K.##} pUjiSu ||29|| @455 diza{1 za: ##Cb.##} pazcima ya{2 mata: ##Ch.##}tra mukhAkarA{3 ro ##Ca.##} lokadhAtu virajA mukhAvatI {4 te ##Ch.##} | yatra eSa{5 so hi ##Ch.##} amitAbha{6 bhu ##K.##}nAyaka: saMprati tiSThati{7 sAmpratintiSThati ##K.##} sattvasArathi: ||30|| na ca istriNa tatra saMbhavo nApi ca maithunadharma sarvaza: | upapAduka{8 kA ##A. W.##} te jinora{9 nau ##Ch. K.##}sA:{10 rasA ##A. B. Ca. K. W.## sthA ##Cb.##} padmagarbheSu niSaNNa{11 ##Left out in Cb.##} nirmalA: ||31|| so caiva amitAbha{12 sau caiva amibha ##A.## so ca tatha loma ##B.## so pi amitAbhu ##Ca.## so ca tatha loka ##Cb. K.## sA caiva amitAyu ##Ch.## so caiva amitAbha ##W. One short syllable too much; moreover## caiva ##against the rule; metrically possible## so tatha a^.}nAyaka: padmagarbhe viraje manorame | siMhAsani{13 ne ##A. Ca. W.## na ##B. Ch.## ni ##Cb.## sani ##left out in K.##} saMniSaNNako{14 ko ##in all MSS.##} zAlarAjo va{15 jaM va ##A.## jIva ##K. B. Ch.## ja va ##Ca. Cb.## jo va ##W.##} yathA{16 yadA ##Ca.##} virAjate ||32|| so ‘pi tathA{17 sAra tatha ##B.## so ca tatha ##Cb. K.## tamapIha hi ##Ch.##} lokanAyako yasya nAsti tribhave ‘smi{18 smiM ##A. K. W.##} sAdRza: | yanme{19 yanmayA ##A. B. W.## yatsana ##Ca.## padma ##Cb.## yanme ##Ch.##} puNya stavitva saMcitaM{20 saMcit ##A.## saMcita ##B. W.##} kSipra bhoma{21 bhoma ##A. B. Ca. K.## bhomi ##Ch.## bhotu ##Cb.## soma ##W.##} yatha tvaM narottama iti ||33|| @456 atha khalu dharaNiMdharo bodhisattvo mahAsattva utthAyAsanAdekAMsamuttarAsaGgaM kRtvA dakSiNaM jAnumaNDalaM pRthivyAM pratiSThApya yena bhagavAMstenAJjaliM praNAmya{1 ##All## praNamya.} bhagavantametadavo- cat | na te bhagavansattvA avarakeNa kuzalamUlena samanvAgatA bhaviSyanti ye ‘valokitezca- rasya bodhisattvasya mahAsattvasyemaM dharmaparyAya{2 dharmaparyAya ##in Ca. only.##}parivartaM zroSyantyavalokitezvarasya bodhisa- ttvasya mahAsattvasya{3 ##From## vi^ ##till## sya (##before## vi) ##left out in Ca.## vikrIDita ##is read in A. B.Ca. K. W.## vikurvA ##in Cb. and## vikurvANa ##in Ch.##} vikurvAnirdezaM samantamukhaparivartaM nAmA{4 pari^ nAma ##left out in K.##}valokitezvarasya bodhisattvasya{5 sya ^sya ##left out in A. W.##} vikurvaNa{6 vikurvaNa ##Ca. Cb.## vikurvANa ##Cb.##}prAtihAryam || asminkhalu puna: samantamukhaparivarte{7 dizyamAne ##added in Cb.##} bhagavatA nirdezyamAne{8 nirdazyamAnasya ##A.## nirdizyamAne ##Ca. Cb. Ch. W.##} tasyA:{9 tasyAM ##K.##} parSadazcaturazI- tInAM{10 ti ##B. K.##} prANisahasrANAmasamasamAyAmanuttarAyAM samyaksaMbodhau cittAnyutpannAnyabhUva{11 iti ##added in all but Ch.##}n || ||iti zrIsaddha{12 Arya (##for## iti zrI) ##K.##}rmapuNDarIke dharmaparyAye samantamukhaparivarto nAmAvalokitezvaraviku- rvaNa{13 vikurvaNa ##A.## vikurvA ##B. Ca.## vikurva ##Cb. W.## vikurvita ##Ch.##}nirdezazcaturviMzatima:{14 paMcaviMza ##Cb.##} || @457 ##XXV.## atha khalu bhagavAnsarvAvantaM bodhisattvagaNamAmantrayAmAsa{1 ##This paragraph is left out in Cb.## ntrayate sma ##B. K.##} | bhUtapUrvaM kulaputrAtIte ‘dhva- nyasaMkhyeyai: kalpairasaMkhyeyatarairyadAsIttena kAlena tena samayena jaladharagarjitaghoSasusvaranakSa- trarAja{2 rAja ##left out in A.##}saMkusumitAbhijJo{3 mito ##B. Cb. K.##} nAma tathAgato ‘rhansamayaksaMbuddho loka udapAdi vidyAcaraNAsaM- panna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devAnAM ca manuSyANAM ca buddho bhaga- vAnpriyadarzane kalpe vairocanarazmipratimaNDitA{4 NDite ##B.##}yAM lokadhAtau | tasya khalu puna: kulaputrA jaladharagarjitaghoSasusvaranakSatrarAjasaMkusumitAbhijJasya{5 mitasya ##in all MSS.##} tathAgatasya pravacane zubhavyUho nAma rAjAbhUta | tasya khalu puna: kulaputrA rAjJa: zubhavyUhasya vimaladattA nAma bhAryAbhUt | tasya khalu puna: kulaputrA rAjJa: zubhavyUhasya dvau putrAvabhU{6 ##K. adds## va.}tAmeko vimalagarbho nAma dvitIyo vi- malanetro nAma | tau ca dvau dArakAvRddhima{7 va ##K.##}ntau cAbhUtAM prajJAvantau ca puNyava{8 ##Left out in Ca. Cb.##}ntau ca{9 ##Left out in Ca. Cb.##} jJAnavantau{10 ##Left out in Ca.##} ca{9 ##Left out in Ca. Cb.##} bodhisattvacaryAyAM cAbhiyuktAvabhU{11 ##K. adds## ta ##or## va.}tAm | tadyathA dAnapAramitAyAmabhiyuktAvabhUtAM zIlapAra- mitA{12 ##B. adds## abhiyuktAvabhUvatAM |} yAM kSAntipAramitA{13 ##Cb. adds## abhiyuktau ##B. adds## abhiyuktAvabhUvatAM |} yAM vIryapAramitAyAM dhyAnapAramitAyAM prajJApAramitAyAmupAyakau- @458 zalyapAramitAyAM maitr{1 maitryAyAM ##K. meant## maitrAyAM.}yAM karuNAyAM muditAyAmupekSAyAM yAvatsaptatriMzatsu bodhipakSikeSu dharmeSu{2 ##Left out in A. W.##} | sarvatra pAraM gatAvabhU{3 pAraM gatAM ##A. B.## pAraM gatAvabhUtAM ##Ca. W.## pAramitAvabhUtAM ##Cb.##}tAM vimalasya samAdhe: pAraM gatau nakSatrarAjA{4 tArA (##for## rAjA) ##Cb. K. W. that agrees with Kumarajiva’s version.##}dityasya samAdhe: pAraM gatau vimalanirbhAsasya samAdhe: pAraM gatau vimalabhAsa{5 bhASa ##A.## vimalAbhasvara ##Ca. Cb.## ^lAbhASa ##W.##}sya samAdhe: pAraM gatAva{6 ##These three words are left out in B.##}laMkAra- zu{7 zubha ##left out in B.## sUra ##K.##}bhasya samAdhe: pAraM gatau mahAtejogarbhasya samAdhe: pAraM gatAvabhUtAm | sa ca bhagavAMstena kAlena tena samayenemaM saddharmapuNDarIkaM dharmaparyAyaM dezayAmAsa teSAM sattvAnAmanukampAyai tasya ca rAjJa: zubhavyUhasyAnukampAyai{8 mpAyai ##Ca. Cb. K.## mpAmupAdAya ##the rest.##} | atha khalu kulaputrA vimalagarbho dArako vimalanetrazca dArako yena svamAtA{9 svA ##Cb.## mAtA ##left out in Ca. Cb.##} janayitrI{10 janetrI ##A. K. Cb. W.##} tenopasaMkrAmatAmupasaMkramya dazanakhama{11 lI ##A. W.## khAvaJjalI ##B.## idaJjaliM ##Cb.##}JjaliM pragRhya jana- yitrImetadavocatAm | e{12 evaM ##A. W.##}hyamba gamiSyAvasta{13 ma ##A. W. K.## va ##B. Ca.## mi ##Cb.##} sya bhagavato jaladharagarjitaghoSasusvaranakSatra- rAjasaMkusumitAbhijJasya{14 abhijJa ##in Ca. only.##} tathAgatasyArhata: samyaksaMbuddhasya sakA{15 ##In Cb. added## gatvA.}zaM taM bhagavantaM jala- dharagarjitaghoSasusvaranakSatrarAjasaMkusumitAbhijJaM{16 mitaM ##in all MSS.##} tathAgatamarhantaM samyaksaMbuddhaM darzanAya vandanAya paryupAsanAya | tatkasya heto: | eSo hyamba sa bhagavAJjaladharagarjitaghoSasusva- ranakSatrarAjasaMkusumitAbhijJa{14 abhijJa ##in Ca. only.##}stathAgato ‘rhansamyaksaMbuddha: sadevakasya lokasya purata: saddha- @459 rmapuNDarIkaM nAma{1 ##Left out in K.##} dharmaparyAyaM vistareNa saMprakAzayati{2 ##Ca. Cb. K. add## sma.} | taM zravaNAya gamiSyAva:{3 ##MSS.## ma:.} | evamukte kulaputrA vimaladattA rAjabhAryA vimalagarbhaM dArakaM vimalanetraM ca dArakametadavocat | eSa khalu{4 ##Left out in A. K. W.##} kulaputrau yuvayo: pitA rAjA zubhavyUho brAhmaNeSvabhiprasannastasmAnna lapsyatha{5 thA ##A. Ca. W.## thAn ##B.## te ##Cb.## ta ##K. It ought to be## thas.} taM tathAgataM darzanA{6 ##Left out in Cb. K.##}yAbhigantum | atha khalu kulaputrA vimalagarbho dArako vimalanetrazca dArako dazanakhamaJjaliM pragRhya tAM s{7 svAM ##Ca. K. W.##}vamAtaraM jana{8 jane ##A. K. W.##}yitrImetadavocatAm | mithyAdRSTikule ‘sminnAvAM jAtAvA{9 AvAM ##left out in A.##}vAM punardharmarAjaputrAviti || atha khalu kulaputrA vimaladattA rAjabhAryA tau dvau dAra- kAvetadavocat | sAdhu sAdhu kulaputrau yuvAM tasya{10 yuvAbhyAmasya ##K.##} svapitU rAjJa: zubhavyUhasyAnukampAyai kiMcideva prAtihAryaM saM{11 saM ##in Ca. only.##}darzayatam | apyeva nAma yuvayorantike{12 prA ##A. Cb. W.##} prasAdaM kuryAtprasanna{13 prasanna ##left out in A.##}citta{14 citta ##left out in Ca. Cb. K.##}zcA- smAkamanujAnIyAttasya bhagavato jaladharagarjitaghoSasusvaranakSatrasaMkusumitAbhijJasya{15 abhijJa ##in Ca. only.##} tathA- gatasyArhata: samyaksaMbuddhamabhigantum || atha khalu kulaputrA vimalagarbho dArako vimalanetrazca dArakastasyAM velAyAM saptatA- lamAtraM{16 tAlaM (##leaving out## mAtraM) ##Ca. Cb. K.##} vaihAyasamabhyudgamya tasya pitU rAjJa: zubhavyUhasyAnukampAyai buddhAnujJAtA{17 nA ##A. W.##}ni yama- @460 kAni{1 ##Left out in Cb.## yamalakAni ##K.##} prAtihAryANyakurutAm | tau tatraivAntarIkSe{2 kSa ##B. K. W.##} gatau zayyAmakalpa{3 zayyAmavakalpayata: ##Ca.## zayyAM kalpatas ##K.##}yatAM tatraivAntarIkSe caGkramatasta{4 caMkrasyametayota: ##A.## caMkramyetas ##B.## caMkramata: | ##K.## caMkramyatayo ##W. left out in Ca. Cb.##}traivAntarIkSe rajo vyadhu{5 vyadhunItA ##B.## viyUnata: ##Ca.## vidhunata: ##K.##}nItAM tatraivAntarIkSe ‘dha:kAyAdvAridhA{6 rA ##K.##}rAM pramumocaturU{7 pramocatu: ##A. W.## pramuMcatu: ##B.## pramuMcata: ##Ca.## pramumocata: ##K.##}rdhva- kAyAdagniskandhaM prajvAlayata:{8 ##From## smo ##till## prajvAlayata: ##left out in K.##} smordhvakAyAdvAridhArAM pramumocaturadha:kAyAdagniskandhaM prajvA- layata: sma{9 ##Left out in all MSS., but added here conjecturally.##} | tau{10 ##B. K. add## ca.} tasminnevAkAze mahAntau bhUtvA khuDDakau bhavata: khuDDakau bhUtvA mahAntau bhavata: | tasminnevAntarIkSe ‘ntardhAyata:{11 ntadhAryata: ##A.## antarddhatA ##B.## ‘ntadharyata: ##Ca.## ‘tardhAryata: ##K.## antadhAryata: ##W.## Cp. Pali antaradhayati.##} pRthivyAmunmajjata:{12 ##Left out in K.##} pRthivyAmunmajjitvAkAza unma- jjata: | iyadbhi: khalu puna: kulaputrA RddhiprAtihAryaistAbhyAM dvAbhyAM dArakAbhyAM sa zubha- vyUho rAjA svapitA vinIta: | atha khalu kulaputrA: sa rAjA zubhavyUhastayordArakayo- stamRddhiprAtihAryaM dRSTvA tasyAM velAyAM{13 ##A. W. add## dRSTa.} tuSTa udagra AttamanA: pramudita: prItisaumanasyajAto dazanakhamaJja{14 lI ##B.## lIm ##K.##}liM pragRhya tau dArakAvetadavocat | ko yuvayo: kulaputrau{15 trayo: ##K.##} zAstA kasya vA @461 yuvAM ziSyAviti | atha khalu kulaputrAstau{1 tau ##left out in A. W.##}dvau {2 dvau ##left out in Cb. K.##} dArakau taM rAjAnaM zubhavyUhametadavocat{3 ##Rather## catAm.} | eSa sa{4 ##Left out in B. Ca. Cb.##} mahArAja bhagavAJjaladharagarjitaghoSasusvaranakSatrarAjasaMkusumitAbhijJa{5 abhijJa ##left out in all MSS.##}stathAgato ‘rha- nsamyaksaMbuddhastiSThati dhriyate yApayati ratnamaye bodhivRkSamUle dharmAsa{6 siMha ##added in A. W.##}nopaviSTa: sadeva- kasya lokasya purata:{7 ##B. adds## samArakasya purata: sabrahmakasya.} saddharmapuNDarIkaM{8 ##Left out in Ca. W.##} nAma dharmaparyAyaM vistareNa saMprakAzayati{9 ##Ca. Cb. K. add## sma.} | sa Ava- yorbhagavAJzA{10 vAM cchA ##K.##}stA tasyAvAM mahArAja ziSyau | atha khalu kulaputrA:{11 ##Left out in K.##} sa rAjA zubhavyUhastau dArakAvetadavocat | pazyAmo vayaM kulaputrau taM yuvayo: zAstAraM | gamiSyAmo vayaM tasya bhagavata: sakAzam || atha khalu kulaputrAstau dvau dArakau {12 ##K. reads:## putrA sa rAjA tau dArakau; ##A. W. leave## dvau ##out also.##}tato ‘ntarIkSAdavatIrya yena sva{13 svA ##K.##}mAtA janayitrI{14 ne ##W. left out in Cb.##} tenopasaMkrAmatAmupasaMkramya dazanakhamaJjaliM pragRhya sva{13 svA ##K.##}mAtaraM jana{15 ne ##A. W.##}yitrImetadavocatAm | eSa AvAbhyAmamba vinIta: {16 ##Left out in Ca. K.##}svapitAnuttarAyAM samyaksaMbodhau | kRtamAvAbhyAM pitu: zA- stRkRtyaM | tadidAnImutsraSTumarhasyA{17 tsRSTaMmarhazca vAcAvAM ##A.## tsraSTaMmarhasyavaM ##B.## tsraSNaMmahamayyAvAM ##Ca.## tsRSTaM- marhasyAM ##Cb.## tsRSTuMmahasyavAcAvAM ##W.##}vAM tasya bhagavata: sakAze pravrajiSyAva iti || @462 atha khalu kulaputrA vimalagarbho dArako vimalanetrazca dArakastasyAM velAyAM sva{1 tAM ##A. W.## sva ##B. Cb.## svAM ##Ca. K.##} mAtaraM ja{2 jane ##A. K. W.##}nayitroM gAthAbhyAmadhyabhASatAm || anujAnIhyavayoreva{3 utsRjyasva asvamasmAkaM ##B.## utsRjyasvAmbamasmAkaM ##K. Probably a more original reading; cp. Pali ossajjati, against Skr.## ^sRjati.} pravrajyAmanagArikAm | AvAM vai{4 vayaM ca ##B.## vayaM vai ##K.##} pravrajiSyAvo{5 mo ##Ca. K.##} durlabho hi{6 vai ##Ca. K.##} tathAgata: ||1|| audumbaraM yathA puSpamato{7 tato ##K.##} durlabhata{7 tato ##K.##}ro jina: | utsRjya pravrajiSyAmo{8 mo ##B. Ca. Cb. K.## vo ##A. W.##} durlabhA{9 bhA ##A. B. K. W.## bhA: ##Cb.##} kSaNasaMpadA{10 da: ##A.## dA ##B. Ca. Cb. K.## dA: ##W.##} ||1|| vimaladattA{11 rAjabhAryA ##left out in B. Cb. K.##} rAjabhAryAha || utsRjAmi yuvAmadya gacchathA sAdhu{12 utsRjyAmyahu yuSmAkaM sAdhu gacchata ##B.## gacchetha ##K.## utsRjyAmi^ gacchatAM ##Ca.## utsRjyAmyahaM yuSmAn sAdhu gacchata ##Ch.## gacchethA ##A. W.##}dArakau | vayaM pi pravrajiSyAmo durlabho hi tathAgata iti ||3|| atha khalu kulaputrAstau dvau{13 ##Left out in A.##} dArakAvime gAthe bhASitvA{14 Left out in B.##} tau mA{15 ##K. adds## sva.}tApitarAvetadavoca- @463 tAm | sAdhvamba tAtaita va{1 eta ##Ca.## reSa ##Cb. All## yUyaM ##for## vayaM}yaM sarve{2 sarve ##W. left out in Cb.## sarva ##the rest.##} sahitA{3 samagrA ##K.##} bhUtvA gamiSyAmastasya bhagavato jaladharagarjita- ghoSasusvaranakSatrarAjasaMkusumitAbhijJasya tathAgatasyArhata: samyaksaMbuddhasya sakAzamupasaM- kramiSyAmastaM bhagavantaM darzanAya vandanAya varyupAsanAya dharmazravaNAya{4 ##In Ca. K. only.##} | tatkasya heto: | durlabho hyamba tAta{5 ##From## buddha ##till## bhAvA amba tAta ##left out in B.##} buddhotpAda{6 au ##Ca. Cb. K.##} udumbarapuSpasadRzo mahArNavayurgAcchadra{7 ##According to Kumarajiva's version, here is wanting a word such as## kANa, ##or## andha ##or## andhaka ##in accordance with the Samyuktagama-sutra book 15.##}kUrmagrIvA{8 va ##A.##}pravezavat | durlabhaprAdurbhAvA amba tAta buddhA bhagavanta: | tasmAttarhyamba tAta paramapuNyopastabdhA vayamIdRze pravacana upapannA: | tatsAdhvamba tAtotsRjadhva{9 jya ##Ca.##}mAvAM gamiSyAvas{10 va ##Ca. K.## ma ##A. B. W.##}tasya bhagavato jaladharagarjitaghoSasusvaranakSatrarAjasaMkusumitAbhijJa{11abhijJa ##in B. only.##}sya tathAgatasyArhata: samyaksaMbuddhasya sakAze pravrajiSyAva: {10 va ##Ca. K.## ma ##A. B. W.##} | durlabhaM hyamba tAta tathAgatAnAM darzanaM | durlabho hya{12 hya ##in Ca. only. Either## adya kAla: ##or## Idazo dharmarAjA ##an interpolation.##}dya kAla: | IdRzo dharmarAjA | paramadurlabhedRzI kSaNasaMpat || tena khalu puna: kulaputrA:{13 ##B. adds## stena kAlena.} samayena tasya rAjJa: zubhavyUhasyAnta:purAcca{14 purazca ##Ca.## purA ca ##K.##}turazItiranta:- purikAsahasrANyasya saddharmapuNDarIkasya dharmaparyAyasya bhAjanabhUtA{15 bhUta ##in B. Cb. K. only.##}nyabhUvan | vimalanetrazca @464 dArako ‘smindharmaparyAye caritA{1 caritAvI vi ##Ca. K.## caritrI vi ##Cb.## caritavAnvi ##the rest.##}vI vimalagarbhazca dArako bahukalpakoTInayutazatasahasrANi sarvasattvapApajahane samAdhau carito ‘bhUtkimiti sarvasattvA: sarvapApaM jaheyu{2 jahaneyu ##K.##}riti | sA ca tayordArakayormAtA vimaladattA rAjabhAryA sarvabuddhasaMgItiM sarvabuddhadharmaguhyasthAnAni ca saMjA{3 ##Left out in K.##}- nIte sma{2 jahaneyu ##K.##} | atha khalu kulaputrA rAjA zubhavyUhastAbhyAM dvAbhyAM dArakAbhyAM tathAgatazAsane vinIto ‘vatAritazca paripAcitazca sarvasvajanaparivAra: sA ca vimaladattA rAjabhAryA sarva- svajanaparivArA tau ca dvau dArakau rAjJa: zubhavyUhasya pu{4 ##K. adds## ca.}trau dvAcatvAriMzadbhi: prANisahasrai: sArdhaM sAnta:purau sAmAtyau sarve{5 ##K. adds## ca sa, ##the others## hi.} sahitA: samagrA yena bhagavAJjaladharagarjitaghoSasusvarana- kSatrarAjasaMkusumitAbhijJa{6 abhijJa ##in Ca. only.##}stathAgato ‘rhansamyaksaMbuddhastenopasaMkrAmannupasaMkramya tasya bhaga- vata: pAdau zirasA{7 zirobhi ##K.##}bhivandya taM bhagavantaM triSkRtva:{8 saptakRtva: ##A. B. W.## saptakRtva ##K. Cp.## trikhuttaM, triSkhutta, triSkRtvA, ##Mahavastu I, 212, 5, 13; 231, 1; 246, 5, 8; 236, 15. Pali tikkhattum.##} pradakSiNIkRtyaikAnte tasthu: || atha khalu kulaputrA: sa bhagavAJjaladharagarjitaghoSusasvaranakSatrarAjasaMkusumitAbhijJa{9 abhijJa ##in B. Ca. only.##}- stathAgato ‘rhansamyaksaMbuddho rAjAnaM zubhavyUhaM saparivAramupasaMkrAntaM viditvA dhArmyA kathayA saMdarzayati samAdApayati samuttejayati saMpraharSayati | atha khalu kulaputrA rAjA zubha- vyUhastena bhagavatA dhArmyA kathayA sAdhu ca suSThu ca saMdarzita: samAdApita: samuttejita: saMpraharSitastasyAM velAyAM tuSTa udagra AttamanA: pramudita: prItisaumanasyajAta: kanIyaso bhrAtu: paTTaM baddhvA{10 ##MSS.## badhvA.} rAjye pratiSThApya saputrasvajanaparivAra: sA ca vimaladattA rAjabhAryA sarva-{11 sarva ##left out in B. Cb.##} @465 strIgaNaparivArA{1 parivRtA ##K.##} tau ca dvau dArakau sArdhaM tairdvAcatvAriMzadbhi:{2 taizcaturazItibhi: ##A. W.##} prANisahasrai: sarve sahitA: samagrAstasya bhagavato jaladharagarjitaghoSasusvaranakSatrasaMkusumitAbhijJa{3 abhijJa ##in B. Ca. only.##}sya tathAgatasyArhata: samyaksaMbuddhasya pravacane zraddhayAgArAdanagArikAM pravrajitA: | pravrajitvA{4 pravrajitvA ##A. Ca. Cb. K. W.## pravrajya ##B. In B. added## sa.} ca{5 ##Left out in B.##} rAjA zubha- vyUha: saparivArazcaturazItivarSasaha{6 ##A. W. add## zata.}srANyabhiyukto vijahAra imaM saddharmapuNDarIkaM dharmaparyAyaM cintayanbhAvayanparyavadA{7 da ##left out in B. Ca. K.##}payan | atha khalu kulaputrA: sa{8 ##in Ca. only.##} rAjA zubhavyUhasteSAM caturazItInAM varSasahasrANAma{9 pra ##for## ma ##in all but K.##}tyayena sarvaguNAlaMkAravyUhaM nAma samAdhiM pratilabha{10 ti ##K.##}te sma | sahapratila- bdhAccAsya{11 lambhAcca tasya ##Cb. K.## lAbhasamA^ ##W. left out in A.##} samAdhera{12 ##Cb. K. add## khalu.}tha tAvadeva saptatAlamA{13 mAtraM ##in B. only.##}traM vaihAyasamabhyudgacchati sma | atha khalu kulapu- trA: sa{14 sa ##in B. only.##} rAjA zubhavyUho gagaNa{15 la ##Ca. K. W.##}tale sthitastaM bhagavantaM jaladharagarjitaghoSasusvaranakSatrarAjasaM- kusumitA{16 abhijJa ##in B. Ca. only.##}bhijJaM tathAgatamarhantaM samyaksaMbuddhametadavocat | imau bhagavanmama putrau zAstArau bhavato{17 bhagavata: | ##A. B. Ca. K.## bhagavato ##Cb. Our reading conjectural.##} yadahamAbhyAmRddhiprAtihAryeNa tasmAnmahato dRSTiga{18 kRtA ##B. Cb. K.##}tAdvinivartitastathAgatazAsane @466 ca pratiSThApita: paripAcitazcAvatAritazca tathAgatadarzanAya ca saMcodita: | kalyANamitrau bhagavanmama{1 bhavaMta etau ##A.##} tau dvau dArakau putrarUpeNa mama gRha upapa{2 gRhanutpannau ##A.## gRhamutpannau ##W.## gRhe upapannau ##Cb.##}nnau yaduta{3 yadidaM ##Ca. Cb. K.##} pUrvakuzalamUlasmara{4 mUlamanusmara ##K.##}NArtham || evamukte bhagavAJjaladharagarjitaghoSasusvaranakSatrarAjasaMkusumitAbhijJastathAgato ‘rha- nsamyaksaMbuddhastaM rAjAnaM zubhavyUhametadavocata | evametanmahArAjaivametadya{5 evametat ##repeated in B. only.##}tha vadasi | ava- ropitakuzalamUlAni hi mahArAja kulaputrANAM kuladuhitR#NAM ca sarveSu bhavagaticyutyupa- pattyAyataneSUpapannAnAM sula{6 lA ##A.## la ##B. Ca. Cb. K. W.##}bhAni bhavanti kalyANamitrANi yAni zAstRkRtyena pratyupasthi- tAni bhavanti | yAnyanuttarAyAM samyaksaMbodhau zAsakAnya{7 zAsakA ##A.## zAsanakA ##K.## sAsanA ##Cb.##}vatArakANi paripAcakA{8 cakA ##Ca. K.## citAni ##the rest.##}ni bhava- nti{9 ##Left out in Ca. Cb. K.##} | udArametanmahArAja sthAnaM yaduta{10 yadidaM ##Ca. Cb. K.##} kalyANamitraparigrahastathAgatadarzanasamAdApaka:| pazyasi tvaM mahArAjaitau dvau dArakau | Aha | pazyAmi bhagavanpazyAmi sugata | bhagavAnAha | etau khalu punarmahArAja kulaputrau paJcaSaS{11 SaSTi ##B.##}TInAM gaGgAnadIvAlikA{12 lu ##Cb.##}samAnAM tathAgatAnAmarhatAM samyaksaMbuddhAnAmantike pUjAM kariSyata{13 ta ##A. K.## ta: ##B. W.## ntA ##Ca.## ntI ##Cb.##} imaM ca saddharmapuNDarIkaM dharmaparyAyaM dhArayiSyata:{14 Syanti ##Cb. K.##} sattvAnAmanukampAyai mithyAdRSTInAM{15 ##Left out in B. Ca. Cb.##} ca sattvAnAM{15 ##Left out in B. Ca. Cb.##} samyagdRSTaye vIryasaMjananArtham || @467 atha khalu kulaputrA: sa{1 ##In B. only.##} rAjA zubhavyUhastato gagaNatalAdavatIrya dazanakhamaJjaliM pragRhya{2 praNamya ##K.##} bhagavantaM jaladharagarjitaghoSasusvaranakSatrarAjasaMkusumitA{3 abhijJa ##in Ca. only.##}bhijJaM tathAgatamarhantaM samya- ksaMbuddhametadavocat | tatsAdhu bhagavannirdizatu tathAgata: kIdRzena jJAnena samanvAgatasta- thAgato ‘rhansamyaksaMbuddho yena mUrdhnyuSNISo vibhAti vimalanetrazca bhagavAnbhru{4 bhagavan.##K.##}vormadhye co- rNA vibhAti zazizaGkhapANDarAbhA{5 bhA: ##A. W.##} sA ca{6 ##A. Ca. K. W. only add## ca.} samasahitA dantAvalI vadanAntare virAjati{7 te ##Ca. Cb. K.##} bi- mboSThazca bhagavAMzcArunetrazca sugata: || atha khalu kulaputrA: sa{8 ##In B. only.##} rAjA zubhavyUha iyadbhirguNaistaM bhagavantaM jaladharagarjitagho- SasusvaranakSatrasaMkusumitA{3 abhijJa ##in Ca. only.##}bhijJaM tathAgatamarhantaM samyaksaMbuddhamabhiSTutyA{9 tvA ##A. Cb. K. W.##}nyaizca guNakoTInayu- tazatasahasraistaM bhagavantamabhiSTutya{10 tvA ##A. W.##} tasyAM velAyAM {11 ##From## bhagavantamabhi ##till## taM ##left out in B.##}taM bhagavantaM jaladharagarjitaghoSasusvaranakSa- trarAjasaMkusumitAbhijJaM{3 abhijJa ##in Ca. only.##} tathAgatamarhantaM samyaksaMbuddhametadavocat | AzcaryaM bhagava{12 ##Ca. K. add## AzcaryaM sugata.}nyAvanmahA- rghamidaM{13 mahAtma ##Cb. K.##} tathAgatazAsanamacintyaguNasamanvAgatazca tathAgatapravedito dharmavinayo yAvatsupra- jJaptA ca tathAgatazikSA | adyAgreNa{14 ##K. adds## ye.} vayaM bhagavanna bhUyazcittasya{15 sya ##left out in K.##} vazagA bhaviSyAmo na bhUyo @468 mithyAdRSTervazagA bhaviSyAmo na bhUya: krodhasya{1 sya ##in K. only.##} vazagA bhaviSyAmo na bhUya: pApakAnAM ci- ttotpAdAnAM vazagA bhaviSyAma: | ebhirahaM bhagavanniyadbhira{2 yadbhirakuza ##Ca. K.## etakai: pApakairakuza ##O.## yaddhi: kuzalamUlai^ ##Cb.##}kuzalairdharmai: samanvAga{3 ##In. O. added## babhUva.}to necchAmi bhagavato ‘ntika{4 kA ##A. B. K. W.## ka ##Ca. Cb.## sAntike upa ##O.##}mupasaMkramitum || sa tasya bhagavato jaladharagarjitaghoSasusvaranakSatrarAjasaMkusumitAbhijJa{5 abhijJa ##in B. only.##}sya tathAgata- syArhata: samyaksaMbuddhasya pAdau zirasAbhivandyA{6 abhivaMditvA ##A. W.## vaMditvA ##Ca. Cb.##}ntarIkSagata evAsthAt | atha khalu{7 ##In Ca. only.##} sa{8 ##In B. K. only## sa.} rAjA zubhavyUha: sA ca vimaladattAM rAjabhAryA zatasahasramUlyaM muktAhAraM bhagavata uparyantarIkSe ‘kSaipsIt{9 kSe ##Cb.## kSai ##K.## kSI ##W.## kSipata: ##O. left out in A. B. Ca.##} | samanantarakSiptazca{10 nikSi ##in Cb.##} sa muktAhArastasya{11 tato ##K.##} bhagavato mUrdhni muktAhAra: kUTAgAra:{12 ra ##A. B. Ca.## re ##W.##} saMsthito{13 saM ##left out in Cb. K.##} ‘bhUccaturasrazcatu:sthUNa: samabhAga:{14 samo bhAga: ##A. W.## samabhAgasa: ##Cb.## sama: bhAgaNa: ##K. left out in B.##} suvibhakto darzanIya: | tasmiMzca kUTAgAre paryaGka: prAdurbhUto ‘nekadUSyazatasahasrasaM{15 skR ##Cb. K.##}stRtastasmiMzca paryaGke tathAgatavigraha: paryaGkabaddha:{16 paryaMkaM baddha: ##A. Cb.## paryaMkabaddha: ##W.## payaGkabuddha: ##K.## ^niSaNNa: ##B.## paryaGkabaddha: ##O.##} saMdRzyate sma | atha khalu rAjJa: zubhavyUhasyaitadabhavat | mahAnubhAvamidaM buddhajJAnamacintyaguNasamanvA- @469 gatazca tathAga{1 ca tathAgato ##left out in Cb.##}to yatra hi nAmAyaM tathAgatavigraha: kUTAgAramadhyagata: saMdRz{2 sma ##added in all but K. O.##}yate prAsAdiko dRzanIya: paramazubhavarNapuSkara{3 la ##O.##}tayA samanvAvagata: || atha khalu bhagavAJjaladharagarjitaghoSasusvaranakSatrarAjasaMkusumitAbhijJa{4 abhijJa ##in B. Ca. only.##}stathAgatazca- tasra: parSada Amantrayate sma | pazyatha{5 dhvaM ##Ca.##} bhikSavo yUyaM{6 yUyaM ##is put in before## bhikSavo ##in B. O.##} zubhavyUhaM rAjAnaM gagaNatalasthaM{7 sthitaM ##Cb.## gaganatale sthitaM ##O.##} siMhanAdaM nadantam | Ahu: | pazyAmo bhagavan{8 bhagavAn ##left out in A. Cb. W.##} | bhagavAnA{9 bhagavan ##left out in B. K. and## bhagavAnAha ##in O.##}ha | eSa khalu bhikSa{10 eSa bho: punarbhi ##O.##}va: zubhavyUho rAjA mama zAsane bhikSubhAvaM kRtvA zAlendra{11 sAre ##A.## sAle ##Ca.## rAjA ##in O.##}rAjo nAma tathAgato ‘rhansamyaksaMbuddho loke bhaviSyati vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devAnAM ca manuSyANAM ca{12 devamanuSyANAM ##O.##} buddho bhagavAnvistIrNavatyAM lokadhAtAvabhyudgata{13 rAjA ##O.##}rAjo nAma sa kalpo bhaviSyati | tasya khalu{14 bho: ##O.##} punarbhikSava: zAlendrarAjasya tathAgatasyArhata:{15 arhata: samyaksaMbuddhasya ##omitted in O.##} samyaksaMbuddhasyAprameyo bodhisattvasaMgho bhaviSyatyaprameya:{16 yazcAsya ##O.##} zrAvakasaMgha: | samA pANitalajAtA ca{17 ##Left out in Ca. Cb.## vaiDUryamayI ##wanting in O.##} vaiDUryamayI sA vistIrNavatI lo- kadhAturbhaviSyati | evamacintya: sa tathAgato ‘rhansamyaksaMbuddho bhaviSyati | syAtkhalu @470 puna: kulaputrA yuSmAkaM kAGkSA vA vimatirvA vicikitsA vA{1 vicikitsA vA ##omitted in O.##} anya: sa tena kAlena tena samayena zubhavyUho nAma rAjAbhUt | na khalu{2 bho: ##O.##} puna: kulaputrA yuSmAbhirevaM{3 punarevaM dra ##O.##} draSTavyam | tatkasya heto: | ayameva sa padmazrIrbodhisattvo mahAsattvastena kAlena tena samayena zubhavyUho nAma rAjAbhUt | syAtkhalu puna: kulaputrA yuSmA{4 syAtte bho: puna: kulaputraivaM kA ##O.##}kaM kAGkSA vA vimatirvA vicikitsA {1 vicikitsA vA ##omitted in O.##} vA anyA sA tena kAlena tena samayena vimaladattA nAma rAjabhAryAbhUt | na khalu puna: kulaputrA yuSmA- bhirevaM draSTavyam | tatkasya heto: | ayaM sa{5 ##Left out in B. Ca. K.##} vairocanarazmipratimaNDitadhvajarAjo nAma bo- dhisattvo mahAsattvastena kAlena tena samayena vimaladattA nAma rAjabhAryAbhUttasya rAjJa: zubha- vyUhasyAnukampAyai teSAM ca sattvAnAM rAjJa: zubhavyUhasya{6 ##Left out in Cb.##} bhAryAtvamabhyupaga{7 bhyudgato ##Cb.##}to ‘bhUt | syA- tkhalu puna: kulaputrA yuSmAkaM kAGkSA vA vimatirvA vicikitsA vA anyau tau tena kA- lena tena samayena dvau{8 tau ##K.##} dArakAvabhU{9 ##A. K. W.## abhUvatAm.}tAm | na khalu puna: kulaputrA yuSmAbhirevaM draSTavyam tatkasya heto: | imau tau bhaiSajyarAjazca bhaiSajyasamudgatazca tena kAlena tena samayena tasya rAjJa: zubhavyUhasya putrAvabhU{9 ##A. K. W.## abhUvatAm.}tAm | evamacintyaguNasamanvAga{10 tau ##Cb. only;## ta: ##in the other MSS.##}tau kulaputrA bhaiSajyarA{11 ##Left out in Cb.## ja ##K.##}jo bhaiSa- jyasamudgatazca bodhisa{12 ttvA ##Cb.## tvo ##in the other MSS.##}ttvau mahAsa{12 ttvA ##Cb.## tvo ##in the other MSS.##}ttvau bahubuddhakoTInayutazatasahasrAvaropitakuzalamUlAvetA- @471 vubhAvapi satpuruSAvacintyadharmasamanvAga{1 samudgatau ##K.##}tau | ye caitayo: satpuruSayornAmadheyaM dhArayiS{2 dhArayaMti ##A.##}yanti te sarve namaskAraNIyA bhaviSyanti sadevakena lokena{3 na lokena ##left out in A. W.## sadevake loke ##K.##} || asminkhalu puna: pUrvayogaparivarte bhASyamANe caturazItInAM{4 ##A. W. add## prANizatAnAM.} prANisahasrANAM vi- rajo vigatamalaM{5 ##A. W. add## vi.} dharmeSu dharmacakSurvizuddham{6 ##MSS. add## iti.} || || iti zrI{7 Arya (##for## iti zrI) ##K.##}saddharmapuNDarIke dharmaparyAye zubhavyUharAja{8 ##From## iti ##till## rAja ##left out in B. Ca. Cb.##}pUrvayogaparivarto nAma paJcaviM{9 SaT (##for## paJca) ##Cb.##} zatima:|| @472 ##XXVI## atha khalu samantabhadro bodhisattvo mahAsattva: pUrvasyAM dizi gaNanAM samatikrAntairbo- dhisattvairmahAsattvai: sArdhaM parivRta: puraskRta: prakampa{1 ##A. adds## ya.}dbhi: kSetrai: pravarSadbhi: padmai: pravAdyamAnai- stUryakoTInayutazatasahasrairmahatA{2 ##K. adds## ca.} bodhisattvAnubhAvena{3 tvAnukaMpena ##B.## tvagaNena ##Cb.##} mahatyA bodhisattvavikurvayA{4 ##K. adds## na (##for## Na).} mahatyA bodhisattvarddhyA mahatA{5 mahatyA ##A. B. K. W.##} bodhisattvamAhAtmyena mahatA{6 mahatyA ##Ca. K.##} bodhisattvasamAhitena{7 samanvitena ##A. Ca. Cb. K. W.## samAhitena ##B.##} mahatA bodhi- sattvatejasA jAjvalyamAnena{8 ##From## na ##till## yAnena mahatA ##left out in Cb.##} mahatA bodhisattvayAnena mahatA bodhisattvaprAtihAryeNa maha- dbhirdeva{9 mahatA deva ##B.## mahatyA deva ##Ca. Cb. K. W.## mahadbhirdeva ##A.##}nAgayakSagandharvAsuragaruDakiMnaramahoragamanuSyAmanu{10 manuSyavikrIDayA | anekairddeva ^manuSyai: ##B.## manuSyavikurvayA ##Ca. K.## mahaMti deva^ Syai: ##Ca.## mahadbhi: | deva^ ##K.##}Syai: parivRta: puraskRta evamaci- ntyairRddhiprAtihAryai: samantabhadro bodhisattvo mahAsattva imAM sahAM lokadhAtuM saMprApta: | sa yena{11 samayena ##Ca. K.## tena samayena ##Cb.##} gRdhrakU{12 Ta ##A. B. Cb. W.##}Ta: parvatarAjo yena ca bhagavAMstenopasaMkrAmadu{13 pasaMkrAmadu ##left out in K.##}pasaMkramya bhagavata: pAdau zirasAbhivandya{14 sA vanditvA ##A. Ca. K. W. more original.##} @473 saptakRtva: pradakSiNIkRtya bhagavantametadavocat ahaM bhagavaMstasya bhagavato ratnatejo’bhyu{1 ratnAprabhAbhyu ##W.##}- dgatarAjasya tathAgatasya buddhakSetrAdihAgata{2 ta: | ##Ca. K.##} iha{3 ##Ca. adds## ca.} bhagavansahAyAM{4 sahe ##B.##} lokadhAtAvayaM saddharmapuNDa- rIko dharmaparyAyo dezyata iti{5 ##Left out in K.##} tamahaM zravaNAyAgato bhagavata: zAkyamunestathAgatasya sakA- zamamUni ca bhagavannetAvanti bodhisattvazatasahasrANImaM saddharmapuNDarIkaM dharmaparyAyaM zravaNA- yAgatAni | tatsAdhu bhagavandezayatu tathAgato ‘rhansamyaksaMbuddha imaM saddharmapuNDarIkaM dharmapa- ryAyameSAM{6 yAyameva ##A. Cb. W.## yAyaM ##B. Ca.## yAyaM | eSAM ##K.##} bodhisattvAnAM mahAsattvAnAM vistareNa{7 ##K. adds## saMprakAzayatu.} | evamukte bhagavAnsamantabhadraM bodhisattvaM mahAsattvametadavocat | ud{8 udgha ##K.## udghA ##the other MSS.##}ghaTitajJA hi kulaputraite bodhisattvA mahAsattvA: | api tvayaM saddharma- puNDarIko dharmaparyAyo yadutA{9 saM ##left out in B. K.##}saMbhinnatathatA{10 teti ##K. Read## ta:.} | te bodhisattvA Ahu: | evametadbhagavannevametatsu- gata{11 ##All but B. K. add## iti.} | atha khalu yA{12 ye ##A. W.## yA ##K. left out in B. Ca.##} tasyAM parSadi bhikSubhikSuNyupAsakopAsikAzca saMnipatitAstAsAM saddha- rmapuNDarIke dharmaparyAye pratiSThApanArthaM punarapi bhagavAnsamantabhadraM bodhisattvaM mahAsattvametada- vocat | caturbhi: kulaputra dharmai: samanvAgatasya mAtRgrAmasyAyaM saddharmapuNDarIko dharmaparyAyo hastagato bhaviSyati | katamaizcaturbhi: | yaduta{13 yadidaM ##K.##} buddhairbhagavadbhiradhiSThito bhaviSyatyavaropita- kuzalamUlazca bhaviSyati niyatarAzivya{14 vya ##left out in Ca. K.##}vasthitazca bhaviSyati sarvasattvaparitrANArthamanuttarA- @474 yAM{1 yA: ##K.##} samyaksaMbodhau cittamutpAdayiSyati | ebhi:{2 bodhezcittamutpAdayiSyati | ebhizca ##K.## utpAdituM bhaviSyati ##the other MSS.##} kulaputra caturbhirdharmai: samanvAgatasya mAtR- grAmasyAyaM saddharmapuNDarIko dharmaparyAyo hastagato bhaviSyati || atha khalu samantabhadro bodhisattvo mahAsattvo bhagavantametadavocat | ahaM bhagavanpazcime kAle pazcime samaye pazcimAyAM paJcazatyAM vartamAnA{3 nI ##K.##}yAmevaMrU{4 vartamAnAyAmeva ##B.## ^mevaM ##K.##}pANAM{5 rUpANAM ##in Ca. only.##} sUtrAntadhArakANAM bhikSUNAM rakSAM kariSyAmi svastyayanaM kariSyAmi daNDaparihAraM kariSyAmi viSadUSaNaM kariSyAmi yathA na kazciteSAM dharmabhANakAnAmavatAraprekSyavatAragaveSyavatAraM lapsyate na mAra:{6 ra ##A. Ca. W.## ra: ##B. K.##} pApI- yAnavatAraprekSyavatAragaveSyavatAraM{7 gaveSyavatAraM ##in B. only.##} lapsyate na mAraputrA na mArakAyikA devaputrA{8 devatA ##B.##} na mAra- kanyA na mArapArSadyA yAvanna bhUyo mAraparyutthito{9 ryupasthi ##A. Ca.## ryupasti ##W.##} bhaviSyati | na devaputrA na yakSA na pretA na pUtanA na kRtyA na vetADAstasya{10 DAsvastyastu tasya ##A.## DAsvastyastustasya ##W.##} dharmabhANakasyAvatAra{11 kasyAntikAvatAra ##K.##}prekSiNo ‘vatAragaveSiNo ‘vatAraM lapsyante{12 te ##A. Ca. W.## nte ##B. K.##} | ahaM bhagavaMstasya dharmabhANakasya satatasamitaM nityakAlaM rakSAM kariSyAmi | yadA ca{13 ##In Ca. K. only.##} sa{14 ##In B. only.##} dharmabhANako ‘smindharmaparyAye cintAyogamanu{15 nuprAptA: | ##K.##} yuktazcaGkramAbhirUDho bhaviSyati tadAhaM @475 bhagavaMstasya dharmabhANakasyAntike zvetaSaDUntaM gajarAja{1 rAja ##in Ca. only.##}mabhiruhya tasya dharmabhANakasya caGkrama- kuTImu{2 mAkUTI ##K.## makuza ##W.##}pasaMkramiSyA{3 ##B. reads## Nakasya mukhamupadarzayiSyAmi.}mi bodhisattvagaNaparivRto ‘sya dharmaparyAyasyArakSAya{4 yasya saMrakSAyai ##K.##} | yadA punastasya dharmabhANakasyAsmindharmaparyAye cintAyogamanuyaktasya sata ito dharmaparyAyAdantaza: padavyaJjanaM paribhraSTaM{5 STuM ##W.##} bhaviSyati tadAhaM tasmiJzvetaSaDUnte gajarAje ‘bhiruhya tasya dharmabhANakasya saMmu{6 ##In A. W. only.##}- khamupadarzayitvA{7 muddarzayitvA ##A.## mupadarsayiSyAmi ##B.##} imaM dharmaparyAyamavikalaM pratyuccArayiSyAmi | sa{8 te ##B. K.##} ca dharmabhANako{9 kA ##B. K.##} mamAtmabhAvaM dRSTvemaM ca{10 ##left out in K.##} dharmaparyAyamavikalaM mamAntikAcchrutvA tuSTa{11 ##Left out in B.## tuSTA udagrA ##K. W.##} udaya{11 ##Left out in B.## tuSTA udagrA ##K. W.##} AttamanA:{12 nAsa: ##B.##} pramudita:{13 tA ##B.## tA: ##K.##} prItisau- manasyajA{13 tA ##B.## tA: ##K.##}to bhUyasyA mAtrayAsmindharmaparyAye vIryamAra{14 maura ##Ca.## mAra ##K.## mAla ##the rest.##}psyate{15 nte ##B. K.##} mama ca sahadarzanena samAdhiM pratilapsyate dhAraNyAvartAM ca nAma dhAraNIM pratilap{15 nte ##B. K.##}syate koTIzatasahasrAvartAM ca nAma dhAraNIM pratilap{15 nte ##B. K.##}syate sarvarutakauzalyAvartAM ca nAma dhAraNIM pratilapsyate{15 nte ##B. K.##} || ye ca{16 yena ##A. B. W.## ye ca ##Ca.## ye ##K.##} bhagava{17 vA ##A. B.##}npazcime kAle pazcime samaye pazcimAyAM paJcazatyAM bhikSavo vA bhikSuN{18 NyupAsakopAsikA vA evaM ##K.##}yo @476 vopAsakA vopAsikA vaivaM sUtrAntadhArakA evaM sUtrAntalekhakA{1 ##Left out in B.##} evaM{1 ##Left out in B.##} sUtrAntamArgakA{1 ##Left out in B.##} evaM{1 ##Left out in B.##} sUtrAntavAcakA{1 ##Left out in B.##} ye{2 ##In B. K. only.##}pazcime kAle pazcime samaye pazcimAyAM paJcazatyA{3 ##B. adds## vartamAnAyAm.}masmindharmaparyAye trisa- ptAhamekaviMzatidivasAni caGkramAbhirU{4 bhi ##left out in K.##}DhA{5 bhirUDhA ##left out in A.##} abhiyuktA bhaviSyanti{6 ##From## teSA^ ##till## dhAraNI caiSAM ##left out in Cb.##} teSAmahaM sarvasattvapriyadarza- namAtmabhAvaM{7 ##Left out in K.##} saMdarzayiSyAmi | tameva zvetaM SaDdantaM gaja{8 (pA)NDaraM SaDdantaM hastirAjAnama^ ##O.##}rAjamabhiruhya bodhisattvagaNaparivRta ekaviMzatime divase teSAM dharmabhANakAnAM caGkramamAgamiSyAmyAgatya{9 tvA ##A. K. W.##} ca tAndharmabhANAkAnya- risaMharSayiSyA{10 saMhariSyA ##A. W.## saMdarzayiSyA ##K.## pari ##wanting in O.##}mi samAdApayiSyAmi{11 ##Left out in Ca. W.##} samuttejayiSyAmi saMpraharSayiSyAmi | dhAraNIM caiSAM dAsyAmi yathA{12 yadA ##Ca.## ca ##is added in B.Ca. Cb.##} te dharmabhANakA na kenacid{13 kasya ##A. B. Ca. O.##}dharSaNIyA bhaviSyanti na caiSAM ma{14 ##From## manuSyA ##till## nAryopa ##left out in B.##}nuSyA vAmanuSyA vAvatAraM lapsyante na ca nAryo ‘pasaMhariSyanti{15 nArIbhi: saMhriyate ##O.##} | rakSAM caiSAM kariSyAmi svastyaya{16 ##Left out in Cb.##}naM kari- SyAmi{17 ##Left out in A. K. W.##} daNDaparihAraM kariSyA{17 ##Left out in A. K. W.##}mi viSadUSaNaM kariSyAmi | teSAM ca vayaM bhagavandharmabhANakA- @477 nAmimAni dhAraNIpadAni{1 padAni ##left out in A.## bhANakAnAmArakSAnuguptyA dhAraNipadAni bhASiSyA- mi | ##O.##} dAsyAmi | tAni{2 tAnImAni ##B. K.## tatremAni ##O.##} bhagavandhAraNIpadAni tadyathA{3 zRNu: ##A.## sa dharmabhANaka: zruNoti || tadyathA ##O.##} | adaNDe daNDa- pati{4 daNDapativate daNDAvarte daNDAvartani ##O.##} daNDAvartani daNDakuzale daNDasudhA{5 daNDasudhare | sudAre | sudhArapati | ##O.##}ri sudhAri sudhAra{5 daNDasudhare | sudAre | sudhArapati | ##O.##}pati buddhapazyane sarvadhAra{6 sarva ##only in O., then## Avartane. ##Then follows in it## sarvabhASyAvartane | su- Avartane | saMghaparIkSaNi | saMghanirghAtani | saddharmasuparIkSite | asaMge | saMgApagate | tRadhvasaM- gatulyaprApte | sarvasaMgasamatikrAnte | sarvadharmasuparIkSite | sarvasatva^. ##Cp. English transl.p. 435.##}Ni Ava- rtani saMvartani saMghaparIkSite saMghanirghAtani{7 tane ##A. W.## zane ##B.## sani ##Ca.## sane ##K.##} dha{8 ##B. adds## sa.}rmaparIkSite sarvasattvarutakauzalyAnugate siMha- vikroDite a{9 ##From## anuvarte ##till## svAhA ##in A. W. only.##}nuvarte vartani vartAli svAhA | imAni tAni{10 ##Left out in K.##} bhagavandhAraNIpadAni yasya bodhisattvasya mahAsattvasya zrotrendriyasyAvabhA{11 ##Sic O.## syAtmabhAvasyAbhAsamAgamiSyanti; syAbhAsamA^ ##Ca. Cb.##}samAgamiSyanti veditavyametatsama{12 etat ##left out in B. K.##}ntabhadrasya bodhisattvasya mahAsattvasyA{13 sya tadadhi ##Ca.## syedamadhi ##K.## syaitadadhi ##O.##}dhiSThAnamiti || ayaM ca bhagavansaddharmapuNDarIko dharmaparyAyo ‘smiJjambudvIpe pracaramANo yeSAM bodhi- sattvAnAM mahAsattvAnAM hastagato bhaviSyati tairbhagavandharmabhANakairevaM veditavyam | samantabhadra- sya bodhisattvasya mahAsattvasyAnubhAvena yada{14 yadA ##K.##}smAkamayaM dharmaparyAyo hastagata: samantabhadrasya bodhisattvasya mahAsattvasya tejasA | samantabhadrasya bodhisattvasya mahAsattvasya caryAyAste bhaga- @478 vansattvA lAbhino bhaviSyanti{1 bhavanti ##Cb.##} bahubuddhAvaropitakuzalamUlAzca te sattvA bhaviSyanti tathAga- tapANiparimArjitamUrdhAnazca{2 mUrdhnAnazca ##in all MSS.##} te bhagavansattvA bhaviSyanti | ya idaM{3 imaM ##A. B. Cb. K. W.## idaM ##Ca.##} sUtraM likhiSyanti dhArayi- Syanti mama tairbhaga{4 te ##Ca.## ca tair ##B. K.## caitair ##the other MSS.##}vanpriyaM {5 ya ##Ca.##}kRtaM bhaviSyati | ya{6 ##From## ya ##till## likhiSyanti ##left out in Cb.##} idaM sUtraM likhiSyanti ye cAsyArthamanubhotsyante likhitvA ca te bhagavannidaM sUtramitazcyutvA{7 zcayitvA ##B. K. meant## cavitvA.} trayastriMzatAM devAnAM sabhA{8 bhA ##B. K.## hA ##the rest. Cp. below. note 16.##}gatAyopapatsyante saho- papannAnAM caiSAM caturazItirapsa{9 tiM apsa ##K.##}rasAM sahasrANyupasaMkramiSyanti | te ‘dhimAtreNa mukuTena deva- putrAstAsAmapsarasAM madhye sthAsyanti | IdRza: kulaputrA imaM dharmaparyAyaM likhitvA puNya- skandha: ka: punarvAdo ya etamuddekS{10 ya etamudde ##A. W. Cb.## yai: punarudde ##B.## yaM udde ##K.##}yanti svAdhyAyiSyanti cintayiSyanti manasikariSyanti | tasmAttarhi kulaputrA: satkRtyAyaM saddharmapuNDarIko dharmaparyAyo likhitavya: sarvaceta: sama- nvAhRtya{11 ##From## sarve ##till## tya ##left out in B.## sarve ##A.## sarva ##Ca. Cb. W.## sarva ceta ^hRtya ##K.## ^hyatya ##A. Ca. Cb. W.##} | yazcAvikSiptena{12 vikSipeNa ##Cb.##} manasikA{13 manasikA ##A. K. W.## manaskA ##B. Ca. Cb.##}reNa likhiSyati tasya buddhasahasraM hastamupa{14 haste upa ##Cb.##}nAmayi- Syati maraNakAle cAsya buddhasahasraM saM{15 saM ##in Ca. only.##}mukhamupadarzanaM kariSyati | na ca durgativinipAtagA- mI bhaviSyati | itazcyutazca tuSitAnAM devAnAM sabhAgatA{16 sabhAgatA ##A. B. Ca. K. W.## sahatAcyatA ##Cb.## ^tAyo ##prakritic for## ^tAyAmu.}yopapatsyate yatra sa maitreyo bodhi- @479 sattvo mahAsattvastiSThati dvAtriMzadvaralakSa{1 dvAcatvAriMzat varalakSaNadhara ##B.## dvAtriMzallakSaNo ##Cb.##}No bodhisattvagaNaparivRto ‘psara:koTInayutazata- sahasrapuraskRto dharmaM dezayati{2 ##A. K. W. Cb. add## sma.} | tasmAttarhi kulaputrA:{3 ##Left out in A. K. W.##} paNDitena kulaputreNa vA kuladu- hitrA vAyaM saddharmapuNDarIko dharmaparyAya: satkRtya likhitavya: satkRt{4 ##Left out in B.##}yoddeSTavya: satkRtya svAdhyAyitavya: satkRtya manasikartavya: | imaM kulaputrA dharmaparyAyaM likhitvoddizya{5 ddizitvA ##A. Ca. Cb. K. W.## ddizya ##B.##} svA- dhyAyitvA{6 svAdhyAyya ##B. Ca.##} bhAvayitvA manasikRtvaivamaprameyA guNA bhaviSyanti | tasmAttarhi tena{7 ##In Cb. only.##} paNDitena{8 ##Left out in B. Cb.##} bhagavan{9 ##Left out in B. Ca. Cb.##}kulaputreNa vA kuladuhitrA vAyaM saddharmapuNDarIko dharmaparyAyo dhArayitavya etAvanta- steSAM{10 etAMsteSAM ##K.##} guNAnuzaMsA bhaviSyanti | tasmAttarhi bhagavannahamapi tAvadimaM dharmaparyAyamadhiSThA- syAmi{11 saddharmapuMDarIko dharmaparyAyo hAsi ##Cb.##} yathA bhagavanmamAdhiSThAnenAyaM dharmaparyAyo ‘smiJjambudvIpe pracariSyatIti{12 ##Left out in Cb.##} || atha khalu tasyAM{12 ##Left out in Cb.##} velAyAM{12 ##Left out in Cb.##} bhagavAJzAkyamunistathAgato ‘rhansamyaksaMbuddha: samantabha- drAya bodhisattvAya mahAsattvAya sAdhukAramadAt | sAdhu sAdhu samantabhadra yatra hi nAma tvamevaM bahujanahitAya{13 ##From## bahujanasukhAya ##till## sukhAya ##left out in Cb.##} bahujanasukhAya lokAnukampAyai mahato janakAyasyArthAya hitAya sukhAya pratipanna: evamacintyadharmasamanvAgato ‘si mahAkaruNAsaMgR{14 gra ##A. K.##}hItenAdhyAzayenAcintyasaMgR{15 sama | gR ##A. W.## samAgR ##K.##}hI- @480 tena cittotpAdena yastvaM svayameva teSAM dharmabhANakAnAmadhiSThAnaM karoSi | ye kecitkulapu- trA: samantabhadrasya bodhisattvasya mahAsattvasya nAmadheyaM dhArayiSyanti veditavyaM tai: zAkyamu- nistathAgato dRSTa iti | ayaM{1 ##Sic Cb.## datyayaM ##the rest.##} ca saddharmapuNDarIko dharmaparyAyastasya bhagavata: zAkyamuneranti- kAcchuta:{2 ##B. adds## iti.} zAkyamunizca tathAgatastai: pUjita: zAkyamunezca tathAgatasya dharmaM dezayata: sAdhu- kAro ‘nu{3 kAramanu ##A. K. W.## kArAnu ##B.## kAro ‘nu ##Cb.##}pradatta: | anumoditazcAyaM dharmaparyAyo bhaviSyati | zAkyamuninA ca{4 ##Left out in A. K. W.##} tathAgatena teSAM mUrdhni pANi:{5 ##Left out in Cb.##} pratiSThApito bhaviSyati | bhagavAMzca zAkyamunistaizcIvarairavacchAdito bhavi- Syati | tathAgatazAsanaparigrAhakAzca te samantabhadra kulaputrA vA kuladuhitaro vA vedita- vyA: | na ca teSAM lokAyate rucirbhaviSyati na kAvyaprasRtA: sattvAsteSAmabhirucitA{6 bhiruhyatA ##A.## bhirucitA ##B. K. Ca.## bhirucikutA ##W.##} bhavi- Syanti{7 ti ##B. A.##} na nRttakA na mallA narllakA na zauNDikaurabhrikakaukkuTika{8 na nRttakA na mallA na RllakA na sauMDikaurabhrikkukkaTikasaukarikastrIposakA: ##A.## na nRtrA na mallA na sainikairabhikakaukuTikasau^ ##B.## na nRttanA na mallA na RllakA na sauNDikaurabhrikkakkuTikasau^ ^SakA: ##Ca. K.## na nRttakA na mallA na RllakA na sau kau kkakkuTikausau^ ^sakA: ##W. This part is wanting in Cb., as the leaf is broken.##}saukarikastrIpoSakA: sattvAsteSAmabhirucitA bhaviSyanti{9 bhavanti ##Cb.##} | IdRzAMzca{10 zAzca ##K.##} sUtrAntAJzru{11 sUtrANAntaM ##K.##}tvA likhitvA dhArayitvA{12 dhAritvA ##A. K. W.##} vAca- @481 yitvA vA na teSAmanyadabhirucitaM{1 tA ##A. Ca. K. W.## taM ##B. Cb.##} bhaviSyati | svabhAvadharmasamanvAgatAzca te sattvA vedita- vyA:{2 bhaviSyaMti ##B.##} | pratyAtmikazca teSAM yonizo manasikAro{3 manaskAro ##B.##} bhaviSyati | sva{4 su ##A. W.## sva ##Ca. K. left out in B.##}puNyabalAdhArAzca te sattvA{5 te te (##for## te sattvA) ##K. left out in B. Ca.##} bhaviSyanti priyadarzanAzca te{6 ##Left out in B. Ca.##} bhaviSyanti sattvAnAm | evaM sUtrAntadhArakAzca ye bhikSavo bhaviSyanti | na teSAM rAgo vyAvAdhiSya{7 vyAhariSyati ##B.## vyAvAdhayiSyati ##Ca.## vyAvahiSyati ##Cb. Cp. Pali vya badheti.##}ti na dveSo na moho nerSyA na mAtsa{8 krAdho ##Cb.##}rpaM na a{9 ##Left out in B.##}kSo na mAno nAdhimAno na mithyA{10 ##Left out in B. Cb. K.##}mAna: | svalAbhasaMtuSTAzca te samantabhadra dharmabhANakA bhaviSyanti | ya: samantabhadra pazcime kAle pazcime samaye pazcimAyAM paJcazatyAM vartamAnAyAmasya saddharmapu- NDarIkasya dharmaparyAyasya dhArakaM bhikSuM pazyet {11 pazye dRSTvA ##A. W.## pazyet | ##K. O.## pazyAddRSTvA caivaM ##the rest. Our reading conjectural.##}evaM cittamutpAdayitavyam | gamiSyatyayaM kulaputro bodhimaNDaM nirjeSyatyayaM kulaputro{12 ##Left out in B.##} mArakalica{13 li ##B. Ca.## ri ##A.## liM ##W.## dharma ##in added to## cakra ##in A.##}kraM pravartayiSyatyayaM dharmacakraM{14 ##Left out in A. Ca. K.##} parA- haniSyatyayaM{15 ##Left out in K. Ca.## pravAdayiSyatyayaM ##O.;## parAhariSyatyayaM ##the rest.##} dharmadundubhiM prapUrayiSyatyayaM dharmazaGkhaM pravarSayiSyatyayaM dharmavarSamabhirokSya{16 bhiruhiSya ##A. W.## bhirokSya ##B. Ca.## bhirAkSa ##K.## AruhiSyati gha ##O.##}tyayaM dharmasiMhAsanam | ya imaM dharmaparyAyaM pazcime kAle pazcime samaye pazcimAyAM paJcazatyAM vartamA- @482 nAyAM{1 ##Left out in Cb. K.##} dhArayiSyanti na te bhikSavo lu{2 la ##Cb.##}bdhA bhaviSyanti na cIvaragRddhA na pAtra{3 pAne ##W.## pAtra ##K. O.## pAna ##the other MSS.##}gRddhA bhavi- Syanti | RjukAzca te dharmabhANakA bhaviSyanti trivimokSalAbhinazca te{4 ##K. adds## bhaviSyanti.} dharmabhANakA{5 ##K. adds## zca.} bhavi- Syanti | dRSTadhArmikaM {6 dRSTidhArmikAzca ##B.## dRSTadhAtmikAzca bhaviSyanti ##K.##}ca teSAM sAMparAyikaM{7 ##In O.## sAMparAyikaM ##wanting.##} nirvartiS{8 nirvartiSyati ##O.## nivartayiSyati ##the rest.##}yati | ya {9 va ##W. O.##}evaM sUtrAntadhArakANAM dharmabhA- NakAnAM bhikSUNAM mohaM dAsyanti jAtyandhA{10 ##Left out in Cb. B.## tyandho bhaviSyati ##O.##}ste sattvA{11 ##Left out in B. Ca. Cb.##} bhaviSyanti | ye caivaMrUpANAM sUtrAntadhA- rakANAM bhikSUNAmavarNaM saMzrAvayiSyanti teSAM dRSTa eva dharme kAyazcitro{12 kAye citro ##A.## kAyai citro ##K.##} bhaviSyati | ya evaM sUtrAntalekhakAnAmuccaggha{13 ##Badly for## ujja^.}naM kariSyant{14 Syati ##O. In the sequel also the singular.##}yullapiSyanti te khaNDadantAzca bhaviSyanti viraladantAzca bhaviSyanti{15 ##Left out in Cb.##} bIbhatsoSThAzca bhaviSyanti cipiTa{16 ##Sic Cb. O.## cchinna ##Ca. K.## cchidra. ##A. B. W.##}nAsAzca bhaviSyanti viparItahastapAdAzca bhaviSyanti viparItanetrAzca{15 ##Left out in Cb.##} bhaviSyanti{15 ##Left out in Cb.##} durgandhi{17 gha ##B. Ca. Cb.##}kAyAzca bhaviSyanti gaNDa{18 ##O. adds## kilAsa.}piTakavicarcida- drukaNDvAkIrNazarIrAzca bhaviSyanti | ya IdRzAnAM sUtrAntalekhakAnAM{19 ##A. W. add## evaM; ##O. has## eva, ##but leaves out## IdRzAnAM.} sUtrAntavAcakAnAM{20 ##Left out in Ca. K.##} ca @483 sUtrAntadhArakANAM{1 ##in W. only.##} ca sUtrAntadezakAnAM{2 ##Left out in Ca. K.##} cApriyAM vAcaM bhUtAmabhUtAM vA saMzrA{3 saM ##in Ca. only.##}vayiSyanti teSA- midamAgADhataraM pApakaM karma veditavyam | tasmAttarhi samantabhadrAsya dharmaparyAyasya dhArakA- NAM bhikSUNAM dUrata eva{4 evaM ##A. B. W.## eva ##Ca. Cb. K.##} pratyutthAtavyaM yathA tathAgatasyAntike gauravaM kartavyaM tathA teSAmeva{5 evaM ##A. B. Ca. W.## eva ##K.##} sUtrAntadhArakANAM bhikSUNAmevaM{6 evaM ##in B. K. only.##} gauravaM kartavyam || asminkhalu puna: samantabhadrotsAha{7 ne ##B.##}naparivarte nirdizyamAne gaGgAnadIvAlikAsamAnAM bodhisattvAnAM mahAsattvAnAM koTIzatasahasrAvartA{8 varta ##K.##}yA dhAraNyA: pratilambho{9 lAbho ##A. B. W. O.## labho ##Cb. Ca.##} ‘bhUt || ||iti zrIsaddha{10 Arya (##for## iti zrI) ##K.##}rmapuNDarIke dharmaparyAye samantabhadrotsAhanaparivarto nAma SaDviMza{11 saptaviMza ##Cb. O.##}tima: || @484 ##XXVII.## atha khalu bhagavAJzAkyamunistathAgato ‘rhansamyaksaMbuddha utthAya tasmAddharmAsanA- tsarvAMstAnbodhisattvAnpi{1 ##K. adds## mahAsattvAM.}NDIkRtya{2 tvA ##A. Ca. Cb. K. W.## tya.} dakSiNena pANinarddhyabhisaMskArapariniSpannena{3 ##In A. W. added## ca; ##from## ca ##till## svA ##left out in B.##} dakSiNaha- steSva{4 ##Conjectural for## dakSiNe haste svA ##of the MSS.##}dhyAlambya tasyAM velAyAmetadavocat | imAmahaM kulaputrA asaMkhyeya{5 ye ##Cb.##}kalpakoTInayuta- zatasahasra{6 sre ##Cb.##}samu{7 sa ##left out in A.##}dAnItAmanuttarAM samyaksaMbodhiM yuSmAkaM haste parindAmyanuparindAmi ni- kSipAmyupanikSipAmi | yathA vipulA vais{8 vai ##B. Ca. K.## vi ##the rest.##}tArikI bhavettathA yuSmAbhi: kulaputrA: karaNIyam || dvaitIyaka{9 mapi ##left out in Cb.##}mapi traitIyaka{10 ##Left out in B.##}mapi bhagavAnsarvAva{11 sarvAvaM ##left out in B.##}ntaM bodhisattvagaNaM dakSiNena pANinAdhyA- lambyaitadavocat | imAmahaM kulaputrA asaMkhyeyakalpakoTInayutazatasahasrasamudAnItAmanuttarAM samyaksaMbodhiM yuSmAkaM haste parindAmyanuparindAmi nikSipAmyupanikSapAmi | yuSmAbhi: kulaputrA udgrahItavyA{12 ##In Cb. only;## udgRya ##A. B. Ca. K. W.##} dhArayitavyA vAcayitavyA paryavAptavyA dezayitavyA prakAzayita- @485 vyA sarvasattvAnAM ca saMzrAvayitavyA | amAtsaryo ‘haM kulaputrA aparigRhIta{1 apragRhI ##A. B. Ca.## parigR ##Cb. K.## anigR ##W.##}citto vizA- rado buddhajJAnasya dAtA{2 ##Left out in Cb.##} tathAgatajJAnasya{2 ##Left out in Cb.##} svayaMbhUjJAnasya dAtA | svayaMbhUjJAnasya dAtA | mahAdAnapatirahaM kulaputrA yuSmAbhirapi kulaputrA mamaivAnuzikSitavyamamatsaribhirbhUtvemaM{3 mamaitrAmanuzikSitavya: || amatsaribhirbhUtvA imaM ##A.## mamaivAnusikSitavya amatsaribhibhUtavaM ##B.## mamaivAnusikSitavyam | ‘matsaribhirbhUtvemaM ##Ca.## zikSitavyA | amatsaribhUtemantathA ##Cb.## mamaitAmanuzikSitavya: amatsaribhibhUtvA imaM ##W.## mamaivAnuzikSitavyamamatsarebhi-tvemaM ##O.## imaM ##Prak. for## idaM.} tathAgatajJAnadarzanaM mahopAya- kauzalyamAgatAnAM{4 ##B. Cb. add## ca. ##O. adds## zrAddhAvAM.} kulaputrANAM kuladuhitR#NAM cAyaM dharmaparyAya: saMzrAvayitavya: | ye cA- zrAddhA:{5 ye ca zraddhAs ##A. W.## ye ca sraddhA: ##Cb. Ca.## ye ca zraddhA: kulaputrA kuladuhita- razca ye ca zrAddhA: ##B.## ye ca zraddhA: kulaputra kuladuhitarazca | ye cAzraddhA: ##K.## azrAddhAzca sattvA ihAgradharmeSu ##O.##} sattvAste ‘smin{6 tasmi ##A. W.##}dharmaparyAye samAdApayitavyA: | evaM yuSmAbhi: kulaputrAstathAgatAnAM pratikA{7 pratI ##Ca. K.## kRto ##left out in O.##}ra: kRto bhaviSyati || evamuktA{8 kte ##A. W.## kta ##B.## ktA ##Ca.## ktAs ##Cb. K.## ktA: samAnAste ##O.##}ste bodhisattvA mahAsattvA bhagavatA zAkyamuninA tathAgatenArhatA samya- ksaMbuddhena mahatA{9 mahatI ##K.; B. Cb. K. add## vIrya.} prItiprAmodyena sphuTA abhUvanmahacca gauravamutpAdya yena bhagavAJzAkyamu- nistathAgato ‘rhansamyaksaMbuddhastenAvanatakAyA: praNatakAyA: saMnata{10 ##Ca. adds## pra.}kAyA: zirAMsyavanA- @486 myA{1 nAmayitvA ##O.## namyA ##the rest.##}JjaliM {2 lIM ##A. B. Ca.## dazanakhAJjalIM ##O.## vanAmAJjalI: ##K.##}pragRhya sarva ekasvara{3 ##B. adds## ruta; ##K. reads## ekaM svaranirghoSeNa ruta.}nirghoSeNa bhagavantaM zAkyamuniM tathAgatamarhantaM samyaksaMbu- ddhametadUcu: | tathA bhagavanka{4 tathAgatavanka ##Cb.## tathA tathAgata ka ##K.##}riSyAmo yathA{5 ##A. B. W. add## bhagavAM.} tathAgata{6 ##Left out in B.##} AjJApayati | sarveSAM ca tathAgatAnA- mAjJAM kariSyA{7 ##Left out in Cb.##}ma: paripUrayiSyAma:{8 ##Left out in O.##} | alpotsuko bhagavAnbhavatu yathAsukhavihArI | dvaitI- yakamapi traitIyakamapi sa{9 ##omitted in B. K.##} sarvAvAnbodhisattvagaNa ekasvara{10 ##B. K. add## ruta.}nirghoSeNaivaM bhASate sma | alpo- tsuko bhagavAnbhavatu yathAsukhavihArI | tathA bhagavankariSyAmo yathA tathAgata AjJApayati | sarveSAM ca tathAgatAnAmAjJAM{11 AjJaptiM ##O.##} paripUrayiSyAma: || atha khalu bhagavAJzAkyamunistathAgato ‘rhansamyaksaMbuddha: sarvAMstAMstathAgatAna- rhata: samyaksaMbuddhAna{12 ddhAnityanye ##A. W.##}nyebhyo lokadhAtubhya: samAgatAnvisarjayati sma{13 visarjayati sma ##left out in A. W.## visarjayAmAsa ##O.##} yathAsukhavihA{14 ratAM ##A. W.## rante ##B.## razca ##Ca.## raM ##Cb.## raJca ##K.## re ##O.##}raM ca teSAM tathAgatAnAmArocayati sma | yathAsukhaM tathAgatA viharantva{15 raMtya ##A. W.## raMta ##Cb.##}rhanta: samyaksaMbuddhA iti | taM ca tasya bhagavata: prabhUtaratnasya tathAgatasyArhata: samyaksaMbuddhasya ratnastUpaM yathAbhUmau sthApayAmAsa tasyApi tathAgatasyArhata: samyaksaMbuddhasya yathAsukhavihAra{16 hAra ##O.## hAratA ##the rest.##}mArocayAmAsa{17 seti ##B. Ca. Cb. K.## sa iti ##A. W.##} || @487 idamavocadbhagavAnAttamanAste cAprameyA asaMkhyeyA{1 cAprameya ##left out in A. W.## asaMkhyeya ##is put in before## aprameyA ##in Ca. K.##}stathAgatA arhanta: samyaksaMbuddhA anya{2 anyAnya ##B.## anye ##K.##}lokadhAtvAgatA ratnavRkSamUleSu{3 Su ##in Ca. K. only.##} siMhAsanopaviSTA: prabhUtaratnazca tathAgato ‘rhansamya- ksaMbuddha: sa ca sarvAvAnbodhisattvagaNaste ca viziSTacAritrapramukhA aprameyA asaMkhyeyA{4 ##Left out in A. W.##} bodhisattvA mahAsattvA ye{5 ##K. adds## ca; ##Ca. reads## eta ##for## ye; ##B. reads## mahAsattvAste cAprameyAsaMkhyeyA bodhisattvA ye te.} pRthivIvivarebhyo ‘bhyudgatAste ca mahAzrAvakA: tAzca catasra: parSada:{6 ##A.## sA ca sarvAvatI ca catu'parSat ##B. Ca.## tAzcatasra: parSada: ##Cb.## tAzcatasra: pariSada: ##K.## sA ca sarvAvatI parSat ##W.## sa ca catuSparSat} sadevamAnuSAsuragandharvazca loko bhagavato bhASitamabhyanandanniti{7 ##O. adds the following:## atha khalu bhagavAnyathAsukhavihAraM teSAM tathAgatAnA- mArocayitvA AyuSmantamAnandamAmantrayAmAsa | udgRhR tvamAnandemaM dharmaparyAyaM dhAraya vAcaya dezaya paryApnuhi pareSAM ca vistareNa saMprakAzaya evamuktA AyuSmAnAnando bhagavantametadavo- cat udgRhIto me bhagavannayaM dharmaparyAyo-vismarAmi ko nAmAyaM bhagavandharmaparyAya: kathaM cainaM nAma dhAra---(bha) gavAnAha tasmAttarhi tvamAnandemaM dharmaparyAya mahAnirdezamapiti nAma---ha | saddharmapuNDarIkaM iti nAma dhArayAhi mahAvaipulyaM bodhisattva—-} || ||{8 ##From here the text is given from B., but## iti zrI ##is put in here for## Arya ##in accordance with the former chapters, and## ‘nuparIndanAparivarto ##is taken from Cb., adding## nAma ##after it. The various readings will be seen following:}iti zrIsaddharmapuNDarIke dharmaparyAye ‘nuparIndanAparivarto nAma saptaviMzatima: samApta: || ye dharmA hetuprabhavA hetuM teSAM tathAgata: | hyavadatteSAM ca yo nirodha evaM vAdi mahAzramaNa: || @488 ##A.## aSTArakarSagAhitvA Akramya khurasaMstaraM | gaMtavyaM kulaputreNa yatra sUtramidaM bhavet || ##B. Ca. Cb. K. W.## aGgArakarSagAditvA Akramya khurasaMstaraM | gaMtavyaM kulaputreNa yatra sUtramidaM bhavet || ##A.## dharmaratna vilikhyodaM yatpUNyasamupArjitaM | asyaiva dharmaratnasya jagattenAstu bhAjanamiti || ##B. Ca. Cb. K. W.## dharmaratnaM vilikhyedaM yatpuNyasamupArjitaM | asyaiva dharmaratnasya jagattenAstu bhAjanaM || ##A.## samAptaM saddharmapuMDarIkaM dharmaparyAyaM sUtrAMtaM ##B.## AryasaddharmapuMDarIke dharmaparyAye saptaviMzatima: parivartta: ##Ca.## saddharmapuMDarIko dharmaparyAya: sUtrAMto ##Cb.## saddharmapuMDarIko dharmaparyAye anuparIndanAparivarto aSTAviM- zatima: || || ##K.## AryasaddharmapuNDarIke dharmaparyAye parivartto nAma saptaviMzatima: ##W.## samAptaM saddharmapuMDarIkaM dharmaparyAyaM sUtrAMtaM ##A.## mahAvaipulyaM bodhisattvAvavAdaM sarvabuddha- ##B.## samApta: || || ##Ca.## ma ##Cb. K.## samApta: saddharmapuNDarIko dharmaparyAya: sUtrAnto vaipulyo bodhisattvAvavAda: sarvabuddha- ##W.## mahAvaipulyaM bodhisattvAvavAdaM sarvabuddha- @489 ##A.## parigrahaM sarvabuddharahasyaM sarvabuddhanigUDhaM sarvabuddhajAti sarvabuddhaguhyasthAnaM sarva- ##B. Ca.## sarva ##Cb. K.## parigraha: sarvabuddharahasyaM sarvabuddhanigUDhaM sarvabuddhajAti sarvabuddhaguhyasthAnaM sarva ##W.## parigrahaM sarvabuddharahasyaM sarvabuddhanigUDhaM sarvabuddhajAti sarvabuddhaguhyasthAnaM sarva ##A.## buddhabodhimaMDaM sarvabuddhadharmacakrapravartanaM sarvabuddhaikadharmacakrapravartanaM sarvabuddhaikaghana- ##B. Ca.## buddhabodhimaMDa: sarvabuddhadharmacakrapravartanaM sarvabuddhaikaghana- ##Cb. K.## bodhimaNDa: sarvabuddhadharmacakrapravarttanaM sarvabuddhaikaghana- ##W.## buddhabodhimaMDaM sarvabuddhaikaghana- ##A.## zarIraM sarvopAyakauzalyamekayAnanirddezaM paramArthanirhAranirddezamity || || ##B. Ca.## sarIraM mahopAyakau rddesa: paramArthani ##Cb. K.## zarIraM mahopAyakauzalya nirddeza: paramArtha nirddezazceti || || ##W.## zarIraM sarvapAyakauzalyamaikayA nirdeza: paramArtha nirddezasiti || || ##A.## taM te ye sUtrarAjaM munivararacitaM bodhisattvAvavAdaM saddharmampuMDarIkaM varazivavRSadaM ##B.## ye dharmA hetuprabhavA hetunteSAntathAgato hyavadato nirodha evaM vAde mahAzravaNa ##Ca.## samvat a 914 || gyasukR# |5|58| gukrAdana | zrIlakSmI || || kAmadevasya ##Cb.## samvat a 7 hya vaizAkhaMDaklandAdazyAM | paramabhaTAraka zropadyustu kAmadevasya ##K.## ye dharmA hetuprabhavA hetu teSAntathAgato | hyevadatteSAM ##W.## yebhyAgatA iha surAsuranAgayakSAgandharvakinnaranarA zravaNAya dharmaM rakSantu te ##A.## mokSamArgaikalAlaM || zrutvA smRtvA likhitvA zataguNavaditA mAnayanyAlayaMti ##B.## deyadharmAyaM pravaramahAyAnayAyinA ##Ca.## vijayarAjyalikhitamiti ||0|| anena puNyena tu sarvadarzitAmeva | pyeNijihya @490 ##Cb.## rAjye vizuddhacaMdrAMDanirmaM.... NDapIradhyAnivAminyAmAnakarANikAyA ##K. W.## jagadidaM jinazAsanaM ca dharmaM munIndrakathitaM ca caraMtu nityam | zIlato yasamA ##A.## prAptAbhogyaM samaMtAdapaMgatakaluSA: mokSamaMte prayAMti || guNayamanidhivarSe samyagA- ##B. Ca.## cadAdhavidhi jarArujAmitutAhorbhisaMkSalAsemudvareyembhavaSA gagajjagat || ##Cb.## saMbhAradvayalavRkAmayA saddharmapuMDarIkapustakamidaM vareNyaM putranAyakaM likhitvA ##K. W.## pUrNaM prajJAvanta samanvitaM mahodadhirivAgAthAM viharadhvaM yathAmukhaM | jalaM vimuJcatu ##A.## khADhagaurepyudgupatiparipUrNNe mUlabhe saumya ghapre || vyalikhadamRtatanaMda: sadvRSAM bho- ##B. Ca.## {1 ##The following is in the margin.##}saM 703 ASATakR#SNasapramiSTavaknhkSva saddharmapuMDarIkA saMpUrNNana sene dhunakA dvAkhA- ##Cb.## pratiSThApitaM bhavAtIti || anena puNye caca sarvadarzitAmavApyaniji... mahotsi- ##K. W.## yathepsitaM ghanAprarohyatAM sasyamupaiti cakSitau || prajAzca dharmena nRpo bhirakSitAnu ##A.## jasaMjJaM purikanakapraNAyAM mitrapUryAvipazcI || || ##B. Ca.## cukayA cAjAcAryaratnazrIsadvAjuro || zvazAstrasadvAyA puNyanazAmrasahlA kvasAha- ##Cb.## saMkulAt samuddhareyaM bhavasAgarAjjagata iti ||O|| ##K. W.## ciraM ca dharmaM sugatasya tiSThatu || || ##A. B. Ca.## lpajjuyamAna || zubha || ##Cb. K. W.## zubhamastu sarvadA || || @491 ##Errata.## ##Page 1 line 4## Amu^ ##read## Ayu^ ##Page 8 line 5## maJja^ ##read## maJju^ ##Page 11 line 14## zrUNyA^ ##read## zUnyA^ ##Page 13 line 8## oryuSaM sarsaga ##read## AryeSu saMsarga ##Page 32 line 13## sakhamA ##read## sukhamA ##Page 33 line 2## Tu:kha ##read## du:kha ##Page 39 line 5## ^yuSyA^ ##read## ^yuSmA^ ##Page 48 line 12## pUrayi ##read## pUriya ##Page 57 line 15## koke ##read## loke ##Page 52 line 16## nirvANA^ ##read## nirvANa^ ##Page 60 line 6## darzAnAt ##read## darzanAt ##Page 60 line 12## sattvepu ##read## sattveSu ##Page 63 line 12## ^yisyanti ##read## ^yiSyanti ##Page 72 line 3## AThyo ##read## ADhyo @492 ##Page 72 line 12## asminnaiva ##read## asminneva ##Page 73 line 3## nAttrasa^ ##read## nottrasa^ ##Page 73 line 9## satrAsa^ ##read## saMtrAsa^ ##Page 75 line 3## saMkramyuvaiM ##read## saMkramyaivaM ##Page 82 line 10## koza^ ##read## kauza^ ##Page 115 line 1## bAhardhA ##read## bahirdhA ##Page 124 line 4## dhArayu^ ##read## dhAraya^ ##Page 132 line 13## nirvANumate dva ##read## nirvANamuta dve ##Page 137 line 1## zUnyatAna^ ##read## zUnyatAni^ ##Page 146 line 11## antarakakalpa ##read## antarakalpa ##Page 148 line 15## dvAdRza ##read## dvAdaza ##Page 169 line 14## kathaMcikSoke ##read## kathaMci loke ##Page 174 line 12## kATI ##read## koTI ##Page 175 line 15## ^dhyaSye^ ##read## ^dhyeSye^ ##Page 178 line 10## ^varama^ ##read## ^varaM a^ ##Page 190 line 9## guNAdyA ##read## guNADhyA ##Page 198 line 1## yUyaM ##read## yUyaM ##Page 215 line 7## bhavedyadva^ ##read## bhavedyadbha^ ##Page 216 line 8## saMmyayasa^ ##read## samyaksa^ ##Page 218 line 8## ceta: pa^ ##read## ceta:pa^ ##Page 220 line 16## rAhuka^ ##read## rAhula^ ##Page 224 line 8## koca^ ##read## keci^ ##Page 225 line 11## ^tarA vA puruSo ##read## ^taro vA puruSa: ##Page 230 line 8## AdhyAtyi^ ##read## AdhyAtmi^ @493 ##Page 247 line 7## kSaitrA^ ##read## kSetrA^ ##Page 249 line 12## zAhya^ ##read## zAkya^ ##Page 261 line 6## saMrajanIM ##read## saMraJjanIM ##Page 267 line 2## parivAro ##read## parivArau ##Page 269 line 4## SaDbho^ ##read## SaDbo^ ##Page 276 line 5## mAMsikAnna(6) ##read## mAMsikAnna ##Page 276 line 6(7), (8),etc. read (6), (7), etc.## ##Page 283 line 2## zrAvANa^ ##read## zrAvaNi^ ##Page 291 line 4## tenaiva ##read## teneva ##Page 291 line 5## guhyaM ##read## guhyaM ##Page 311 line 15## bhagavanna^ ##read## bhagavAna^ ##Page 312 line 15## saMvartatI^ ##read## saMvartanI^ ##Page 317 line 1## zakmaM ##read## zakyaM ##Page 318 line 6## sattvAtAM ##read## sattvAnAM ##Page 320 line 3## dIrtha^ ##read## dIrgha^ ##Page 320 line 6## medhavI ##read## medhAvI ##Page 325 line 1## krIDA ratI ##read## krIDAratI ##Page 336 line 9## zAkma^ ##read## zAkya^ ##Page 345 line 12## sattvasthA^ ##read## sattvasyA^ ##Page 363 line 10## gavayazca ##read## gavayAzca ##Page 363 line 11## gurviNa^ ##read## gurviNi^ ##Page 364 line 10## sthitA ##read## sthito ##Page 371 line 8## bhaveta ##read## bhavet ##Page 372 line 1## samanva^ ##read## samanvA^ @494 ##Page 372 line 4## sA’sya ##read## so’sya ##Page 377 line 3## tathogato ##read## tathAgato ##Page 401 line 1## saMgAtyA ##read## saMgItyA ##Page 410 line 12## ^nanapa^ ##read## ^nanupa^ ##Page 420 line 1## svadhyA^ ##read## svAdhyA^ ##Page 427 line 5## buddhakSecA^ ##read## buddhakSetrA^ ##Page 428 line 9## dedIpyamAno ##read## dedIpyamAno @495 ##INDEX. Abhasvara (pl.), 359, 365. Abhayandada, 441, 445. Abhicraddadhanata, 333 Abhicraddadhati (Act. and Med.), 315. Abhidarcaniya, 128. Abhigita (in Gitabhigita), 191. Abhijna (pl. the six), 90, 129, 150, etc. (the five), 135, 254. Abhijnajnanabhibhu (=Mahabhijnajna- nabhibhu), 190. Abhijnanabhijnata (var. ^jnabhi^), 1. Abhinirhara (the applying, application); dharmadecanabhi^, 186, 317; gitabhi^ 329 Abhiprasanna, 459. Abhirati, a Lokadhatu, 184. Abhirucita, 480. Abhiturna (syn. with abhibhuta), 320. Abhyudgataraja, a Kalpa, 469. Acala, a Raksasi, 400. Acaragocara, 275, 278, 281. See also Gocara. Acchada (a present in reward), 440. Cp. Mahavastu II, 98; III, 328; and acchadayatii, to favour with, Divyavadana, 136, seq. Acchata, 392; acchatasanghatacabda, 388. Acchodita (?), 151. Acaiksa, 2, 71, 267, etc. Accaryabhuta, 169. Acvajit, 1. Adbhuta, a division of the Buddhist scriptures, 45. Adhimatrakarunika, a Mahabrahman, 167. Adhimucyati, ^te, 187, 232, 255, etc. Adhimukti, 25, 31, 49, 53, 93, 110, etc. Adhyacaya, 337, seq., 389, etc. Adhyatmika, 230. Agnikhada, 448. Agrabodhi, 10, seqq., 24, 26, 51, seqq., 63, 67, seqq. etc. Agrayana, 61. Agrayanika, 140. Ajaneya, 1. Ajatacatru, 5. Ajita (=Maitreya), 19, seqq., 308, 327, 332, seqq., 345. Ajivika, 276. Ajnata-Kaundinya, 1, 33, 206, 212. Akacapratisthita, a Tathagata, 184. Akanistha (pl.), 359. Akilasi (dial.), 205. Cp. Pali akilasu. Aksana, pl. unhappy states, 96, 163, 434, 451. Aksayamati, 3, 438, seqq. Aksobhya, a Tathagata, 184.-A high number, 409.## @496 ##Alankaracubha (var. ^sura)-samadhi, 458. Alankaracubha, 458. Alpabadha, 301, etc. Alpabadhata, 429. Alpatankata, 429. Amanusya (pl.), 6, seq., 20, 69, 83, etc. Amatsarya, 485. Amitabha, 454, seq. Amitayus (=Amitabha), 184, 454. Amoghadarcin (a virtuous man), 3. Amukhibhavati, 159. Anabhibhu, 128, 190. Anadikarmika, 66, Anagamin, 347, 416. Anagarika, 180, 462, 465. Ananda, 2, 215, seqq.= Ananda–Bhadra, 217, seq. Anantacaritra, 300. Anantamati, a prince, 19. Anantanirdecavara, a Samadhi, 23;=Anantanirdecapratisthana, 5, 19. Anantavikramin (var. ^krama), 3. Anavanamitavaijayanti, a Lokadhatu, 216. Anavatapta, a Nagaking, 4. Ancati, 168; cp. Hancati. Aniksiptadhura, 3, 309. Aniruddha, 2, 207. Antacas, 277, 349, 401. Anubhava (in Gatha), 175. Anucamsa, 296, 354, seqq. gunanucamsa 479. Anucasaka, 413. Anuciksate, 180. Anujnatavin, 29. Anuksudra, 129. Anulomika, 149. Anukuttaka, 272. Anuniyata, 128. Anupadaya, 179. Anupadhicesa (-Nirvanadhatu), 21, 411. Anupamati, 4. Anuparindati, ^rindadati, 410, seq. ^rindana, 487. Anupravrajita, 184. Anupurvacas, 112. Anupurvena, 102, 123, etc. Anupurvi, 185. Anutpattikadharmaksanti (var. ^ki dha^), 136, 266, 327, 403, 419, 437. Anuvyanjana (pl. the eighty), 259, etc. Anvate (or anthate), 111. Apacayati, 5, etc. Apahrtabhara, 1. But Pali has "ohitabhara". Apasamharati, 476. Apasmaraka (a spirit causing epilepsy), 401. Apayabhumi, 170. Aphalgu, 39. Apkrtsna (-samadhi), 424. Apratipudgala, 69. Apratyanika (var. ^tyaniya), 95. Arabdhavirya, 309, etc. Aradhayati (and var. Aragayati), 22, 27, 70, 134, 153, 184, 222, 290. Arambana, 6, 29, 41, seqq., 71, 318, seq. Aranyadhuta, 310, seq. Arhat, 30, 416, etc. Aryasatyani (the four), 17, seq. 80, 92, 179, 191. Asamasama, 456. Asambhinnatathata, 473. Asampravedhamana, 21. Asanganikarama, 309. Asevaka (?), 283. Asura, (pl.), 6. etc. ^rendra (pl.), 5. Astapada, 65, 145, seq., 244, 337. Astavimoksadhyayin, 347. Audbilyaprapta, 110. Anupalambhika (dial. for upalambhika), 384. Aupamya (parable), 45. Aupapaduka, 202, 260, etc. Aurabhrika, 276(var. r.); 280, 480. Avabhasa, 477. Avabhasaprabha, a Devaputra, 4. Avabhasaprapta, a Lokadhatu, 144. Avaivartika, 2, 155. Avaivartyadharma, 2. Avalokitecvara, 3, 438, seqq. Avarna, 482. Avataragavesin, ^preksin, 398, 400, 478. Avatarana, 3; avatarayati, 464. @497 Avenika-dharma (pl. the sixteen), 62, 77, 259, etc. Avici, 6, 9, 94, 354, seqq. Avidvasu (dial.), 45, 55, seqq., 204. Avidya, 179. Avihethita, 161. Avivartya, 149. Avyabadha, 288. Avyapanna, 339. Ayoga, 111. Ayuskasaya, 43. Ayusmant, 1, etc. Bakkula, Bakula, 2, 207. Bala (pl. the ten), 67, 259. Balacakravartin, 6, 20, 362, 367. Bali, an Asura chief, 5. Baspa, 1. Bhadra, a Lokadhatu, 269. Bhadrakalpa, 201. Bhadrapala, 3, 383. Bhadrika, 1. Bhaisajyaraja, 3, 224, seqq., 267, 395, seqq., 404, 418, 470. Bhaisajyarajasamudgata, 425,=Bhaisajyasamudgata, 3, 470. Bharadvaja, a Mahacravaka, 2. Bharadvajasagotra, 18. Bhargava (i. e. potter), 138. In the same meaning used Mahabharata I, 190, 47. Bhava, 179, 466, etc. Bhavagra, 354, 356, 361, 365. Bherundaka, 85, seq. Bhiksu, passim. Bhismakalpa, 119. Bhismagarjitasvararaja, 375, seqq. Pl. 377. Bhismasvararaja (= the preceding), 383. Bhumisucaka (dog), 96. Bodha (= Bodhi), 183, 303, etc. Bodhi, 47, 49 seqq., 70, 96, 119, 137, etc. Bodhimanda, 16, 30, 34, 54, 62, 91, 159, 205, 311, 316, etc. Bodhipaksika (dharma, Pl. the 37), 458. Bodhisattva, passim. ^carya, 457. Bodhisattvavavada, 5, 19, 22, 65, 181, 241. Bodhisattvayana, 79, 416. Bodhisattvayaniya, 224; 385 (var. ^yanika); ^yanika, 183. Bodhisatvotpada, in Kashgar-MSS. for Bodhisattvavavada. Bodhivrksa, 172, 461. Bodhyanga (Pl. the seven), 29, 80. Brahmacarya (n.), 118. Brahmadhvaja, a Tathagata, 184. Brahmakayika (Pl.), a class of divine beings, 4, 159, 361, 367, 416. Brahmaloka, 164, 254, 329, 331, 338, etc. 1. Brahman, the god, 433, 444; Brahman Sahampati, 4, 69, 416. 2. Brahman, a class of divine beings (dial. Brahma), 129, 167, 367. Brahmavihara (Pl. the four). 142. Buddha, Sing. and Pl. passim. Buddhabhumi, 312, seq. Buddhabodhi, 55, 95, 110, 131, etc. Buddhadharma, 62. Buddhajuana, 216, 255, etc. Buddhaksetra, 6, seq., 20, 65, seq., 101, 148, etc. Buddhanetri (var. Dharmanetri), 92, seqq. 154. Buddhaputra, 46, seq., 57, 98, 344. Buddhayana, 41, seqq., 81, 90, 132, 138. Cailakabhuta (var. Cela^, Ceda^), 192. Cakravala, passim. Cakravartin, 35, 129, etc. Candra, a Devaputra, 4. Candrapradipa, name of a Samadhi, 424. Candrarkadipa, a Tathagata, 25. Candrasuryapradipa, 17, seqq. The same with the former. Candrasvararaja, name of several Tathagatas, 380. Candrasuryavimalaprabhasacri (var. ^vimalasurya^), 404, seqq. Carika, 131. Caritavin, 180, 464. Caturdvipaka (-lokadhatu), 328. Caturmaharajakayika (Pl. the four gods of the quarters), 160, 239. Caturthaka, a kind of fever, 401. @498 Chadva (?) 352. Chambitatva (dial.), 63. Chanda, 47, 92. Citradhvaja, 447. Cittotpada, 480. Cunda, 207. Cyuti, 466. Caciketu, a Tathagata, 148. Caiksa, 2, 71, etc. Caiksabhumi, 70. Cakra (Devanam indra), 4, 69, 361, 416. Pl. 129, 331, 367. Cakyadhiraja (=Cakyamuni), 28. Cakyamuni, 185, 240, 244, seqq., 299, seqq., 316, etc. Cakyasimha, 27, 147, 336. Calaraja, 155. = Calendraraja, 469. Cankhacila, 102, 111, 256, 439, etc. Caradvatiputra = cariputra, p. Cariputra, 2, 29, seqq. 58, 60,seqq., 97, 264. Carira, pl. relics. 241, 338. Carirastupa, 244. Cariravaistarika, 69. Carisuta = Cariputra, 31, 45, 47, seq., 56, 69, 92, 97. Castar, passim. Caundika, 480. Cikhin, one of the Brahmakayikas, 4, 175; = a Mahabrahman, 175. Cila-paramita, 332, 457. Cramanera, Cramaneri, 277. cravaka, 24, 31, etc. Cravakayana, 79, seq., 283. Cravakayanika, 33, 132, 183, 234, 282;= ^yaniya, 137, 224, 234, 276, 282. Cravitaka (dial.), 194. Crigarbha, a Bodhisattva, 21, 26. Cubhavyuha, a king, 457, seqq., ^rajapurvayogaparivarta, Ch. XXV. Cunyata, 236. Cunyatanimittapranihita, 101, 136. Cveta-saddanta (gajaraja), 475, seq. Dana-paramita, 332, 457. Dauvarnika (dial. for daurv^), 293. Devadatta, 259. Devadattaparivarta, 256, footnote. Devaraja, a future Tathagata, 259. Devasopana, a Lokadhatu, 259. Dharani, 270, 327, seqq., 350. Dharani (mantra)-padani. Several of them named 396, seqq. 477. Dharanindhara (var. Dharanidhara), 3, a Bodhisattva, 416; A virtuous man, 4. Dharanicvararaja (var. of 2. Dharanidhara, 4. Dharanyavarta (dharani), 475. Dharmabhanaka, 22, 25, 28, 184, 227, etc. Dharmabhisamaya, 328. Dharmacravanika, 20, 283, 286. Dharmadayada, 61. Dharmadhara, a Kinnara king, 4. Dharmagaganabhyudgataraja, a Tathagata, 218. Dharmakathika, 200, seq. Dharmamati, a prince, 19. Dharmanetri, 10, 25, 53, 251. Dharmaparyaya, 5, 17, etc. Dharmaprabhasa, a future tathagata, 201, seqq. Dharmarajan, 58, 92, 125, 146, 170, etc., ^raja, 289, seq., 417. Dharmaraksa; his Chinese translation cited 224, 256, 447, in the footnotes. Dharmasangiti, 286. Dharmaskandha (Pl. the 84000), 254. Dharmasvamin, 121, 289, etc. Dhatu (relic), 14, seq. 51, 324, 411. Dhatustupa, 7, 339, seq. Dhatuvigraha, 430. Dhrtarastra, one of the four regents of the quarters, 4. Dhrtiparipurna, 67. Dhuravaha (dial.), 256. Dhutaguna, 135. Dhvajagrakeyura (-samadhi), 424. Dhyana-paramita, 457. Dipankara, 27, 317. Drstadharmika, 420. Drsti-kasaya, 43; ^gata, 465; mithya^ Samyago, 466. Drugdhacitta, 135. Druma, a Kinnara king, 4. @499 Dundubhisvararaja, pl. Name of several Tathagatas, 380. Durgativinipata, 478. Duradhimocya, 185. Dvaitiyaka, a kind of fever, 401. Dvatrimcatilaksanarupadharin, 63. Dhyana (pl. the four), 131, etc. Dhyana-paramita, 332, 335. Ekahika (for Aikahika), a kind of fever, 401. Ekatya (=Pali ekacca), 71, 133. Ekibhavitvana (dial.), 31. Ekotsava (var.Ekonnada, Ekavacara), a musical instrument, 51. Gadgadasvara, 423, seqq. Gadita (= galita), 83. Gandharva, 6, seq. 20, 24, 35, 69, 165. etc. Gandharvakayika (-Devaputras), 4. Garuda, pl. 6, seq., 20, 69, 165, etc. Garudendra, pl. 5. Gatha, a verse, a stanza, passim. Pl. A division (Anga) of Buddhist scriptures, 45. Gati, state of existence; Pl. the six, 6, 9, 135, 346, 372; the five, 131. Cp. Sadgati. Gatingata (expert), 3, 131, 186, 200, etc. Cp. Mahavastu III, 386; 419. Gautami, 268, seqq. See also Mahaprajapati. Gavampati, 2. Gaya, 310; ^nagara, 311; ^yahvaya, 312, 316. Gaya-Kacyapa, 2, 207. Geya, a division (Anga) of Buddhist scriptures, 45. Ghosamati, a prince royal, 19. Gilanabhaisajya (dial.), 13, 119. Gocara = Acaragocara, 276, seqq. Gona (for gau), 75, 87, 89, 358. Grdhrakuta, 1, 249, 261, 337, 426, 472. Guhyagupta, 3. Guhyaka, pl. a class of demigods, 190, 371. Guruka, as the last part of a compound, 22. Gurukaroti, 5, etc. Guthodigalla (var. Guthodilla), 144, 148, 425. Hadi, 440, 450. Hancati, 111. Cp. Ancati. Hariti, a Raksasi, 400. Harsaniya, 123. Hesta, hestha (dial.), 310; hestena (dial.), 355; hestima (dial.), 191. Himavant, 133, seq. Hinadhimukta, 110,5; 113,9; 114,4; 118,4, ^ktika, 109,2.- ^ktikata, 105,1; 109,6. ^ktikatva, 116,1. Hinayana, 46, 147. Icvara (a god), 4, 369, 433, 445. Indradatta, 3. Indradhvaja, a Tathagata, 184. Iryapatha, 282. Itivrttaka, a division (Anga) of Buddhist scriptures, 45. Jaladharagarjitaghosasusvaranaksatrara- jasankusumitabhijna, a Tathagata, 457, seqq. Jambudvipa, 225, seq., 347, 376, 421, 477. Jambunadabhasa, a future Tathagata, 152; = Jambunadaprabhasa, 151. Janayitri (var. ^netri), 458, seq. 461, seq. Jataka, a division (Anga) of Buddhist scriptures, 45. Jinagandha, 454. Jinatmaja, 116, seq. Jinendra, 28, 229, 331, etc. Jnanagupta; his Chinese translation cited 447, footnote. Jnanakara, a prince, 160. Jnanamudra (-samadhi), 424. Jnanolka (-samadhi), 424. Jyotisprabha, one of the Brahmakayikas, 4. Kacyapa. See Maha-Kacyapa. Kalavinkaka, a bird distinguished from the Kokila, 358; ^vinkasusvara, 169. Kala, a Cravaka, 207. @500 ##Kalodayin, a Cravaka, 207. Kalpa (Aeon), 25, etc. Antarakalpa (al. Abhyantara-kalpa), an intermediate Kalpa, 25, 67, etc. Kalpa-kasaya, 43, 65. Kamaladalavimalanaksatrarajasankusu- mitabhijna, a Tathagata, 423, seqq. Kapilavastu, 311; ^lahvaya, 312. Kapphina (Kapphina, Kapina, Kaspina), 2, 207. Karuna, 458, etc. Kasaya (pl. the five), 58. Katapalikuncika (var. Kuksipalikunca, Kone palikunca), 106, seqq., 114. Katasi, 48. Kathamkatha, 33, seq., 61, 71, 302. Katyayana. See Maha-Katyayana. Kaukkutika, 276, 480. Kaukrtyam upasamharati, 285. Kaundinya. Sec Ajnata-Kaundinya. Kaundinyagotra = Kaundinya, 207. Kausidya, 20, 28. Kausthila. See Maha-Kausthila. Kecini, a Raksasi, 400, Kharaskandha (var. Suraskandha), an Asura chief, 5. Khuddaka, 460. Kilasita (weariness), 128, seq. 284. Kilikrta (var. Gadikrta), 319. Kinnara, pl. 6, seq, 20, 24, 165, etc. Kinnararaja, 4. Kleca, 188. Kleca-kasaya, 43. Klecamara, 290. Kodasakkin (dial., var. ^sarpin), 95. Koti, passim. Koticatasahasravarta (dharani), 475, 483. Kottarajan, 417, 433. Kotthita. See Maha-Kotthita. Kridapana (dial.), 86; ^naka (dial.), 86. Kridapita (var. kridita), 347. Kriya (sorcerer), 398, 401, 474. Ksanti-paramita, 332, 457. Ksinasrava 1, 31, 33, 43, 61, 347, etc. Kucalabhisamskara (var. Kucalamulabh^), 333, 348. Kumarabhuta, 3, 7, seqq., 16, 260, seqq., 275, 426. Kumarajiva; his Chinese translation cited 92, 120, 131, 181, 256, 327. Kumbhanda, 86, 398, ^ka, 85, seq. Kundaka, 95. Kunti, a Raksasi, 400; ^nti, 402. Kutadanti, a Raksasi, 400. Laghutthanata, 429. Lamba, a Raksasi, 400. Layana, 234. Lena (dial. = layana), 236. Liyana (dial.), 235. Lohitamukta, 439; ^mukti, 151, 153, 240. Lokabandhu (an epithet of Buddha), 149, 214, 220. Lokadhatu (masc. and fem.), 24, 31, 126, etc. Lokanatha (an epithet of Buddha), 177, 252, etc. ^nayaka, 190, etc. Lokapitar (an epithet of Buddha), 326. Lokapradyota (an epithet of a Buddha), 177, 222, 274. Lokavid (an epithet of a Buddha), 17, 65, 67, 151, etc. ^du (dial.), 47, 166; cp. Pali. Lokayata, 99, 480. Lokayatamantradharaka, 276. Lokayatika, 276. Lokecvara (= Avalokitecvara), 454. Lokendra (an epithet of a Buddha), 176, 253, etc. Madhura, a Gandharva, 5. Madhurasvara, a Gandharva, 5. Mahabhijna (-prapta), 202. Mahabhijnajnanabhibhu, a Tathagata, 156, seqq. Mahabhisatka, 294. Mahabrahman (Pl. a class of celestial beings), 164, seqq., 361, 365. Mahacravaka, 1, 33, 121. Mahadharma, a Kinnara king, 4. Mahadhyayin, 347. Mahaganin, 298, 313, 387. Maha-Kacyapa, 2, 100, 116, 121, 144, seq., 206. @501 Mahakaruna, 259. Maha-Katyayana, 2, 100, 147, 150, 152. Maha-Kausthila, 2. Mahakaya, a Garuda chief, 5. Mahamaitri (one of the four Bhavanas), 259. Mahamandarava, 5, 20, 69, 244, etc. Mahamanjusaka, 5, 200, 360. Maha-Maudgalyayana, 2, 100, 146, 152. Maha-Mucilinda, mountain, 244, 246, seq. Mahamudita (one of the four Bhavanas), 259. Mahanaman, 1. Mahananda, 2. Mahaprajapati, 2, 268, seqq. See also Gautami. Mahanirdeca, name of a Dharmaparyaya, 5. Mahapratibhana, 3, 240, 267. Mahapurna, a Garuda chief, 5. Mahapurusalaksana (Pl. the 32), 259, 298, 423, etc. Maharaja (regent of a quarter), 4. Maharatnadvipa, 187, seq. Maharatnapratimandita, name of a Kalpa, 66. Maharddhiprapta, a Garuda chief. 5. Maharnavayugacchidrakurmagrivapra- veca, 463. Maharupa, name of a Kalpa, 156. Mahasambhava, a Lokadhatu, 376, seqq. Mahasattva, an epithet of Bodhisattvas, 3, and further passim. Mahasthamaprapta, 3, 375, seqq. Mahatejas, a Garuda chief, 5. Mahatejogarbha (-samadhi), 458. Mahavaipulya, 19, 21, seq., 65, 181. Mahavikramin (var. ^krama), 3. Mahavyuha, name of a Kalpa, 144. Mahayana (in technical sense), 81, seq., 261. Mahayanika, 132. Mahecakhya, 180. Mahecvara, a god, 4, 369, 445. Mahopeksa (one of the four Bhavanas), 259. Mahoraga, 6, seq., 20, 35, 69, 165, etc. Maitrayaniputra. See purna. Maitreya, 3, 7, seqq., 16, 301, 307, seqq., 315, 327 seqq., 345, seqq., 478. Maitreyagotra, 27. Maitri, 458, etc. Maitribala, 167, 236; (var. maitra^, mai- trya^), 285. Maitrivihara, 234. Makutadanti, a Raksasi, 400. Maladhari, a Raksasi, 400. Manakuta, 401. Manapa, 442. Manasvin, a Naga king, 4. Manda, 53. Mandaglana, 301. Mandarava, 5, 8, 20, 23, 69, etc. Manjucri, 3, 7, seqq., 16, 260, seqq., 275, seqq., 386, 426, seq. Manjughosa (= Manjucri), 296. Manjusvara (= Manjucri), 15, seq. Manjusaka, 5, 8, 20, 364, etc. Manobhirama (var. Manapabhiramya), a Buddhaksetra, 153. Manojna, a Gandharva, 5. Manojnacabdabhigarjita, name of a Kalpa, 216. Manojnasvara, a Gandharva, 5. Manyana, 282; manyita, 63, 336. Mara, 12, 64, 145, 179, 289, 420. Pl. 64. Marakayika, 421. Maraparsad, 145; Maraparsadya, 474. Marakalicakra, 481. Maraparyutthita. 474. Marapratyarthika, 420, 430. Mardava (Adj.), 324, seq. Maru (dial. meaning: a god), 12, 15, 25, 30, 63, 65, 69, 208, etc. Masimkaroti, 156. Mati, a prince, 19, 21. Maudgalyaputra (= Maudgalyayana), 154. Maudgalyayana. See Maha-Maudgalya- yana. Maustika, 276. Cp. Mahavastu III, 113. Meghadundubhisvararaja, 431, seqq. Meghasvaradipa, a Tathagata, 184. Meghasvararaja, a Tathagata, 185. Pl. Name of several Tathagatas, 380. @502 Meru, mountain, 370, seq., 449. Merukalpa, a Tathagata, 184. Merukuta, a Tathagata, 184. Mithyamana, 481. Mraksa, 481. Mraksin, 364. Mucilinda, mountain, 244, 246, seq. Mudita, 458. Muktakusuma, 153. Mustika = Maustika, 279. Nadi-Kacyapa, 2, 207. Naga, 6, 20, 24, 35, etc. Naga kings, 4. Naksatraraja, a Bodhisattva, 3. Naksatrarajaditya (-samadhi), 424. Naksatrarajasankusumitabhijna, a Bodhi- sattva, 404, seqq. Naksatrarajasankusumitabhijna (- sa- madhi), 424. Naksatrarajavikridita (- Samadhi), 424. Naksatra(tara)rajaditya (- Samadhi), 458. Naladatta, var. of Naradatta, 3. Namarupa, 130, 179. Nanda, a Naga king, 4. Naradatta, a virtuous man, 3. Naraditya, an epithet of Buddha, 34. Narayanasamhananakaya, 428. Navanga (- casana), 46. Nayuta, var. Niyuta, passim. Nidana, a division (Anga) of Buddhist scriptures, 45. Nilamba (- samadhi), 424. Niramisa, 199. Nirgrantha, a sect, 276. Nirihaka, 14. Nirjinati, 289. Niropadhi (dial. = nirupadhi), 307. Nirukti, 29, 39, 41, 71, 130, 238 (var. vibhakti), 372. Nirvanadhatu, 21. Nispalapa (var. ^lava), 39, 44. Nityajvara, a kind of fever, 401. Nityaparinirvrta (var. ^parivrta), a Tatha- gata, 184. Nityodyukta, a Bodhisattva, 3. Nivarana (= pali), in ^vigata^, 123. Olokana, 114. Omaraka, 401. Ostaraka. 401. Osarati, 449. Otariyati (dial., wrong for otthariyati) 358. Padavyanjana, 22. Padmacri, a Bodhisattva, 3, 431, seq. 470. Padmaprabha, a future Tathagata, 65, seqq. Padmavrsabhavikramin, 67. Pancabhijna (in Bahuvrihi), 134, 136, 419. Pancagati (five states of existence), 131; ^tyupapanna. Pancakamaguna; pl. 79. Panini, cited, 320, footnote. Papiyan (Nom. case), var. Papiman, 289. Paramingata, (dial.), 453. Paramita (Pl. the six), 17, seq., 142, 256, 259, 264, 332, etc. Parenaparataram, ^rena, 156, etc. Paricaraka, 219. Pariksinabhavasamyojana, 1. Parindami, 484. Parisamantakena, 159. Paripacayati, 22, etc. Parisphuta, 22. Parivrajaka, 276. Parisa, dial. for parisad, 9, 353, etc. Paritosaniya, 123 Parsavanta (dial. = parisadvant), 303. Paryankam abhujya (var. baddhva, 5, 19;) - baddhva (var. abaddhva), 245, seq. -abhujya (var. abhujitva), 409. Paryavadapayati, 465. Paryavanaha, 77. Paryaya = Dharmaparyaya, 292. Paryupasitavin, 29, 225. Pattiyati, 37, 44, 286, 312. Causat. pattiya- payati, 288. Pavana (wood), 11, 90. Cp. Pali pavana; and Mahavastu II, 211, 382. Peyalam, 174, 299, 424. Picacaka, 85, 369; fem. ^cika, 369. Pindapata, 442. Pilindavatsa, 2. @503 Pithita(= pihita), 260. Prabhasa = Samantaprabhasa, 208. Prabhutaratna, an extinct Tathagata, 240, seqq., 299, seqq., 328, 427, seqq., 389, 486. Name of a Kalpa, 68. Pradanacura, 3, 396, seq., 425. Pragrhita (extensive). 339. Prajnakuta, a Bodhisattva, 260, seqq. Prajna-paramita, 333, 457; ^gatingata, 3. Prakharati, 126. Pramocaka, 417. Pranidhana, 64, seq., 117, 213, 231, etc. Prasadavati(- Samadhi), 424. Prasrta (Pali pasuta), 480. Praticamayati, 114, 13. Pratiharya, 459, 459, seq. Pratirupaka, 67, 218, etc. Pratisamlayana, 182, 340. Pratisamlina, 182. Pratisamvid(a), 202, 204, seq. ^vidgatin- gata 202. Pratityasamutpada, 17, seq. 179, 376. Pratityapada, the same, 139. Pratiyati, 36, seq. Pratyekabodha, 33; ^bodhi, 35, 203, 260. Pratyekabuddha, 32, 93, etc. Pratyekabuddhayana, 33, 79, seq. Pratyekabuddhayanika, 132, 183. ^yaniya, 224, 285. Pratyekajina, 138. Pratyuccarayati, 235, 475. Pravrajati, 465. Pravartanata (var. ^tana), 169, 172, 175. Preta, 85, seq., 177, 401, 474. Priyadarcana, name of a Kalpa, 431, 457. Punyabhisamskara, 333, 345, seq., 414, seqq. Purna (Maitrayaniputra), 2, 199, seqq., 206. Purnacandra, a Bodhisattva, 3. Purusadamyasarathi, 17, 65, 67, 151, etc. Purusarsabha, 15, 57. Purusottama, 16, 49, 393. Purvayoga, 418, seqq. Purvayoga-parivarta, title of Chapters VII and XXV; 471. Purvayogacarya, 199. Puskarata (cubhavarna^), 442. Puspagrahani (ya), 239. Puspadanti, a Raksasi, 400. Putana, 398, 401, 474. Racmicatasahasraparipurnadhvaja, a fu- ture Tathagata, 269. Racmiprabhasa, a Tathagata, 144, seqq. Rahu, an Asura chief, 5. Rahula, 2, 215, seqq. Rahulabhadra, 219, seq. Rahulamatar, 2, 269. Rajagrha, 1. Raksasa, 12, 15, 35, etc. Raksasi, 400. Raksasidvipa, 439. Ratiprapurna (var. ^pratipurna), name of a Kalpa, 153. Ratna, as a term applied to Bodhisattvas in a Buddhaksetra, 66. Ratnacandra, a Bodhisattva, 3. Ratnakara, a virtuous man, 3. Ratnaketurajas (var. ^rajanas), name of a group of Tathagatas, 221. Ratnamati, a prince, 19. Ratnapadmavikramin;pl. name of several Bodhisattvas, 66. Ratnapani, a Bodhisattva, 3. Ratnaprabha, a Bodhisattva, 3.-A god, 4. Ratnaprabhasa (al. Ratnavabhasa), name of Kalpa, 205. Ratnasambhava, name of a Buddhaksetra 148. Ratnasyaketu (pl.), = Ratnaketurajas, 222. Ratnatejobhyudgata, a Tathagata, 473. Ratnavabhasa = Ratnaprabhasa, 148, 202. Ratnavicuddha, a Lokadhatu, 240. Rjuka, 482. Rddhivikridita (- Samadhi), 424. Rddhipratiharya, 460, 465, 472. Revata, 2, 207. Rllaka, 480. Rsipatana, 69. Rudra, 433. Sabhagata, 478. Sabrahmaka, 21, 64, 119, 166, etc. Sacramanabrahmanika (praja), 21, 64, 116, etc.## @504 ##Sadaparibhuta, 377, seqq. Saddharmakocadhara, 218. Saddharmapundarika (Dharmaparyaya), 21, seq., 65, etc. Saddharmapundarika (-samadhi), 424, 437. Sadhukara, 479, seq. Sagara, a Naga king, 4. His daughter, 263, seqq. Sagarabuddhidharin Abhijnaprapta, 217, 220;=Sagaravaradharabuddhivikri. ditabhijna; a Tathagata, 216 seq. Sahampati. See Brahman. Saha-loka, ^lokadhatu, 185, 241, 244, seqq., 265, etc. Sakrdagamin, 347, 416. Samadapaka, 40, 200. Samadapana, 40, seqq., 77. ^payati, 464, 476, 485. Samadhi, 5, 25, 29, 91 etc. Samantabhadra, a Bodhisattva, 472, seqq. Samantagandha, a Devaputra), 4. Samantamukha (- parivarta), 456. Samantaprabha, a Tathagata.= Saman- taprabhasa, 207. Pl. 208. Samantaprabhasa, the same, 206, seqq. Samanvaharati, 478. Samapanna, 5. Samatikrama, 17. Samapatti, 29, 80, 119, 166, 170, etc. Samara, ^raka, 21, 64. Samavadhana, 350. Samavasarapa (=Pali samosarana); san- graha^, 71. Sambhava, a Lokadhatu, 156. Samclesayate, 114. Samcravitaka, 195. Samirita, 405, 412. Samliyana, 57, 282. Samlusita (?), 85. Samprabhanita, 405. Sampraharsayati, 464, 476. Samprakacanata, 270, seq. Sampramosa, 372. Samskara, pl. 179. Samsyandayati, 372. Samudanita, 178. Samuttejayati, 464, 476. Samudanayati, 148. Samyaksambodhi, 2, etc. ^buddha, passim. Sandhabhasita, 125, 199, 233. Sandhabhasya, 29, 34, 60, 70, 273. Sandhavacana (=sandhabhasya), 59. Sangha, 1, 56, etc. Sangiti, 312, 401, etc.-samasangitya, 167, 170, 173, 178. Sangraha (pl. the four), 142; ^vastuni, 259. Sankaradhana, 106, 113. Sankathya, 7. Santaraka (carrying across, saving), 3. Saptaratnapadmavikrantagamin (var. ^vi- kramin, ^vikrama), a future Tatha- gata, 219, seq. Sarupya, 161, seqq. etc. Sarvabuddhasandarcana, a Lokadhatu, 431. Sarvagunalankaravyuha (-samadhi), 465. Sarvalokabhayacchambhitatvavidhvamsa- nakara (var. ^lokadiptabhayamanyi- tavi^), a Tathagata, 185. Sarvalokadhatupadravodvegapratyuttirna, a Tathagata, 184. Sarvalokavipratyanika (var. ^niya), 230; ^niyaka, 17. Sarvapunyasamuccaya (-samadhi), 424. Sarvarthanaman, a Bodhisattva, 3. Sarvarupasandarcana (-samadhi), 405, seq., 435, seq.-^na, a Lokadhatu, 431. Sarvarutakaucalya (-samadhi), 424; (-dharani, 409. Sarvarutakaucalyanugata (dharani), 421; ^lyavarta (dharani), 475. Sarvasattvapapajahana (-samadhi), 404. Sarvasattvapriyadarcana, a future Tatha- gata, 269.-A Bodhisattva, 406, seqq. Sarvasattvatratar, a Mahabrahman, 164. Sarvasattvojahari (var. ^sattvaoja^, sarva- tejohari), a Raksasi, 400. Sarvavant, 6, 16, etc. Sarvavarnasthananugata (var. ^sthayini), name of a plant, 133. Sarvavisavinacini, name of a plant, 133. @505 Sarvavyadhipramocani, name of a plant, 133. Satatasamitam, 474, etc. Satatasamitabhiyukta, a Bodhisattva, 3, 354, seq. Satiyati (var. sadiyati), 277. Pali sadiyati. Satkayadrsti, 97. Satkrtya, 479. Satpurusa, 3. Satyadhisthana, 413. Sattva-kasaya, 43. Saukara, 280; ^rika, 276, 480. Saunika (var. read.), 276. Sauratya, 236. Senapati (i. e. Skanda), 433, 445. Simha, a Bodhisattva, 3. Simhacandra, a Bhiksuni, 383. Simhadhvaja, a Tathagata, 184. Simhaghosa, a Tathagata, 184. Simhavikridita, a Dharani, Simhika, a Dharani, Skandamara, 290. Smrtiman samprajanan (Nom. sg.), 182, etc. Sparca, 179. Sparcaviharata (var. samsparca^), 248; sukha^ 429. Sphuta, 163, seq. 485. Srotaapanna, 347, 416. Sthapetva (dial.), excepting, 91. Sthavira, 121, 145, etc. Striposaka, 480. Stupa, 14, 150, seqq., 203, 239, seqq. etc. Subhuti, 2, 100, 146, 148, seq. Sucikitsa, 429. Sucimukha (needlemouthed), 84. Sucodhaka, 301, seq. 1. Sudharma, a Kinnara king, 4. -2. A Mahabrahman, 171. Sudharma (Devasabha), 361. Sukhakara = Sukhavati, 455. Sukhapana (dial.), 92. Sukhasamsparcavihara (var. ^viharata, sukhasparcaviharata), 301, 429. Sukhavati, a heaven, 455. Sukhavihara, title of Chapt. XIII. Sugata, passim. Sugatacetana, an Upasika, 383. Sugati, 123. Sughosaka, a musical instrument, 51, 358. Cp. Mahavastu III, 407. Sumati, a prince, 19. Sumeru, 165, 169, 172, 175, 244, seqq. etc. Sundara-Nanda, 2. Supratisthitacaritra, a Bodhisattva, 300. Suraskandha, var. of Kharaskandha, 5. Surata, 46. Surya, a god, 4. Suryagarbha, a virtuous man, 4. Suryavarta (-samadhi), 424. Susamprasthita (var. Susamsthita), a vir- tuous man, 2-4. Susarthavaha, a virtuous man, 3. Sutra, 45, 58, etc. Sutranta, 5, 19, 22, 44, 65, etc. Sutrantadhara, 229. Sutrantadharaka, 474. Suvicodhaka = sucodhaka, 301. Suvicuddha, a Lokadhatu, 202, 205. Suvijnapaka, 301, seq. Suvimuktacitta, 1. Suvineya (var. ^veneya), 301, seq. ^vai- neya, 429. Svadhyati, ^te, 235, 237, 391, 420. Svagata, a Cravaka, 207. Svayambhu (dial. ^mbhu), 45, 47, 118, 155, 205, 229, etc. Svayambhujnana, 81, 228. Syandanika, 144. Sadabhijna (Bahuvrihi), 155, 180, 255, 272. Sadayatana, 179. Sadgati, pl. 135, 244. Sadgatika, 137. Sadindriya, 359. Taksaka, a Naga king, 4. Tamalapatracandanagandha, a future Ta- thagata, 153, seq. Tamalapatracandanagandhabhijna, a fu- ture Tathagata, 184. Tathagata, passim; ^carira (relic), 23. Tathagatas, pl. (the sixteen), 184, seq. Tattaka, Tataka, -(dial.); fem. tattika, tatika, 304. @506 Tayin, 25, 57, 69, 116, 146, 208, etc. Tilakuta, 402. Tilapida, 402. Tiraccayoni (dial.), sing. and pl. 371, 373. Tirthika, 272, 279. Tirthya (var. Tirthika), 276. Tirya (dial. for tiryag (yoni), 451. Tisya(=Cariputra), 91. Traidhatuka, 79, seqq., 89, seq., 117, 131, 136, seq., etc. Trailokavikramin (var. ^krama), a Bodhi- sattva, 3. Traitiyaka, a kind of fever, 401. Traividya (Adj.), 129, 150, 179, etc. Trayastrimca (gods), 159, 240, 361, 416. Tribhava, 128. Trisahasri (var. ^sra), 253, 264. Trisahasramahasahasra, 121, seqq., 202, 245; var. ^sri, 123. Trivimoksalabhin, 482. Tryadhva, 142. Tulakuta (dial.), 402. Tulyanamadharmadhatu, 60; cp. tulyesu dharmesu, 61, vs. 4. Tusita (devah), 478. Uccaghati, 382; uccagghana, 482. Ucchadaka (in Bahuvrihi), 341. Udghatitajna, 473. Ujjangala (arid land), 233. Ujjuka (dial.), 125. Ullapayati, 382. Upadana, 179. Upadeca (instruction, lesson), 45. Upakleca, 318. Upalambhika (scornful), for upa^, 335. Upananada, an Arhat, 2.-A Naga king, 4. Upaniksepaka, 120. Upanisa, 333, 349; ^nisad, 299, 349. Upapatti, 466. Uparistima (dial.) 191. Upastabdha, 339, 463. Upayakaucalya, 7, 29, 41, seqq., 63, 71, seqq., 109, etc.- ^paramita, 457. Upeksa, 458. Urna, 8, 20, 243, 467. Uruvilva-Kacyapa, 2, 207. Usnisa, 467. Utpalaka, a Naga king, 4. Utsada, 170. Uttaramati, a virtuous man, 3. Vacibhuta, 1, 206, etc. Vacita (in sarvaceto^), 1. Vaicaradya (the fourfold), 29, seq., 77, seqq., 239. Vaicramana, var. of Vaicravana, 4. Vaicravana, 4, 398, 433, 445. Vaicvasika, 25, 114. Vaidehiputra, 5. Vaihayasam (Adv.), 239, etc. Vaihayasamgama, 202. Vaijayanta (- prasada), 361, 364. Vaineya = Vineya, 319, seq., 434, seq., 445. Vaipulya (-sutra) = Mahavaipulya, 1, 5, 19, 23, 46, 98, 146. Vairocanaracmipratimandita, a Loka- dhatu, 423, 427, 457. Vairocanaracmipratimanditadhvajaraja, a Bodhisattva, 470. Vaistarika, 26, 411, 484. See also Cari- ravaistarika. Vaistika, 103. Vajrapani, 445. Varanasi, 56, 69. Vajraprabha, a Bodhisattva, 20, seq., 25, seqq. Vardhamanamati, a virtuous man, 3. Varunadatta, a virtuous man, 3. Varsika, name of a flower, ^taila, 403, 418. Vasuki, a Naga king, 4. Vedana, 179. Vemacitri (var. ^citra), an Asura chief, 5. Vetada (= Vetala), 401, 474. Vicitraka (various), 83. Vicarada, 12, etc. Vicesamati, a virtuous man, 3; a prince, 19. Vicistacaritra, a Bodhisattva, 300, 387, 425, Vicuddhacaritra, a Bodhisattva, 300. Vidyacaranasampanna, 17, 65, 67, 151, etc. @507 Vigadita (=vigalita), 72, 83. Vihetha, 402. Vihethaka, 63. Vijnana, 179. Vijnin (dial.), 303. Vikaddhamana (dial.), 84. Vikridita (in Tathagata^), 308. vijrmbhita (in Tathagata^), 308. Vikurva (al. Vikurvana), 446, 456, 472. Vilamba, a Raksasi, 400. Vimala (-samadhi), 458; ^la, a Loka- dhatu, 265. Vimalabhasa (-samadhi), 458. Vimaladatta, a king 408, 457; seqq. ^datta, his queen, 457, seqq. Vimaladatta (-samadhi), 424. Vimalagarbha, a prince, 457; seqq. name of a Samadhi, 424. Vimalagranetra, a future Tathagata, 26. Vimalanetra, a future Tathagata, 21; a prince, 457, seqq. Vimalanirbhasa (-samadhi), 458. Vimalaprabhasa (-samadhi), 424. Vimatisamudghatin, a prince, 19. Vimocaka, 417. Vimoksa (pl. the eight), 29, seq. 34, 47, 62, 91, 134, 137, 150, 202, etc. Vimukti, 33, 124, 128. Vinayaka, a spiritual leader, a Buddha, 169. Vinirbhoga, a Kalpa, 376. Vipacyin, one of the seven Buddhas, 201. Vipratyanika, 290, seq. ^niya, ^niyaka, 17; 291. Viraja, a Buddhaksetra, 65; = Viraja, a Lokadhatu, 66, 68. Virudhaka, 4, 399. Virupaksa, 4. Viryam arabhate, 475. Virya-paramita, 332, 457. Viryarabdhi, 317. Viryarambha, 405, 408. Visadusana (the making poison ineffec- tual), 402, 474, 476. Vistirnavati, a Lokadhatu, 469 Vranika, 94. Vrsabhata (var. ^ta, (bhita), 199, 308, 311, 391. Vyapadyati, 378. Vyaparana, 292. Vyavadhati (var. vyavadhati), 419; (var.) vyavadhayati, 481. Vyuha, 117, 146, 209, 219, seq. Vyuharaja (-samadhi), 419, 424. A Bo- dhisattva, 3, 425. Yacaskama, a Bodhisattva, 22, 27. Yacodhara, 2, 269, seq. Yaksa, 6, 12, 15, 20, 23, seqq. etc. Yama, 451; ^masya casana. Yana (in technical sense), 40, seqq., 48, seq., 58, 79, 91, 93, 132, 136, etc. Yamaka (pratiharya), 459. Yapaniya, n = yapya, 429, seq. Yathasthanasthitasukhaprada, name of a plant, 133, seq. Yathasukhavihara, 486; ^rin, ib. Yattaka (dial.), 351. Yogabhiyukta, 405. Yogacara, 6. Yogin, 6. Yonico manasikara, 309, etc. @508 ##Contents. Preface ...Page I Additional Note.. V ## 1. nidAnaparivarta: … 1 2. upAyakauzalyaparivarta: …29 3. aupamyaparivarta: ….60 4. adhimuktiparivarta: ….. 100 5. oSadhIparivarta: …121 6. vyAkaraNaparivarta: ….144 7. pUrvayogaparivarta: …156 8. paJcabhikSuzatavyAkaraNaparivarta: …. 199 9. vyAkaraNaparivarta: ….. 215 10. dharmabhANakaparivarta: … 224 11. stUpasaMdarzanaparivarta: … 239 12. utsAhaparivarta: … 267 13. sukhavihAraparivarta: ….275 14. bodhisattvapRthivIvivarasamudgamaparivarta: 297 15. tathAgatAyuSpramANaparivarta: …315 16. puNyaparyAyaparivarta: …327 17. anumodanApuNyanirdezaparivarta: …345 18. dharmabhANakAnuzaMsAparivarta: … 354 19. sadAparibhUtaparivarta: … 375 20. tathAgatardvyabhisaMskAraparivarta: … 386 21. dhAraNIparivarta: … 395 22. bhaiSajyarAjapUrvayogaparivarta: … 404 23. gadgadasvaraparivarta: … 423 24. avalokitezvaravikurvaNanirdeza: … 438 25. zubhavyUharAjapUrvayogaparivarta: … 457 26. samantabhadrotsAhanaparivarta: … 472 27. anuparIndanAparivarta: …. 484 ##Errata… 491 Index… 495##